Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

Previous | Next

Page 745
________________ ७३० स्थानाङ्गस्त्रे __ निरवशेषसर्वकम्-अवशेषः-शेषः, तस्मानिर्गतं निरवशेषं, तच्च सर्व च निरवशेषसर्व, तदेव निरवशेषसर्वकम्-अवशिष्टव्यक्तिमनाश्रित्य सर्वम् , यथा-'सर्च देवा अनिमिषाः ' अत्र निमेषराहित्यं सर्वेषु देवेषु न तु कामपि देवव्यक्ति विहाय तत्तिष्ठतीति । सर्वेषु भङ्गेषु स्वार्थिकः ककारो बोध्यः ।४। मू० ५९ ॥ ___पूर्व सर्व निरूपितं, तत्पस्तावात्साम्प्रतं सर्वमनुष्यक्षेत्रपर्यन्तगते पर्वते पूर्वादिषु दिक्षु कूटानि निरूपयितुमाह___मूलम्-माणुसुत्तरस्स णं पवयस्स चउदिसिं चत्तारि कूडा पण्णत्ता, तंजहा-रयणे१, रयणुच्चए२, सव्वरयणे३, रयणसंचये।। ॥ सू० ६०॥ “निरवशेष सर्वकम् "--जो किसी भी एक व्यक्तिमें रहनेसे बाकी न बचे, अर्थात् समस्त व्यक्तियोंमें रहे वह निरवशेष सर्व है। जैसे " सर्वे देवाः-अनिमिषाः " समस्त देव निमेष रहित हैं, यहां निमेषराहित्य किसीभी देव व्यक्तिको छोडकर नहीं रहता है । अथवा-समस्त पदार्थ सत् स्वरूप हैं, यहां सत्रूपता किसीभी पदार्थको छोडकर नहीं रहती है, इस प्रकारसे यह निरवशेषसर्वक है। यहां सर्वत्र भङ्गों में स्वार्थिक ककार हुवा है ॥ सू० ५९ ॥ ___ सर्वका निरूपण करके अब सूत्रकार सर्वके प्रस्तावको लेकर सर्व मनुष्यक्षेत्रपर्यन्तगतपर्वतके पूर्वादि दिशाओंमें कूटोंकी निरूपणा करते हैं । " माणुसुत्तरस्स णं पव्वयस्स चउद्दिसिं चत्तारि " इत्यादि. माहेश सतानुं टान्त छ “निरवशेषसर्वकम् " २ सघणी व्यतिमान લાગુ પડી શકે–એક પણ વ્યક્તિને અપવાદ ન રહે એવા સર્વને “નિરવશેષ सब छ. म " सर्वे देवाः अनिमिषाः " स (मी) वा मतिभिष (અટક) હોય છે. અહીં નિમેષ રહિતતાને ગુણ દરેક દેવને લાગુ પડે છે–એક પણ દેવ તેમાં અપવાદરૂપ નથી. અથવા સમસ્ત પદાર્થ “સત્ ” રૂપ છે. અહીં સતરૂપતાને એક પણ પદાર્થમાં અભાવ નથી, એમ સમજી શકાય છે. નિરવશેષ સર્વકનું આ પ્રકારનું સ્વરૂપ છે. અહીં ભાંગાઓમાં સર્વત્ર સ્વાર્થિક 'क'साय छे. ॥ सू. ५८ ॥ સર્વનું નિરૂપણ કરીને હવે સૂત્રકાર સર્વ મનુષ્ય ક્ષેત્રગત પર્વતના પૂર્વાદિ દિશાઓના કૂટનું નિરૂપણ કરે છે– " माणुसुत्तरस्स णं पव्वयस्स चउद्दिसिं चत्तारि" छत्याह શ્રી સ્થાનાંગ સૂત્ર : ૦૨

Loading...

Page Navigation
1 ... 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819