Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१३८
स्थानाइसने मायः पूर्वपुण्येन शारीरमानसकौटुम्बिकादिसुखानुभवसद्भावात् , देवादि मोक्षपर्यन्तसुखप्राप्तिकारणत्वाच्च ॥३॥ ' तो दुग्गया' इत्यादि, सूत्रद्वयं स्पष्टं, नवरंदुर्गताः दुःस्थाः ||४|| सुगताः-सुस्था इति ॥५॥ सू०५४ ॥
सिद्धादिसुगताश्च तपस्विनः सन्तो भवन्तीति तेषां कर्तव्य-परिहर्त्तव्यविशेष निरूपयन निग्रन्थानगाराचारप्ररूपणं सूत्रचतुर्दशकेनाह
मूलम्--चउत्थभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा--उस्सेइमे, संसेइमे, चाउलधोवणे१॥ छहभत्तियस्स णं भिक्खुस्स कप्पति तओ पाणगाइं पडिगाहित्तए, तं जहा-तिलोदए, तुसोदए, जबोदए२, अहमभत्तियस्स णं भिक्खुस्स कप्पंति तओ पाणगाइं पडिगाहित्तए, तं जहा-आयामए, सोपीरए, सुद्धवियडे ३ । तिविहे उयहडे पण्णत्ते, तं जहाफलिओवहडे, सुद्धोवहडे, संसट्टोवहडे ४ । तिविहे उग्गहिए, पण्णत्ते, तं जहा-जंच ओगिण्हइ जं च साहरइ जं च आसर्गसि पक्खिवइ ५। तिविहा ओमोयरिया पण्णत्ता, तं जहा-उवगरणोमायरिया, भत्तपाणोमोयरिया, भावोमोयरियाद। उवगरणोमोयरिया तिविहा पण्णत्ता, तं जहा-एगे पत्थे, एगे पाए, चियतोवहिसाइजणया ७ । तओ ठाणा णिग्गंथीणं वा अहियाए असुहाए अक्खमाए अणिस्सेयसाए अणाणुगामियत्ताए भवंति, तं जहा-कूयणया ककरणया अवज्झाणया ८। तओ ठाणा पभत्ता" इन दो सूत्रों का अर्थ स्पष्ट है. यहां सुगति से दुःखमय अवस्था जीव की जहां होती है ऐसे स्थान लिये गये हैं और सुगतसे सुखमय अवस्था जीवकी जहां होती है ऐसे स्थान लिये गये हैं।०५४॥ અર્થ સ્પષ્ટ છે. અહીં દુર્ગતિ પદ દ્વારા એવાં સ્થાની વાત કરવામાં આવી કે જ્યાં જીવની અવસ્થા દુઃખમય હોય છે, અને સુગતિથી એવાં સ્થાને ગ્રહણ કરવામાં આવ્યાં છે કે જ્યાં જીવની અવસ્થા સુખમય હોય છે. જે સૂ. ૫૪
શ્રી સ્થાનાંગ સૂત્ર : ૦૨