Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१५०
स्थानाङ्गसूत्रे ७। त्रीणि स्थानानि निर्ग्रन्थानां वा निग्रन्थीनां वा-अहिताय अशुभाय अक्षमाय अनिःश्रेयसाय अनानुगामिकतायै भवन्ति, तद्यथा-कूजनता, कर्करणता, अपध्यानता ८॥ त्रीणि स्थानानि निग्रन्थानां वा निर्मन्थीनां वा हिताय, सुखाय, क्षमाय निःश्रेयसाय आनुगामिकतायै भवन्ति, तद्यथा-अकूजनता, अमरणता, अनपध्यानता ९। त्रीणि शल्यानि प्रज्ञप्तानि, तद्यथा-मायाशल्यं, निदानशल्य, मिथ्यादर्शनशल्यम् १० । त्रिभिः स्थानैः श्रमणो निग्रन्थः संक्षिप्तविपुलतेजोलेश्यो भवति, तद्यथा-आतापनया, शान्तिक्षमया, अपानकेन तपाकर्म ना ११॥ त्रैमासिकी खलु भिक्षुपतिमा प्रतिपन्नस्यानगारस्य कल्पन्ते तिस्रो दत्तयो भोजनस्य प्रतिग्रहीतुं वित्रः पानकस्य १२। एकरात्रिकी भिक्षुमतिमां सम्यक अननुपाल्यमानस्याऽनगारस्य इमानि त्रीणि स्थानानि अहिताय, अमुखाय, अक्षमाय, अनिः श्रेयसाय अनानुगामिकतायै भवन्ति, तद्यथा-उन्मादं वा लभेत, दीर्घकालिकं वा रोगातकं प्राप्नुयात् , केवलिप्रज्ञप्ताद् वा धर्माद् भ्रश्येत् १३। एकरात्रिकी भिक्षु. प्रतिमां सम्यग अनुपालयमानस्याऽनगारस्य त्रीणि स्थानानि हिताय सुखाय क्षमाय निःश्रेयसाय आनुगामिकतायै भवन्ति, तद्यथाअवधिज्ञानं वा तस्य समुस्पधेत, मनःपर्यवज्ञानं वातस्य समुत्ययेत, केवलज्ञानं वा तस्य समुत्पद्येत १४॥सू.५५।।
टीका- 'चउत्थमत्तियस्स' इत्यादि सुगम, नवरं-पूर्वदिने एक, पतिज्ञातदिने द्वे, पारणकदिने एकमिति चतुर्थम् , एवंचतुष्टयं भक्तंभोजनं परिहरति
जीव सिद्धादि अवस्थावाले तथा सुखमय अवस्थायाले तपस्या करने के कारण से ही होते हैं-इसलिये सूत्रकार अप उन तपस्याशाली जीवों के कर्तव्यविशेषों का और परिहर्तव्य (त्याग के योग्य) विशेषों का निरूपण करते हुए निर्ग्रन्थ अनगार के आचार की प्ररूपणा १४ सूत्रों से करते हैं-'चउत्थ भत्तियस्स णं भिक्खुस्स कप्पंति' इत्यादि। टीकार्थ-जिसने एक उपवास किया है ऐसे भिक्षुको तीन पानक (तीन जात का पानी) स्वीकार करना कल्पता है, चतुर्थ भक्तका तात्पर्य ऐसा
તપસ્યા કરવાને કારણે જ જીવ સિદ્ધાદિ અવસ્થાવાળો તથા સુખમય અવસ્થાવાળે થાય છે. તેથી હવે સૂત્રકાર તે તપાસ્યાવાન ના કર્તવ્યવિશેની, અને પરિહર્તવ્ય વિશેની (ત્યાગ કરવા ચોગ્ય વસ્તુઓની) પ્રરૂપણ કરવા નિમિત્તે નિર્ગથ અણુગારના આચારનું પ્રતિપાદન કરતાં ૧૪ सूत्रातुं ४थन ४२ छ-" च उत्थ भत्तियस्स णं भिक्खुस्स कप्पति" त्याह
ટીકાર્ય–જેણે ચતુર્થ ભક્ત (એક ઉપવાસ) કરે છે એવાં ભિક્ષુને ત્રણ પાનક (ત્રણ જાતના પાણ) ને સ્વીકાર કરવાનું કરે છે. ચતુર્થલક્તમાં ઉપવાસના
શ્રી સ્થાનાંગ સૂત્ર : ૦૨