Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 736
________________ सुधा टीका स्था०४ उ०२ सू० ५. कर्मवन्धस्वरूपनिरूपणम् ७२१ एवमनुभावसंक्रमोऽपि ज्ञेयः, यदाह" जस्सि संकमणे उव्वट्टियोवटिया व अणुभागा । अनुभावसंकमो सो अन्नं पगई व णीया वि ।१।" छाया-यस्मिन् संक्रमणे उद्वर्तिता अपवर्तिता वा अनुभागाः । अनुभावसंक्रम एषोऽन्यां प्रकृति नीता अपि ॥१॥" इति । प्रदेशसंक्रमः-अन्य पकृतिस्वभावेन परिणम्यमान कर्मद्रव्यम् , उक्तं च "जं दलियमन्नपगई णिज्जइ सो संकमो पएसस्स" छाया- यद्दलिकमन्यप्रकृति नीयते स संक्रम प्रदेशस्य " इति ।। " चउबिहे णिवत्ते" इत्यादि-निधत्तं-निधानं निहितं वा, मावे कर्मणि वा क्तप्रत्यये निपातनादयं शब्दः, तत्-उद्वर्तनाऽपवर्तनारहितानां शेषकरणानामनहत्वेन कर्मणोऽवस्थापनम् । तच्चतुर्विधं प्रज्ञप्तम् , तद्यथा-प्रकृतिनिधत्तं १, स्थितिनिधत्तम् २, अनुभावनिधत्तं ३, प्रदेशनिधत्तम् ४, इति । एतानि सामान्यलक्षणानुसारेण बोध्यानि । ४ । भी करना चाहिये । जैसाकि कहा गया है-" जस्ति संकमणे उच्चहिय" अन्य प्रकृति के स्वभाव से परिणमता हुवा जो कर्मद्रव्य है वह प्रदेश संक्रम है। कहाभी है-"जं दलियमन्नपगइं" इत्यादि । "चउविहे णिधत्ते" इत्यादि-निधत-निधान अथवा निहित ये एकार्थक शब्द हैं । निधत्त-शब्दभावमें अथवा कर्ममें "क्त" प्रत्यय करने पर निपात से बना है । निधत्त बन्ध वह है जो कर्मउद्घन्धना और अपवर्तनासे रहित शेष करणोंका अयोग्य होता है । यह प्रकृति निधत्त आदिके भेदसे चार प्रकारका कहा गया है सो इन्हें सामान्य लक्षणके अनुसारही जानना चाहिये। विष ५५ सभा'. अनुमा समनु २१३५ " जस्सि संकमणे उवदिय" ઈત્યાદિ ગાથા દ્વારા પ્રકટ કર્યું છે. અન્ય પ્રકૃતિના સ્વભાવે પરિણમન પામત જે કર્મ દ્રવ્ય છે, તેનું નામ પ્રદેશ સંક્રમ છે. કહ્યું પણ છે કે " जं दलियमन गई" त्याह " चरबिहे णिवत्ते" त्याहि निधत्त, निधान मया निहित, से ત્રણે એકાર્થક શબ્દ છે. નિધત્ત-શબ્દ ભાવમાં અથવા કર્મમાં “ક્ત” પ્રત્યય લગાડવાથી નિધાતમાંથી મળે છે. નિધત્તબન્ધ એ છે કે જે કર્મબન્ધના અને અપવર્નના સિવાયના કારણેને માટે અગ્ય હોય છે તેના પ્રકૃતિ નિધત્ત આદિચાર પ્રકાર કહ્યા છે. તે પ્રકારોને સામાન્ય લક્ષણ અનુસાર જ સમજવા જોઈએ. स०-११ શ્રી સ્થાનાંગ સૂત્રઃ૦૨

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819