Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
स्थानागसूत्रे
-
-
-
भवेत, तद्यथा-तानि कारणानि यथा-तस्मिन् प्रसिद्ध च शब्द: कारणान्तरसमुच्चयार्थः णमिति वाक्यालङ्कारे, देशे-मगधादौ वा-अथवा प्रदेशे-तस्यैवैकदेशे नोनैव बहवः-बहुलाः उदकयोनिकाः-उदकस्य-जलस्य योनयः-परिणामकारणभूता उदकयोनयस्तएव तथा-उदकोत्पादनस्वभावाः के ? इत्याह-जीवाः-अप्कायप्राणिनः तथा पुद्गलाः-अप्कायोत्पादका पुद्गलस्कन्धा उदकतया-उदकरूपेणनो-अवक्रामन्ति-सामान्यतः नो उत्पद्यन्ते नो व्युत्क्रामन्ति-विशेषतः नो उत्पधन्ते, नो च्यवन्ते-उदकतयोत्पतितुमन्ययोनितो नो निस्सरन्ति, नो उपपद्यन्तेक्षेत्रस्वभावादुत्पन्ना नो भवन्तीति प्रथमं स्थानम् १, तथा देवाः-वैमानिका-ज्योतिकाश्च, नागाः-नागकुमाराः-भवनपतिविशेषाः, यक्षा-भूताश्च व्यन्तरविशेषाः, एतद् ग्रहणं चैषां प्रायस्तथाविधकर्मणि प्रवृत्तिसद्भावादिति, एते नो सम्यगाराधिता भवन्ति, तस्मात्कारणात्ते देवादयः तत्र-मगधादौ समुत्थितम्-उत्पन्नम् उदकहै या वर्षा नहीं होती है वह अल्पवृष्टि है, उसके तीन कारण हैं-इनमें प्रथम कारण ऐसा है कि उस देश में-मगधादि देश में अथवा उसके एक भाग में उदक के परिणाम कारणभूत-उदक उत्पादन स्वभावरूप अनेक अप्कायिक प्राणी तथा अप्कायोत्पादक पुद्गलस्कन्ध उदकरूप से उत्पन्न नहीं होते हैं अन्ययोनि से उदकरूप में बनने के लिये निकले नहीं हैं, या क्षेत्रस्वभाव से वहां उत्पन्न नहीं हुए हैं, द्वितीय कारण इस प्रकार से है-देव वैमानिक और ज्योतिष्क तथा नाग-नागकुमार भवनपतिविशेष और यक्षभूत व्यन्तर विशेष ये वहां पर सम्यक् रूप से आराधित नहीं हुए हैं क्यों कि वृष्टिरूप कार्यके करने में इनकी प्रवृत्तिका सद्भाव माना जाता है, अतः जब ये वहां सम्यक रूप से आराधित नहीं होते हैं तो ये देवादिक मगधादि देश में बरसने को उद्यत हुए उदकત્રણ કારણે નીચે પ્રમાણે છે-(૧) તે દેશમાં-મગધાદિ દેશમાં કે તેના એક ભાગમાં ઉદક (પા) ના પરિણામ કારણભૂત-ઉદક ઉત્પાદન સ્વભાવરૂપ અનેક અપૂકાયિક જી તથા અપૂકોત્પાદક પુદ્ગલ સ્કન્ધ ઉદક રૂપે ઉત્પન્ન થતા નથી, અન્ય નિમાંથી ઉદક રૂપમાં આવવાને માટે નીકળ્યા હતા નથી, अथवा क्षेत्रमाथी त्या उत्पन्न च्या नथी. (१) वैमानिकी, ज्योति, - કુમારાદિ ભવનપતિઓ, યક્ષરૂપ વ્યન્તર વિશેષ વગેરેની ત્યાં સારી રીતે આરાધના હોતી નથી. વરસાદ વરસાવવામાં આ દેવની પ્રવૃત્તિનો સદુભાવ જરૂરી ગણાય છે. જે મગધાદિદેશમાં તેમની આરાધના સારી રીતે ન થતી હોય તે આ દે મગધાદિદેશમાં વરસવાને પ્રવૃત્ત થયેલા ઉદકપ્રધાન પુદ્ગલ સમૂહને–મેઘને ત્યાંથી બંગાળા, અંગદેશ આદિ દેશમાં લઈ જાય છે.મેઘને, ચમકતી વિજળીને અને મેઘોની
શ્રી સ્થાનાંગ સૂત્ર : ૦૨