Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५१८
स्थानाङ्गसत्रे कालः २, अञ्जनः ३, रिष्टः ४१ प्रभञ्जनस्य-काल: १, महाकालः २, रिष्टः ४, अञ्जनः ४। घोषस्य-आवर्तः १, व्यावतः २, नन्दिकावर्तः ३, महानन्दिकावर्तः ४। महाघोषस्य-आवर्तः १, व्यावतः २, महानन्दिकावतः ३, नन्दिकावर्तः २० ४। शक्रस्य-सोमः १, यमः २, वरुणः ३, वैश्रवणः ४। ईशानस्य-सोमः १, यमः २, वैश्रवणः ३, वरुणः ४। एवम् एकन्तरिता: यावद् अच्युतस्य ।
चतुर्विधा वायुकुमाराः प्रज्ञप्ताः, तद्यथा-काल: १, महाकालः २, वेलम्बः ३ ३ प्रभञ्जनः । वेलम्बके काल-१ महाकाल-२ अञ्जन-३ रिष्ट-४ ये चार लोकपाल कहे गये हैं।
प्रभञ्जनके काल-१ महाकाल-२ रिष्ट-३ और अञ्जन-४ ये चार लोकपाल कहे गये हैं। घोषके आवर्त-१ व्यावर्त-२ नन्दिकावर्त-३ और महानन्दिकावर्त-४ ये चार लोकपाल कहे गये हैं। महाघोषके आवर्त-१ व्यावर्त-२ महानन्दिकावर्त-३ नन्दिकावर्त-४ ये चार लोकपाल कहे गये हैं। शक्रके सेाम-यम-वरुण-ओर वैश्रवण ये चार लोकपाल कहे गये हैं। ईशानके सोम, यम, वैश्रवण, वरुण लोकपालमें ये चार हैं। इसी तरहसे एकान्तरित करके यावत् अच्युत तक लोकपाल कह लेना चाहिये।
वायुकुमार चार प्रकारके कहे गये हैं-जैसे काल-१ महाकाल-२ वेलम्ब-३ और प्रभञ्जन-४ । देव चार प्रकारके कहे गये हैं-भवन
વેલમ્બના ચાર લેક પાનાં નામ આ પ્રમાણે છે–(૧) કાલ, (૨) Posta, (3) अनसन (४) रिट.
प्रमानना यार सावन नाम नीय प्रभा छ, (१) सी, (२) भा३८, (3) A1 भने (४) रिट
શેષના ચાર લેકપાલનાં નામ આ પ્રમાણે છે –(૧) આવર્ત (૨) વ્યાવત (3) नन्दित मन (४) महाननित. मडाघोषना यार पानi नाम प्रभा छ-(१) मावत', (२) व्यावत (3) महानिपत, (४) नन्दित.
શકના સોમ, યમ, વરુણ અને વૈશ્રવણ, એ ચાર લેકપોલે છે. ઈશાનને પણ સેમ, યમ, વૈશ્રવણ અને વરુણ આ નામના ચાર કપાલે છે. એ જ પ્રમાણે ક્રમશઃ એકાંતરિત કરીને અમૃત પતના ઈન્દ્રોના લેકપાલનું કથન અહીં કરવું જોઈએ.
वायुमार या२ ॥२४६छ-(१) a, (२) Bita(3) Jan मन (४) प्र त. व या १२ पाछे-(१)नवासी, (२) वान व्यन्तर, (3) rilass मन (४) मानि.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨