Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघाटीका स्था०३३३०सू० ४८ निर्बंथनिरूपणम्
८५
9
छाया - त्रय आत्मरक्षकाः प्रज्ञप्ताः, तद्यथा - धार्मिक्या प्रतिनोदनया प्रतिनोदयिता भवति, तूष्णीको वा स्यात् उत्थाय वा आत्मना एकान्तमवक्रामेत् | १| निर्ग्रन्थस्य खलु ग्लायतः कल्पन्ते तिस्रो विकृतदत्तयः प्रतिग्रहीतुं तद्यथा - उत्कर्षा, मध्यमा, जघन्या |२| त्रिभिः स्थानैः श्रमणो निर्ग्रन्थः साधर्मिकं साम्भोगिकं विसाभोगिकं कुर्वन् नातिक्रामति, तद्यथा स्वयं वा दृष्ट्वा श्राद्धस्य वा निशम्य, तृतीयं मृषा आवर्त्तते चतुर्थ नो आवर्त्तते | ३| त्रिविधा अनुज्ञा प्रज्ञता, तद्यथाआचार्यतया, उपाध्यायतया, गणितया |४| त्रिविधा समनुज्ञा प्रज्ञता, तद्यथाआचार्यतया, उपाध्यायतया, गणितया । ५ । एवमुपसंपत् । ६ । एवं विहान | ७|सू. ४८
"
टीका- ' तओ ' इत्यादि । त्रयः आत्मरक्षाः, आत्मानं प्रतिकूलोपसर्गकारिपुरुषात् रागद्वेषादेरकृत्या भवकूपाद्वा रक्षन्तीत्यात्मरक्षाः मज्ञताः । तानेवाह - धार्मिकथा - धर्मसम्बन्धिन्या नोदनया प्रेरणया उपदेशेनेत्यर्थः प्रतिनोदयिता - प्रेरयिता - उपदेष्टा भवति, प्रतिकूलोपसर्गकारिण उपदेशदानात्स उपसर्ग - करणान्निवर्त्तते इत्येव न प्रत्युत सोऽनुवृलो भवति, ततोऽनाचरणीयाचरणं न
"
"
निग्रन्थ के प्रकरण से अब सूत्रकार निर्ग्रथों का ही अनुष्ठान की अपेक्षा वर्णन सात सूत्रों से करते हैं-' तओ आयरक्खा पण्णत्ता' इ० टीकार्थ-तीन आत्मरक्ष कहे गये हैं- जैसे- धार्मिक उपदेश से प्रेरणा करनेवाला १, दूसरा तूष्णीक - उपेक्षक और तीसरा उस स्थान से स्वयं उठकर दूसरे एकान्त स्थान में चले, जानेवाला प्रतिकूल उपसर्गकारी पुरुष से अथवा रागद्वेषरूपी अकृत्य से अथवा भवकूपसे अपनी जो रक्षा करते हैं वे आत्मरक्षक हैं । इनमें जो धर्मसम्बन्धी उपदेश से अन्य को प्रेरित करता है ऐसा उपदेष्टा प्रथम आत्मरक्षक है। यह आत्मरक्षक प्रतिकूल उपसर्गकारी को उपदेश देकर उसे उपसर्ग करने से हटा देता है
નિપ્રથાના અધિકાર ચાલી રહ્યો છે, તેથી હવે સુત્રકાર તેમના અનુष्ठाननुं वन रतां सात सूत्र हे छे-" तओ आयरक्खा पण्णत्ता " इत्यादि. त्राणु आत्मरक्षम् ५ह्यां छे - (१) धार्मिङ उपदेशथी प्रेरणा हेनार, (२) तूष्णी (सोन રાખનાર) ઉપેક્ષક અને (૩) તે સ્થાનેથી ઉડીને જાતે જ એકાન્ત સ્થળે ચાલ્યા જનાર. પ્રતિકૂળ ઉપસર્ગ કારી પુરુષથી અથવા રાગદ્વેષરૂપી અકૃત્યથી અથવા ભકૂપથી પેાતાની રક્ષા કરનાર જીવને આત્મરક્ષક કહે છે. તે આત્મરક્ષના ત્રણ પ્રકાર છે-જે નિગ્રંથ ધર્મોપદેશથી અન્યને પ્રેરણા આપે છે એવા ઉપદેષ્ટાને પહેલા પ્રકારના આત્મરક્ષક કહે છે. આ પ્રકારને આત્મરક્ષક પ્રતિકૂળ ઉપસગ કરનારને ઉપદેશ આપીને ઉપસગ કરતા વારે છે. પાતાને પ્રતિકૂળ થઈ પડે
શ્રી સ્થાનાંગ સૂત્ર : ૦૨