Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 758
________________ सुधा टोका स्था०४३०२०६२ जम्बूद्वीपगतभरतैरवतयोः कालनिरूपणम् ७४३ " बावीस सहस्साई, पुव्वावरमेरुभद्दसालवणं । अड्राइज्जसया उण, दाहिणपासे य उत्तरओ ॥१॥ पंचेव जोयणसए, उड़े गंतूण पंचसयपिहुलं । नंदणवणं सुमेरुं, परिक्खिवित्ता ठियं रम्मं । २ ।। बासटि सहस्साई पंचेव सयाई नंदणवणाओ। उड्डू गंतूण वणं, सोमणसं नंदणवणसरिच्छं ॥३॥ सोमणसाओ तीस, छच्च सहस्से विलग्गिऊण गिरि । विमलजलकुंडगहणं, हवइ वणं पंडयं सिहरे ॥ ४ ॥ चत्तारि जोयणसया चउणउया चक्कवाली रुंदै। इगतीस जोयणसया बासट्ठी परिरओ तस्स ॥५॥" छाया-द्वाविंशतिसहस्राणि पूर्वापरमेरौ भद्रशालवनम् । अर्द्धत्तीयशतानि पुनः दक्षिणपार्श्वे च उत्तरतः॥१॥ पश्चैव योजनशतानि ऊर्ध्व गत्वा पञ्चशतपृथुलम् । नन्दनवनं सुमेरुं परिक्षिप्य स्थितं रम्यम् ॥२॥ द्वापष्टिसहस्राणि पश्चैव शतानि नन्दनवनात् । ऊर्ध्वं गत्वा वनं सौमनसं नन्दनवनसदृशम् ॥ ३ ॥ सौमनसात् त्रिंशत् षट् च सहस्राणि विलग्यगिरिम् । विमलजलकुण्डगहनं भवति वनं पण्डकं शिखरे ॥४॥ चत्वारिं योजनशतानि चतुर्नवतिं चक्रवालतो विस्तारः । एकत्रिंशद्योजनशतानि द्विषष्टिं परिरयस्तस्य ॥ ५ ॥ इति तथा-जम्बूद्वीपगतमन्दरपर्वतस्य पण्डकवने अभिषेकशिलाः-तीर्थङ्कराणामभिषेकार्थाः शिला अभिषेकशिलाः, यत्र तीर्थङ्कराणामभिषेको भवति, ताश्चतस्र:पाण्डुकम्बलादयः शिला मन्दरचूलिकायाः पूर्वदक्षिणपश्चिमोत्तरासु दिक्षु क्रमेण “बावीससहस्साई" इत्यादि । तथा-जम्बूद्वीपगत मन्दर पर्वत पर जो पण्डकवन है उसमें जिनपर तिर्थङ्करोंका शुभाभिषेक होता है ऐसी चार शिलाएं हैं। इनके नाम-पाण्डुकम्बल आदिहैं। ये शिलाएं मन्दर चूलिकाकी पूर्व, दक्षिण, पश्चिम और उत्तर दिशामें क्रमशः हैं। मन्दर " बावीससहस्साई" याह. જબુદ્વીપના મન્દર પર્વત પર જે પંડકવન છે તેમાં ચાર અભિષેક શિલાઓ છે, જે શિલાઓ પર તિર્થકરોને શુભાભિષેક થાય છે. તે અભિષેક શિલાઓનાં નામ આ પ્રમાણે છે–પાંડુકમ્મલ શિલા આદિ ચાર નામ સૂત્રા શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819