Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०३ उ० ३ सू०५२ देवव्यापारनिरूपणम् लायां, कलमलः - उदरगतशोणिताद्धशुचिद्रव्यसमूहः, सएव वा जम्बालाकर्दमो यस्यां सा तथा तस्याम् , अतएव-अशुचिकायाम्-अशुचिरूपायाम् , उद्वेजनीयायाम् - उद्वेगोत्पादिकायां, भीमायां - भयङ्करायां गर्भवसत्यां -गर्भएव वसतिः-निवासस्थानं गर्भवसतिः-गर्भावासस्तत्र वस्तव्यं भविष्यतीवि तृतीय स्थानम् ३। अत्रार्थ गाथाद्वयम्" देवा वि देवलोए, दिव्याभरणाणुरंजियसरीरा।।
जं परिवडंति तत्तो, तं दुक्खं दारुणं तेसि ॥१॥ तं सुरविमाणविभव, चिंति य चयणं च देवलोगाओ।
अइबलियं चिय जं नवि, फुइ सयसकरं हिययं ।। २॥” इति । छाया-देवा अपि देवलोके दिव्याभरणानुरक्षितशरीराः।
यत्परिपतन्ति ततस्तद् दुःखं दारुणं तेषाम् ॥ १ ॥ तं सुरविमानविभव, चिन्तयित्वा च्यवनं च देवलोकात् ।
अतिबलिक चैत्र यन्नापि स्फुटति शतशर्करं हृदयम् ? ॥२॥ इस् यतैत्रिभि स्थानैरित्यादि स्पष्टम् ॥ ४ ॥ सू० ५२ ॥ उक्ता देववक्तव्यता, साम्पतं तदाश्रयविमानवक्तव्यतां सूत्रत्रयेणाह
मूलम्-ति संठिया विमाणा पण्णत्ता, तं जहा-वहा तंसा चउरसा । तत्थ णं जं ते वट्टा विमाणा तेणं पुक्खरकणिया संठाणसंठिया सव्वओ समंता पागारपरिक्खित्ता एगदुवारा भयंकर गर्भस्थानरूप वसति में कि जो जननी के उदगत शोणित आदि अशुचि द्रव्य समूहरूप कलमलरूपकीचड़से भरी हुईहै और इसी कारण जो सर्वथा अपवित्र बनी हुई है । एक समय भी जहां रहने को जी नहीं करता है, रहना होगा इस विषयमें ये दो गाथाए हैं-'देवा वि देवलोए ' इत्यादि । इस तरह के इन तीन स्थानों को लेकर देवको उद्वेग होता है ॥ सू०५२ ॥
તેને એ વિચાર આવે છે કે “મારે જનનીના ઉદરગત શોણિત આદિ અશુચિ દ્રવ્યના સમૂહરૂપ કલમલ રૂપકાદવથી ભરેલી એવી ગર્ભસ્થાનરૂપ જગ્યામાં, કે જે બિલકુલ અપવિત્ર થયેલી છે અને જ્યાં એક સમય પણ રહેવાનું ન ગમે એવી છે, ત્યાં રહેવું પડશે. આ વિષયને અનુલક્ષીને બે आया। मापीछे-“देवा वि देवलोए" त्यान. मप्र.२i Y आणाने લીધે દેવને ઉદ્વેગ થાય છે. એ સૂ. પરા
स १७
શ્રી સ્થાનાંગ સૂત્ર : ૦ર