Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५४
स्थानाङ्गस्तुत्रे
9
कीति द्वादशेति । अत्र तु त्रिस्थानकानुरोधाद् दत्तित्रयग्रहण विषया त्रैमासिकी भिक्षुप्रतिमा गृहीता । तां भिक्षुमतिमां प्रतिपन्नस्य - अङ्गीकृतस्य अनगारस्य-न अगारंगृहं यस्य सोऽनगारस्तस्य भिक्षोरित्यर्थः कल्पन्ते युज्यन्ते तिस्रो दत्तयः- एकवारपतिताहारादिद्रव्यरूपाः भोजनस्य - तिस्र एव पानकस्य - पानकद्रव्यस्य प्रतिग्रहीतुमिति १२ । अथैकरात्रिकी प्रतिमायाः सम्यक्तयाऽननुपालनतोऽनुपालनतश्च यद् भवति तदाह - ' एगराइयं ' इत्यादि, एकरात्रिकीं द्वादशीत्यर्थः तां प्रतिमां सम्यक् - शास्त्रोक्तप्रकारेण अननुपालयतः - अनाराधयतोऽनगारस्य इमानि - वक्ष्यमाणानि त्रीणि स्वानानि अहिताय यावत् - अननुगामिकतायै भवन्ति, तान्येवाहउन्मादः - चित्तविभ्रमस्तं लभेत । वा अथवा दीर्घकालिकं चिरकालस्थायि-कष्टसाध्यम साध्यं वा रोगातङ्कं तत्र रोगः-कुष्ठादिः, आतङ्कः-सद्योघाती मस्तकशूल बिसूप्रतिमा केवल एक रात की है, परन्तु यहां त्रिस्थानक के अनुरोध से दत्तत्रय ग्रहण करनेरूप विषयवाली त्रैमासिकी भिक्षुप्रतिमा गृहीत हुई है, इस भिक्षु प्रतिमाको अङ्गीकार करनेवाले अनगारको गृहत्यागी भिक्षु को एक बार में पड़ी हुई आहारादि द्रव्यरूप भोजनदत्तियां तीन और पानक दत्तियां ३ तीन ही लेनी कल्पती हैं ।
"
अब सूत्रकार यह प्रकट करते है कि एक रात्रिकी प्रतिमाको सम्यकरूपसे नहीं पालने से और पालने से क्या होता है और क्या नहीं होता है 'एगराइयं' इत्यादि । १२वीं जो भिक्षुप्रतिमा है उसे शास्त्रोक्त विधि के अनुसार आराधित नहीं करनेवाले अनगार को ये तीन स्थान अहित के लिये यावत् अननुगामिकता के लिये होते हैं - वे तीन स्थान इस प्रकार से हैं - उन्माद का प्राप्त होना, दीर्घकालिक रोगातङ्क का प्राप्त માત્ર એક રાતની જ અવધિવાળી છે. પરન્તુ અહીં ત્રિસ્થાનકના અધિકાર ચાલતા હાવાથી ત્રણ દત્તિયેા ગ્રહણ કરવારૂપ ત્રૈમાસિકી ભિક્ષુપ્રતિમાનું જ વર્ષોંન કરવામાં આવ્યું છે. આ પ્રતિમાને અંગીકાર કરનાર અણુગારને ગૃહત્યાગી ભિક્ષુને—એક વારમાં પડેલી આહારાદિ દ્રવ્યરૂપ ત્રણ ભાજન દત્તિયા અને ત્રણ પનિક વ્રુત્તિયા જ લેવી કલ્પે છે.
હવે સૂત્રકાર એ પ્રકટ કરે છે કે એક રાત્રિની નહીં પાળવાથી શું થાય છે અને શું નથી થતું, તથા शुं थाय छे भने शुं नथी थतुं - " एगराइयं " इत्याहि
ખારમી ભિક્ષુપ્રતિમાની શાસ્ત્રોક્ત વિધિ અનુસાર આરાધના નહીં કરનાર અણુગારના ત્રણ સ્થાન અહિતથી લઇને અનનુગામિકતા પન્તના હેતુરૂપ બને छे, ते त्र स्थान नीचे प्रमाणे छे - ( १ ) उन्माहनी प्राप्ति थाय छे, (२) हीधे
પ્રતિમાને સમ્યક્ રીતે સમ્યક્ રીતે પાળવાથી
શ્રી સ્થાનાંગ સૂત્ર : ૦૨