Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुधा टीका स्था० ३ उ०३ सू० ५५ निर्बंधानगाराचारनिरूपणम्
चतु तृतीयमवगृहीतम् ५। ' तिविद्दा ओमोयरिया' इत्यादि, अवमोदरिका-अबमम् नम् उदरं - अमोदरं तदेवावमोदरिका, सा त्रिविधा, तथाहि - उपकरणावमोदरिका - अल्पोपकरणता । भक्तपानावमोदरिका - आत्मीयकुक्षिपूराहारपानपरिमाणतो न्यूनभोजनम् | भावा त्रमोदरिका क्रोधादिकषायाणामनुदिनं त्यागः उक्तञ्च"कोहाईणमणुदिणं, चाओ जिणवयणभावणाओ उ ।
भावेणोमोयरिया पन्नत्ता वीयरागेहिं ॥ १ ॥ १ ॥ "
-
छाया - क्रोधादीनामनुदिनं त्यागो जिनवचनभावनातस्तु । भावेनावमोदरिका प्रज्ञप्ता वीतरागैः ॥ १ ॥ ६ ।
१४७
"
उपकरणावमोदरिकाया भेदान् प्ररूपयन्नाह - ' उवगरणोमोयरिया' इत्यादि, उपकरणावमोदरिका त्रिविधा भवति, तथाहि एकं वस्त्रम् एकं पात्रम् त्यक्तोपरक में रखनेवाली गृहस्थ स्त्री यदि दे देती है तो यह तृतीय अवगृहीत है " तिविहा ओमोयरिया" इत्यादि । अवमोदरिका तीन प्रकारकी होती है- ऊन उदका नाम अवमोदरिका है पेट का पूरा नहीं भरना अर्थात् भूख से कम खाना, यही अवमोदरिका या अवमौदर्य है, इसके तीन प्रकार ऐसे हैं - एक उपकरणावमोदरिका, दूसरी भक्तपानावमोदरिका और तीसरी भावावमोदरिका उपकरणों को अल्प रखना इसका नाम उपकरणायमोरिका है, जितनी भूख लगी है उस से कम आहार पान करना इसका नाम भक्तपानावमोदरिका है। तथा क्रोधादि कषायों का प्रतिदिन त्याग करना इसका नाम भाचावमोदरिका है। कहा भी है"कोहाईणमणुदिणं " इत्यादि ।
"उयगरणोमोपरिया " इत्यादि । उपकरणावमोदरिका एक वस्त्र, एक पात्र और त्यक्तोपधिस्वादनता के भेद से तीन प्रकारकी है । अन्य " तिविहा ओमोयरिया " त्याहि-
અવમેદરિકા ત્રણ પ્રકારની હાય છે. ઊણાદરી (એટલે કે ભૂખ કરતાં પણ એછુ' ખાવું તે) નું નામ અવમેરિકા અથવા અવૌદર્યાં છે. તેના ત્રણ अकार छे-(१) ७५१२] अवमोहरिडा, (२) लस्तयानाय भोहरिअ, ( 3 ) लापाव મેાદરિકા, આછા પ્રમાણમાં ઉપકરણા રાખવા તેનું નામ ઉપકરણાવમેદરકા છે, જેટલી ભૂખ લાગી હોય તેના કરતાં ન્યૂન આહારપાણી લેવા તેનું નામ ભક્તપાનાવમેરિકા છે. ક્રોધાદિ કષાયાના પ્રતિદિન ત્યાગ કરવા તેનું નામ लावावभेोहरि। छे. उधुं पशु छे - " कोहाईणमणुदिनं " इत्यादि
શ્રી સ્થાનાંગ સૂત્ર : ૦૨
" उबगरणोमोयरिया " त्याहि- उपरशु भवमोहरिजना भयु अार छे. (१) भेड पख, (२) शोऊ पात्र, मने (3) त्यस्तोपधि स्वाहनता, अन्य सुनि