Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 751
________________ ७३६ स्थानाङ्गसूत्रे छाया - जम्बूद्वीपे द्वीपे देवकुरूत्तरकुरुवर्जाश्चतस्रः अकर्म भूमयः प्रज्ञप्ता, तद्यथातम् १, ऐरण्यवतं २, हरिवर्ष २, रम्यकवर्षम् ४। चत्वारो वृत्तवैतादयपर्वताः प्रज्ञप्ताः, तद्यथा शब्दापाती १, त्रिकटापती २, गन्धापाती, माल्यवत्पर्याय: ४ । तत्र खलु चत्वारो देवा महर्द्धिका यावत् परयोपस्थितिकाः परिवसन्ति तद्यथा - स्वातिः १, प्रभासः २, अरुणः ३, पद्म: ४ । जम्बूद्वीपे द्वीपे महाविदेहवर्षे चतुर्विधं प्रज्ञप्तम्, तद्यथा - पूर्वविदेहः १ अपर विदेहः २, देवकुरवः ३, उत्तरकुरवः ४, सर्वेऽपि खलु निषधनीलबद्धर्षधर पर्वताश्चत्वारि योजनशतानि ऊर्ध्वमुञ्चत्वेन चत्वारि गव्यूतशानि उद्वेधेन प्रज्ञप्ताः, क्षेत्र निरूपणके प्रसङ्गसे सूत्रकार अब क्षेत्र विशेषकी निरूपणा करते हैं । " जंबुद्दीवे दीवे देवकुरु उत्तरकुरु वजाओ " इत्यादि सूत्रार्थ - जम्बूद्वीप नामके इस द्वीपमें देवकुरु और उत्तरकुरुको छोडकर चार अकर्म भूमियां कही गई हैं, जैसे- हेमवत १, ऐरण्यवत २, हरिवर्ष ३, और रम्यकवर्ष ४ । चार वृत्तवैताढ्य पर्वत कहे गये हैं, जैसेशब्दापाती १, विकापाती २, गन्धापाती ३, माल्यवत्पर्याय ४ । वहाँ चार महर्द्धिक देव यावत् पल्योपमकी स्थितिवाले खाती १, प्रभास २, अरुण ३ और पद्म ४ रहते हैं । जम्बूद्वीप में महाविदेह क्षेत्र चार प्रकारका कहा गया है, पूर्वविदेह १, अपरविदेह २, देवकुरु ३, उत्तरकुरु ४ | समस्त निषेध और नीलवन्त वर्षधर पर्वत चारसौ योजन ऊंचे हैं और उद्वेधसे भूमिमें चारसौ गव्यूतिप्रमाण हैं। जम्बूद्वीपमें जो मन्दर ક્ષેત્રનિરૂપણુના સંબંધની અપેક્ષાએ હવે સૂત્રકાર ક્ષેત્રવિશેષની પ્રરૂપણા रे छे." जंबुद्दीवे दीवे देवकुरुउत्तरकुरुवज्जाओ " त्याहि સૂત્રાર્થ –જબુદ્વીપ નામના આ દ્વીપમાં દેવકુરુ અને ઉત્તરકુરુ સિવાયના આ यार क्षेत्राने अम्र्मभूमियो उड्डी छे, तेमनां नाम या प्रमाणे छे - (१) डैभवत, (२) भैरएयवत, (3) हरिवर्ष मने (४) २भ्यवर्ष ચાર વૃત્તવૈતાઢય પર્વત કહ્યાં છે, તેમનાં નામ આ પ્રમાણે છે—(૧) शब्दापाती, (२) विटापाती (3) गन्धायाती मने (४) भास्यवत्पर्याय. त्यां પચેાપમની સ્થિતિવાળા ચાર મહર્ષિંક આદિ વિશેષણેાવાળા દેવ રહે છે. તે વેાનાં નામ याप्रमाणे छे - (१) स्वाती, (२) प्रलास, ( 3 ) अरुणु भने (४) पद्म, यूद्वीपमां मडाविहेड क्षेत्र यार अअरना उद्यां छे -- (१) पूर्व विहेड, (२) अपर विहेड, (3) देवपुरु मने (४) उत्तरकुरु समस्त निषेध અને નીલવન્ત વધર પર્વત ચારસા ચાજન ઊંચા છે, અને તેમના ઉદ્વેષ શ્રી સ્થાનાંગ સૂત્ર : ૦૨ -

Loading...

Page Navigation
1 ... 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819