Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
-
-
-
-
-
-
१२२ वन्दे नमस्यामि यावन पर्युपासे, व्याख्या पूर्ववत् । इति ज्ञानितपस्विपर्युपासनाभिलापरूप द्वितीयं कारणम् २। अथ तृतीयं कारणमाह-'अहुणोववन्ने' इत्यादि, अधनोपपन्नो देयो दिव्यकामभोगेषु अमूच्छितो यावत् अनध्युपपन्नो भवति तस्यैवं विचारः संजायते । एतदेवाह-अरित खलु मम मानुष्यके भवे 'मायाइवा' इत्यादि, तत्र-माता,-पिता,-भार्या,-भ्राता,-भगिनी, पुत्रः,-दुहितरः, स्नुषापुत्रभार्या या वर्तन्ते तत्-तस्मात्कारणात् गच्छामि तेषामन्तिके-समीपे प्रादुभयामि । किमर्थमित्याह-'पासंतु ' इत्यादि, पश्यन्तु तावत्-ते मात्रादयो मेमम इमामेतद्रूपां दिव्यां देवर्द्विम् , इत्यादि पूर्ववत् । इति मात्रादीनामन्तिके प्रादु. भवनरूपं तृतीयं कारणम् ३॥ इत्येतैत्रिभिः स्थानैरित्यादि सर्व व्याख्यातपूर्वम् ॥३॥ मू० ५१॥ अब देवव्यापारानेव सूत्रचतुष्टयेनाह
मूलम्-तओ ठाणाई देवे पीहेज्जा, तं जहा-माणुस्संभयं १, आरिए खेत्ते जम्मं २, सुकुलपच्चायाइं३ ॥ १॥ तीहिं ठाणेहि देवे परितपेज्जा, तं जहा-अहो णं मए संते बले संते वीरिए संते पुरिसकारपरकमे खेमंसि सुभिक्खंसिआयरियउवज्झाएहि विजअभिलाषारूप द्वितीय कारण है अब तृतीयकारण इस प्रकार से है(अहणोवयन्ने ) इत्यादि-देवलोक में अधुनोपपन्नदेव जो दिव्यकाममोगों में अमूञ्छित आदि विशेषणों वाला होता है उसका ऐसा विचार होता है कि मेरे पूर्वभव के ये मनुष्यलोक में माता, पिता, भार्या, भ्राता, भगिनी, पुत्र, एवं पुत्रवधू आदि हैं सो मैं उनके पास जाकर प्रकट हो जाऊं-ताकि वे मेरी इस प्रकार की इस दिव्य देवर्द्धि
आदि को अपनी आंखों से देखले, इस प्रकार का यह माता आदि के पास में प्रादुर्भवनरूप तृतीय कारण है ३॥ सू०५१ ॥
" अहणोचक्ने" त्याह
દિવ્ય કામગોમાં અમૂચ્છભાવ આદિ વિશેષણવાળો તે અધુને પપન્ન દેવ એ વિચાર કરે છે કે મારા પૂર્વભવને માતા, પિતા, પત્ની, ભાઈ, બહેન, પુત્ર, પુત્રીઓ, પુત્રવધૂ આદિ સૌ સગાંસંબંધી મનુષ્યલોકમાં રહે છે. તો હું તેમની પાસે જઈને પ્રકટ થઉં અને મારી આ પ્રકારની દિવ્ય દેવદ્ધિ આદિને તેઓ પ્રત્યક્ષ જોઈ લે આ પ્રકારનું માતાપિતા આદિની સમક્ષના પ્રાદુર્ભધનરૂપ ત્રીજું કારણ છે. સૂ. ૫૧ છે
શ્રી સ્થાનાંગ સૂત્ર : ૦૨