Book Title: Agam 03 Ang 03 Sthanang Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुघाटीका स्था०३७०३सू०४४ कषायवतां मायानिरूपणम्
७३ णो चिसोहेज्जा, णो अकरणयाए अब्भुटेज्जा, णो अहारिहं पायच्छित्तं तवोकम्म पडिवज्जेज्जा, तं जहा अकरिंसु वाऽहं, करेमि वाऽहं, करिस्सामि वाऽहं १ । तीहि ठाणेहिं मायी मायं कट्ट णो आलोएज्जा,णोपडिकमिज्जा जाव णो पडिवज्जेज्जा, तं जहा-अकित्ति वा मे सिया, अवण्णे वा मे सिया अविणए वा मे सिया२ । तीहिं ठाणेहिं मायी मायं कट्ट णो आलोएज्जा जाव नोपडिवज्जेज्जा, तं जहा-कित्ती या मे परिहाइस्सइ जसो वा मे परिहाइस्सइ, पूयासक्कारे वा मे परिहाइस्सइ३ ॥सू०४४॥ ___ छाया-त्रिभिः स्थानांयी मायां कृत्वा नो आलोचयति, नो पतिकामति, नो निन्दति, नो गर्हते, नो विकुट्टयति, नो विशोधयति, नो अकरणतयाऽ. भ्युत्तिष्ठते, नो यथाहं प्रायश्चित्तं तपः कर्म प्रतिपद्यते, तद्यथा-अकार्षवाऽहं करोमि पाऽहं, करिष्यामि वाऽहम् १। त्रिभिः स्थानर्मायी मायां कृत्वा नो आलोचयति, नो प्रतिक्रामति, यावत् नो प्रतिपद्यते, तद्यथा-अकीर्ति मे स्यात्, अवर्णोवा मे स्यात् , अविनयो वा मे स्यात् २। त्रिभिः स्थानर्मायो मायां कृत्वा नो आलोचयति यावत् नो प्रतिपद्यते, तद्यथा-कीर्तिर्वा मे परिहास्यति, यशो वा मे परिहास्यति, यशो वा मे परिहास्यति, पूजासत्कारं वा मे परिहास्यति ३ ।।मु०४४।।
टीका-तीहिं ठाणेहि ' इत्यादि । त्रिभिः-त्रिसंख्यकैः स्थानः-वक्ष्यमाणभूतवर्तमानभविष्यत्कालविषयैर्मायी-गुरुकर्मामायावान् मायां मायाविषयं गोपनीयमकार्य प्रच्छन्नं कृत्वा नो आलोचयति प्रायश्चित्तार्थ स्वकृतमायां गुरोः पुरस्तान प्रकाशयति । एवं नो प्रतिक्रामति-मिथ्यादुष्कृतदानादि पूर्वकं पापानो
टीकार्थ-भूत, वर्तमान, और भविष्यत् काल विषयवाले इन तीन स्थानों को लेकर मायी गुरुकर्मवाला मायी जीव-माया के विषयभूत बने हुए -गोपनीय अकार्य को गुप्त रूप से करके उसकी आलोचना नहीं करता है-प्रायश्चित्त लेने के लिये स्वकृत माया को गुरु के समक्ष प्रकाशित
ભૂત, વર્તમાન અને ભવિષ્યકાળ જેનો વિષય છે એવાં ત્રણ સ્થાને (કારો) ની અપેક્ષાએ માયી (ભારે કર્મી માથી જવ) કપટને કારણે સેવાયેલા ગોપનીય અકાયને (દુષ્કૃત્યને પાપ) ગુપ્ત રીતે કરીને તેની આલોચના કરતું નથી, પ્રાયશ્ચિત લેવા માટે પિતાની તે માયાને ગુરુ સમક્ષ જાહેર કરતે था १०
-
શ્રી સ્થાનાંગ સૂત્ર : ૦૨