Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ર
स्थानाङ्गसूत्रे
छाया:- त्रीणि पुरुषजातानि प्रज्ञप्तानि तद्यथा सूत्रधरः, अर्थधरः, तदुभयधरः १ | कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा त्रीणि वस्त्राणि धारयितुं वा परिहत्ते वा तद्यथा - जाङ्गमिक, भाङ्गिक, क्षौमिकम् |२| कल्पते निर्ग्रन्थानां वा त्रीणि पात्राणि धारयितुं वा परिहर्तु वा तद्यथा - अलाबुपात्रं वा, दारुपात्रं वा, मृत्तिकापात्रं वा ॥ सू० ४६ ॥
टीका - ' तओ ' इत्यादि, सुगमम् । नवरम् - सूत्रधरार्थ धरतदुभयधराणां मध्ये यथोत्तरं प्रधाना इति |१| बाह्यसम्पदमाह - ' कप्पड़' इत्यादि, सुगमम् नवरम् - धत्तु - परिग्रहीतुं परिहर्तु - परिभोक्तुमिति । त्रीणि वस्त्राण्याह - ' जंगियं ' इत्यादि, जाङ्गमिकं - जङ्गमजीवोद्भवमौर्णिकादि, भाङ्गिकं - भक्त्वा - कुट्टयित्वा
सूत्रार्थ तीन प्रकारके पुरुष कहे गये हैं-जैसे-सूत्रधर १, अर्थघर २, और तीसरा तदुभयघर ३, निर्ग्रन्थों अथवा निर्ग्रन्थियोंको तीन प्रकार के वस्त्र लेना और उनका परिभोग करना कल्पित कहा गया है- एक जाङ्गमिक, दूसरा भाङ्गिक, तीसरा क्षौमिक |
fart को अथवा निर्ग्रन्थियों को तीन प्रकार के पात्र धारण करनेयोग्य कहे गये हैं-जैसे - तू चे का पात्र, लकड़ीका बना पात्र अथवा मृत्तिका का पात्र (इससे अतिरिक्तपात्र कल्पता नहीं है, सूर की अपेक्षा अर्थघर और अर्थधर की अपेक्षा तदुभयधर इस तरह से इनमें उत्तरोत्तर प्रधान कहे गये हैं । बाह्य सम्पदा का कथन करने के लिये सूत्रकार ने " कप्पइ इत्यादि सूत्र कहा हैजङ्गम जीवों के बालों से उनसे जो वस्त्र बनता है वह जाङ्गमिक वस्त्र है जैसे ऊनी कम्बल वगैरह, कूटकर जिनके रेशों से वस्त्र बनाया जाता
19
वह भाङ्गिकवस्त्र है जैसे अलसी आदि के डोरों से बना हुआ वस्त्र; सूत्रार्थ - प्रारना पुरुष ह्या छे - (१) सूत्रधर, (२) अर्थंधर भने ( 3 ) तहुलय२. निर्थथा ( साधुओ ) भने निर्थ थाने ( साध्वीयाने) प्राश्नां વો લેવાનું અને તેમના ઉપલેાગ કરવાનું ક૨ે છે-(૧) જાગમિક, (૨) ભાંગિક અને (૩) ક્ષૌમિક, નિગ્રથા અને નિગ્રંથીઓને ત્રણ પ્રકારનાં પાત્ર ક૨ે છે એટલે કે ત્રણ પ્રકારનાં પાત્ર તેમણે ધારણ કરવા ચેાગ્ય ગણાય છે-(૧) તૂ'ખી पात्र, (२) कुष्ठ निर्मित यात्र गाने (3) भाटीनां पात्र. એ સીવાયના પ્લાસ્ટીક આદીના પાત્રા કલ્પતા નથી સૂત્રધર કરતાં અ ધરમાં અને અધર કરતાં તદ્રુભયધરમાં (સૂત્ર અને અખન્નેને ધારણ કરનાર ) ઉત્તરાત્તર પ્રધાનતા સમજવી. બાહ્ય સસ્પદાનું પ્રતિપાદન કરવા निमित्ते सूत्रअ " कप्पइ " इत्याहि सूत्र उद्यां छे. घेटा साहि गम भवाना વાળમાંથી જે વસ્ત્રો ખને છે તેને જાગમિક વસ્ત્રો કહે છે, જેમકે ઉનની કામળ વગેરે. શણુ, અળસી આદિને ફૂટીને તેના રેસામાંથી બનાવેલાં વઓને ભાંગિક
શ્રી સ્થાનાંગ સૂત્ર : ૦૨