Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
स्थानाङ्गसूत्रे संयमो वा, सा प्रत्ययो-निमित्तं यस्य धारणस्य तत्तथालज्जासंयमरक्षार्थमित्यर्थः १। जुगुप्साप्रत्ययिकं-जुगुप्सा-निन्दा — विकृताङ्गदर्शनेन लोके प्रवचनजुगुप्सा मा
भूत् ' इत्येवं प्रत्ययोनिमित्तं यत्र तत्तथा प्रवचर हीलनावारणामित्यर्थः २। परीपह-प्रत्ययिक-परीषहाः-शीतोष्णदंशमशकादि जनिताः, ते प्रत्ययो निमित्तं यत्र तत्तथा शीतादिपरीषहनिवारणार्थमित्यर्थः ३ ॥ मू० ४७ ।। निर्ग्रन्थप्रस्तावाभिम्रन्थानेवानुष्ठानतो वर्णयन् सप्तसूत्रीमाह
मूलम्-तओ आयरक्खा पण्णता, तं जहा-धम्मियाए पडिचोयणाए पडिचोएत्ता भवइ, तुसिणीओ वा सिया, उहित्ता या आयाए एगंतमंतमवकमेजा १ । निग्गंथस्स गं गिलायमाणस्स कप्पंति तओ वियडदत्तीओ पडिगाहित्तए, तं जहा-- उक्कोसा, मज्झिमा, जहन्ना २ । तीहि ठाणेहि समणे निग्गंथे सोहम्मियं संभोगियं विसंभोगियं करेमाणे णाइक्कमइ,तं जहासयं वा दडे, सडस्स वा निसम्म, तच्चं मोसं आउदृइ चउत्थं नो आउट्टइ ३ । तिविहा अणुन्ना पण्णत्ता, तं जहा-आयरियत्ताए, उपज्झायत्ताए, गणित्ताए ४ । तिविहा समणुन्ना पपणत्ता, तं जहा-आयरियत्ताए, उवज्झायत्ताए, गणित्ताए ५॥ एवं उवसंपया ६॥ एवं विजहणा ७॥ सू० ४८ ॥ या संयम है वह ही प्रत्ययिक है विकृताङ्ग के देखने से लोकमें प्रवचन जुगुप्सा-निन्दा लघुता न हो इस प्रकार का निमित्त जिस धारण करने का है वह जुगुप्सा प्रत्ययिक है, शीत उष्ण दंशमशक आदि से जनित जो परीषह है वे जिस धारण करनेके निमित्त है वह परीषह प्रत्ययिक है।। ॥ सू० ४७॥ રક્ષણ નિમિત્તે જુગુપ્સા પ્રત્યાયિક એટલે કે માં જુગુપ્સા-ધૃણા ન થાય તે કારણે વિકૃતાંગ અથવા નગ્નતા લોકોમાં જુગુપ્સા પેદા કરે છે, અને નિન્દા થાય છે તેના નિવારણ નિમિત્તે સાધુએ વસ્ત્ર ધારણ કરે છે. શીત, ઉષ્ણ, દંશમશક આદિ જન્ય પરીષહોના નિવારણ નિમિત્તે પણ નિર્ચ વસ્ત્ર ધારણ अरे छे. ॥ सू. ४७ ।।
શ્રી સ્થાનાંગ સૂત્ર : ૦૨