Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
GE
स्थानाङ्गसूत्रे
66
इति प्रथमम् १ | यच्च संहरति यच्च भक्तादि परिवेषकः स्थानादविचलन् तत्र स्थित एव संहरति- भक्तभाजनाद् भोजनभाजनेषु क्षिपति तत् । उक्तञ्च अह साहीरमाणं तु, वट्टंतो जो उदायओ । दलज्जाsविचलो तत्तो, छट्ठा एसावि एसणा ॥ १ ॥ इति । छाया - अथ संहियमाणं तु वर्त्तयन् । परिवेषयन्नित्यर्थः) यस्तुदायकः । दद्यादविचस्ततः षष्ठी एषाऽप्येषणा || इति द्वितीयमवगृहीतम् ३ । यच्चास्य के प्रक्षिपति - यच्च भक्तादिकम् आस्य के स्थास्यादिमुखे प्रक्षिपतीति । एवं चात्रवृद्धव्याख्या - ओदनं तद्गतपानीयनिस्सारणार्थं शीतलकरणार्थं वा विशालोतानरूपे वंशनिर्मितबृहद्भाजने क्षिप्तं, पश्चात्ततो णिःसार्य भोक्तुकामेभ्यो दत्तं, पश्चात्तत्पात्रेऽवशिष्टं यद् भूयः प्रकाशमुखे पिठरके क्षिपन्ती दायिका दद्याहै- ' भुंजमाणस्स उक्खित्तं ' इत्यादि ।
(1
यच्च संहरति " परिवेषक जिस भक्तादि को अपने स्थान से चलायमान नहीं होता हुआ वहीं पर रहता हुआ ही भक्त भाजन से भोजनपात्र में रख लेता है यह द्वितीय अवगृहीत है। कहा भी है
"
अह साहीरमाणं तु ' इत्यादि । " यच्चास्य के क्षिपति " जो भक्तादिक थाली आदिमें रखा जाता है यह तृतीय अवगृहीत है, इस पर वृद्धव्याख्या ऐसी है-भात में से उसके पानीको निकालने के लिये मांड को दूर करने के लिये या उसे ठण्डा करने के लिये किसी एक छबले आदिमें रख देना और बाद में उसमें से उसे लेकर खानेवालों के लिये परोस देना इस क्रिया के बाद जो बाकी भात उस में बचा है उस भात को पिढ
66
प्रयु ं नथी, भानुं नाम धन्योपहृत छे. उद्धुं पशु छे "भुंजमाणस्स उक्खित्तं" त्याहि यच्च संहरति " परिवेष ( हाता ) लताहिने ( लोन्य पदार्थाने ) પેાતાને સ્થાનેથી ચલાયમાન થયા વિના ( પેાતાને સ્થાને જ રહીને) ભક્ત ભાજનમાંથી ( ભેાજ્ય પદાર્થ જેમાં રાંધેલા છે તે પાત્રમાંથી ) ભેાજનપાત્રમાં મૂકી દે છે, તેનું નામ દ્વિતીય અવગૃહીત છે. કહ્યું પણ છે કે—
66
अह साहीरमाणं तु" इत्याहि
" यच्चास्यके क्षिपति " ने लडताउने थाली साहिभां नावामां आवे છે, તેને તૃતીય અવગૃહીત કહે છે. તેને વિષે નીચે પ્રમાણે વૃદ્ધવ્યાખ્યા છે. ભાતમાંથી પાણીને અલગ કરવાને માટે—એસામણને જુદુ પાડવા માટે, અથવા તેને ઠંડા પાડવા માટે કાઈ એક તાસ આદિમાં રાખીને તેમાંથી લઈને ખાનારને પિરસ્યા ખાદ જે ભાત વધ્યા હાય તેને પાંજરા આદિમાં રાખનારી ગૃહસ્થ શ્રી જો કોઈને આપી દે છે, તે તેનું નામ તૃતીય અવગૃહીત છે.
શ્રી સ્થાનાંગ સૂત્ર : ૦૨