Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 762
________________ सुधा टीका स्था० ४ उ०२ सू०६३ जम्बूद्वीपद्वारनिरूपणम् ૭૪૭ योजनानि विष्कम्भेण तावन्त्येव प्रवेशेन प्रज्ञप्तानि । तत्र खलु चत्वारो देवा महर्द्धिकाः यावत् पल्योपमस्थितिकाः परिवसन्ति - विजयः १, वैजयन्तः २, जयन्तः ३, अपराजितः ४ ॥ मु० ६३ ॥ " टीका- 'जंबूद्दीवस्स णं इत्यादि - जम्बूद्वीपस्य विजय - वैजयन्त-जयन्तापराजितनामकानि चत्वारि द्वाराणि सन्ति । तानि च द्वाराणि विष्कम्मेण - द्वारोभयभागस्थित कुडचान्तरालभागविस्तारेण चत्वारि योजनानि तथा प्रवेशेन= प्रवेशस्थानप्रमाणेन - कुडयस्थौल्येन तावन्त्येव = चत्वारि योजनान्येव प्रज्ञप्तानि । उच्चत्वं चाष्ट योजनानीति, उक्तञ्च - " चउजोयणवित्थिन्ना, अद्वेव य जोयणागि उन्विद्धा " - छाया - चतुर्योजनविस्तीर्णानि अष्टेव च योजनानि उद्विद्धानिउच्चानि ॥ इति । तथा-तत्र तेषु विजयादिषु द्वारेषु चत्वारो देवाः महर्द्धिकाः = विशालऋद्धिशालिनः '' जाव' यावत् अत्र यावच्छब्देन - महाद्युतिकाः, महाबलाः, महायशसः, महासौख्या:, इति ग्राह्यम् अर्थः स्पष्ट एव । पल्योपमजयन्त ३, अपराजित ४ | ये द्वार विष्कम्भकी अपेक्षा चार योजन प्रमाण और प्रवेशकी अपेक्षा भी इतनेही कहे गये हैं । इनमें चार महर्द्धिक देव यावत् एक पल्योपम स्थितिवाले रहते हैं । - arrat दोनों ओरकी दोनों दीवालों के अन्तरालों का विष्कम्भ [ विस्तार ] चार योजनका है, तथा- - भीतों की 'स्थूलतारूप जो प्रवेश है वह भी चार योजनप्रमाण है । कहा भी है- " चउजोयणवित्थिन्ना " चार योजनके विस्तार इत्यादि. तथा - आठ योजन तक ये ऊंचे हैं । " महर्द्धिका यावत् पल्योपम स्थितिका: " में जो यावत् पद आया है उससे यहां "महाद्युतिकाः, द्वारोनी अ३पारेछे - " जंबुद्दीवस्स णं दीवस्स चत्तारि दारा पण्णत्ता त्याहि " જબૂ નામના દ્વીપને ચાર દ્વાર કહ્યાં છે, તેમનાં નામ આ પ્રમાણે છે. (१) विनय, (२) वैभ्यन्त, ( 3 ) भ्यन्त भने (४) अपरान्ति ते द्वाराना વિષ્કભ ( પહેાળાઈ) ચાર ચેાજનપ્રમાણ છે અને પ્રવેશની અપેક્ષાએ પણ તેમને ચાર ચેાજનપ્રમાણ જ કહ્યાં છે. તેમાં મહિઁક આદિ વિશેષણવાળા ચાર દેવ રહે છે, તેમની એક પલ્યાપમની સ્થિતિ કહી છે. દ્વારની અન્ને તરફની દીવાલાના અન્તરાલના વિષ્ણુભ (વિસ્તાર) ચાર ચેાજનના છે. તથા દીવાલેાની स्थूलता ३५ प्रवेश छे ते पशु यार योजन प्रमाणु छे. उधुं पशु छे है- " चउ जोयणवित्थिन्ना ” त्यिाहि. यार यो नना विस्तारवाणा ते द्वारे! आठ योग्न पर्यंत या छे. " महर्द्धिका यावत् पल्योपमस्थितिकाः " मा सूत्रपाहमां ने " यावत् " यह छे, તેના દ્વારા મહાતિ સપન્ન, મહામલ સ ́પન્ન, મહાયશ સંપન્ન અને મહાસુખ શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819