Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था०३ उ०३ सू०५७ कर्मभूमिस्थमष्नुयध निरूपणम् १६५ परपक्षस्य स्वाम्यादितः स्नेहापनयनादिसम्पादनम् । तथाहि-तल्लक्षणानि
" परस्परोपकाराणां, दर्शनं १ गुणकीर्तनम् २ ।
सम्बन्धस्य समाख्यान ३,-मायत्याः संप्रकाशनम् ४ ॥१॥ (अस्मिन्नेवं कृते इदमावयोभविष्यती 'त्याशाजननम् आयतिसंपकाशनम् )
वाचा पेशलया साधु, तबाहमिति चार्पणम् ५ । इति सामप्रयोगः, सामपञ्चविधं स्मृतम् ॥ १ ॥ वधश्चैव १ परिक्लेशो २, धनस्य हरणं तथा ३। इति दण्डविधानझै,-दण्डोऽपि त्रिविधः स्मृतः ॥२॥ स्नेहरागापनयनं १, संघर्पोत्पादनं २ तथा।।
संतर्जनं ३ च भेदह,-. दस्तु त्रिविधः स्मृतः ॥ ३ ॥” इति । तत्र संघर्षः-स्पर्धा, सन्तर्जनं च- अस्यास्मन्मित्रविग्रहस्य परित्राणं मत्तो भविष्यती'-त्यादि राज्यव्यवहार्यरूपमिति ११ ॥ सू० ५७॥ उनका अर्थ ऐसा है कि प्रियवचन आदिरूप साम है, बधादिरूप जो पर का निग्रह है यह दण्ड है तथा जिगीषित-जीतने की इच्छायाले परपक्षके ऊपर से स्वामी आदिका स्नेह हटा देना-उनमें भिन्नता कर देना यह भेद है-सो ही कहा है-'परस्परोपकाराणां ' इत्यादि । __ ऐसा करने पर इस विषयमें हम दोनों को ऐसा होगा ऐसी आशा करना इसका नाम आयति संप्रकाशन है। 'वाचा पेशलया साधु "इ० ___ यहां स्पर्धा का नाम संघर्ष है, इस मेरे मित्रविग्रह का परित्राण मुझ से होगा इत्यादि राज्यव्यवहार्यरूप संतर्जन है ११-५७ ॥ સામ, દંડ અને ભેદ કહ્યા છે. પ્રિયવચન આદિપ સામ હોય છે, વધાદિરૂપ જે પરનો નિગ્રહ છે તેને દંડ કહે છે, તથા જીતવાની ઈચ્છાવાળી પરપક્ષના માણમાં ભેદ પડાવવા-સ્વામી આદિ પરથી તેમને સ્નેહ તેડી પડાવે તેનું नाम से छे. थेपात " परस्परोपकाराणां " त्यादि सूत्र द्वारा प्रस्ट કરવામાં આવી છે.
આ વિષયમાં આ પ્રમાણે કરવાથી આપણને બનેને આ પ્રમાણે લાભ थरी, मेवी मा॥ ४२वी तेनुं नाम मायतिसशन छ. "वाचा पेशलया साधु " त्याह
અહીં સ્પર્ધાનું નામ સંઘર્ષ છે. આ મારા મિત્રવિગ્રહનું પરિત્રાણ મને થશે, ઈત્યાદિ રાજ્યવ્યવહાર્યરૂપ સંતર્જન છે. (૧૧) સુ. ૫૭ છે
શ્રી સ્થાનાંગ સૂત્ર : ૦૨