Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०३ उ० ३ ० ५५ निर्ग्रन्थानगाराचारनिरूपणम्
१४१
"
यत्र तत् - चतुर्थभक्तम् - उपवासः, तद्यस्याऽस्ति स चतुर्थभक्तिस्तस्य कृतैकोपवासस्येत्यर्थः एवमन्यत्रापि भिक्षोःक्षुध्यति बुभुक्षते भोक्तुमिच्छति चतुर्गतिकमपि संसारं यस्मादिति क्षुत्-संपदादित्वात्सिद्धिः - अष्टप्रकारं कर्मेत्यर्थः तां तपःप्रभृ तिभिर्मित्तीति भिक्षुः पृषोदरादित्वात्सिद्धिः, तपस्त्रीत्यर्थः, तस्य कल्पन्ते त्रीणि पानकानि - पानाहाराः प्रतिग्रहीतुं स्वीकर्तुम् । तद्यथा-तान्येवाह - उत्स्वेदिमम्स्वेदेन निर्वृत्तं उत्स्वन्नं वाष्पितं यत् गोधूमतिलादि तत् येन जलेन उत्सिच्यते धाव्यते तत् गोधूमादि विष्टस्थालीधावनजलं वा । संसेकिम-संसेकेन निर्वृतम्
है - पहिले दिनका एक बार का भोजन, तथा उपवास के दिन का दो चार का भोजन और पारणा के दिन का एक बार का भोजन जिस में छोड़ा जाता है वह चतुर्थभक्त है- अर्थात् एक उपवास का चतुर्थभक्त है यह चतुर्थभक्त जिसने किया है वह चतुर्थभक्तिक है "क्षुध" नाम अष्ट प्रकार के कर्म का है। क्यों कि इसके प्रभाव से ही जीव चतुर्गतिक संसार को भोगनेकी इच्छा करता है-'सम्पदादिस्वात् सिद्धिः ।" इसकी व्युत्पत्ति इस प्रकार से है- क्षुध्यति - बुभुक्षते - भोक्तुं इच्छतिचतुर्गतिकमपि संसार यस्मात् इति क्षुषः " इस क्षुत् को अष्ट प्रकार कर्म को जो तप आदि के द्वारा नष्ट कर देता है उसका नाम भिक्षु है तपस्वी है ऐसे भिक्षु को ये तीन पानक लेना कल्प्य हैं। जैसे- उत्सेदिम १, ससेमिर और तंदुलधावन ३ उत्स्वेद से जो निर्वृत्त होता है है वह उत्सेदिम पानक है अर्थात् बाफे हुए गेहूं तिल आदि जिस पानी से
66
क्षुधा "
આગલા દિવસના એક ટકના ભાજનના, ઉપવાસના દિનના અન્ને વારના ભાજનના અને પારણાંના દિવસના એકવારના ભાજનને ત્યાગ કરવામાં આવે છે, એટલે કે એક ઉપવાસનું નામ જ ચતુર્થાં ભક્ત છે. આ ઉપવાસ જેણે કર્યાં હાય છે તેને ચતુર્થ ભક્તિક કહે છે. આઠ પ્રકારનાં કર્મોનું નામ જ છે, કારણ કે તેના પ્રભાવથી જ જીવ ચાર ગતિવાળા સસારને ભાગવવાની छारे छे - " संपदादित्वात् सिद्धिः " આ ‘ ક્ષુધા' પદની વ્યુત્પત્તિ આ प्रभा छे - " क्षुध्यति बुभुक्षते - भोक्तु इच्छति चतुर्गतिकमपि संसारं यस्मात् इति क्षुत् આ ક્ષુધાને–આઠ પ્રકારનાં કર્મોને જે તપ આદિ દ્વારા નષ્ટ કરી નાખે છે, તેનું નામ ભિક્ષુ તપસ્વી છે. એવા ભિક્ષુને આ ત્રણ પ્રકારના પાનક ( पाएगी ) मुट्ये छे-(१) उत्सेहिभ, (२) ससेडिम मने (3) तंडुलधापन ઉર્વેદથી જે પાનક નિષ્પાદ્રિત થાય છે તે પાનકને ઉત્તેમિ પાનક કહે છે. એટલે કે ખાફેલાં ઘઉં, તલ આદિને જે પાણીથી ધાયા હાય તે પાણી, અથવા
""
શ્રી સ્થાનાંગ સૂત્ર : ૦૨