Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघा टीका स्था०३ उ०३ सू०५१ अधुनोपपन्नदेवनिरूपणम रहितस्तत्कालोत्पन्नो देवो भवति तस्य एवं भवति-मनस्येवं विचारः समुत्पद्यते । तदेवाह-अस्ति मम मानुष्य के भवे आचार्य इति वा, आचार्यः-प्रतिबोधकात्रज्यादायकादिः, अनुयोगाचार्यों वा, ' इति वे'-ति सर्वत्र वाक्यालङ्कारे । उपाध्यायः-सूत्रपाठकः, प्रवर्तयति संयोजयति-साधूनां चार्योपदिष्टेषु विनयवैयाटत्यादिकार्येष्विति प्रवर्तकः, उक्तञ्च
" तवसंजमजोगेसुं, जो जोगो तत्थ तं पवत्तेइ ।
__ असहं नियत्तेई, गणतत्तिल्लो पवत्ती उ" ॥ १ ॥ छाया-तपः संयमयोगेषु यो योगस्तत्र तं प्रवर्तयति ।
असहं च निवर्तयति गणचिन्ताकरः प्रवर्तितुं ॥ १ ॥ तथा प्रवर्तकप्रवर्तितान् संयमयोगेषु सोदतो मुनीन् स्थिरीकरोतीति स्थविरः, उक्तश्च" थिरकरणा पुण थेरो, पवत्तिवावारिएसु अत्थेसु ।
जो जत्थ सीयइ जई, संतबलो तं थिरं कुणइ ॥१॥ इति ।। छाया-स्थिरकरणात्पुनः स्थविरः प्रवर्तिव्यापारितेष्वर्थेषु ।
___ यो यत्र सीदति यतिः सद्बलस्तं स्थिर करोति ॥ १॥
तथा गणोऽस्यास्तीति गणी-गणाचार्यः, गणधरः-गुर्वादिष्ट गृहीतकतिपय साधुसमूहधारकः । ऐसा है कि उसके मन में ऐसा विचार आता है कि मुझे प्रतिबोध करने चाले एवं प्रव्रज्या आदि देनेवाले आचार्यपरमेष्ठि हैं, अथवा अनुयोगाचार्य हैं सूत्रपाठक उपाध्याय हैं, साधुजनों को आचार्योपदिष्ट विनय चैयावृत्य आदि कार्यों में प्रवृत्त करने वाले प्रवर्तक हैं । कहा भी है___ (तवसं जमजोगे सुं) इत्यादि । तथा-प्रवर्तकों को प्रवर्तित करने चाले संयम योगों में शिथिल होते हुए मुनिजनों को स्थिर करने वाले स्थविर हैं । कहा भी है-" थिरकरणा पुण थेरो" इत्यादि। આદિ દેનારા આચાયપરમેષ્ટિ છે, અથવા અનુગાચાર્ય છે, સૂત્રપાઠક ઉપાધ્યાય છે, અને સાધુઓને આચાર્યોપદિષ્ટ વિનય, વિયાવૃત્ય આદિ કાર્યોમાં प्रवृत्त ४२॥२॥ प्रपत्त । छे. ४धुं ५ छ ?-" तवसंजमजोगेसुं'' त्यादि.
તથા પ્રવર્તકને પ્રવર્તિત કરનારા–સંયમયેગોમાં શિથિલ થયેલા भनिसान सयममा स्थिर ४२नारा स्थविरे। छ. ४j ५ छ–“थिर करणा पुण थेरो" त्याति
શ્રી સ્થાનાંગ સૂત્ર : ૦૨