Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१४
धरः सूत्रधरो भवति, किन्तु अर्थधरो न भवति १। एकः - कश्चित् अर्थधरो भवति न तु सूत्रधरः २, सूत्रधरो नामैकोऽर्थधरोऽपि ३, एको नो सूत्रधरो नो अर्थधरः ४) तृतीय - चतुर्थभङ्गयोरुदाहरणद्वयं - मेधावि - जडरूपं भवति | १४ | | ० १८| पुरुषाधिकारादेव देवविशेष - पुरुष विशेषनिरूपकाणि लोकपालादि - सूत्राण्याहमूलम् — चमरस्स णं असुरिंदस्स असुरकुमाररन्नो चत्तारि लोगपाला पण्णत्ता, तं जहा- सोमे १, जमे २, २, वरुणे ३. वेसमणे । एवं बस्सिव - सोमे १ ज २, वेसमणे ३, वरुणे ४ धरणस्स - कालपाले १, कोलपाले २, सेलपाले ३, संखपाले ४ | एवं भूयानंदस्स चत्तारि - कालपाले १, कोलपाले २, संखपाले ३, सेलपाले ४ वेणुदेवस्स- चित्ते १, विचित्ते २ चित्तपकखे ३, विचित्तपक्खे | वेणुदालिस्स- चित्ते १, विचित् २, विचित्त पक्खे ३, चित्तपक्खे | हरिकंतस्स - पभे १, सुप्पमे २, पभकंते ३, सुपभकंते ४| हरिसहस्स - पभे १, सुप्पभे २, सुप्पभकंते ३,
भकं ४ | अग्गिसिहस्स - - तेऊ १, तेउसि २, तेउकंते ३, तेउप्प ४ अग्गिमाणवस्स- तेऊ १, तेउसिहे २, तेउप्पभे ३, तेडकंते ४। पुण्णस्स रूए १, रूयंसे २, रूयकंते ३, रूयप्पभे ४
है - १ दूसरा कोई अर्थधर होता है सूत्रधर नहीं होता है -२ कोई एक तीसरा पुरुष ऐसा है जो सूत्रधर भी होता है और अर्थघर भी होता है - ३ तथा चतुर्थ प्रकारका कोई एक पुरुष ऐसा होता है जो नतो सूत्ररही होता है न अर्थधरही होता है-४ यहां तृतीय और चतुर्थ भङ्गके उदाहरण मेधावी और जड पुरुष होते हैं । सू० १८ ॥
એવા હોય છે કે જે માત્ર સૂત્રધર જ હાય છે, પણુ અધર ડાતા નથી. (૨) કેઈિ પુરુષ માત્ર અધર જ હાય છે પણ સૂત્રધર હતેા નથી. (૩) કોઈ પુરુષ સૂત્રધર પણ હોય છે અને અધર પણ હોય છે. જેમકે કાઇ મેધાવી પુરુષ. (૪) કાઇ પુરુષ એવા હોય છે કે જે સૂત્રધર પણ હોતા નથી અને અધર પણ ડાતા નથી જેમકે જડ પુરુષ. ॥ સૂ. ૧૮ ૫
શ્રી સ્થાનાંગ સૂત્ર : ૦૨