Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७६
स्थानाङ्गसूत्रे
मेव चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा-गुप्तो नामैको गुप्तः १, गुप्तो नामैकोऽगुप्तः २, अगुप्तो नामैको गुप्तः २, अगुप्तो नामैकोऽगुप्तः ४।
चतस्रः कूटाऽऽकारशालाः प्रज्ञप्ताः तद्यथा-गुप्ता नामैका गुप्तद्वारा १, गुप्ता मैकगुप्तद्वारा २, अगुप्ता नामैका गुप्तद्वारा ३, अगुप्ता नामैकागुप्तद्वारा ४ | एवमेव चतस्रः स्त्रियः प्रज्ञप्ताः, तद्यथा-गुप्ता नामैका गुप्तेन्द्रिया १, गुप्ता गुप्तेन्द्रिया २, अगुप्ता नामैका गुप्तेन्द्रिया ३, अगुप्ता नामैका गुप्तेन्द्रिया ४ । सू० ३६ ।
टीका - " चत्तारि कूडागारा" इत्यादि चत्वारि कूटागाराणि -शिखरयुक्तगृहाणि, मज्ञप्तानि तद्यथा- गुप्त - प्राकारप्रभृतिना वेष्टितं कोषगृहादिकं तदेव पुनर्गुतं- पिहितद्वारतया, एकं भवति, 'नामे' ति वाक्यालङ्कारे एवमग्रेऽपि । इत्थमेवावशिष्टास्त्रयो भङ्गा विज्ञेयाः ॥४ इति दृष्टान्तभूतकूटागारमूत्रम् ॥
रहते हैं ३ | तथा चौथा कूटागार ऐसा होता है कि जो न तो प्राकार आदिसे वेष्टित होता है और न तो द्वार आदि ही उसके बन्द रहते
४ । इसी तरह से चार पुरुषजात कहे गये हैं । जैसे- गुप्त गुप्त, गुप्त अगुप्त, अगुप्त गुप्त और अगुप्त अगुप्त ४ । चार कूटागारशालाएं कही गई हैं, गुप्ता गुप्तद्वारा, गुप्ता अगुप्तद्वारा, अगुप्ता गुप्तद्वारा, अगुप्ता अगुप्तद्वारा ४ | शिखरयुक्त गृहका नाम कूटागार है । जिसका कोषगृह आदि प्राकार आदि से वेष्टित होता है । तथा स्वयंभी जो पिहित द्वारवाला होता है, ऐसा वह कूटागार गुप्त है। इसी तरह आगे भी जानना चाहिये । अवशिष्ट और तीन भङ्गभी स्वयं उत्प्रेक्षित कर लेना चाहिये ।
ये चार कूटागार जैसे कहे गये हैं उसी प्रकार से पुरुष जातभी चार कहे गये हैं । उनमें कोई एक पुरुष ऐसा होता है जो वस्त्रादिसे आच्छाફૂટાગાર એવુ હાય છે કે જે પ્રાકારાદિથી વેષ્ટિત પણ હાવું નથી અને તેના દ્વારાદિ પણ ખંધ હોતાં નથી
थो ४ प्रमाणे यार पुरुषलत उही छे - (१) गुप्त गुप्त, (२) गुप्त भगुप्त, (3) अगुप्त गुप्त मने (४) गुप्त गुप्त
यार इंटागारशालाओ उही छे - (१) गुप्ता गुप्तद्वारा, (२) गुप्ता अगुप्तદ્વારા, (૩) અગુપ્તા ગુપ્તદ્વારા અને (૪) અગુપ્તા અણુસદ્દારા
શિખરયુક્ત ગૃહનું નામ ફૂટાગાર છે. જે ફૂટાગાર પ્રાકાર (કોટ ) આદિથી પરિવેષ્ટિત હાય છે અને જેનાં દ્વાર પણ અંધ હેાય છે એવા તે ફૂટાગારને ગુપ્ત ગુપ્ત રૂપ પહેલા પ્રકારમાં મૂકી શકાય છે. એ જ પ્રમાણે ખાકીના ત્રણ ભાંગા પશુ જાતે જ સમજી શકાય એવાં છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨