Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२.
स्थानाङ्गसूत्रे स्याने देवः 'व्ययिष्ये ' इति जानाति, तद्यथा-विमानाभरणानि निष्प्रभाणि घटा १, कल्पवृक्षक:म्लायन्तं दृष्ट्वा २, आत्मनस्तेजोलेश्यां परिहीयमानां ज्ञात्वा ३) इत्येतैत्रिभिः स्थानर्देवः 'च्यविष्ये' इति जानाति । ३॥ त्रिभिः स्थानैर्देव उदेगमागच्छति, तद्यथा-अहो ! खलु मया इमा एतद्रूपा दिव्या देवद्धयः, दिव्यादेवघुतयः, दिव्या देवानुभावा लब्धाः प्राप्ताः अभिसमन्वागताः, च्यवितव्यं मरिष्यति १, अहो खलु मया मातुरोजः, पितुः शुक्र, तत्तदुभयसंसृष्टं तत्प्रथमतायां आहार आहर्तव्यो भविष्यति २, अहो ! खलु मया कलमलजम्बालायामसुचि कायामुळेजनीयायां भीमायां गर्भवसत्यां वस्तव्यं भविष्यति ३। इत्येतैत्रिभिः स्थानर्देव उद्वेगमागच्छति ॥ ४ ॥ मू० ५२ ॥
टीका-'तो' इत्यादि । त्रीणि स्थानानि-वस्तूनि देवः स्पृहयति-अभिलपति, तान्येवाह-मानुष्यं भवम् १, आय क्षेत्रं च सार्द्धपञ्चविंशतिदेशात्मकं मगपादि तस्मिन् जन्म २, सुकुले-ऐक्ष्वाकादौ प्रत्यायातिः-देवलोकात्मत्यागमनं शुकुलपत्यायातिस्तां स्पृहयतीति प्रक्रमः ॥१॥ ' तीहिं ' इत्यादि, त्रिभिः स्थानदेवः परितपनि-पश्चात्तापं करोतीत्यर्थः । तान्येवाह-'अहो' इत्याश्चर्ये-आश्चपंथेतद् यन्मया सति विद्यमाने बले-शारीरे, वीय-आत्मोल्लासरूपे पुरुषाकारपराक्रमे-पुरुषाकारः-पुरुषत्वाभिमानः, पराक्रम-निष्पादितस्त्रविषयउत्साहः, ___अब सूत्रकार चार सूत्रों द्वारा देव व्यापारों का कथन करते हैं(तओ ठाणाई देवे पीहेज्जा ) इत्यादि। टीकार्य-देव तीन स्थानों की चाहना करता है-जैसे-मनुष्यभव की १, आर्यक्षेत्र में जन्म ग्रहण करने की २ और देवलोक से चव कर सुकुल में उत्पन्न होने की ३। इन तीन स्थानों को लेकर देव पश्चात्ताप करता है -जैसे शारीरिक बल के होने पर, आत्मोल्लासरूप वीर्य के होने पर, पुरुषाकारपराक्रम-पुरुषार्थ और उत्साह के होने पर, उपद्रयाभावरूप
હવે સૂત્રકાર નીચેના ચાર સૂત્રો દ્વારા દેવવ્યાપારનું કથન કરે છે – __ “ नओ ठाणाई देवे पीहेज्जा" त्याह
-नये शिवितात्र स्थानानी हे। यान। ४२ छ-(१) मनुष्यसयनी, ૧) આર્યક્ષેત્રમાં જન્મ લેવાની, અને (૩) દેવલોકમાંથી ચ્યવીને સુકુલમાં ઉત્પન થવાની. આ ત્રણ કારણને લીધે દેવ પશ્ચાત્તાપ કરે છે-(૧) શારીરિક બળ આ માલલાસ રૂપ વીર્ય, પુરુષકાર પરાક્રમ આત્મબળ-પુરુષાર્થ અને ઉત્સાહ, ઉપદયના અભાવરૂપ ક્ષેમ સુકાલ થાય ત્યારે આચાર્ય ને ઉપાધ્યાયને સદ્ભાવ થતા
શ્રી સ્થાનાંગ સૂત્ર : ૦૨