Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४४
स्थानाङ्गसत्रे षणाविषयभूतमिति । तथा-संसृष्टोपहृतं, संसृष्टं नाम-भोक्तुकामेन गृहीतकूरादौ हस्तःक्षिप्तो न तावत्तस्कूरादिक मुखे क्षिपति, तच्च लेपालेपकरणस्वभावमिति, तदेवम्भूतमुपहृतं संसृष्टोपहृतम् , इदं चतुर्थेषणात्वेन भजनीयं लेपालेपकृतादि. रूपत्वादस्येति । उक्तञ्च__ " सुद्धं च अलेवकडं, 'अहवण सुद्धोदणो भवेसुद्धं ।
संसर्ट आउत्तं लेवाडमलेवडं चावि ॥१॥" १ ' अहवण ' अथवा, इत्यर्थे । छाया-शुद्धं चाऽलेपकृतम् , अथया शुद्धौदनं भवेत् शुद्धम् ।
संसृष्टमायुक्तं (भोक्तुमारब्धमित्यर्थः) लेपकृतमलेपकृतं वाऽपि ॥१॥ इह च त्रिके एकद्वित्रिसंयोगैः सप्ताभिग्रहवन्तः साधवो भवन्तीति ४ । 'तिविहे उग्गहिए' इत्यादि, त्रिविधमवगृहीतम् , अवगृहीतं नाम केनचित् प्रकारेण दायकेन गृहोतं भक्तादि । तत् त्रिविधं, तदेव दर्शयति-यच्चावग्रहातिदायकोऽवगृहीतं भक्तादि हस्तेन-आदत्ते तदेकम् । एतच्च षष्ठी पिण्डैषणेति । का विषयभूत है खानेवाला जब तक गृहीत भक्तमें हाथ नहीं डालता है, तब तक वह मुख में नहीं रखा जाता है इसलिये यह संसृष्टोपहृत लेपालेपकरण स्वभावयाला होता है । इस तरह का उपहृत संसृष्टोपहृत है। यह चौथी एषणा में भजना कहा गया है । क्यों कि यह लेप अलेपकतादि रूप होता है। कहा भी है-" सुद्धं च अलेवकर्ड' इत्यादि
यहां त्रिक में एक दो तीन संयोगों से सात अवग्रहवाले साधु होते हैं ४ “तिविहे उग्गहिए" इत्यादि-अवगृहीत तीन प्रकार का है, किसी भी प्रकार से दाता के द्वारा गृहीत भक्तादि वस्तु का नाम अव. गृहीत है। इसके तीन प्रकार ये हैं-दाता जिस भक्तादि को देने के लिये हाथ से लेता है एक वह, यह छठी पिण्डैषणा है। इस पर वृद्ध સુધી તેને મુખમાં મૂકી શકાતું નથી, તેથી તે સંસ્કૃષ્ટ પહત હોય છે. આ એથી એષણામાં ભજના (વૈકલિપક સ્વીકાર) કહી છે, કારણ કે તે લેપ म५ ॥३५ डाय छे. युं ५५ छ ?-" सुद्धं च अलेवाडं" त्याह
અહીં ત્રિકસંગની અપેક્ષાએ એક, બે અને ત્રણના સંયોગથી સાત भयडया साधु डाय छे. । १ । “तिविहे उग्गहिए " छत्याल
અવગૃહીત ત્રણ પ્રકારનું હોય છે કેઈપણ પ્રકારે દાતા દ્વારા ગૃહીત ભક્તાદિ વસ્તુનું નોમ અવગૃહીત છે. તેના ત્રણ પ્રકાર નીચે પ્રમાણે છે – (૧) દાતા જે ભક્તાદિનું દાન દેવાને માટે હાથ વડે લે છે તે આ છઠ્ઠી પિષણ છે. તેને અનુલક્ષીને વૃદ્ધ વ્યાખ્યા આ પ્રમાણે છે–પિરસનાર (દાતા)
શ્રી સ્થાનાંગ સૂત્ર : ૦૨