Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३२
स्थानाङ्गसूत्रे अक्षाटकसंस्थानसंस्थितानि-अक्षाटकं — अक्खाडा' इति भाषामसिद्धं चतुष्कोण मयुद्धस्थानं तत्संस्थानसंस्थितानि तदाकाराणीत्यर्थः, तानि सर्वतः समन्तात चतसृष्वपि दिश्वित्यर्थः वेदिकापरिक्षिप्तानि सन्ति । एतानि चैवंकमाण्येवाऽऽधलिकापविष्टानि भवन्ति, पुष्पावकीर्णानि विमानानि त्यन्यथाऽपि भवन्ति तेषामनेकविधरूपसंस्थानवत्त्वादिति । सन्ति चात्राथें गाथा:"सव्येसु पत्थडेसु, मझे वह अणंतरे तंस ।
एयंतरचउरंसं, पुणो वि वट्ट पुणो तसं ॥ १॥ पट्ट वट्टस्सुवरिं, तंसं तसस्स उधरि होइ । चउरंसे चउरसं, उड़तु विमाणसेढीओ ॥ २ ॥ पट्टं च वलयगं पिव, तंसं सिंघाडगं पिव विमाणं । चउरंसविमाणं पि य, अक्खाडगसंठियं भणियं ॥३॥ सव्वे वट्ट विमाणा, एगदुवारा हवंति विन्नेया। तिनिय तसविमाणे, चत्तारि य होति चउरंसे ॥ ४ ॥ पागारपरिक्खित्ता, वदृषिमाणा हवंति सव्वेवि । चउरंसविमाणाणं, चउद्दिसि वेइया होति ॥ ५ ॥ जत्तो वट्टविमाणं, तत्तो तंसस्त वेइया होइ ।
पागारो बोद्धव्यो, अवसे सेहिं तु पासेहिं ॥६॥ के जैसे आकारवाले हैं. अक्षाटक-अखाडा-चौकोर होता है इसी प्रकार का इनका आकार है. ये चारों दिशाओं में वेदिका से परिक्षिप्त हैं। और चार २ द्वारों वाले हैं । तथा जो पुष्पावकीर्ण धिमान हैं ये अन्य प्रकार से भी हैं. क्यों कि इनका संस्थान विविधरूप वाला होता है, अतः पुष्पावकीर्णक विमान आवलिका प्रविष्ट नहीं हैं ये वृत्त (गोल) आदि संस्थानवाले विमान ही आवलिका प्रविष्ट हैं। इस विषय में गाथाएँ इस प्रकार से हैं-'सव्वेसु पत्थडे सुं' इत्यादि।
HELLS ( AAI) नाप ॥२१॥i lय छे. अक्षा ( अमा31) ચાર ખૂણુવાળે અથવા કેર હોય છે, અખાડાના જે જ તેમને આકાર છે. તેમની ચારે દિશામાં વેદિકાઓ આવેલી છે, તે વિમાનને ચાર ચાર દરવાજા હોય છે. તથા જે પુષ્પાવકીર્ણ વિમાને છે, તેઓ અન્ય પ્રકારનાં પણ છે, કારણ કે તેમના આકાર વિવિધ પ્રકારના હોય છે, તેથી પુષ્પાવકીર્ણક વિમાન અવલિકા પ્રવિષ્ટ હતાં નથી, વૃત્ત (ગાળ) આદિ આકારવાળાં વિમાને જ આવલિકા પ્રવિષ્ટ હોય છે. આ વિષયને અનુલક્ષીને નીચે પ્રમાણે माया छ-" सव्येसु पत्थडेसुं" त्या:
શ્રી સ્થાનાંગ સૂત્ર : ૦૨