Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
Catalog link: https://jainqq.org/explore/003629/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ The Department of Public Instruction, Bombay. THE DVYAS'RAYAKAVYA BY HEMACHANDRA WITH A COMMENTARY BY ABHAYATILAKAGANI Bombay Sanskrit Part II-Cantos XI to XX. ABAJI VISHNU KATHAVATE B. A. EDITED BY 1921. [All rights reserved ] Price Rs. 9. Seri Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, at the Nirnaya-Sagar' Press 23, Kolbhat Lane, Bombay. Published by Government Central Press, Bombay. Page #3 -------------------------------------------------------------------------- ________________ AcAryazrIhemacandrakRtam dyAzrayakAvyam abhayatilakagaNiviracitayA TIkayA sametam / bI. e. ityupapadadhAriNA kAthavaTeityupAhRna viSNusUnunA AbAjIityetena saMzodhitam (mUlameva-sargAH 11-20) zAke 1843 vatsare 1921 khristAbde mUlyaM 9 rUpyakAH Page #4 -------------------------------------------------------------------------- ________________ mumbApurIstharAjakIyagranthamAlAdhikAriNA mumbayyAM nirNaya sAgaramudraNAlaye mudrayitvA prakAzitam / Page #5 -------------------------------------------------------------------------- ________________ FOREWORD In October 1918 was transferred to the Bhandarkar Oriental Research Institute the management of the Bombay Sanskrit and Prakrit Series, till then conducted by the Government of Bombay under the joint supervision of the Professors of Sanskrit at the Elphinstone and the Deccan Colleges. The management included also the task of completing the works in the Series to which the Govment of Bombay was already pledged-and amongst these the complete edition of the Dvyas'rayakavya of Hemachandra with the Commentary of Abhaya. tilakagani. The Editor, Professor Abaji Vishnu Kathavate, had prepared a press copy of the entire poem together with its commentary, to which he had intended giving his final revision before placing it into the hands of the printers. Unhappily death intervened, and the first volume of the work ( cantos I to 10. B. S. P. S. No. LXIX) was brought to completion under the circumstances mentioned in the Preface to that part. This second part gives the remaining text of the poem ( cantos II to 20 ) together with the commentary on the same. This has been passed through the press under the care of the same Mr D Agashe Shastri of the Thana High So did similar service in connection with Page #6 -------------------------------------------------------------------------- ________________ VI FOREWORD tion of the first volume, and who has also at our request given a synoptical statement of the most important points where the grammatical system of Hemachandra differs from that of Panini. As the poem is primarily intended to introduce the students to the niceties of Hemachandra's Grammar and only incidentally to give the History of the family of Hemachandra's great patron, this synoptical statement would, it is hoped, be found useful for purposes of comparison. Most of the historical material obtainable from the poem has been already utilised by Buhler in his German pamphlet entitled Ueber das Leben des Jaina-Monches Hemachandra (1889), as also by Jacobi: Enclyclopaedia of Religion and Ethics, vol. VI, p. 591ff; and others. Even after the demise of Professor Kathavate, the Introduction and the Notes which he had always contemplated including in the edition, Government decided not to forego; and the task of preparing these was assigned to a competent scholar. As, however, the work of publishing the whole poem extended over a period considerably longer than what was originally anticipated, and the scholar who was to prepare the Introduction and the Notes expressed his inability to write the Introduction the Notes, Government ultimately decided to critical and exegetical matter and at least te the edition of the Text and the Comearly a third part of the present volume Page #7 -------------------------------------------------------------------------- ________________ FOREWORD VII was printed off before the management of the Series was transferred to the Bhandarkar Oriental Re. search Institute. The rest of it has been completed and the edition published under the supervision of the Publication Department of the Bhandarkar Institute. A verse-index, an index to proper names and an index of grammatical forms treated in the poem would have, no doubt, considerably added to the utility of the work. But that would have increased the volume of the work and entailed a further delay which it was deemed inexpedient to permit. But the possibility of bringing these out, together per chance with a historical introduction etc., as a further supplementary volume is not hereby absolutely shut out, though, naturally, no promise of any kind in the matter can be given at present. POONA ) August 1921. S. K. BELVALKAR, Chairman, Publication Department. Page #8 -------------------------------------------------------------------------- ________________ Page #9 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvyasya prastAvaH // ayi vidvaaNsH|vyaakrnnshaastrsy praNetAra indrAdayo'STau babhUvuriti viditameva tatrabhavatAm / teSAmekatamo hemacandra idaM vyAzrayaM nAma sakalakAvyaguNavattvAtsUtrodAharaNarUpatvAcca yathArthAbhidhAnaM mahAkAvyaM racayAmAsa / atra ca mUlarAjAdArabhya kumArapAlAntazcaulukyavaMzo varNitaH / "hemacandrAnugraheNa kumArapAlo rAjyamavApa / asyaivopadezAca kumArapAlo jinamataM bahumene / Atmano rAjye ca hiMsAdIni doSabahulAni karmANi smRtizeSatAM ninAya / ayaM 1143 mite nistAbde rAjapadamAruhya 1174 mite nistAbde divaM gtH| asya gurutAM gato hemacandra imaM granthaM 1160 mite khristAvde prArabhyApUrNameva vihAya svarlokaM jagAma / Abhya (abhaya) tilakagaNinA ca jainasAdhunAyaM granthaH 1255 mite khristAbde pUrNatAM niitH| hemacandrasya 'haimI nAmamAlA' 'anekArthamAlA' 'adhyAtmopaniSad' 'haimazabdAnuzAsanam' ityAdayo'nye ca granthA vartante / " iti 'rAvabahAdura manohara viSNu kAthavaTe' ityetaiH saMpAdite 'bharatakhaMDAcA prAcIna itihAsa' ityabhidhe granthe upalabhyate / etadnthakartRtvamantareNa tu mama 'ghyAzrayaM nAma mahAkAvyaM pUrNameva hemacandro viracitavAn / vRttistu abhayatilakagaNiviracitA' iti bhAti / yato'sya saptadazasargagatadvicatvAriMzattamazlokavRttau 'anojA ambudhAteSviti pATho yuktaH pratibhAti / strIliGge pulliGge cAsya samAnarUpatvAt / paramanojaskAmbudhAteSviti pAThaH prAyo dRzyate / tasmAdanojasketyayaM puMsi strIliGgavyatyayena yojyaH / ' iti mUlakaturAtmano bhedaM darzayati / na ca vAcyametaduttarA dvitrAH sargA abhaya tilakagaNiviracitA bhavitumarhantIti / yato'nte'pi 'sugurostasyAdezAtsa karNakarNotsavaM vivRtimetAm / svamativibhavAnusArAnmunirvyadhAdabhayatilakagaNiH // ' iti svasya vRttikartRtvameva vidadhAti / Page #10 -------------------------------------------------------------------------- ________________ 10 prstaavH| ___ asminvyAkaraNe pANinIyavyAkaraNato bahUni bhedasthalAni vartante / tAni ca prAyo yathAmati pradayante / 1 ladantAH samAnAH 1. 1. 7. pANinIye dIrghalakAro nAsti / 2 kasamAse'dhyardhaH 1. 1. 41. 3 ardhapUrvapadaH pUraNaH 1. 1. 42. sUtradvayaM pANinIye nAsti / 4 lata Rla alabhyAM vA 1. 2. 3. pANinIye dIrghalakArAbhAvAt pakSodAharaNe lakAra ityatra RkAra ityeva bhavati / 5 RNe pradazArNavasanakambalavatsaravatsatarasyAr 1. 2. 7. pANi nIye vatsarazabdo naasti| 6 anAGmAGo dIrghAdvA chaH 1. 3. 28. pANinIye tugAgamaridhA nAtpUrvAvayavatvam / iha tUttarAvayavatvam / 7 plutAdvA 1. 3. 29. pANinIye plutAdvidhirnAsti / 8 ziTyAdyasya dvitIyo vA 1. 3. 59. khSIram / kSIram // aphsarAH / apsarAH // apadAnte'pyatrodAhRtam / pANinIye tu cayo dvitIyAH zari puSkarasAderiti padAnta eveti bhAti / 9 bhisa ais 1. 1. 2. atijarasairityudAhRtaM vRttikRdanusRtaM kintu bhASyaviruddham / 10 nemArdhaprathamacaramatayAyAlpakatipayasya vA 1. 4. 10. ayagrahaNa madhikam / pANinIye trayAH ityeva / atra tu traye trayAH iti / 11 jaraso vA 1. 4. 60. pANinIye naitat / 12 ni vA 1. 4. 89. pANinIye naitat / kiM tu kaumudyAM nityA tparAdapi numaH prAgatRnniti dIrghaH / pratipadoktatvAt / svAmpi / niravakAzatvaM pratipadoktatvamiti pakSe tu prakRte tadvirahAnnumeva / svampi / iti rUpadvayaM sAdhitam / 13 yajasRjamRjarAjabhrAjabhrasjatrazcaparivrAjaH zaH SaH 2. 1. 87. pANinIye tu vrazvabhrasja0 8. 2. 36. ityatra chasyApi SakAra uktH| Page #11 -------------------------------------------------------------------------- ________________ prstaavH| 11 14 mAsanizAsanasya zasAdau lugvA 2. 1. 100. kaumudyAmAsya zabdasyAsanAdeza uktaH / yattu AsanazabdasyAsannAdeza iti kAzikAyAmuktaM tatprAmAdikamiti ca khaNDitam / 15 vAkarmaNAmaNikartA Nau 2. 2. 4. pANinIye naitat / avi vakSitakarmasthale pAcayati caitreNetyeva / etanmate tu pAcayati caitramityapi / 16 kAlAdhvabhAvadezaM vA karma cAkarmaNAm 2. 2. 23. pANinIye ____mAsamAste ityeva / iha tu mAse Aste ityapi / 17 spRheApyaM vA 2. 2. 26. karmaviSaye eva vikalpaH / pANi' nIye tu IpsitamAtre saMpradAnatvaM prakarSavivakSAyAM tu paratvAtkarmatvam / 18 gauNAtsamayAnikaSAhAdhigantarAntareNAtiyenatenairdvitIyA 2. 2. 33. yenateneti pANinIyAdadhikam / 19 vyApye dvidroNAdibhyo vIpsAyAm 2. 2. 50. pANinIyAda dhikametat / 20 hitasukhAbhyAm 2. 2. 65. pANinIye sukhazabdo nAsti nityA ca caturthI / 21 vA klIbe 2. 2. 92. pANinIye adhikaraNavAcinazca 2. 3. 68. iti nityam / 22 karalalaM kRpo'kRpITAdiSu 2. 3. 99. akRpITAdiSviti pANi nIye nAsti / siddhistUNAditvAjJayA / 23 nAsikodarauSThajaGghAdantakarNazRGgAGgagAtrakaNThAt 2. 4. 39. bhASyAdyanuktatvAdaGgagAtrakaNThagrahaNamapramANamiti prAmANikA iti kaumudyAm / 24 mAtulAcAryopAdhyAyAdvA 2. 4. 63 pANinIye yA tu svayame vAdhyApikA sA upAdhyAyI upAdhyAyA vA / atra tu upAdhyAyA ityeva // pANinIye AcAryAnI ityeva / atra tu AcArTI ityapi / Page #12 -------------------------------------------------------------------------- ________________ prstaavH| 25 upamAnasahitasaMhitasahazaphavAmalakSmaNAsuroH 2. 4. 75. pANi nIye lakSmaNazabdasthale lakSaNazabdo vartate / 26 AsannAdUrAdhikAdhyardhArdhAdipUraNaM dvitIyAdyanyArthe 3. 1. 20. adhyardhArdhAdIti pANinIyAdadhikam / . 27 tatrAdAya mithastena prahRtyeti sarUpeNa yuddhe'vyayIbhAvaH 3.1.26. pANinIye kezAkezItyAdInAmavyayIbhAvatvaM bahuvrIhitvaM ca / atra tu avyayIbhAvatvameva / 28 pAremadhye'pre'ntaH SaSThayA vA 3. 1. 30. agre'ntaHzabdo pANinIyAdadhiko / 29 avyayaM pravRddhAdibhiH 3. 1. 48. pANinIyAdadhikametat / 30 dvitricatuSpUraNAgrAdayaH 3. 1.56. pANinIyAdagrAdaya itydhikm| 31 catasrArdham 3. 1. 66. 32 paraHzatAdi 3. 1. 75. 33 sarvapazcAdAdayaH 3. 1. 80. 34 siMhAdyaiH pUjAyAm 3.1. 89. etatsUtracatuSkaM paanniniiyaaddhikm| 35 ktaM nAdibhinnaiH 3. 1. 105. prakArArtha AdizabdaH pANinI____ yAdadhikaH / tenAtra pItAvapItamityapyudAhRtam / 36 mAsavarNabhrAtranupUrvam 3. 1. 161. mAsazabdo'dhikaH pANi_nIyAt / kiM tu pANinIye pUrvopasthitatvAtsetsyati / 37 saMkhyA samAse 3. 1. 163. pANinIyAdadhikametat / etadapi pANinIye pUrvopasthitatvAtsetsyati / 38 ojo'JjaHsaho'mbhastamastapasaSTaH 3. 2. 12. pANinIyAda dhiko'tra tapazzabdaH / tena tapasAkRtamiti bhavati / 39 varSakSaravarApsaraHzaroromanaso je 3. 2. 26. ap-saras-uras manas-ityete zabdAH pANinIyAdadhikAH / Page #13 -------------------------------------------------------------------------- ________________ prastAvaH / 13 40 dhuprAvRvarSAzaratkAlAt 3. 2. 27. pANinIyAdvarSAzabdo'dhikaH / 41 apo yayonimaticare 3. 2. 28. pANinIyAnmaticarazabdAva dhiko / matuzcAtra noktaH / 42 nensiddhasthe 3. 2. 29. atra badhnAti!ktaH / 43 devAnAMpriyaH 3. 2. 34. atra mUrkha iti noktam / 44 zepapucchalAGgaleSu nAgni zunaH 3. 2. 35. atra nAmnItyadhikaM pANinIyAt / 45 vAcaspativAstoSpatidivaspatidivodAsam 3. 2. 36. pANinIye pAraskarAditvAdeSAM sAdhutvaM bodhyam / 46 mAtarapitaraM vA 3. 2. 47. atra pUrvottarapadayoto'ro vA nipAtyate / tena mAtarapitarayorityeva / pANinIye tu mAtarapitarAvudIcAm 6. 3. 32. ityatrottarapade ato'Gi0 7. 3. 110. iti siddhyA nipAtanAsaMbhavAnmAtarapitrorityeva bhavati / padadvaye'pi tannipAtanamityanye iti zekharakAroktimaGgIkRtyai karUpyaM syaat| 47 nas nAsikAyAstaH kSudre 3. 2. 99. 48 ye'vaNe 3. 2. 100. pANinIyAdadhikametatsUtradvayam / 49 an khare 3. 2. 129. nakArasyottarapadAvayavatvAbhAvAd hasvA dUGaNano dve 1. 3. 27. ityasya prApterannAdirannanta ityaadyaapttiH| pANinIye tu tasmAnnuDaci 6. 3. 74. iti nuTa uttarapadAvayava tvAd Gamo hrasvAdaci0 8. 3. 32. iti DamuTaHprAptireva naasti| 50 kriyAvyatihAre'gatihiMsAzabdArthahasohRvahazcAnanyo'nyArthe 3.3. 23. pANinIyAdvatiradhikaH / 51 zako jijJAsAyAm 3. 3. 73. naitatpANinIye / 52 calyAhArArthebudhayudhagrudruzrunazajanaH 3. 3. 108. adeH prati SedhaH paanniniiye| Page #14 -------------------------------------------------------------------------- ________________ 14 prastAvaH / 53 na gRNAzubharucaH 3. 4. 13. gRNAtiH pANinIye nAsti / anyayorapi bhRzArtha eva niSedhaH / paunaHpunye tu zozubhyate rorucyate iti bhavati / 54 notaH 3. 4. 16. pANinIyAdadhikametat / 55 phenoSmabASpadhUmAdudvamane 3.4 33. dhUmazabdo'dhikaH pANi . nIyAt / 56 punarekeSAm 4 1. 10. naitatpANinIye / 57 jRbhramavamatrasaphaNasyamasvanarAja bhrAjabhrAsabhlAso vA 4. 1.26. vamatiH pANinIyAdadhikaH / I 58 SThivasivo'naTi vA 4. 2. 112. naitatpANinIye / kiM tu kRtyasyuTo bahulam 3. 3. 113. iti bahulavacanAnniSThIvanaM sIvanamityanayorapi sAdhutvaM syAt / 59 iko vA 4. 3. 16. pANinIya iNvandvAvAnnityameva / ArdhadhAtukAdhikAroktasyaivAtideza iti mate naiva yaN iti kathaMci - dubhayasiddhiH / * 60 na zvijAgRzasakSaNayeditaH 4. 3. 49. pANinistu hyantakSaNazvasajAgRNiyeditAm 7 2.5 iti zasisthAne zvAsaM paThati / 61 vizramervA 4. 3. 56. pANinIye tu nodAttopadezasya 0 7. 3. 34. iti vRddhiniSedhaH / tena vizrama ityeva / nivRttapreSaNAddhAtorNici tato dhani vizrAma ityapi sidhyatItyavagantavyam / 62 nazerneza vAGi 4. 3. 102. pANinIyAdadhikametat / tenAnezat anazat / iti rUpadvayaM sAdhitam / pANinIye tu anazadityeva / 63 veTo'pataH 4. 4. 62. anena patita iti sAdhitam / pANinaye nipatidaridrAtibhyaH sano vA iD vAcya iti vArtikasadbhAvAdyasya vibhASA 7. 2. 15. itIniSedhavAraNAya pataterniSedho'nveSaNIyaH / Page #15 -------------------------------------------------------------------------- ________________ prstaavH| 15 64 zvasajapavamaruSatvarasaMghuSAsvanAmaH 4. 4. 75. pANinIyAt zvasijapivamayo'dhikAH / tena zvasta-japta-vAnta ityapi saadhitm| pANinIye tu zvasita japita vamita ityeva bhavati / AgamazAstra manityamiti tatsiddhirvA / 65 zliSazIthAsavasajanaruhajabhajeH kta: 5. 1. 9. pANinIyA gajatiradhikaH / 66 zakitakicatiyatizasisahiyajibhajipavargAt 5. 1. 29. yajibhajI adhikau pANinIyAt / yajyaM bhajyamityudAhRtam / pANinIye tu yAjyaM bhAjyamiti bhavati / 67 kupyabhidyoddhyasidhyatiSyapuSyayugyAjyasUryaM nAmni 5. 1. 39. tiSyazabdo'dhikaH / pANinIye tu bAhulakAtsAdhutvaM bodhyam / 68 RdupAntyAdakRpicUdRcaH 5. 1. 41. RciradhikaH / aya'm / pANinIye tu Rcyam / arcateraya'miti bhavatItyanyat / 69 kRvRSimRjizaMsiguhiduhijapo vA 5. 1. 42. guhiduhijapayos. dhikAH / guhyam / gohyam // duhyam / dohyam // japyam / jApyam // pANinIye tu gohyam / dohyam / japyam / ityeva / 70 nAmyupAntyaprIkRgajJaH kaH 5. 1. 54. girtirdhikH| girH| pANinIye mUlavibhujAditvAtsAdhutvamavagantavyam / 71 dhanurdaNDatsarulAGgalAGkuzarTiyaSTizaktitomaraghaTAgRhaH 5. 1. 92. daNDatsaruRSTizabdA adhikAH / daNDagrahaH / tsarugrahaH / RSTi grahaH / pANinIye tu karmaNyaN 3. 2. 1. ityaN syAt / 72 rajaHphalemalAdhaH 5. 1. 98. rajograhiH / malagrahiH / etau paanniniiyaaddhiko| 73 devavAtAdApaH 5. 1. 99. adhikametatsUtram / pANinIye tu devApivAtApizabdayorbAhulakAtsAdhutvaM mantavyam / Page #16 -------------------------------------------------------------------------- ________________ 16 prstaavH| 74 saMkhyAhardivAvibhAnizAprabhAbhAzcitrakAdyantAnantakArabAhvarudhanu nandiIlipili bivalibhaktikSetrajaGghAkSapAkSaNadArajanidoSAdina divasATTaH 5. 1. 102. kSapAkaraH / kSaNadAkaraH / rajanikaraH / doSAkaraH / dinakaraH / divasakaraH / adhikA ete pANinIyAt / 75 kSemapriyamadrabhadrAt khANU 5. 1. 105. bhadrazabdo'dhikaH pANi nIyAt / 76 bahuvidhvarustilAttudaH 5. 1. 124. bahuntuda ityadhikaM pANi nIyAt / 77 zaMsaMsvayaMviprAd bhuvo DuH 5. 2. 84. zaMbhusvayaMbhuzabdAvadhiko / mitadrAditvAttu sAdhutvamanayoH pANinIye / 78 nIdAmbazasU yuyujastutudasisicamihapatapAnahastrana 5. 2. 88. pAtrItyadhikaM pANinIyAt / 79 hano'ntarghanAntarghaNau deze 5. 3.34. pANinIye antarghano deze 3. 3. 78. iti vartate / kaumudyAmantarpaNa iti pAThAntaraM prada rzitam / 80 sAtihetiyUtijUtijJaptikIrtiH 5. 3. 94. jJaptiradhikaH / pANi. nIye jJapayatebhaviSyati / 81 sasme hyastanI ca 5. 4. 40. pANinIye naitad dRzyate / 82 yuvavRddhaM kutsArce vA 6. 1. 5. pANinIye yUnaH kutsAyAM gotrasaMjJA / vRddhasya pUjAyAM yuvasaMjJA / tena gAryo jAlmaH / tatrabhavAn gAAyaNaH / ityeva / atra tu gAryo gAAyaNo vA jAlmaH / tatra bhavAn gAryo gAAyaNo vA / iti dvayamapi / 83 edoddeza eveyAdau 6. 1. 9. 84 prAgdeze 6. 1. 10. pANinIye sUtradvayasthAne eG prAcAM deze 1. 1. 75. ityekameva sUtraM vartate / bhedazca mUlata eva draSTavyaH / 85 anidamyaNapavAde ca dityadityAdityayamapatyuttarapadAyaH 6. 1. 15. pANinIye anidamIti na vartate / Page #17 -------------------------------------------------------------------------- ________________ prstaavH| 17 86 darbhakRSNAgnizarmaraNazaradvacchunakAdAgrAyaNabrAhmaNavArSagaNyavAsiSTha bhArgavavAtsye 6. 1. 57. kArNAyano brAhmaNaH / AgnizarmAyaNo vArSagaNyaH / rANAyano vAsiSThaH / iti pANinIyA dadhikAni / 87 Nazca vizravaso vizluk ca vA 6. 1. 65. naitatpANinIye / kiM tu zivAdau vizravaNaravaNazabdau vartete / 88 godhAyA duSTe NArazca 6. 1. 81. pANinIye duSTe iti na vartate / 89 senAntakArulakSmaNAdiJ ca 6. 1. 102. pANinIye kArula kSmaNazabdasthale kArilakSaNazabdau ( senAnta0 4. 1. 152.) vrtete| 90 dagukozalakAracchAgavRSAdyAdiH 6. 1. 108. pANinIye dguzabdo nAsti / 91 uditaguro dyukte'nde 6. 2. 5. pANinIye nAstyetat / 92 dhenoranabaH 6. 2. 15. pANinIye'natra iti nAsti / 93 puruSAtkRtahitavadhavikAre caiyaJ 6. 2. 29, pANinIye nAstyetat / 94 rASTre'naGgAdibhyaH 6. 2. 65. pANinIye'naGgAdibhya iti na ___ vartate / viSayo deze 4. 2. 52. draSTavyametatsUtram / 95 raGkoH prANini vA 6. 3. 15. pANinIye raGkoramanuSye'N ca 4. 2. 100. iti vrtte| 96 kuzale 6. 3. 95. pANinIye na sAmAnyena pratyayavidhiH / tatra kuzalaH patha: 5. 2. 63. iti draSTavyam / 97 sAdhupuSpatpacyamAne 6. 3. 117. pANinIye kAlAtsAdhupuSpya tpacyamAneSu 4. 3. 43. iti vartate / 98 jayini ca 6. 3. 122. pANinIyaM tadasya soDham 4.3. 52. iti sUtraM draSTavyam / Page #18 -------------------------------------------------------------------------- ________________ 18 prastAvaH / 99 yadAya 6. 3. 159. 100 jyotiSam 6. 3. 199. pANinIyAdadhikametat sUtradvayam / 101 vAmAdyAderInaH 7 1.4 khaH sarvadhurAt 4. 4. 78. iti pANinIye / 102 vidhyatyananyena 7 1 8 vidhyatyadhanuSA 4. 4. 83. iti pANinIye / 103 sarvajanANNyenatra 7. 1. 19. sArvajanya: / sArvajanInaH / pANinIye tu pratijanAdibhyaH khan 4. 4 99 iti khaneva / sArvajanInaH / a 104 ghoSadAderakaH 7 274 pANinIye goSadAdibhyo vun 5. 2. 62. ityatra ghoSadazabdo nAsti / 105 saMkhyAtaikapuNyavarSAdIrghAca rAtrerat 7 3. 119 pANinIye ahaH sarvaika 05 4 87. ityatra varSAdIrghazabdau na vartete / atratya ekazabdaH saMkhyAtvena siddhatvAnniSprayojanaH / eke mukhyAnyakevalA ityanyArtho vA / 106 suprAtasuzvasudivazArikukSacaturazreNIpadAjapadaproSThapadabhadrapadam 7. 3. 129. pANinIyAd bhadrapadazabdo'dhikaH / 107 naJsudurbhyaH saktisakthihalervA 7. 3. 136. pANinIyAt saktizabdo'dhikaH / 108 mandAlpAcca medhAyAH 7. 3. 138. adhikametat pANinIyAt / kiM tu tattvabodhinyAmasvaritatvA devAnyatarasyAMgrahaNAnanuvRttisiddhau nityagrahaNamanyato vidhAnArtham | tenAlpamedhasa iti sidhyatIti vRttikArAdaya ityuktam / nAgojI bhaTTAstu nityagrahaNaM spaSTArthamiti bhASyasvarasa ityAhuH / Page #19 -------------------------------------------------------------------------- ________________ prstaavH| 19 109 devikAziMzapAdIrghasatrazreyasastatprAptAvAH 7. 4. 3. pANinIye devikAziMzapAdityavAda0 7. 3. 1. ityatra dityavATUzabdo 'dhikH| 110 bhRzAbhIkSNyAvicchede dviH prAktamabAdeH 7. 4. 73. pANinIye prAktamabAderiti nAsti / 111 nAnAvadhAraNe 7. 4. 74. 112 DataraDatamau samAnAM strIbhAvaprazne 7. 4. 76. 113 pUrvaprathamAvanyato'tizaye 7. 4. 77. etatsUtratrayaM pANinIye na dRshyte| vaidikazabdavicAro'nudAttAdivicArazcAtra na kRtaH / eteSu pradarziteSu bhedasthaleSu kAnicinmanmatidoSAd bhedAbhAvabhAji kAnicicca sanyapi na darzitAni syuH / kintu guNaikapakSapAtino nirmatsarAH sAdhavastatsarvaM me kSamantAmiti prArthayate viduSAmanucaro dattAtreyazarmA. AgAze ityupADhena kAzInAthatanUbhuvA / dattAtreyAbhidhenAsau prstaavkusumaanyjliH|| zAke netrAbdhivasubhU( 1842 )saMmite zAlivAhane / arpitastena modeta vidvadrUpo janArdanaH / / Page #20 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvyasya viSayAnukramaNikA // prathamaH sargaH / kha. 1, pR. 1-125 maGgalAcaraNam / caulukyavaMzAvAzIrvacanam / aNahilapATakapuravarNanam / mUlarAjavarNanam // dvitIyaH sargaH / kha. 1, pR. 126-208 mUlarAjasya svapne zambhukRtopadezaH / bandikRtaM prabhAtavarNanam / grAharipuzAsanAya mUlarAjaM prati matrikRtaM protsAhanam // tRtIyaH sargaH / kha. 1, pR. 209-297 zaratkAlavarNanam / mUlarAjasya yAtropakramavarNanam / mUlarAjasya prasthAnam / jambUmAlyAM sariti sainyanivAsavarNanam // caturthaH sargaH / kha. 1, pR. 298-362 mUlarAjaM prati grAhAridUtabhASaNam / dUtaM prati mUlarAjasya pratyuktiH / mUlarAjavisRSTasya dUtasya grAhAriM prati saMdezakathanam / grAhAre raNAya prasthAnam / prasthitasyAriSTadarzanam / ariSTAnyavamatya mArge devAyatanAdibhaGgaM kurvato grAhArerjambumAlyAM prApaNam // paJcamaH sargaH / kha. 1, pR. 363-442 yuddhavarNanam / kRttAGgulIkasya bhAryAbhikSitasya grAhArermocanam / mUlarAjasya svapuragamanam // SaSThaH srgH| kha. 1, pR. 443-514 mUlarAjasya cAmuNDarAjAbhidhaputrAvAptiH / cAmuNDarAjasya varNanam / upAyanIkRtaM kulakSaNagajaM prekSya lATasya zAsanAya mUlarAjacAmuNDarAjayoH zvabhravatItaTe gamanam / yuddhavarNanam / lATahananam / cAmuNDarAjasya rAjyAbhiSekaH / mUlarAjasya svargagamanam // Page #21 -------------------------------------------------------------------------- ________________ 21 viSayAnukramaNikA / saptamaH srgH| kha. 1, pR. 515-582 cAmuNDarAjasya vallabharAjadurlabharAjanAgarAjAbhidhAnAM putrANAmavAptiH / vallabharAjasya mAlavyadezAdhipaterucchittaye prasthAnam / zItalikAkhyarogapIDitasya vallabharAjasya svargagamanam / cAmuNDarAjasya putrazokaH / dvitIyaM putraM durlabharAjaM rAjye nyasya narmadAyAM zuklatIrthe cAmuNDarAjasya tapazcaraNam / durlabharAjasya mahendrasvasurdurlabhadevyAH svayaMvarAya gamanam / vivAhotsavavarNanam / nAgarAjAya ca lakSmInAmyAH svasurmahendrakRtaM pradAnam / yuddhAya saMnaddhAnRpAnhatvA durlabharAjasya svapurIprApaNam // aSTamaH sargaH / kha. 1, pR. 583-664 nAgarAjasya bhImarAjAbhidhaH sUnurabhUt / bhImarAjasya rAjyAbhiSekaH / bhImarAjaM prati carabhASaNam / sindhupaterhammukasya bhImarAjasya ca yuddham / hammukaparAjayaH // navamaH sargaH / kha. 1, pR. 665-752 __ bhImarAjasya cedidezaM prati gamanam / cedIzapreSitasya dUtasya bhASaNam / cedIzasaMmAnitasya bhImanRpasya svapura Agamanam / bhImanRpateH kSemarAjakarNarAjanAmnoH putrayoravAptiH / kSemarAjasya devaprasAdAbhidhaH putro'bhUt / karNarAjasya rAjyAbhiSekaH / bhImarAjasya svargagamanam / kSemarAjaH sarasvatInadIvartidadhisthalIsamIpasthamaNDUkezvarAkhyapuNyakSetre tapazcacAra / tatsevArtha gatAya devaprasAdAya karNo dadhisthalI dadau / jayakezisutAyA mayaNallAyAH karNasya ca vivAhaH // dazamaH sargaH / kha. 1, pR. 753-815 . saMtAnarahitatvena duHkhitasya karNasya lakSmIdevatAbhavanagamanam / tatra ca bahUni dinAni lakSmIdevatopAstiH / varSartuvarNanam / tatra karNavilobhanArthamapsarasAM saMprAptiH / karNasyAcalacittatvena bhagnamanorathAnA Page #22 -------------------------------------------------------------------------- ________________ 22 viSayAnukramaNikA / mapsarasAM vimAnairgamanam / tataH kasyacidugrapuruSasya karNabhakSaNArthamAgamanam / tenApyavicalitacitte karNe lakSmIprasAdaH / karNakRtA lakSmIstutiH / putraprAptirUpaM varaM dattvA lakSmyAstirobhavanam / karNasya svasadanaprAptiH // ___ ekAdazaH sargaH / kha. 2, pR. 1-61 mayaNallAyA garbhadhAraNam / dazame mAsi jayasiMhanAmnaH putrasya janma / bAlyavarNanam / jayasiMhasya rAjyAbhiSekaH / karNasya svargagamanam / devaprasAdasya svaputraM tribhuvanapAlaM jayasiMhahaste samaya citaaprveshH|| dvAdazaH sargaH / kha. 2, pR. 62-114 __ rAkSasakRtopadravakathanAya RSINAmAgamanam / rAkSasavadhAya jayasiMhasya prasthAnam / yuddhavarNanam / rAkSasAdhipasya barbarasya tatpatnI. prArthanayA mocanam / tataH svagRhAgamanam // trayodazaH sargaH / kha. 2, pR. 115-160 barbarakRtamupAyanAdibhirnuparaJjanam / janazrutIH zrotuM jayasiMhasya nizi bahirnirgamanam / sarasvatIsarittaTe nAgamithunadarzanam / kanakacUDo damanakena saha saMjAtaM bhAryApaNamUSadAnena hullaDaM prati gamanena vA paNamocanaprakAraM cAkathayat / kanakacUDAya kUpAdUSaNa ghaTIM bhRtvA samarpaNam / evaM taM saMkaTAnmocayitvA jayasiMhasya svapurAbhigamanam // caturdazaH sargaH / kha. 2, pR. 161-203 anyeAstathaiva nizi carato jayasiMhasya yoginyA saha saMbhASaNam / yazovarmanRpaM mitraM kRtvA kAlikAdyA yoginIrarcayAnyathojayinI tvayA gantumazakyeti yoginyA nRpaM pratyuktiH / yazovarmanRpazcejIvanAzaM na naGkayati mama sa guptibandhaM bandhyo yuSmAbhistu rakSyazveccha Page #23 -------------------------------------------------------------------------- ________________ vissyaanukrmnnikaa| 23 kyata iti yoginI prati rAjJa uktiH / sasainyasya rAjJaH prasthAnam / yoginIvijitya yazovarmanRpaM gRhItvA ca taM guptAva:psIt / sImanRpatIMzvAbadhnAt // ___ paJcadazaH sargaH / kha. 2, pR. 204-261 svapurI nivRtya jayasiMho hArdikyasAmrAjyAnanyAMzca bhUpajAlmAn vijityAzikSayat / somanAthayAtrAyai gamanam / pUjayA prItaH zaMbhustribhuvanapAlaputraH kumArapAlastvadante kSmAM dhariSyatIti nRpamuktvAntardadhau / yAtrAkratudevAyatanasthApanAdivarNanam / jayasiMhasya svargagamanaM ca // SoDazaH srgH| kha. 2, pR. 262-332 kumArapAlasya rAjyAbhiSekaH / kumArapAlamasamartha manyamAno'nyainaeNpaiH sameta Anno'nena saha vyaruddha / kumArapAlasyArbudagiriM pratyAgamanam / arbudAdrivarNanam / sarvartuvarNanam // saptadazaH sargaH / kha. 2, pR. 333-416 strINAM puSpocayArtha vallabhaiH sahagamanam / varNAsAnadyAM jalakrIDAvarNanam / nizAvarNanam / suratavarNanam / sUryodayavarNanam // aSTAdazaH sargaH / kha. 2, pR. 417-490 kumArapAlAnnayoyuddhavarNanam / Annasya parAbhavaH // . ekonaviMzaH srgH| kha. 2, pR. 491-559 * Anno jahaNAM nAma svakanyAM kumArapAlAya pradadau / vivAhavarNanam / kumArapAlavirodhino ballAlasya kumArapAlasenAnIkRtaparAbhavavarNanam / kumArapAlo'nyAnapyarInvijitya vasudhAM nyAyenAzAt // viMza sargaH / kha. 2, pR. 560-642 / / - kumArapAlasya khATikazAlAyAM vikretuM pazUnnayatA kenacidrAmyanareNa saMvAdaH / tata Atmano rAjye'dhikAriNAmAryAghoSaNAmacIkarat / Page #24 -------------------------------------------------------------------------- ________________ 24 vissyaanukrmnnikaa| anyadA kumArapAlo nizItha AkhiraM zrutvA parihitanIlavAsAstatparijJAnAya bahirjagAma / taroradho rudatIM patiputrarahitAM rAjakRtadhanApahArabhItAM kAMciddhanavatI striyaM dRSTvA eSa rAjA na grahISyati tava dhanaM patiputrAbhyAM payo dAtuM stheyA iti tAM sAntvayitvA vadhodyamAttAM nyavartayat / gRhamAgamya cAsUnoH parAsorvittaM na grAhyamityamAtyAn nyadikSat / apareAH kedArahaveM khasarAjabhagnaM cAramukhAcchrutvA khasarAja saMtayaM taduddhArAya somezavezmanazvoddhArAya mantriNamAdideza / AhetairdattAzIrvAdo'Nahilapure zrIdevapattanatale ca pArzvacaitye akArayat / svapne zaMbhunAdiSTaH kumArapAlo'Nahilapure kumArapAlezvarAkhyAyatanamakArayat / ante RSINAmAzIrvacanam // Page #25 -------------------------------------------------------------------------- ________________ nyAzrayama ekAdazaH srgH| upabhuktaRtuM devImupabhuktotha bhUpatiH / jagdhe jagdhaM tadaikasminnudyAnAntaryayA saha // 1 // 1. atha saudhagamanAnantaraM bhUpatiH karNo devIM mayaNallAmupabhukto ramitavAn / kiMbhUtAM satIm / upabhuktotikrAnta RtuH puSpakAlo yayA tAm / RtusnAtAmityarthaH / yayA devyA sahodyAnAntIlopavanamadhye tadopabhogakAla ekasminnabhinnedyatesminniti jagdhaM bhojanapAtraM tatra jagdhaM karNena bhuktam / etena viziSTagarbhAdhAnaheturmithonurAgAtizaya uktaH // tayorvavRta ekatra pItaM pItezitezitam / Asite cAsitaM sRptaM sapte ca prItiyogataH // 2 // 2. tayordampatyoH prItiyogato mithonurAgasaMbandhAdekatrAbhinne pIte pAnapAtre pItaM jalAdipAnaM vavRte saMjAtam / tathaikatrAzite bhojanapAtrezitaM bhojanaM tathaikatrAsita Asana AsitaM cAvasthAnaM ca tathaikatra mRpte gamanasthAne sRptaM ca gamanaM ca // 1 e degktarutuM. 2 e jagdhai ja0. 3 e ryamA sa0. 1 e sI DI ntaH pu. 2 e sI ntalIlo . 3 e degnnenyate'. 4 sI oNe bhu0. 5 sI DI yo rA0. 6 e degyogito. 7 e sI DI degnaM prava0. 8 e trAsite. 9 e tatheka. 10 e Asita AsitaM pAva. Page #26 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye raupyabhuktojjvalamukhI garbhaM devI tato dadhau / viditvAyatata trAtuM dhyAyaM dhyAyaM sa bhImajaH // 3 // 3. tato devI garbhaM dadhau / kIdRksatI / garbhavazAdraupyaM rUpyasya vikAro yadbhuktaM pAtraM tadvadujjvalaM zvetaM mukhaM yasyAH sA / tato bhImajaH karNo viditvA garbhaM jJAtvA dhyAyaM dhyAyaM rakSopAyAnvicintya vicintya trAtuM garbha rakSitumayatata // [karNarAjaH ] bhISmavAyubalopRcchadAzAtantupravardhanIm / devI dohadakAryANi nandanotkaH sa nandakaH // 4 // 4. bhISmavAyvoyivAtayoriva balaM sAmarthyaM yasya sa tathA nandako jagadAhlAdakaH sa karNo devIM dohadakAryANyapRcchat / yato nandanotkaH putra utkaNThitaH / kiMbhUtAM devIm / Azaiva putramanoratha eva santAnapaTahetutvArttantuH sUtraM tasya pravardhanIM vardhikAm // 1 vAkyena tasyAstu samavasayaiH pANisaMyayA / divopi kRSTai rajjveva vApyailIvyaizca vastubhiH // 5 // DepyayAnyairjalAsAvyai rApyAlApyarasAJcitaiH / AcAmyairyudhyanAnAmyaH sa dohadamapUrayat || 6 || 5, 6. sa karNo dohadaM garbhAnubhAvajanitAM zraddhAM devyA apUrayat / 1 bI degyaM ca bhI. 2 e sabhyayA. 3 e rajjvaiva. 4 DI 'sAdhai rA. 2 bI rakSayitu . 5 erthyaM tasya. 6 DI 'notko nandane pu .. 8e tantusU 9 e sI DI sva. 10 e 't / kaukai'. 3 e kSituM ma 0. 7 sI 1 e kSomAyAnvicitya vicitya trA 4 vayoga nandakapu. Page #27 -------------------------------------------------------------------------- ________________ [ hai0 5.1.11] ekAdazaH sargaH / 3 : : kaiH kairityAha / vApyairvastubhirdrAkSAphalAdibhirlAvyaizvAvazyaM chedyaizca vastubhirjAtipuSpAdibhiH / tAni hi nopyantevazyaM troTyante ca / tathA DepyayAvyairDepyaiH preyaiH kiMkarAdibhiryAvyaizcAtmanA saha saMbandhanIyaiH priyasakhyAdibhiH svAGgena saMbandhanIyairvastrAbharaNAdibhirvA / tathA jalAsAvyairjala AsAvyAni bhAvetra dhyaN / taistIrthasnAnairityarthaH / tathAcAmyaibhakSyaiH paramAnnAdibhiH / kiMbhUtaiH / raupyAlApyarasAcitai rApyA mAdhuryAdiguNopetA amI iti sAmAnyena vaktuM zakyA alApyAzcaitAvanmAtramAdhuryAdiguNA amI iti vizeSato vaktumazakyAzca ye rasA mAdhuryA - dayaH / uktaM ca / ikSukSIraguDAdInAM mAdhuryasyAntaraM mahat / tathApi naM tadAkhyAtuM sarasvatyApi pAryate // 1 // 1 tairaJcitairyuktaiH / sarvairapyetaiH kIdRzaiH / tasyAstu devyAH punarvAkye - nAmukasminphalAdau mameccheti vAcA samavasamyairmelanIyaiH / tathA divopi svargAdapi pANibhyAM sRjyate kriyate pANisa tayA rajjveva kRSTairAkR 93 93 TairatiduHprA (duSprA) pairapItyarthaH / nanvanenaiSAM divopyA kRSTiH kuta ityAha / yato yudhyanAnAmyo devairapi namayituM jetumazakyaH || nApatrApyaM tvayA dAbhyo necchayAtmeti tAM bruvan / amAvAsyAryamevAmArcasyendumapRNannRpaH // 7 // 1 bI vandu . 1 ekarodi. 2 e 'yaivatrA . sAdyAni. 5 e sI DI cAnyairbha. 8 sIt / tadA 12 sI DI nanveSAM mathituM . kyA AlA. 11 etaduprA . 15 sI namithituM, e wr 3 e sI DI 'sAdhairja'. 6 e rApAlA . enadA To 9 13 e vothA kR0 4 e sI DI 7 e sI DI 10 e tuM rasasva. 14 e ha / ato. Page #28 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH] . 7. sa karNastAM devImapRNahohadapUraNenApoSayat / kIhaksan / tAM bruvan / kathamityAha / tvayA nApatrApyaM na lajanIyamicchayA zraddhayA kRtvAtmA tvayA na dAbhyo na vazya iti / yathAmAvasyendumamAvAsyAryamA pRNoti / amAvAsyAyAM hi raveH sukhamaNAkhyakiraNaM labdhvA candro vardhata iti prasiddhiH // upabhuktaiH upabhuktaRtum / atra "gatyarthaH" [11] ityAdinA vA ktaH krtri|| jaigdhe jagdham / azite azitam / sRpte sRptam / Asite Asitam / pIte pItam / bhukta upabhuktaH upabhuktaRtum / atra "adyarthAccAdhAre" [12] ityAdhAre to vaa|| viditvA / trAtum / dhyAyaM dhyAyam / atra "ktvA0" [13] ityAdinA ktvAtumamo bhAve jheyaaH|| bhIma / bhISma / ityetau "bhIma" [14] ityAdinApAdAne sAdhU // vAyu / tantu / ityatra "saMpra." [15] ityAdinA sNprdaanaapaadaanaabhyaamnytronnaadyH|| nandana nandakaH / atra "aMsarUpa0"[16] ityAdinApavAdaviSaya autsagikaH pratyayo vA / asarUpa iti kim / dhyANa yo na syAt / kAryANi // prAk teriti kim / pravardhatenayA pravardhanI / anaiTripaye na ktiH / AzAyate tanUkriyate lAbhAdasAvityAzA / "upasargAdAtaH" [5.3.110 ] ityapiye na ktiH // kAryANi / vAkyena / ityatraM "RvarNa0" [17] ityAdinA dhyaN // 1 e sI ti xxxx prasi. 2 DI pRNAti. 3 e degktaRtam / . sI degktaRt / a0. DI ktaR0. 4 e nA ktaH. 5 e jagdhau jadeg. 6 sI DI m / udeg. 7 e degbhuktaka. 8 DI dhAra kto. 9 sI ndaka:. 10 e asvarU. 11 ergikapra. 12 e asvarU. 13 e 'naTa viSa . bI naTaviSa. 14 e tyadviSa. sI DI tyaGaviSa. 15 etra karNa'. Page #29 -------------------------------------------------------------------------- ________________ [ hai0 5.1.21] ekAdazaH sargaH / pANisargyayA / samavasayaiH maiM: / antra " pANi0 " [18] ityAdinA dhyaM // lAvyaiH / atra "varNAt 0" [19] ityAdinA dhyaN // 1 jalAsAvyaiH / yAnyaiH / vApyaiH / raupya / alApya / apatrApyam / Depya / dAbhyaH / AcAmyaiH / AnAmyaH / atra "Asuyu0 " [20] ityAdinA dhyaN // amAvasyAvAsyAzabda "vAdhAremAvasyA" [21] iti sAdhU // Uce ca tukuNDapAyyasaMcAyyarAjasUyakRt / nikAyyopAyyapuNyAnAM bhAvI vizvApraNAyyakaH // 8 // devi draSTumaicchastvaM dhAyyAsAnnAyyapAvitAn / paricAyyo pacAyyAnAyyasamUhyAsacityakAn // 9 // 9 8, 9. rAjoce / kimityAha / he devi yadyasmAttvaM paricAyyopacAyyAnAyyasamUhyAnagnibhedAndraSTumaicchaH / kiMbhUtAn / dhAyyA rUDhizabdatvAtkAzcideva RcaH / sAnnAyyaM haviH / dvandve taiH pavitAn / tathA sacityakAMzcityenAgnivizeSeNa yuktAn / tasmAttu tava putro bhAvI bhaviSyati / kIdRk / kuNDapAyyasaMcAyyarAjasUyakRtkuNDapAyyAdiyAgavizeSakArakaH / tathApAyyapuNyAnAmapAyyAnAmavidyamAnamAnAnAM puNyAnAM nikAyyo nivAsaH / tathA vizvApraNAyyako vizvasaMmato viji - gISutvAdvizvAbhilASuko vetyarthaH // 1 e bI tukkuNDa 0 2 e dradhumai 0 3 e stvaM dhyAyAsAdeg 4 enjo * 1 e sI DI N // jalAsA 2 e vyaiH / vyApyaiH. bI rAyA / lApyA | a. 4 bI sI dAbhya / A. 5 esIDI 'mAvAsyA deg 6 sI DI 'mAvasyA'.. 10 bI 'zciddeva'. 'miyA'. 12 e sI DI 'smAttava tuku pu . 7 sI DI 'mAvAsyA. 8 e sAdhUH // 9 11 sI DI pAcitA. 13 sI bhAnA". Page #30 -------------------------------------------------------------------------- ________________ 6 byAzrayamahAkAvye [karNarAjaH] garbhavighnacchidebhUvanbhuvyanAnAyyagoduhaH / saMvAhyAnau ca yAjyAbhiryaSTavyamRSayoyajan // 10 // 10. garbhavighnacchide garbhApAyacchedAya RSayo bhuvyanAnAyyagoduho nityagodohakA abhUvan / goSu hi bhuvi dugdhAsu vinA vilIyanta iti zrutiH / tathA saMvAhyAkhyAgnibhede yAjyAbhirdAnaRgbhiH kRtvA yaSTavyaM hvymRssyoyjNshcaajuhvuH|| karaNIyeSvaheyeSvazeyaiH shkyessttsiddhibhiH| prazasyaM yatyamArebhe yajyairbhajyaiH purohitaiH // 11 // 11. prazasyaM zasU hiMsAyAm / dhAtUnAmanekArthatvAtstutAvapi te stutyaM yadvA pragataM zasyaM hiMsA yasya' tatprazasyaM yatyaM garbhazAntikarmaviSayo yatnaH purohitairArebhe / yataH kiMbhUtaiH / aheyeSu dharmahetutvenAtyAjyeSu karaNIyeSu vighnacchedAdikarmasu viSaye zeyairjAgarUkaistathA mahAmAtrikatvAcchakyA zakiH svabhAvAddhAtvantarArthAnusaMhita eva prayujyate tataH kartuM - zakyeSTasiddhiyastairata eva yajyaiH pUjyairbhajyaiH sevyaiH|| asahyatakyatapyoyaM yAjyazcatyo vijanyatAm / garbhaH kSemeNa bhAgyairna iti dadhyau gurustadA // 12 // 12. gurU rAjAcAryastadA garbhavRddhikAle dadhyau / kimityAha / ayaM garbho nosmAkaM bhAgyaiH puNyaiH kSemeNa vijanyatAmutpadyatAm / kIdRk / 1 e sI nAmAyya. 2 e zeyai za0. 1 bI navicchede. 2 e sI DI degn / saM'. 3 e sI DI vAtsutA. 4 sI 'na sutyaM. 5 bI yasmAttatpra. 6 e degsya tvatpra. 7 e mamu dviSa. 8 e sI DI degcchakyAH za'. 9 e musaMpahi. 10 bI degsaMhaMsita. 11 bI bhajya se. Page #31 -------------------------------------------------------------------------- ________________ [hai0 5.1.29.] ekAdazaH sargaH / vizeSaNakarmadhAraye namsamAse ca asatakyatapyo mahApratApitvAcchatrubhiranabhibhAvyonupahAsyosaMtApyazca / tathA yAjyaH pUjyastathA catyo dAnezvaratvAdyAcakairyAcya iti // saMccAyyakuNDapAyyarAjasUyA: "saMcAyya 0 " [22] ityAdinA nipAtyAH || praNAya / iti "praNAyya0 " [23] ityAdinA nipAtyate // dhAyyA / pAyya / sAnnAyya / nikAyya / ete "dhAyyA 0" [24] ityAdinA nipAtyAH // paricAthyopacArayAnAyya samUhyAn / cityaM / ityete "paricAyya0 " [25] ityAdinA nipAtyAH // kecidAnAyyetyagnivizeSAdanyatrApyanityavizeSa icchanti / anAnAyyagoduhaiH // anye saMpUrvAdU heranAveveti niyamArthaM dhyaNaM nipAtayanti / ajheranyatra samUhitavyamityeva / vastu tanmatenAvapi saMvAhyeti syAt // yAjyAbhiH / iti " yAjyA dAnarci" [26] iti nipAtyam // yaSTavyam / karaNIyeSu / ityatra "tavyAnIyau " [27] iti tavyAnIyau // ajnyeyaiH| aheyeSu / ityatra "ya eJcAtaH" [28] iti ya Atazcait // zaMkya / takya / caityaH / yatrtyam / prazasyam / asA / yajyaiH / bhejyaiH // pava 1 gaM / tapyaH / atra "zakitaki0" [29] ityAdinA yaH // yajibhajibhyAM necchantyeke / yAjyaH / bhAgyaiH // mandaM gadyaM zlathaM yemyA nIvI madyaM na ca tvayA / gatirniyamyA nAyAmyau caraNAvapramAdyayA // 13 // 1 e yabhyAM nI 0. 7 1 esa. saM. 5 e anyera, 9 bI catya / ya. 2 e dyayAH // 2 bItya / ete 3 e ha: / zepU saM. 4 bInye tu 6 e 'nIyaiH // a. 7 e iyotpAta 8 bI 'tiyontyAta '. 10 e sI DI vya / pra. 11 e bhantaiH // pa. Page #32 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [karNarAjaH na nigAdyaM na vA carya madyapAcaryabhUmiSu / nopasaryAntike caitAM varyAcAryastriyoziSan // 14 // 13, 14. varyA AptatvenopeyA yA AcAryastriyo rAjagurubhAryAstA etAM devImaziSannazikSayan / kathamityAha / devi tvayAvidyamAnaM pramAdyaM prabhAdo yasyAstayApramAdyayA satyA mandaM nIcairgadyaM vAcyaM tathA nIvyadhovastragranthiH zlathaM zithilaM yamyA bandhyA tathA na ca madyaM madyapAnAdinIM na kSIbIbhAvyaM tathA gatiryAnaM niyamyA niyatIkAryA / alpaM gamyamityarthaH / tathA caraNau nAyAmyau na prasAryo / tathA madyapAcaryabhUmiSu madyapairmadyapAnArtha sevyAsu bhUmiSu nai nigAdyaM na vAcyaM nai vA carya bhramaNIyaM tathopasaryAntike ca RtumatIsamIpe ca na nigAdyaM na vAcaryamiti / uccairgadanAdau hi garbhAbAdhA mattatAdau ca chalacchidrAdyanekadoSasaMbhava ityetAni niSidhyante // nItvAnavadyA~ sA mAsAnpuNyapaNyapadaM nava / brahmakSatrAryazadrANAmayaM prAmRta nandanam // 15 // 15. anavadyau niSpApA sA devI nava mAsAnnItvAtikramya nandanaM putraM prAsUta / kIdRzam / puNyapaNyapadaM dharmakrayANakasthAnamata eva brahmakSatrAryazUdrANAmayaM svAminam // 1e degpasUyA . 2 e degtAM caryA. 3 e degthA mA. 4 bI sI ryasUdrA. 1 e vInazi. 2 e ziSyaya'. 3 e degmAyo ya. 4 e degnA bha kSI. 5 e degsAyo / ta0. 6 sI DI pAcArya. 7 e na na gA. 8 DI na cAca. 9 e degNI tadeg. 10 e sI DI tathApa. 11 e niSaMdhya. 12 bI dyA niHpApA. 13 sI 'dRzyam. 14 e dharma kra. 15 e matha svA'. Page #33 -------------------------------------------------------------------------- ________________ [hai0. 5.1.34.] ekAdazaH srgH| yamyA / madyam / gadyam / atra "yamamada0 (yamimadi0 ?)" [30] ityAdinA yaH // anupasargAditi kim / AyAmyau / aprmaadyyaa| nigAdyam // bahulavacanAnmAdyantyanena madyaM karaNepi / niyamya / ityatra sopasargAdapi // caryam / aaNcry| ityatra "care0" [31] ityAdinA yH| agurAviti kim / AcArya // varyAcAryastriyaH // upasaryA / anavadyA / paNya / ityete "varya0" [32] ityAdinA nipAtyAH // varyeti strIliGganirdezAtpuMsi na syAt // anyastu puMsyapIcchati / sAmAnya nirdezAttadapi saMgRhItam // tadA varyAzca ta AcAryAzca varyAcAyasteiSAM striya evamapi samAsaH syAt // aryam / arya / ityetau "svAmi0" [33] ityAdinA nipAtyau // vareitya tato brahmodyAnuvAdyairnRpAjJayA / susatyavadyairdaivajJabhUyaM prAptairitIritam // 16 // 16. tataH putrajanmAnantaraM daivajJabhUyaM jJAnikatvaM prApnairdaivajJairiti vakSyamANamIritamuktam / kiM kRtvA / nRpAjJayA varizvAdivAhanaiH kRtvaityAgatya / kIdRzaiH / zobhanaM satyavadyaM satyavadanaM yeSAM taistathaikenoditenyena tasyaiva vadanamanuvAdyaM brahmodyaM jJAnabhaNanamanuvAdyamidamitthamityanyairanuvAcyaM yeSAM tairmithaH saMvAdaM kRtvetyarthaH / essorikiirtihtyaakRtsvprtaapaagnicityyaa| utkhayadvIpabhUpAlo niSodyo bhaviSyati // 17 // 1 e dhairdiva. 2 e sI bhUyaprA. 3 e deglonniniSo. 1 e sI camAnmA . 2 bI AcArya. 3 e sI DI cAryA // va. 4 e anAvadeg 5 e sI dyA / pANa / 30. 6 e sI aryA / a0. 7 e sIDI degnA vA ni?. 8 e kRtvetyA . 9 bI satyaM vadeg. Page #34 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ karNarAjaH ] 17. eSa putro bhaviSyati / kIdRk / svapratApa evAgnicityAnezcayenaM tayotkheyadvIpabhUpAla utpATyadvIpanRpaH pratApenaivAndhimadhyamapi sAdhayitetyarthaH / ata evArikIrtihatyAkRcchatruyazovinAzakastathA dhArmikatvAnnirmRSodya mRSodyAdasatyavacanAnniSkrAntaH || 3 10 vayaiH / iti "vAM karaNe" [34] iti nipAtyam // 5 brahmodya / susatyavadyaiH / atra "nAmno vadaH kyap ca" [35] iti kyapyazca / nAmna iti kim | anuvAdyaiH // kIrtihatyA | daivajJabhUyam / ityetau " hatyA 0" [ 36 ] ityAdinA nipAtyau || agnicityA / iti "agnicityA" [37] iti nipAtyam // 10 utkheya / mRSodyaH / ityetau "kheya" [38] ityAdinA nipAtyau // sarvArthasAdhane puSyotisidhyo vaiSa bhAsyati / bhidyastrotayugoyaM digbhyokupyaM hariSyati // 18 // 18. eSa putro bhAsyati / kIdRksan / sarvArthasAdhane puSyaH puSyanakSatratulyotisidhyo vA puSyAdapyadhiko vA / tathA digbhyokupyaM kupyaM rUpyasvarNAbhyAmanyatkAMsyAdi na tathAkupyaM svarNaM rUpyaM ca hariSyatyAneSyati / kIdRksan / bhidyoddhyau hRdavizeSau tayoH snAtAni yugyAni vAhanAni yasyai sa tathA / bhiyojyau yAvadgatasainya ityarthaH // I 1 evaiSA bhA0. 2 DI 'snAyu.. * 1 e degyamaMtadeg. 2 bI pAlaM udeg 3 e SovyAdadeg 4 bI 'nikrAntaH. 5 bI 'hmodyaH / sudeg sI DI 'hmodyA su. 6 e nApnovadeg 7 e kyaprayazca, sI DI kyapratyayazca 8 sI 'cityeti nideg 9 e 'tyayetyagnicityayA / 30. 10 e sI DI degkheyaH / mR N. 11 e 'dhyamakSa. 12 e rUpasva. sI rUpAsva 0 13 e dhau hRda. 14 DI 'sta'. Page #35 -------------------------------------------------------------------------- ________________ [ hai0 5.1.41] ekAdazaH sargaH / sUryoyaM rAkSasAMjyAnAM prjaayaastissyvtpreiyH| stutyaH prAkRtya AdRtyo juSyazca bhavitA nRpaH // 19 // 19. ayaM putro bhavitA bhaviSyati / kIdRk / rAkSasAjyAnAM rAkSasaghRtAnAM sUryo vilInayitetyarthaH / tathA prajAyAstiSyavatpriyaH puSya iva poSakatvAdabhISTastathA nRpaiH stutyaH prAvRtyaH parivArya AdRtya AdaraNIyo juSyazca // ityodhItyaH suraiH kRcchedhyeyopeyazca pnngaiH|| yo vizvAmitraziSyobhUdevaH sotrAvatIrNavAn // 20 // - 20. sa devo rAmacandrotra putrevatIrNavAnavatAraM cakre yo vizvAmitraziSyobhUt / kIdRzaH / yaH kRcchU Apadi surairadhItyaH zaraNAya smarya ityobhigamyazca / tathA pannagairadhyeyazvAsAvupeyazca sevyazcAdhyeyopeyazca // kupyam / bhidyoGya / sidhyaH / tiSya / puSyaH / yugyaH / AjyAnAm / suuryH| ityete "kuMpya0" [39] ityAdinA nipAtyAH // AityaH / prAvRtyaH / stutyaiH / juSyaH // etIti iNikorgrahaNam / ityaH / adhItyaH / ziSyaH / atra "devag" [40] ityAdinA kyap // iNikorgrahaNAdayateriGazca na syAt / upeyaH / adhyeyaH // ardhyAsaMkalpyavRtyosau cAriH zaMsyakRtyavit / - dAnavaya'jagacchasyaM surakArya kariSyati // 21 // 1e degsAyyAnAM prayAyA . 2 epriyA stu. 3 bI tyazcAdR. 4 e kRcchrodhye. 5 e bI sI kalpavR. 6 e sI DI .rizaM. 7 e sI risyati. 1 e jAyasti. 2 bI dhyavatpoMSa. 3 e vRtyA pa0. sI vRtya pa. 4 sI DI ricArya. 5 e cakreH yo. 6 e kuSyam / bhiddhayoddhayaH 7 e tipyaH / pu. DI tiSyaH / pu. 8 sI yugmaM / Adeg. 9 e kuSya i. 10 e tyaH / jaSyaH / / evIti haNideg. 11 e dRSTaga. 12 e kya3 // i0. Page #36 -------------------------------------------------------------------------- ________________ 12 ghyAzrayamahAkAvye [karNarAjaH] 21. asau putraH zasyaM zlAghyaM surakAryaM daityavadhAdi kariSyati / kIhaksan / ayaM dharmyatvena pUjyamasaMkalpyaM mahattamatvena kenApyasAdhyatvAdacintyaM vRtyaM vartanaM yasya saH / tathA cA hiMsyA arayo yena sH| tathA zaMsyakRtyavit prazasyakAryajJastathA dAnena vayaM sekyaM jagadyena sH|| nItyA vRSyA ca mRjyA ca duhyA cAnena gauriyam / brahmajApyakRtAM japye mArye vighnaM hariSyate // 22 // 22. anena putreNa ka; nItyA nyAyena kRtveyaM gauH pRthvI vRSyA ca sekyA nyAyena pravartayiSyata ityarthaH / ata evaM mRjyA ca nipApIkariSyata ityarthaH / ata eva duhyA ca ratnAni kSArayitavyA ca / nyAyapUtau hi pRthvI maharyupacitatvAdratnAni prasUte / tathA brahmajApyakRtAM brahmaNaH paramadhyeyasya jApyaM japanaM dhyAnaM kurvatAM yoginAM mArye rAgadveSAdimalApanayanena saMzodhye japye dhyAne vighnaM daityAdyupadravonena hariSyate // jJAnaguhyamiti khyAtavatsu teSvanigohyamut / dohyA gAH pradadau jityAzatabhUmiM ca bhUmipaH // 23 // 23. ityevaMrItyA jJAnaguhyaM jJAnarahasyaM khyAtavatsUktavatsu teSu daivakSeSu bhUmipaH karNo dadau / kimityAha / dohyA gA dhenUrjityAzatabhUmi ca / jityA mahAhalAni tAsAM yacchataM tasya bhUmiM ca / mahAhala1 e sI jApyaM kR. 2 DI vighnahadeg. 3 DI vastu tedeg. 1 sI dharmAtve. 2 e sI kalpaM madeg 3 e kenapyadeg. 4 sI cintyavRtya va. 5 e . hisyA. 6 e degt tprazadeg. 7 bI secyaM jadeg. 8 e sI kyaM tagadeg. 9 ethvInvRSA ca. 10 e sIva sRjyA. 11 e sI tA di pR. 12 sI DI degdhye jApye. 13 sI degkta tedeg. 14 DI tsu dai. 15 e deglAmi tA. sI deglAmi tAMsAM, 16 DI ni tAMsA ya.' Page #37 -------------------------------------------------------------------------- ________________ [he0 5.1.4.2] ekAdazaH sargaH / zatena yAvatI bhUH kRSyate tAvatImityarthaH / kIdRksan / anigohyAtibahutvAtsaMvarItumazakyA mudyena sH|| putre vipUyajanmAbhessinkuGkumavinIyakaiH / zreNiya'hyA purIgRhyotsavaM cakre pragRhyavAk // 24 // 24. purIgRhyA nagaravA(bA)hyA zreNiH sajAtIyazilpisaMghaH kuGkamavinIyakaiH kuGkumAnAM kalkaiH kuGkumadravairityarthaH / utsavaM sarvatra chaTAdAnairmahaM cakre / ka / vipUye muje zaravaNe janma yasya sa vipUyajanmA skaindaH / tejasvitAdiguNaistattulyesminputre / putrajanmaviSayamityarthaH / kIdRzI satI / gRhyA harSotkarSeNa madyapAnotthamattatayA vaasvtntraa| tathA pragRhyA svarasandhirahitA vAkpaTU etau kuGkumakSepakAvityAdikA vANI yasyAH sA / etenAsyA anyonyamutsAhanaM pANDityaM coktam / / guNagRhyAH karNasUnoH zakrabhRtyAH sbhaarykaaH| saMbhRtyabhUmeH saMbhAryadivaH khe maGgalaM jaguH // 25 // 25. sabhAryakA devIyuktAH zakrabhRtyA indrapopyA devAH khe maGgalaM jaguH / kiMbhUtAH santaH / karNasUnorguNagRhyA guNAnAM pakSapAtinaH / yataH kiMbhUtasya / saMbhRtyabhUmeH poSyapRthvIkasya / tathA saMbhAryadivo daityanyakkA(kA)rAdinA poSyasvargasya / / vRtyaH / atra "Rd" [41] ityAdinA kyap // akRSicudRca iti kim / asaMkalpya / cartya / arghya // - ------- 1 sI DI divAHkhe. 2 e vaH eva ma'. 1 sI kamAnAM vi0. 2 e vaNo ja. 3 e skanda te 4 e tApidi'. 5 bI tre ja. 6 e vAzvata 7 sI hana pA. 8 bI devA khe. 9 sI 'guMhyA. 10 e kAgadi. 11 e inyAdi . 12 e degpivRdR. 13 sI DI "klpaa| ca. 14 e deglpya / vartya / ardhyA // kR. Page #38 -------------------------------------------------------------------------- ________________ 14 byAzrayamahAkAvye [karNarAjaH] ___ kRtya kAryam / vRSyA varNya / mRjyA mAgya / zasya zaMsya / guhyaM nigohya / duhyA dohyAH / japye jApya / ityatra "vRSiH" [42] ityAdinA kyap vA // jityA / vipUya / vinIyakaiH / atra "jivi0" [43] ityAdinA kyap // aMgRhyavAk // asvairiNi / gRhyaa| vA(bA)hyAyAm / purIgRhyA // pakSe / guNagRhyAH / atra "pada" [4] ityAdinA kyap // bhRtyAH / atra "bhRgosaMjJAyAm" [15] iti kyap // asaMjJAyAmiti kim / sabhAryakAH // saMbhRtya saMbhArya / ityatra "samo vA" [46] iti vA kyap // haraH zrInAyako dhAtA lehAH sarvemRtasya ca / daityAnbhaTabruvAJjajuH karNanandanajanmani // 26 // 26. karNanandanajanmani sati haraH zrInAyako viSNurdhAtA sarvemavasya lehAzcAsvAdakA devAzca daityAnbhaTabruvAnnindyabhaTAJajurmenire // madanoGgAntaragrAhI sthAyI puNye budhAnvaye / kiro giro vipakSANAM jJapriyolakSi karNabhUH // 27 // 27. puNye budhAnvaye somasutavaMze sthAyI vartamAnaH karNabhUH karNaputroGgAntaramAhI zarIrAntaragrahItA madanolakSi / tathA vipakSANAM kiro vikSepako giraH saMhArakazcAlakSi / tathA jJapriyo vidvajanavallabha 1 e tyAnbhuDabru. 2 e ajJaH ka. 3 e GgAtara'. 1 e dhyA vRi. 2 e mAgeM / za. 3 sI gye / zaMsyaM zasyaM / gu. 4 DI zaMsyaM / gu. 5 sI bI docha / ja.DI dohyA / ja. 6 sI japya / i'. 7e kRSi 8 sI kyastapvA // ji. 9 e prasRhya. 10 DI pakSya / gu. 11 e 'ragrAhI 12 e pakSakANAM, 13 e sI vipakSake gi. 14 e sI tavA jJa. Page #39 -------------------------------------------------------------------------- ________________ [ hai0 5.1.57.] 15 zcAlakSi / tathAvidhAkRtivizeSeNAtyantaM rUpI zUro vidvAMzcAyaM bhaviSya I tIti janaiH saMbhAvita ityarthaH // nAyakaH / dhAtA / anna "NakatRcau " [48] iti katRcau // haraH / atra "ac" [49] ityac // lehAH / atra "lihAdibhyaH " [50 ] ityac // buvAn / iti buvaH " [ 51] iti nipAtyam // 1 nandanaH (na) / madanaH / atra " naindyAdibhyonaH " [ 52] // grAhI / sthAyI / ityatra " grahAdibhyo Nin " [ 53 ] // budha / priyaH / kiraH / gireH / jJa / ityatra "nAmi " [ 54 ] ityAdinA kaH // rAjavyAghragRhe prahvA niSpratizyAyakaNThakAH / ekAdazaH sargaH : / eyuzchAtrAH praphullAghrAH paThantaH sUtramAtRkAm // 28 // 28. chAtrAH sopAdhyAyAzcaTTA rAjavyAghragRhe rAjavyAghrasya karNasya saudha eyuH / kIdRzAH santaH / prahvA vinItatvAnnamrAstathA niSpratizyAyaH pratizyAyAccheSmaNo nirgataH kaNTho dhvaniryeSAM te tathA tArasvarAstathA sUtramAtRkAM putrajanmotsavocitaM pAThavizeSaM paThantota eva praphullAghrA ucchusitanAsikAH // gRhe / atra " gehe grahaH " [ 55 ] iti kaH // prAH / atra " upasargAd0" [ 56 ] ityAdinA DaH // azya iti kim / pratizyAya // 1 bI niHprati. 2 e sI 'zyAmaka' 3 e yurachatrAH prapulAghA: padeg 4 bI sUtamA.. 1 sI DI 'tyanta rUdeg 2 e DI 4 bI budhaH / pradeg 5 eraH / na / ideg 8 DI yA mANo. 9 e sI cchuSmANo. 12 e sI 'si xxx tyau // * DI 'sikA // gR. 13 DI iyAyaH // vyA 0 k tR 3 e nandAdibhyotaH // grA. 6 sI nAyaka // 10 bI sUtamA 7 bI nipprati. 11 bI nmoci .. Page #40 -------------------------------------------------------------------------- ________________ 16 vyAzrayamahAkAvye karNarAjaH] vyAghra / AghrAH / etau "vyAghra0" [57] ityAdinA nipAtyau // mAlyajighrAH zaGkhadhamA utpazyatvAnnamApivAH / sudhAdhayasamAH saMgItakaM cakruH kalAvidaH // 29 // 29. kalAvido gAyanAdayo vidyAvantaH saMgItakaM prekSaNaM cakruH / kiMvidhAH / zaGkhadhamAH kecicchavAnvAdayantastathA kecidgAyanAdaya utpazyatvAdgAnAdAvUrva prekSamANatvAnnabhaHpibo vyono lehA iva / gAnAdi kurvanto hi gAyanAdayaH svabhAvAdUcaM pazyanto vyomacumbina iva lakSyante / sarvepi caite mAlyajighrAH puSpANi jighranto bhogaliGgA ityarthaH / ata eva sudhAdhayasamA gandharvadevaiH samAH // mAlyajighrAH / shngkhdhmaaH| nbhHpibaaH| sudhAdhaya / utpazya / ityatra "ghrAdhmA0 [58] ityAdinA zaH // mitrairmuccetyairetjnmvedysaatyaiH| vilambAsAhayaireye vyApArAntarapArayaiH // 30 // 30. mitraireye karNasaudha Agatam / kIdRzaiH / etajanmanaH karNaputrajanmano vedayAnAM jJApakAnAM putrajanmavardhApakAnAM sAtayairmahAdAnena sukhotpAdakaiH / sAt sautro dhAtuH sukhArthe / tataH sAtataH sukhaviSayIbhavato mitrANi prayuJjate Nim / atazca putrajanmajJAnAnmuccetayairharSasyAnubhavitRbhirata eva vilambAsAhayaiH kAlakSepamasahamAnairata eva vyApArAntarapArayairanyavyApArasamApakaiH kAryAntaraM muktvetyarthaH / 1 e dhAyasamasaMdeg sI dhAyasumA:. 1 e yatastadeg. 2 e bI prekSyamA . 3 e kSyate / sau. 4 bI evaM su. 5 e sI DI samA // mA. 6 e nAM jApa. 7 sI dAmena. 8 bItaH su. 1 DI yujAte. 10 embAsahaH ye kA. sI mbAsaha, Page #41 -------------------------------------------------------------------------- ________________ [ hai0 5.1.59. ] ekAdazaH sargaH / aJcalodejayaiH straiNairakSatAmatradhArayaiH / utsAhayitRbhiH kAntyA vyomalimpairupasthitam // 31 // 31. straiNairupasthitaM karNAntikevasthitam / kIdRzaiH / akSatAmatradhArayairakSatapAtradhAribhiH / tathotsAhayitRbhiranyonya syotsAhakaistathA kA 3 2 ntyAGgAlaMkArAdidyutyA vyomalimpairnabho vyAzuvadbhirityarthaH / tathAcalo I dejayaiH karNasya niruJchanA vastraprAntasya cAlakaiH || nilimpagovindasamairmudvindasyAravindakaiH / tadvezmAbhAJcalA cAlairvandhubhirjvalabhUSaNaiH // 32 // 1 32. tadvezma karNasaudhaM bandhubhirAbhAt / kIdRzaiH / mudaH putrajanmotthaharSasya vindAni labdhuNyAsyAravindAni mukhapadmAni yeSAM taistathA jvalabhUSaNairdIpyamAnAlaMkArairata eva nilimpagovindasamairnilimpairdevabhedaigovindena viSNunA ca tulyaistathA calAcAlaiH kaizciccalaiH kaizcidacalaiH // dviSadavajvAladAvaH puNyabhAvo bhavopamaH / 17 sarveSAmucitaM cakre raoNjJAM nAyo grahaizaruk // 33 // 1 33. rAjJAM nAyo nAyakaH karNaH sarveSAM chAtrAdInAmucitaM vastradAnAdi cakre / kIdRksan / grahezeruk sUryoSNatejAH / ata eva dviSanta eva davA vanAni teSu jvaladAvo jvaladdAvAnalastathA puNya audAryAdiguNaiH pavitro bhAvobhiprAyo yasya saH / ata evaM bhavopamaH zaMbhutulyaH // 99 puNyabhAvo'. 1 e aJjacalo. 2 e maimudri, 3 e 'dAka pu. 4 5 erAyAM tAyo 6 e sI 'heruzak. 1 e vyopaliperna 2 sI 'lipairna 3e vyAndrava 4 sI ni Xxx bhAt / kIdeg. 5 e 'pamA deg 6 e calaicalaiH 7 sI 'lAcale kai. DI 'lAcalaiH . 8 eSAM sthAtrA 9e zaRk. 10 eta etada. 11 e vo ladAvA. 12 eva bhAvo. 13 e sI 'tulyaM // grA. 3 Page #42 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye [karNarAjaH] grAhANAmapyamAriM sa dhAnyAsrAvo dhanAsravaH / prAvartayaddharmanayo harSasaMsrAvalocanaH // 34 // 34. sa karNo grAhANAmapi na kevalaM sthalacarANAM jalacarANAmapi matsyAdInAmapyamAriM prAvartayat / kIhaksan / harSeNa putrajanmotthAnandena saMsrAve jalaM kSarantI locane yasya sH| tathA dharmanayo dharmasya nAyakotidhArmika ityarthaH / ata eva dhAnyAsrAvo mAsikAdiSu dhAnyAnAM dAtA / tathA dhanosravo dravyadAtA ca // avahArAlayAgAdhaH sovasAyopi sAgasAm / harSA|saMsravottAnadRzo guptijuSomucat // 35 // 35. avahArANAM jalacarANAmAlayobdhistadvadgAdho gambhIraH sa karNo guptijuSaH kArAkSiptAnarAnamucat / kIdRk / sAgasAmaparAdhinAmavasAyopi kSayakAropi / kIdRzAn / asmAkamadhunA mokSo bhAvIti harSAzrUNAM saMsravAH kSaritrya uttAnA AgAmimocakanaradidakSayo/bhUtA dRzo yeSAM tAn // AzvAsAmlAyahariNIpramodAkarNitaM nRpH| nirantarAyamabhayaM vyAdhabhUSvapyaghoSayat // 36 // 36. nRpaH karNo vyAdhabhUSvapyAkheTakasthAneSvapItyarthaH / abhayaM maraNabhayAbhAvamaghoSayat / kIdRzam / auzvAsAH svAbhayazravaNAdujjIva 1 e sI nyAmrAvo. 2 e degsaMzrAva. 3 e bI saMzravo. 4 e zo mukti'. 1 emapi mA. bI degmamA. 2 e saMzrAve. 3 bI ko dhA. 4 e nyAzrAvo. 5 e nAzravo. 6 bI vyasya dA. 7 sItAxxx tathAgAdho. 8 bI saMzravAH. sI saMdhavAH. 9 e sI DI yordva bhU. 10 bI dhvapyaraNyeSvapI. 11 e dRzA / AsvAsAH. 12 sI AsvAsA svA. Page #43 -------------------------------------------------------------------------- ________________ [ hai0 5.1.65. ] ekAdazaH sargaH / 19 ntyota evAmlAyA hRSTA yA hariNyastAbhiH pramodenAkarNitaM tathA nirantarAyamantaretyantarAyo vighnastasmAnnirgataM pracaNDazAsanatvena kenApya yamityarthaH || 1 sAhayaiH / sAtayaiH / vedaya / udejayaiH / cetayaiH / dhArayaiH / pArayaiH / atra " sAhi0 " [ 59 ] ityAdinA zaH // anupasargAditi kim // utsAhayitRbhiH // limpaiH / vinda / ityatra "limpa vindaH " [ 60 ] iti zaH // nilimpa | govinda | aravinda / ityatra "nigavAdernAmni " [ 61] iti zaH // I jvala jvAla | calAcalaiH / dava dAvaH / nayaH nAyaH / bhava bhAvaH / graha grAhANAm / stravaiH AsrAvaH / atra "vA jvalAdi 0 " [62 ] ityAdinA vA NaH // avahIra | avasAyaH / saMsrAva / ityatra " avaha0 " [ 63 ] ityAdinA NaH // ,, 93 vepi kazcit // - uttAna / vyadha / antarAyam / AzvAsa / amlAya / ityatra " tandhyadhi0 "[ 64 ] ityAdinA NaH // nartakIthikAH kAntyA rajakIrnabhasodizat / sohaH khanakyA: zrIdevyA mahAya saha gAyanaiH || 37 // 98 37. sa karNohaH khanakyA aMhasi niSputratvAdike pApe khanakyA 17 18 vidAraNazilpa strI tulyAyAH zrIdevyA mahAyotsavArthamadizadAjJApayat / 1 sI gadhikAH 2 e kAntyAH ra. 3 e 'tU / sAMha: ' sI 'tU / sAhaH '. 1 * 1 ema. sI DI 'rAyama. 2 e 'pyamula. 3 e yaiH / sotayaiH / vada.. 4 e lipaiH / vi. 5 e sI DI limpA | go. 6 e nanAti 7e sI DI dAva | na. 8 bI sI DI naya nAdeg 9 sIm / sra 10 e AzravaH . 11 DI : a. 12 e sI DI 'hAraH / a. 13 e saMzrave DI saMzrAve. 14 e vyAdhaH / a. 15 e itatra. 16 e niSputra. 18 e divAdA. 17 bI 'zilpistrI '. Page #44 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [ karNarAjaH] kA ityAha / gAyanairgItazilpainaraiH saha nartakIrtanazilpA gAthikA gAnazilpAzca vilAsinIH / kIdRzIH / kAntyAGgAbharaNAdidyutyA nabhaso rajakIrvastrasyeva nirmalIkArakatvAnnAnArAgotpAdanAdvA rajakastrItulyAH // nartakIH / khanakyAH / rajakIH / atre "nRtkhan0" [65] ityAdinAkaT // gAthikAH / atra "gasthakaH" [66 ] iti thakaH // gAyanaiH / atra "TanaN" [ 67 ] iti TanaN // pravakaiH sarakairApallavakai raajvllbhaiH| putranAmnyudyataH sobhAddhAyanairnu suhAyanaH // 38 // 38. sa karNaH putranAmni putranAmakaraNa udyataH san rAjavallabhairantaraGgapArSadyaiH sahitobhAt / kIdRzaiH / pravakaiH putranAmakaraNotsavaharSeNa sAdhu pravamANaistathA saMrakaiH savilAsaM gacchadbhistathApallavakairhitatvAdApadAM sAdhu chedkaiH| yathA suhAyanokhilasasyaniSpattihetutvena zobhanaH saMvatsaraH pravakaiH sAdhUdgacchadbhiH sarakaiH prasRmarairApallavakairduSkAlocchettabhI rAjJAM vallabhaiyinai/hibhirbhAti // hAyanaH / hAyanaiH / atra "ha:" [68 ] ityAdinA TanaN // pravakaiH / sarakaiH / lavakaiH / atra "sR0" [ 69 ] ityAdinAkaH // gAyantyo vIrabhUrantivaMdasau nandakostviti / nAma vRddhAH kumArasya jayasiMhetyatha vyadhuH // 39 // 39. atha vRddhAH kulasthavirAH kumArasya jayasiMheti nAma vyadhuH / 1 sI yanyo vI. 2 bI rativa'. 3 DI vadaMsau. " 1e dRshii| kA. 2e pra bhRtkha'. 3 e avarga'. 4 e sI lataira. 5 e rakai sa. 6 e sI DI lazasya'. 7e bhanAsaM. 8 elavoke?'. 9 bI kaiduSkA. 10 bI degcchetRbhI. Page #45 -------------------------------------------------------------------------- ________________ [ hai 05.1.72. ] ekAdazaH sargaH / 21 kiMbhUtAH satyaH / gAyantyaH / kathamityAha / vIro bhUyAdvIrabhU raMsISTa rentiH / dvandve vIrabhUrantI mahArAjavizeSau / tadvainnandako nandatAdvardhatAmityAzAsyamAnastviti / jayasiMhetItyatrAnukAryAnukaraNayoH syAdvAdAzrayaNenAbhedavivakSAyAmarthavattvAbhAvAnna nAmasaMjJeti na vibhaktiH // * nandakaH / atra "AziSyakan" [ 70] ityakan // e 7 ranti / vIreMbhU / atra "tikRtau nAmni " [ 71 ] iti tikkucca // zirolAvavadAkampakAraM tannAma zuzruvuH / durgANyamaNDayaMzcAribhUmipAlA bhayadrutAH // 40 // 40. spaSTaH / kiM tu zirolAvavadyathA zirazchedakasya nAmAkampakA bhayajanakam / tannAma jayasiMhetyAkhyAm / durgANi koTTAnamaNDayannaracayan // rakSAmaracayatsUnoH zeSabhakSairnRbhirnRpaH / dharmazIlairyazaH kAmaiH zubhAcArairbahukSamaiH // 41 // J0 41. nRpaH karNaH zeSaM bAla bhojanAduddharitaM bhakSayanti taiH zeSabhakSanRbhirbAlahAraiH kartRbhiH sUno rakSaumaracayadakArayat / kiMbhUtaiH / kar 14 16 yazaH kAmairekAntena svasvAmibhaktoM eta ityAdiyazovAdAbhilASibhirata eva dharmaM zIlayantyabhyasyanti ye tairdharmazIlairdhArmikairata eva zubhAcArai: svasvAminonukUlamevAcaradbhistathA bahu kSAmyanti ye tairbahukSamaiH // 1 bIraM taMtrA 2 e nAmaM zu. 3 e sI 'no ze. 4 bI 7 e 'tikkRR N. 1 bI DI santyo gA. 2 rantidevI". 3 sI imrAnandatA 'vA' 5 e sI DI rabhUH / OM 6 sI tikRtyo nA. 8 bIraM tathAkampakAraM bha. 9 sI DI khyA / du 10 e sI rNa ze N, 11 e duccari 12 e 'bhibAla'. 13 e kSAra". 15 e ktA ityAbhiya. sI DI 'ktA ityAdi. 16 e 'zIlidhAmaM *dbhista. 18 e bahuM kSA. 19 e yatiyeM tai. 14 bI mairakA". 17 sI * Page #46 -------------------------------------------------------------------------- ________________ 22 vyAzrayamahAkAvye sukhapratIkSA dhAtrI taM vakre saMgAyasAmagI / kumAraM ramayAmAsAsurApI zIdhupIviyuk // 42 // 42. dhAtryupamAtA taM kumAraM ramayAmAsa / kIdRksatI / asurApyamadyapA / tathA zIdhupIviyuk / madyapAsaGgarahitA / tathA sukhapratIkSA yAvatkumArasya sukhamutpadyate tAvatpratIkSamANA / tathA kumArasya sukhotpAdanAya va gItavizeSaM saMgAyati vakrasaMgAyI yA sAmagI madhuraM gAyantI sA // 7 [ jayasiMhaH ] 0 nirvayat / AkampakAram // vikAryAt / zirolAva || prApyAt / bhUmi 90 pAlAH / atra "karmaNoN // " [ 72 ] ityaN // tannAma zuzruvuH / ityatra prApyA 11 12 tkarmaNonabhidhAnAnnasyAt / tathA bAhulakAnnirvartyavikAryAbhyAmapi kvacinna syAt / rakSAmaracayate / durgANyamaNDayen // t dharmazIlaiH / yazaH kAmaiH / zeSabhakSaiH / zubhAcAraiH / sukhapratIkSau / bahukSamaiH / atra " zIlikAmi 0 " [ 73 ] ityAdinA NaH // sAmagI / ityatra "gAya: 0 " [ 74 ] ityAdinoM Tak // anupasargAditi kim / axsaMgAya // 17 surApI / zIdhupI / ityatra "surA0" [ 75 ] ityAdinA Tak // sa bhUpaputro vavRdhe vIrAyaH parAbhavan / tantuvAyadhAnyamAyArbhAnivorvIzadAsakAn // 43 // 1 sI romAzusA'. 2 bI pI sIdhu. 3 e hAya 4 e nitpovIM". sI DI nivAdhIza. 1 e yAMnase / kI. 2 e bI sI thA sIdhu. 3 e thA mukha 4 e sI "sya XX mukho . 5 bI tIkSyamA 6 e bI 'sya mukhoM. 7 bIgItivi 8e zeSasaM 9 bI sI 'vaityAt. 10 e rmaNA. 11 e bI 'vaityavi'. 12 ecibhUsyAt / pakSAmapaca du. 13 bI yan / du. 14 e yat // 6deg. 15 ekSA | a. 16 e nA da. 17 e pI / sAdhu vI sI pI / sIdhu . O Page #47 -------------------------------------------------------------------------- ________________ [ hai 05.1.80.] ekAdazaH sargaH / 43. sa bhUpaputro vavRdhe / kIdRksan / vIrahvAyo bAlakayuddhAya subhaTadArakAnsaspardhamAkArayaMstathA tantuvAyadhAnyamAyArbhAniva kuvindavanimbAlakAnivorvIzadArakAnparAbhavan // 4 9 bhUpa / ityatra " Ata0" [ 76 ] ityAdinA DaiH / ahvAvAma iti kim | vIrahvayaH / tantuvAya / dhAnyamAya // harigasaMkhyadAyAdo gopyAkhyo bAhyabhUmiSu / yathA tathaiko reme sa pathiprajJoribhIpradaH // 44 // gosaMkhya / ityatra "seMmaH khyaH " [ 77 ] iti GaH // dAyAdaH / gopyAkhyaH / atra "dazcAGaH " [ 78 ] iti GaH // pathiprajJaH / bhIpradaH / atra "praud jJazca" [ 79 ] iti GaH // 44. se kumAro bAhyabhUmiSu sarasvatItaTAdiSveko reme / yathA Q gosaMkhyA gopAlA dAyAdA gotriNo yasya saH / tathA gopI rAkhyAtyAcaSTe vA gopyAkhyo gopAvasthAH sannityarthaH / harirbAhyabhUmiSu yamunAtaTAdibreko reme / yataH kIdRksa harizca / pathiprajJaH / prAjJatvAnmArgajJastathAribhIpradaH zatrubhayapradotiparAkramItyarthaH // 11 12 krozahaH sorihotrI DatklezA pahatamopahe / kumAraghAtI gAndhAryA iva sArasvate taTe / / 45 / / 23 * 1 erisyai 2e dAya: do. 3 e kohaH 4 e tIrgAdhAyAM i. 5 evameta 1 e yo yu. 2 bI 'mAryArbhA 3 e NitpAla'. 4 sI DI nivAdhIza. 5 bI Da: // AhvAdeg sI DI 'DaH // hvA'. 6 e bI hAya / ta~ 7 e .mAyaH // . 8 e sa krumA N. 9 sI goghRtA dA 10 e tadAdi. 11 eme / yena kI.. 9. 12 e rizvApa. 13 e risIpra'. 14 e samAkhyaH iti jJaH // dAgmadaH, 15 e bI sI prAjJa. 93 Page #48 -------------------------------------------------------------------------- ________________ 24 vyAzrayamahAkAvye [ jayasiMhaH ] 45. sa jayasiMhaH klezApahatamopahe mahAtIrthatvene rAgadveSAbhinivezAnAmapahantaryajJAnasyApahantari ca sArasvate taTekrIDat / yathA gAndhAryAH kauravamAtuH kumAraghAtI kumArANAM duryodhanAdInAM hantA bhImaH sArasvate taTe reme / bhImo hi kaumAre kurukSetrasthAyAH sarasvatyAstaTe bahudhA krIDitavAn / kIdRksa bhImazca / kiMcidvAlyAtikrameNa prauDhatvAkroza hanti gacchati kozahota evArIn vadhyAdityAzAsyamAnorihaH // zIrSaghAtI pAdaghAtaH zataMnyAdisamaiH saha / sobhyAsyadariSu kSeptuM patinImiva kanya kAm // 46 // 46. yathA kazcitpatighnImapalakSaNayuktAmityarthaH / kanyakAmariSu kSipati vivAhena nyasyati tathA sa kumAraH zatanyAdizaktipramukhaM zastrajAtamariSu kSepnumabhyAsyat / kaiH saha / samaiH savayobhaTaiH / kIdRksana / zIrSaghAtI pAghAtazcAbhyAsacikIrSayA kASThamayazataghnyAdizastreNa vayasyAnAmeva "zIrSANi pAzci nan / sokRtaprajAyAbhairabrahmannaraiH samam / bAhughnora kapATano hastino mallatAM yayau // 47 // 47. hastinno baliSThatvAddhastinamapi hantuM zaktaH sa kumAro mallatAM yayau mallavidyAkuzalobhUdityarthaH / kIdRksan / bAhunnoraHkapATanno bAhu 1 bI taH sata. 2 e sI "tatryAdi. 3 e degsamai sa. 4 e kSeSu pa. 5 e "nairabrahmanaina. 1e siMha kle'. 2 e na....."ni'. 3 e deghatarya. e hatari ajJAnasyApahaMtari ca, 4 e dhAryA kau". 5 e haya bhI. 6 e sI hi kumA. 7 e sthAyA sa. 8 e stade ba. 9 sI DI lyAdikra. 10 e kozaha'. 11 e degcchanti ko . 12 e NamuktA . 13 e heva nya. 14 e samai sevyomedaiH| kI. 15 sI DI zIrSakANi, 16 sI DI dAMzcApna. Page #49 -------------------------------------------------------------------------- ________________ [ hai05.1.87.] ekAdazaH sargaH / muraHkapATaM ca hantuM zakto bAhuyuddhamuroyuddhaM ca kartuM zakta ityarthaH / kaiH sh| naraiH savayobhadaiH samam / kiNbhuutaiH| akRtannaiH sajjanatvAtkRta stathAjAyAgnaiH puNyapuruSatvAcchubhalakSaNopetairityarthaH / tathAbrahmamnairdhArmikatvAbrAhmaNAnanadbhiH // jJApakajJApitA vidhayo hyanityA ityuraHkapATanetyatra kapATAntAdapi parasya hntessttk|| arihaH / atra "AziSi hanaH" [ 80 ] iti DaH // gatAvapIti kazcit / krozahaH // klezApahatamopahe / atra "keza0" [ 81 ] ityAdinA DaH // kumAraghAtI / zIrpaghAtI / ityaMtra "kumAra0" [ 82 ] ityAdinA Nin // zataghnI / ityatra "acitte Tak" [ 83 ] iti Tak // acitta iti kim / pAdadhAtaH // ajAyApnaiH / patighnIm / aba "jAyA." [ 84 ] ityAdinA Tak // aMbrahmapnaiH / akRtanaiH / atra "brahmAdibhyaH" [ 85] iti Tak // hastighnaH / bAhunna / urHkpaattn(nH)| ityatra "hasti0' [ 86 ] ityAdinA Tak // vyAlAnagaraghAtAnsodamayaMtrastamIkSitaH / rAjadhairnagaranaidipreSyaiH pANighatADaghaiH // 48 // 48. sa jayasiMho nagaraghAtAnmadonmattatvena nagaropadravakAriNo 1 bI yatrasta. 2e sI kSita / rA'. 3 bI janana. sI japraina . 4 sI DI raxi . 5 bI naidviT. 6 e dvijyeSTai pA. 1 e raiH saha saM. 2 e vaidhAmi . 3 e zimihadeg. 4 ezabdaH // ke. 5 e tanopa. 6 e tyatraH ku 7 etra kAyA. 8 DI akR. 9 bI sI hunnaH .. zrIkakA vyolA. 11 e nadhara. 12 bI dotkaTatve . kalArAsAgarasari vA Page #50 -------------------------------------------------------------------------- ________________ 26 vyAzrayamahAkAvye 9 2 vyAlAnduSTagajAnadamayatkhedanAdinA vazIcakre / kIdRksan / dviTpreSyaiH zatrucaraistamevaMvikrama sAvasmatsvAmino nUnaM parAbhaviSyatIti samayamIkSitaH / kiMbhUtaiH / rAjadhairnRpArne nadbhirnagaranaiH purANi vinAzayadbhicarakarmaNi nipuNairityarthaH / etairhi guptacaraprayogeNa rAjAno nagarANi ca vizvastAnyajJAtaM ghAtyante tathA pANighatADavairAtmaMgopanAya pANighatAghazilpivizeSa veSadhAribhiH || [ jayasiMhaH ] nagaranaiH / atra "nagarAdagaMje" [ 87 ] iti Tak // agaja iti kim | nagaraghAtAn // rAjadhaiH / iti "rAjadhaH" [ 88 ] iti nipAtyam // 30 12 pANighatADayaiH ghaiH / atra " pANigha0 " [ 49] ItyAdinA pANitADAbhyAM karmabhyAM parAddhanteSTak ghAdezazca nipAtyaH // pANinI tADena hantIti karaNAdapi kecit // di: kuraH kIrtyA dAnaidanodaraMbhariH / anAtmabharitAM bheje pUjAha karNanandanaH // 49 // 13 49. karNanandanaH pUjAhI sarvalokaprazasyAmanAtmabharitAM bheje / aneka lokAdhArobhUdityarthaH / kIdRksana / dAnairdAnodaraM bhariyo - vidaurgatyAdyupadrutAnAmudarapUrakota eva kIrtyA rodaH kukSiMbhariH || 1 e rodaku . 2 bI 'bharatAM. 3 e ritA bhe. 4e jAhI ka 3 e minA nU. 4 e n 6 e sI DI 'stAnAjJA 7 e 1 e sI dviSyaiH. 2 e meva vikramoMbhAva ghadbhi. 5 eNi vi'. sI DI 'Ni vizvavi. sIpa 8e tADigha 9e 'garaje. at. 11 eidyAdi. 12 e 'NitoDA' 'nA bADe. 15 e jArhA sa. 16 e "bharatA. DI 'Ni 10 sI Nibhaya 3. 13 bI sI bhyAM pa. 14 sI 18 bI 17 e bharavyAdhi *dhirdorga'. Page #51 -------------------------------------------------------------------------- ________________ 27 [hai0 5.1.92.] ekAdazaH sargaH / kukSibhariH / anAtmabharitAm / udrNbhriH| atra "kukSi' [10] ityAdinA khiH // pUjArhAm / atra "arhoc" [91] ityac // lAGgalagrahatulyesinpUrNAkarSaghaTagrahe / dhanugrahe dhanuhiH kobhUdRSTigrahazca kaH // 50 // 50. asminkumAre dhanurmahe sati ko dharnuhobhUtkazca RSTigrahaH khaDgagrAhyabhUnna kopItyarthaH / kIdRze / lAGgalagrahatulye mahAbalatvAdvalabhadrasame / ata evAkRSyatenenAka! dhanvAbhyAsayatraM yatra bhRtaghaTAdinA saMbaMddhaprAntA rajjuskRSyate pUrNenAkarNAntaM prAptaMguNenAkarSaNa ghaTagrahastasmin / dhanurdharA hi sthApitapUrvI dAyAdyartha kodaNDacaturbhujAkhyadhanurvedoktasvarUpAntaHzuSirastambhayantracchidrasthAM lAlitapUrvI dAAdyartha vararucidhanurvedoktasvarUpoSTrapRSThAkArakASTayatracchidrasthAM ca rajjubaddhagrIvavAlukAdimRtaghaTAdinA saMbaddhAntAM rajumAkarNAntamAkarSanti yAvadghaTAdi vAmahastanikaTaM syAt // yaSTigrahaH zaktigrahaH sosidhenutsarugrahaH / tomaragraha AsItpatriMzaddaNDagrahopi vA // 51 // 1 DI tsarAna. 2 e sI grahAH / / 1 sI DI nAtmabha. 2 bI nugrAho'. 3 bI ha: paga. 4 evaM yaMtra. 5 e ta yadAdi'. sItayaH dAdi. 6 e baddhaprA. 7 e rASya. 8 sIrNAntaprA. 9 e sI DI pUrvA dA. 10 e bI dADhyAdya. 11 DI nurbhujAkhyadhanurve'. 12 e dokurU. 13 sI DI 'ktarU. 14 e pAmbhaHzu. 15 e piraMstabhaya. 16 e pUrvAhyAdya. sI pUrvAAdya. DI pUrvAdA. 17 sI theM tarurucirdhanu. 18 e varaHru. 19 e drastAM ca ruNujju. 20 bI grIvAvA. 21 e sI prAntAra. Page #52 -------------------------------------------------------------------------- ________________ 28 vyAzrayamahAkAvye [jayasiMhaH] 51. spssttH| kiM tu yaSTidaNDaH / tsaraM muSTiM gRhNAti tsrugrhH| asidhenoH khaDgasya tsarugrahosidhenutsarugrahaH / tomaraM zarvalA / vA yadvA kiM vahunoktenetyarthaH / SaTtriMzaddaNDagrahopyAsIt / daNDAnAyudhAni gRhNAti sAmAnyena vAkyaM kRtvA tato vizeSeNa SatriMzatA daNDairdaNDagrahaH svapopaM puSNAtItivat / sstriNshdnnddshcaiite| cakra 1 dhanuH 2 vajra 3 khaga 4 nurikA 5 tomara 6 kunta 7 trizUla 8 zakti 9 parazuM 10 makSikA 11 bhalli 12 bhindimAla 13 muSTi 14 luNThi 15 zaGku 16 pAza 17 paTTiza 18 RSTi 19 kaNaya 20 kampana 21 hala 22 muzala 23 gulikA 24 kartarI 25 karapatra 26 taravAri 27 kudAla 28 dusphoTa 29 gophaNi 30 DAha 31 DaccUsa 32 mudgara 33 gadA 34 ghana 35 karavAlikA 36 iti // zikSAsUtragraho vyAle tathAsItsoGkuzagrahaH / yathA zazadharAsyA na tresurambhoghaTIgrahAH // 52 // 52. sa jayasiMho vyAle duSTagajepi tathA gADhamarmatodanAdivazIkAraprakAreNAGkuzagraha ausIdyathAmbhoghaTIgrahAH pAnIyahArikAH zazadharAsyA nAyikA na tresuH / yataH kIdRzaH / sUtraM gRhNAti pAThArthAva 1 e sIsoGku. 1 e NDaH / sarumu. 2 e siveno kha. 3 bI ra srvraa| vA. DI raM sarvalA. 4 bI NDAnAM budvAni gRhNAtIti. 5 bI zeSaNaM / paM. sI zeSaNa. 6 e degNDAzcato / cau. 7 sI dhanu 2. 8 e kumbha 7. 9 sI DI zu 10 gakSi. 10 sI DI li 12 kuddAla 13 mi. 11 sI luTi 16 za. 12 sI degri 28 duspoTa. DI ri 28 du:spoTa. 13 sI muDara. 14 bI manoda. 15 e AzIdyarthAbhogha. bI AzIdya. 16 sI DI nAyakA. 17 bI dRk / sU. 18 bI lAtIti. Page #53 -------------------------------------------------------------------------- ________________ [ haiM.5.1. 93] ekAdazaH sargaH / 29 gamAbhyAsamAdatte sUtragrahaH zikSAyAH pAlakApyAdigajazikSAzAstrasya sUtragrahaH // dhanurdharo daNDadhAraH karNadhArastarImiva / / duSTAzvAnkavacaharovAhayatsa manoharaH // 53 // 53. spaSTaH / kiM tu daNDadhAraH kazAyaSTiM dhaarynsnnvaahyaahyaalikaayaambhrmyt| kavacaharastaruNa ityarthaH / ata eva mnohrH| yathA caurAdyupadravarakSArthaM dhanurdharaH kavacaharazca karNadhAro niryAmako daNDadhAraH kUpastambhadhArI saMstarI veDAM samudre vAhayati // sa vidyAMzaharaH puSpAharANAM samadarzayat / dRptenahAre zaktiM vAM sarpa viSaharImiva // 54 // 54. sa kumAronahAre varuNAdidaivatazastradhareta eva dRpte darpiSThe zatrau viSaye svAM zakti pratipakSadaivatAstrapreraNarUpaM vidyAbalaM samadarzayat / yathA sarpa viSaye viSaharI viSaharIti yathArthAbhidhAnAM maNiM sa samadarzayat / yataH sa puSpAharANAM puSpAharaNazIlAnAM vidyAdharANAM vidyAMzaharo vidyayA kRtvAMzaharo gotrI // dhanurgrahe / daNDagrahaH / srugrhH| laangglgrhH(h)| aGkuzagrahaH / RSTigrahaH / yaSTigrahaH / zaktigrahaH / tomaragrahaH / ghttgrhe| "nAmagrahaNe liGgaviziSTasyApi grahaNam" [nyA0 16. ] iti ghaTIgrahAH / atra "dhanur0" [12] ityAdinAc // aNapItyeke dhanuAha iti codAharanti // 1 DI sesyahA. 1 e sI "bhyAsada. bI bhyAsAda . 2 bI DI pAlikA. 3 e ziSyAzA. 4 DI dvAhAli . 5 e the canu. 6 e degraH kapa. 7 bI rI beDAM. bI re vAra. 9bI kSadeva. 10 sI payaM vipaharIti. 11 e hasAte ya. 12 bI puSphAhArA. 13 e degha: / zaraya. Page #54 -------------------------------------------------------------------------- ________________ 30 vyAzrayamahAkAvye sUtragrahaH / atra " sUtrAddhAraNe" [93] ityac // dhanurdharaH / anna "Ayudha 0" [14] ityAdinAc // AdigrahaNAt zazadhera // a~daNDAderiti kim / daNDadhAraH | karNadhAraH || 0 vayasi / kavacahaeNraH // anudyame / aMzaharaH / manohara (raH) / atra "haMgaH" [95] ityAdinAc // saMjJAyAM TopIti kazcit / viSaharIm / vayonudyama iti kim | astrahAre // puSpAharANAm / atra "aGaH zIle" [ 96] ityac // saMrebhe nAlpasAre sa sAgasyapi mahAmanAH / harirnAthaharirna dyutpatetiharau zuni // 55 // 12 55. sa kumAro mahAmanA mahecchaH sansAgasyapi sAparAdheSyalpa - sAre stokale zatrau ne saMrebhe nAbhiSeNanAyATopaM cakre dRSTAntamAha / hi yasmAnnAthaM prabhuM samartha gajadiM harati vidAryAtmasamIpaM prApayati nAthaharirhariH siMho itiharau khallasyApahartari zuni viSaye notpa tena vidAraNAya phAlAM dadyAt // 9'5 6 * 17 itiharau / nAthahariH / atra " dRti 0" [ 97 ] ityAdinA - iH // amalagrahicetAH sa gurupAdarajograhiH / sevanIyaH satAM jajJe phalegrahiriva drumaH / / 56 / / 1 e zuniH // . 2 e 'nIya sa. 3 e graheriva drumA // 1 bI sUtraddhA. 2 bIraH / a 3 e aDADAde'. [ jayasiMhaH ] 37deg. 5 e me / asaha * DI hRgetyA.. 11 e na sare .. * jAdi ha.. 4 bI 'haraM / 9 6 e sI 'hara / ma. 7 bI 'haraM / a', yAM yepI DI 'yAMmapI'. 12 bI sI DI hiryasmA'. 10 e sI ADAzI". 13 e prabhusa 14 esI 16 bI 'tpatate'. 17deg / mAtha, 15 e hari siM0. Page #55 -------------------------------------------------------------------------- ________________ [ hai0 5.1.99] ekAdazaH sargaH / 56. phalegrahirduma iva phalitataruriva sa satAM sevanIyo jajJe / kIhak / na mailagrahi pApapaGkilaM ceto yasya sota eva gurupAdarajograhivinItatvAtpraNAmakAle pUjyAnAM pAdadhUliM gRhNan / rajograhiH / phalegrahiH / malagrahi / ityatra "rajaH0" [98] ityAdinA iH // munirdevApivAtApijiccharatsamaye yathA / yathA stambakariIhiH sa tadAsIttathodayI // 57 // 57. sa jayasiMhastadA tasminyauvanakAla udayyudita AsIt / yathA devApivAtApijidaityatvAjigISayA devAnApnoti devApiryo vAtApirevanAmA daityastajjetA muniragastyaH / yadi punardevApirapyagastyena jitaH kazcidaityobhUtsa mama na prasiddhaH / yo stambakaristhuDakRdrIhizca zaratsamaya udayyudgataH syAt / / agastyena hi vipropadravakArI vAtApidaityaH saMskRtapazurUpaH zrAddhe bhakSayitvA nirjarita iti prasiddhiH / / yA zakRtkari bAlA vatsaM svacchandacAriNam / yatkaraM tatkaraM vA tamanvayuH kiMkarAstathA // 58 // 58. kiM kutsitaM karma kurvanti kiMkarAH sevakAstaM kumAraM tathAnvayuryathA zakRtkari viSThAkAriNaM vatsaM bAlAH kautukenAnuyAnti / kIdRzaM santam / taM vatsaM svacchandacAriNamata eva yatsvamanobhIpsitaM karoti yastaM 1 e sattadA . 2 e thA dvAkukkari, vI thA sakR. 3 DI kari[lA. 1 e graheduTTai . sI ahiduTTai 2 sI ka san / mUladeg. DI k san / madeg. 3 e maligra. 4 sI DI pApaM paGki. , e kile ce. 6 sI degsya san tathA gu. DI sya sana tathA gu0. 7 e degta va. 8 e sI gasyena ka. 9 e degthA karistuDadeg. 10 sI vrIhiMzca. 11 ekaraNahAkA. 12 e yadvA za?. 13 sI DI degtkaraM vi . 14 e dRzasataM tava. 15 bI m / va. 16 e yasvamanAbhI'. Page #56 -------------------------------------------------------------------------- ________________ 32 yAzrayamahAkAvye [ jayasiMhaH ] yatkaraM tadanyAbhIpsitaM karoti yastaM tatkaraM vA / yadrocate tatkurvANa mityarthaH // kIrterbahukaro yacchantramasaMkhyAkarothiMpu | tribhUtpumartheSu tejasA sotyahaskaraH // 59 // 59. sa jayasiMhastrInkaroti trikarobhUt / keSu viSaye / trikara iti vizeSAkAGkSAyAM pumartheSu dharmArthakAmeSu / dharmArthakAmAMstrInapi yathAvasaraM siSeva ityarthaH / kIdRzaH / asaMkhyAkaro mayA kiyaddattamiti gaNanAmakurvansannathirpu svaM dravyaM yacchaMstathA tejasA kRtvAtyahaskarota eva kIrterbahukaraH / bahuzabdotra guNavacano guNivacanazca / bahutvaM bahrIM vA prebhUtAM kurvan // nizAMkarakulottaMsaH sotibhAskarajaH sadA / prabhAkarodaye tAtaM divAkaramivArnamat // 60 // 7 60. spaSTaH / kiM tvatibhAskarajo bhAskarajo manuH karNo vA nyAyadAnAdiguNaistAvatikrAntota eva nizAkarakulottaMsaH // svavaMzAdikarau prItau kSapAkara vibhAkarau / eSa bhaktikarokArSIccitrakaryA guNazriyA / / 61 // 1 sI DI kIrtibahu 2 ena0 3 sI zAvarakalo.. sI 'da tA DI 'daSe tAM di.. 6 e 'nasat. 7 bI kAryA. 5 3 eca. 1 sI DI yastatkadeg. 2 estaM yatkaraM tadanyAbhIpsitaM karoti yastaM tatkaraM vA / . 4 e trikArobhUSkeSu. 5e aDipu. 6 e sI DI pu svadra 7 sI DI kIrtibahu 8 bI 'hu bahutvaM. 9 e prasUtAM 11 sI 'rakalo.. 10 e spaSTA kiM. 4e rovaye. Page #57 -------------------------------------------------------------------------- ________________ [hai0. 5.1.99.] ekAdazaH srgH| 61. eSa jayasiMhaH pUjyeSu bhaktikaraH saMzcitrakaryAzcaryakAriNyA guNazriyA kRtvA kSapAkaravibhAkarau prItAvakArSIt / kiMbhUtau / svavaMzAdikarAMvAtmIyavaMzasyAdikarAvAtmIyaprathamajanmakartArau / ilo nAma rAjA sUryavaMzyaH sa ca mRgayArthamumAvanaM praviSTaH sannumAzApAtstrItvaM prApa / sA ca strI budhena somavaMzyenoDhA / tato yAvAnvaMza utpannastAvataH sarvasya dvAvapi somasUryAvAdikarau ghaTete // antakare kartRkare kSaNadAkarazekhare / abhUdbhalikaro nAndIkaraH kArakarazca saH // 62 // 62. sa jayasiMhaH kSaNadAkarazekhare zaMbhau viSayebhUt / kIdRg / balikaraH pUjopahArakArako nAndIkaro dvAdazavidhatUryavAdaka ityarthaH / kArakarazca kArasya namaskArAdikriyAyAH kartA ca / kIdRze / antakare jagatsaMhArakArake tathA kartAraM kriyAkArakaM puruSaM karoti kartRkarastasmin / IzvareNa hi kartA kriyate / yaduktam / anyo janturanIzaH syAdAtmanaH sukhaduHkhayoH / Izvaraprerito gacchetsvarga vA zvabhrameva vA // iti / etenAsya jagatsRSTirapi sUcitA / mRtyorlipikaraH patraM tasyAkANDepyudakSipat / yasminbAhukaraH sobhUdaruSkaradhanuSkaraH // 63 // 1 e zeSare. 2 e degkara kA. 1 e ryakari0. 2 e degrAdAtmI. 3 bI syAdiH pra. 4 e karapra. 5 sI rAdAtmI0. 6 e zyevoDhA. 7 e degkaro gha. 8 e zeSare. 9 e kara pU. 10 e kA ca. 11 e va... ti // . DI va ca // i. Page #58 -------------------------------------------------------------------------- ________________ 34 vyAzrayamahAkAvye [ jayasiMhaH] 63. sa jayasiMho yasmin zatrau viSayebhUt / kIdRk / bAhukaro bAhumupacArAdvAhukArya zaurya kartA / tathAruSkarotravraNakartA yo dhanuSkaro dhanuhItetyarthaH / soruSkaradhanuSkarazca tasya patramai mukodyAtrAneya iti varNopetaM patra paNa mRtyorlipikaraiH pAriprahikazcitragupto kANDepyudakSipadupaTati smAsayepi sa mRta ityarthaH // raNe kSetrakarAJjaGghAkarAnkurvannabhUcca saH / arat found doSAkare dinakaropamaH || 64 // 64. sa jayasiMho doSAkare candra AdhAre nAno libikaro lekhakobhUca | kalaGkavyAjena candraprazastipaTTikAyAM svanAma lilekhetyarthaH / yAvaccandrastAvadasau jagatrayepi prasiddhanAmAbhUditi paramArthaH / yataH kIdRk / raNe yuddhArthaM kSetrakarItraNabhUmiracakAndorbalAvalepAtsagrAmArambhiNaH parAnityarthaH / jaGghAkarAnparAjayajjaGghAkarmaNaH palAyanasya kartRnkurvaMstathA dinakaropamaH pratApAdinA // karNa: kSmAdivasakarastaM netrarajanIkaram / anyedyurAjuhAvAtha bhaktyanantakaraM sutam // 65 // 65. spaSTaH / kiM tu divasakaraH sUryaH / anantAmaparyavasAnAM karonantakaro bharanantakaro kyanantakarastam || devApi / vAtApi / ityatra " deva0 " [ 99 ] ityAdinA - iH // 1 erNa kSmA. 0 7 bI raH parigrAhi 1 sI 'nugRhIdeg 2 bI DI 'nugRhI'. 3 e manukotrAdyAtrAne 4 sI *petaparNa. 5 e parNa. DI patraM mRdeg 6 e'tyoliMpi 8 DI paThati. 9 e mayopi. 12 e yArjaghAka 0. 13 e sI pama pradeg 14 bI degtyannanta. 15 DI bhattyadeg . 10 e kSatra 11 DI 'rAnRNa.. 16 e bhaktAnadeg sI bhakSyana 0. Page #59 -------------------------------------------------------------------------- ________________ [hai0 5.1.103.] ekAdazaH sargaH / zakRtkari vatsam / stambakariauhiH / atra "zakRt0" [100] ityaadinaa-iH|| kiMkarAH / yatkaram / tatkaram / bhukrH| atra "kiN."[201]ityaadinaa-aH|| saMkhyAkaraH / trikaraH / ahskrH| divAkaram / vibhAkarau / nizAkara / prabhAkara / bhAskara / citrakaryA / kartRkare / aadikrau| antakare / anantakaram / kArakaraH / bAhukaraH / arupkara / dhanuSkaraH / nAndIkaraH / lipikaraH / libikaraH / balikaraH / bhaktikaraH / kSetrakarAn / jaGghAkarAn / kSapAkara / kSaNadAkara / rajanIkaram / doSAkare / dinakara / divasakaraH / atra "saMkhyA0" [ 102] ityAdinA TaH // AjJAkaro harSakaraH kumAropi pitustataH / bheje sevAkaraH pAdAnsamasyAzlokakAravat // 66 // 66. tataH kumAropi pituH pAdAnbheje samasyAzlokakAravat / samasyate mIlyate pAdaiH "zikyAstha0" (?) ityAdinA ye samasyA / aparipUrNacchandaHpUraNAyaikaMpAdAdyuccAraNam / tathA zlokakAronuSTupkartA yathA pAdAJ zlokacaturthAMzAnsevate samasyApUraNAyAzrayati / kIhaksan / pituH sevAkaraH sevAkaraNazIlo vinIta ityarthaH / tathAjJAkara AdezakaraNenukUlota eva harSakaraH pramodakaraNe hetuH // sUtrakArAvairakArairmatrakAraiH sa saMvadan / mAhAkalahakAraM taM rAjeti padakAravAk // 67 // 1 e sI kara ku. 2 bI karaM pA. 3 e rat. 1e sI DI tkari va. 2 e sI rivrIhiH. 3 sI zat. 4 e aska. 5 e sIDIraH / vi. 6 bI ra / zcitra. 7 bI sI DI karaH |dh. 8 e nAdIka. 9 e bI DI livika. 10 sI DI karaH / kSadeg 11 e ra / do'. 12 sI diva'. 13 bI kare diDI karaH di. 14 e je senasyA. 15 e DI te padaiH. 16 sI pAdai zi. 17 sI kapUrNapA. bI kapadA. 18 e sI. STuSkartA. 19 e degturthazA. DI turdAzA. 20 DI harSaka. 21 sI DI raNahe. Page #60 -------------------------------------------------------------------------- ________________ 36 ghyAzrayamahAkAvye [jayasiMhaH] 67. sa rAjA karNokalahakAraM kalivarjitaM taM kumAramiti vakSyamANarItyAha sma / kIDaksan / padakArasyeva vaiyAkaraNasyeva vAg yasya sa vAgmI tathA mantrakArairmatribhiH saha saMvadaMstadanumatiM gRhNannityarthaH / yataH kiMbhUtaiH / sUtrakArairnItisUtrakAribhiH zukrAdibhiH saMhAvairakAraistatkRtanItisUtrapAThAnna kalahAyamAnairnItijJairityarthaH / / gAthAkAraiH zabdakArairacATukAravRttibhiH / munibhirbhUbhadrakArakSemakArapriyaMkaraiH // 68 // kSemakarA bhadraMkarA priyakArI ca kiirtitaa| vRttiH karmakarIbhUtadviSAM matpUrvajanmanAm // 69 // teSAM tu madrakArANAM yathA bhadraMkarobhavam / pUrvatIrthakarapathenAnyatIrthakaro yathA / / 70 // 68-70. he kumAra karmakarIbhUtadviSAM matpUrvajanmanAM madIyapUrvajAnAM vRttiAyena pRthvIpAlanAdirUpa AcAro munibhiH kIrtitA prazaMsitA / yataH kiMbhUtA / kSemaMkarA bAya'zarIrasya dhanakanakAde rakSA kSemaM tatkI tathA bhadraMkarAntarasyAGgasya rakSA bhadraM tatkI tathA priyakArI ca sarvalokavAJchitAnAM kI ca / kiMbhUtaiH / gAthAkAraiH kavibhistathA zabdakAraivaiyAkaraNaistathA na cATukArI vRttiryeSAM tainiHspRhairapItyarthaH / tathA bhUbhadrakArakSemakArapriyaMkaraiH sarvathA pRthvyA hitairityarthaH / 1 e degdrakarANAM mathA. 2 sI madraka. 1e kaleva. bI kalahava. 2 e kArAsye vai0. 3 e tyarthaM / yadeg. 4 e rainItideg. 5 sI DI saha vai0. 6 DI nainiti0. 7 e degttinyAye. 8 e 'hyasya za. 9 e rakakSA. 10 DI thA bhadra. 11 e GgasyaM rakSa bha. 12 eraiyAkaraNaHsta. 13 etyartha tathabhUtabha. 14 e degvyA hatai, Page #61 -------------------------------------------------------------------------- ________________ [hai0 5.1.103. ] ekAdazaH sargaH 37 matpUrvajA mahAmunInAmapi sAdhyA abhUvannityarthaH / madrakArANI kSemakArANAM teSAM pUrvajanmanAM yathA tu pRthvInyAyapAlanAdirUpamArgeNa kRtvA punarahamapi madraMkaraH sarvalokakalyANakAryabhavaM yathA pUrvatIrthaMkarapathena prathamArhadupadiSTadayAmUlamArgeNAnyatIrthakaro parorhanmadraMkaraH syAt // atha vidheyamAha || tIrthakAravatI meghaMkara nu bhayaMkare / muktAhAravihAroha mRrtikarAbhayaMkaraH // 71 // prayate muktaye cecvaM priyaMvada vazaMvadaH / dviSaMtapamidaM rAjyaM gRhANa paraMtapaH / / 72 / / 1 71,72. he priyaMvadAnukUlavAdin kumAra cettvaM vazaMvado vazaM vadasi yadahaM vacmi yadi tanmanyasa ityarthaH / tadA tvaM dviSaMtapamidaM rAjyaM gRhANa / yataH paraMtapotipratApitvAcchavasaMtApako rAjyadhurAdharaNakSama ityarthaH / ahaM tu muktaye prayata udyacchAmi / kIdRksan / RtiM sthaNDile gatiM satyatAM vA karomi Rtikaro yobhayaMkaraH sarvajIvAnAM mRtyubhayAbhAvasya kartA saH / tathA muktAhAravihArastyaktabhojanavicaraNaH / yathA tIrthakAratratyArhato munitikarAbhayaMkarota eva bhayaMkare mahAvRSTayA~ bhISaNe meghaMkaratA varSAkAlenekajIvavadhAzaGkayA muktAhAravihAra: sanmuktaye prayatate / 13 14 1 sI tIrthaMkara. 2 sI DI 'karArttA nu. 3e rarto nu. 3 e royamR. 4 sI mRtaka DI 'mRtaMka. 1 e sI zrAghA adeg 2 DI NAM te 3 e sI DI 'thA nu pR. 4 sI tIrthaka. 5 e sI DI 'padena. 6 bI 'ladharmarUpamA 7 e 'mAre ce'. 8 sIDI ma ta 9e dAtuM dvi. 10 sI Rta sthadeg DI RtaM sthadeg 11 sI Rtaka 0. DI RtaMka 12 e mRtyabhadeg e 'niratiM . 13 bI niRti sI niRtaMka. 14 DI karo bhadeg 15 sI 'TyAdibhI', DI 'TyAdimI', * Page #62 -------------------------------------------------------------------------- ________________ 38 vyAzrayamahAkAvye [ jayasiMhaH] hetau / herpakaraH / tacchIle / sevAkaraH / anukUle / AjJAkaraH / atra "hetu0" [103] ityAdinA TaH // zabdAdiniSedhaH kim / zabdakAraiH / zlokakAra / kalahakAram / gAthAkAraiH / vairakAraiH / cATukAra / sUtrakAra / mantrakAraiH / padakAra // karmakarI / ityatra "bhRtau karmaNaH" [104] iti TaH // kSemakarA / kSemakAra / priyaMkaraiH / priyakArI / makaraH / madrakArANAm / bhadrA / bhadrakAra / ityatrai "kSema0" [205] ityAdinA khANau // ebhya iti kim / tIrthakaraH / hetvAdiSu TaH // tIrthaMkara tIrthakAra ityapi kazcit // medhaMkara / atiMkara / bhayaMkare / abhayaMkaraH / atra "meghartiH" [106] ityAdinA khaH // priyaMvada / vazaMvadaH / atra "priya0" [107] ityAdinA khaH // dvipaMtapam / paraMtapaH / ityeto "dvipaMtapa0" [108] ityAdinoM nipAtyau // jayankumAraH zAntyarSInalpaMpacamitaMpacAn / nakhaMpacayavAgU nu vAcamUce rujAchidam // 73 // 73. kumAro nakhaMpacayavAgU nu atyuSNazrANAmiva jAchidaM kaSTacchedinIM niHspRhatAntaraGgabhaktiyuktibandhuratayAA~dikAmityarthaH / 1e yakumA. 1 e DI eka. 2 e degdineSe0. 3 sI DI kAraH / ka. 4 e DIraiH / cA. sI rai| cA. 5 e kAraH / sU. 6 DI makArI. 7 e karAH / kSe. 8 e kSemakaraH / pri. sI DI kSemaMkara. 9 e sI DI kara / ma'. 10 e sI madrakA. DI madraMkarA. 11 DI kara / bha. 12 e va kSama. 13 sI tIrthaka. 14 sI tIrthaka. 15 sI DI RtaMka. 16 sI atra. 17 e sI DI vadaH / va. 18 bI tyeto dvi0. 19 enA na ni. 20 e rucAchi.. 21 bI chidraM ka. 22 sI cchedanI nispR0, 23 e dinI ni:. 24 bI lhAdakA. Page #63 -------------------------------------------------------------------------- ________________ [hai0 5.1.111.] ekAdazaH sargaH / vAcamUce / nakhapacayavAgUrapi pathyatvAdrogacchitsyAt / yataH kIdRk / zAntyendriyajayenAlpaMpacamitaMpacAn / alpazabdotra parimANavizeSavAcakaH / alpaM pacato mitaM stokaM pacatazca gADhataponiSThAnapItyarthaH / RSIJ jayan // alpaMpaca / mitaMpacAn / nakhaMpaca / ityatra "parimANa." [109] ityAdinA khaH // kUlaMkaSezagambhIra vaktuM nAhaM tvayIzvaraH / na karISakeSA vAtyA prabhurabhraMkaSe girau // 74 // 74. he kUlaMkaSezagambhIra samudravadalabdhamadhya tvayi viSaye nAhaM vaktumIzvaraH samudragambhIratvAttava / dRSTAntamAha / abhraMkaSetyuccaistvAvyomaspRzi girau viSaye karISaMkA vAtyAlpatvAcchAgaNa(?)rajau~cchAlikA vAtyA vAtaudho na prabhuzcAlanAdyarthaM na samarthaH syAt // kUlaMkaSA / abhraMkaSe / karISaMkapA / ityatra "kUlAbhra0" [110] ityAdinA khH|| ko mAM sarvakapaH prAhAbhaktaM vizvaMbharApate / sarvasahopi yattvaM bhUvaliMdamaivamAdizaH // 75 // 75. spaSTaH / kiM tu sarvaMkaSaH khalaH / he bhUbaliMdama bhUmau pAlakatvAdviSNo / evaM rAjyaM gRhANeti duSTAdezaprakAreNa // zatrutapazasahadhanaMjayasamaH svayam / karotu rAjyaM tAtorthipradattAbdhipatiMvaraH // 76 // 1 e tvamIzva. 2 e sI kathA vA. 3 e kapa prA. - 1 bI pacAya. 2 e sI yanaye. 3 e pacito. 4 e degstvAvyomaspazi. 5 sI DI masparzi gi. 6 bI pAlpa. 7 degutsAli . 8 sI gho nu pra. 9 e kiM tuH sa. Page #64 -------------------------------------------------------------------------- ________________ 40 vyAzrayamahAkAvye [jayasiMhaH] __76. arthibhyo yAcakebhyaH pradattAbdheH patiMvarA kanyA lakSmIryena sa tathA saMstAtaH svayaM rAjyaM karotu / yataH zatrutapazasahI kaucinRpau dhanaMjayorjunastaiH samaH / balapratApAdiprakarSaNAdyApi rAjyadhurAdharaNakSama ityarthaH // rathaMtarakalAlApa vasuMdharApuraMdara / brUhi tanme yadAgastvAM bhagaMdara ivAdunot // 77 // 77. spaSTaH / kiM tu he rathaMtarakailAlApa rathaM taratyullaGghate rathena vA taratyullaGghate pAThakaM rathasthairya na paThyata ityarthaH / rathaMtaraM sAma tadvanmadhuradhvane / AgoparAdhaH / bhagaMdage rogavizeSaH // [sarvakaSaH / ] sarvasahaH / anna "sarvAtsahazca" [111] iti khaH // vizvaMbharA / patiMvarA / dhanaMjaya / rathaMtara / zatrutapa / baliMdama / zatrusaha / ityatra "bhRva0" [112] ityAdinA khaH // kecittu rathena tarati rathaMtaraM sAmetyakarmaNopIcchanti // vasuMdharA / ityatra "dhAredharca" [113] iti khaH-dhara(ra) ityAdezazca // puraMdarabhagaMdarazabdau "puraMdara0" [114] ityAdinA nipAtyau // yogyamAnI mamAyogyamanyasya snehatosi cet / rAjavAcaMyama tathApItyAjJA meGgamejayA // 78 // 78. rAjA sanvAcaMyama RSistadA manasA RSIbhUtatvAt / he rAjavAcaMyamAsi tvaM snehatopatyasnehAcedyadyapyayogyaMmanyasya rAjyAnahamAtmAnaM manyamAnasya mama yogyamAnI mAM rAjyayogyaM manyase tathApI 1 e sI karAlApa. 2 e sI DI daraH. 3 DI gastvA bha. 4 e rAjA vA. 1e tapaHsarbusahai kau. sI tapaHsavU. 2 sI degma: dhanApra. DImaH dhanapra. 3 bI sI karAlApa. 4 e sarvotsa. 5 e degjayaH / . 6 e sI degtya vRvR0. 7 vI 'vRtyA0. 8 e dhaMca i0. Page #65 -------------------------------------------------------------------------- ________________ [ hai05.1.119. ] ekAdazaH sargaH / 41 tyAjJA rAjyaM gRhANetyAdezo meGgamejayA zarIraM kampayitrI rAjyadhurAdharaNakSameNApi pitrAsmai bhayAdrAjyaM dattamityAdilokApavAdavajrapAtahetutvena mayi mahAbhayotpAdayitrItvAt // vAcaMyama / iti "vAcaM0 [115 ] ityAdinA nipAtyam // yogyamAnI / ityatra "manyANNin" [116] iti Nin // ayogyaM manyasya / ityantra " kartuH khaza" [117 ] iti khaz // aGgamejeyA / ityatrai "eNjeH " [118] iti khaz // I mudhaivAsya dRSTyA mAtA tatra stanaMdhaye / puSpaM yacalaH sImojjhedyaH kUlaMghayaughavat // 79 // 79. tatra stanaMdhaye mAtArNyaM putrasya prasAdena vayaM sukhino bhaviSyAma ityanurAgAddRSTyA mudhAsyaMdhayI mukhapAyikA mukhAlokiketyarthaH / yaH puSpaMdhayacalo bhramaravacapalakhabhAvaH san kUlaMghayaughavatkUlaghAtaka pravAha iva sIma maryAdAM pitari sati rAjyagrahaNarUpAmujjheyaH para rAjyaM gRhNIyAdityarthaH // zudhiyA mudhA ye varaM tepi na nvaham / vaco nADiMdhamaM nADiMdhayaM zroteti tApakRt // 80 // 80. ye zuniMdhayAH kukku (ku)rAstathA ye mukhaM tRNavizeSaM dhayanti pibanti khAdantItyarthaH / muJjaMdhayA mRgAstepi varaM zreSThA ahaM nvahaM 1 bI DI mADi". 1 sI 'ti na . DI 'ti Nan. 2 bI 'jaya 30deg 3 etra paririti 4 sI eriti 5 bI ye putre mA. 6 sI DI sya pra0 7 sI DI 'pAyakA. 8 DI pustake samAse-ujjJedityatra doMc chedane saptamI yAt - iti likhitam. 9 sI DI jjhedyadi pi. 10 e sI DI kukurA deg. 11 vI dayantI 0. C 59 Page #66 -------------------------------------------------------------------------- ________________ 42 vyAzrayamahAkAvye [ jayasiMhaH ] punariti pUrvoktaM rAjyaM gRhANeti vacaH zrotA sanna varaM na zreSThaH / yataH kIdRzam / tApakRdasukhakaramata eva nADiMdhamaM zirANAM saMtApakaM tathA nADiMdhayaM saMtApAtirekotpAdena zirANAM grAsakam / etaddhi vaca:zravaNaM pitaryabhaktisUcakaM taccAhaM kurvANaH zvAdibhyopi nikRSTastepi hi svamAtApitrobhaktAH syurityarthaH // ghaTiMdhamamuSTiMdhamanAsikaMdhamanitrapAH / lubhyanti pitRrAjyetivAtaMdhayakhariMdhayAH // 81 // 81. pitRrAjye lubhyanti / ke ka ityAha / ghaTiMdhamA dardaravAdakA muSTiMdhamA muSTivAdakA bhaNDavizeSA evaM nAsikaMdhamA api tadvannistrapA nirlajjA narAstathA nirvivekatAdyatizayena vAtaMdhayAnsarpAnmRgAnvA khariMdhayAMzca gardabhAnatikrAntAzca // naasikNdhymussttiNdhyaaNmbaastnghttiNdhyH|| ahaM tedyApi ziSyomi naitadvAtaMdhamaM vacaH // 82 // 82. he tAtAdyApyahaM te ziSyonuzAsyaH zikSaNIyosmi varte yato nAsikaMdhayI snehAtirekAnmadIyanAsAcumbinI muSTiMdhayI manmuMSTicumbinI yAmbA mAtA tasyA yo stanau tAbhyAM ghaTiMdhayo ghaTatulyastanapAyItyarthaH / kSIrakaNTha iti vAkyArthaH / kSIrakaNTho hi zikSaNIyaH syAt / etadvacaH ziSyosmIti vacanaM vA~ta iva vAtaH phalgurarthastaM dhamati vakti vAtaMdharma nAsti satyamevedaM vaca ityarthaH // 1e pAH / tulyanti. 2 e vAtidhadeg. 3 e bI sI dhayA / pi. 4 e nAzikaM. 5 e sI yAndhAsta. 6 bI dhayAH / 1 e sI kama. 2 e sI tanvAhaM. 3 bI degpi sva. 4 e mAtrApi . 5 sI bhattayA syu'. 6 DI ke i. 7 e nAzikaM. 8 sI dhayAa ga DI dhayAzca. 9 edegyAMa gadeg. 10 enmuSTiM vuvinI. sI DI 'nmuSTiM cu. 11 bI pAnItya. 12 DI kaNTho hi. 13 sI DI NIya syA. 14 e vApta ideg. Page #67 -------------------------------------------------------------------------- ________________ [ hai0 5.1.119.] ekAdazaH sargaH / 43 khariMdhamo nu dugdhArthI pazcAttApAtkaraMdhamaH / bhuvaH karaMdhayaH sansyAM tvayi pANiMdhayaH sati // 83 // 83. tvayi sati rAjyadhurAdhaureye vidyamAnepi pANiMdhayo bAlakaH san yadi bhuvaH karaMdhayo rAjagrAhyabhAgagrAhI rAjAhaM syAM tadA pazcAttApAdrAjyapratipAlanAnalaMbhUSNutvAdyutthAtkiM mayA tadA pitA pravrajanna nivArita iti rUpAtkaraMdhamo hastayormardakaH syAM yathA dugdhArthI dugdhapAnamicchannaraH khariMdhamo gardabhI duhansan pazcAttApAtkarau mRdgAti mahAkaSTadohyatvAdohanepi dugdhasyAtivirasatvenApeyatvAt // pANidhamairmahAmAtraiH kuJjaraiH kuulmudrujaiH| kUlamudhasindhUmirayairgobhirvahaMlihaiH // 84 // rathairabhraMlihaihamAbahuMtudayugairapi / dviSAmaraMtudai tyaistilAnAM nu tilaMtudaiH // 85 // tairlalATaMtapaiH zatroryazovidhuvidhutudaiH / zardhajahAnnasaMpuSTaivegavAtamajairhayaiH // 86 // dArairasUryapazyaizceraMmadadyutibhUSaNaiH / anugraMpazya kiM me cenna pazyeyaM tavAnanam // 87 // 84-87. anugraMpazya saumyavilokaka cettavAnanamahaM na pazyeyaM 1 sI DI pAkaraM . 2 e kariMdha. 3 e dhamamahA. 4 e vahali'. 5 e dvipAM ma. 6 sI tudaiH / tai'. 7 e DI stilAMnAM. 8 sI DI dhubhU. 9 e sI DI nugrapa. 1bI ye tvayi vi . 2 e tAnatra :: 3 bI ityarU. 4 e madakaH. 5 e sI DI bhI du. 6 sI DI ghohitepi. 7 e amugra. 8 sI DI graM sau. 9 DInama. Page #68 -------------------------------------------------------------------------- ________________ 44 vyAzrayamahAkAvye [ jayasiMhaH ] tadA me pANiMdhamairhastinAmupazA(sA)ntvanAdyartha pRSThAghAtena pANiM vAda. yadbhiH / hastizikSAnie'NairapItyarthaH / mahAmAtrairha stipakaiH kiM na kiMcidityarthaH / tathA phUlamudrujairmadonmattatvAnnadItaTotpATakaiH kuJjaraiH kim / tathA gobhivRpaiH kim / kiMbhUtaiH / kUlamudvahAyA nadyA AkUlaM jalapUrNatvena taTasparzinyo yAH sindhUrmayo nadIkallolAstadvadrayo vego yeSAM taiH / tathA vahalihairjAtisvabhAvAjihvayA skandhAspRzadbhiH / tathA rathairapi kim / kiMbhUtaiH / abhraMlihairucaistvAvyoma spRzadbhiH / tathA haimAni svarNamayAni yAnyabahuMtudAni mRdutvAtsthUlatvAdiguNopetatvAnna bahvatizayena tudanti vRSAzvAdiskandhAnpIDayanti yugAni yeSAM taihaiMmAbahuMtudayugaiH / tathA bhRtyaiH kim / kiMbhUtaiH / tilAnAM tilaMtudairnu yathA tilaM. tudo ghaJcikAH kAkA vA tilAnAmaraMtudAH pIDAH syurevaM dviSAmarutudaimarmAvidbhiH / tathA haiyaiH kim / kIdRzaiH / taiH sujAtyatvA. dinA prasiddhastathA zatrorarijoterlalATaMtapaiH pratApitvAtsaMtApakairata eva zatroryazovidhuvidhuMtudaiH kIrticandre rAhubhiH / tathA zardhajahA mA~SA yAnyannAni bhakSyANi taiH puSTaistathA vegavAtamajairvegena vAtamajaiZgairiva / tathA doraiH kim / kidRzaiH / asUryapazyairatiguptasthAnasthatvAtsUryamapyapazyadbhistatherayA jalena mAdyatIraMmado vidyuttasyeva dyutiryeSAM tAni bhUSaNAni yeSAM taiH // 1 e maihasti. 2 DI zAntanA. 3 e stini zi. 4 e degpuNaiH ra". 5 e kiMcadi. 6 e lavudu. 7bI tpAdakaiH. 8 bI sI bhivRSaiH. 9 e sI DI hA nadyAkU. 10 e dbhiH / sta. 11 bI na tuMda. 12 e Danti, 13 DI taihemA . 14 e bahutu. 15 e degdA dyaJci. 16 DI marutu. 17 sI dAH syu. 18 e kAH sphureva dvi. 19 emamAvi . 20 DI yai ki. 21 sI thA vegatamajaiZgairiva / . 22 bI jAtila'. 23 e miH / sta. 24 DI mApayonya 25 e bhakSANi. 26 DI jaima. 27 e zyairiti". 28 DI dhutatasye . Page #69 -------------------------------------------------------------------------- ________________ 45 [hai 05.1.128.] ekAdazaH srgH| zudhiyAH / stanadhaye / muaMdheyAH / kulaMdheya / AsyadhayI / puSpaMdhaya / ityatrai "zunIstana0" [119] ityAdinA khaza // veTakAroGyarthaH / Asya'dhayI // nADidhamam / nADiMdhayam / ghaTiMdhama / ghaTiMdhayaH / kharidhamaH / khariMdhayAH / muSTiMdhama / muSTiMdhaya / nAsikaMdhama / nAsikaMdhaya / vAtaMdhamam / vAtaMdhaya / ityatra "nADI0" [120] ityAdinA khazU // pANidhamaiH / karaMdhamaH / anna "pANikarAt" [121] iti khaMzU // pANikarA(da)TTerapIti kazcit / pANidhayaH / karaMdhayaH // kUlamugujaiH / kUlamudraha / ityatra "kUlAdU0" [122] ityAdinA khaza // vahalihaiH / anaMlihaiH / anna "vaha." [123] ityAdinA khazU // bahuMtuda / vidhutudaiH / aruMtudaiH / tilaMtudaiH / atra "bahu~." [124] ityA. dinA khr|| lalATaMtapaiH / vAtamajaiH / zadhajaha / ityatra "lalATa." [125] ityAdinA khshuu|| asUryapazyaiH / anugraMpazya / ityatra "asUrya." [126] ityAdinA khazU // iraMmada / ityayam "iraMmadaH' [127] iti nipaatyH|| priyaMbhaviSNuryonyo vADhyaMbhaviSNurvadediti / apriyaMbhAvukonADhyaMbhAvukaH sopi me mataH // 88 // 88. anyastvatta itaraH / tvaM tu pitRtvAdyadapi tadapi vadanmama pUjya eveti bhAvArthaH / aparastu ya iti pitRrAjyaM gRhANeti vadet / 1sI viSNu vade . 2 e DI Nuvade'. 3 DI mamataH. 1 enivayA:. 2 sIdhayA / kU. DI dhayoH / kU. 3 e dhayaH / A. sI DI dhyaa| A. 4 sI DI tra nI'. 5 e sI DI dhayam / gha0. 6 sI dharayaH / mu. 7 e sI DI dhayaH / mu. 8 e sI DI dhamaH / muSTiMdhayaH / nA. 9 e sI dhayaH / vA. 10 e dhamaH / vA. sI dhamam / nAsikaMdhaya / vA. DI dhaya / i. 11 e kariMdha'. 12 sI dhama / a. 13 sI DI khaza / pA. 14 sI 'dhayam / kR. 15 DI jaiH / kUlamudrujaiH / kU. 16 e kRladU. 17 DI abhrali. 18 bI baDhatyA. 19 sI DI pazyai / aM. 20 sI DInA i. 21 e sI dyadyapi. DI degdyapi. 22 bI rthaH / pa. Page #70 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH ] kIhaksan / priyaMbhaviSNurvallabhIbhavannADhyaMbhaviSNurvezvarIbhavanvA / sopi svamanasA priyIbhavannapyATyIbhavannapi vA pumAnme na priyopriyo bhavetyapriyaMbhAvukonADhyaMbhAvuko daridrIbhavaMzca matastasyAhamaprasannaH sarvakhApahArakazca syAmityarthaH // palitaMbhAvukaH sthUlaMbhAvukAndhaMbhaviSNudhIH / kamaitadanumene ko naMgnaMbhAvukaninditaH // 89 // 89. komAtyAdiretatkarma mayi rAjyadAnarUpAM kriyAmanumene / kIdaksan / palitaMbhAvukaH palitamasyAsti / abhrAditvAdaH [7.2.46 ] / apalitaH palito bhavannativRddhota eva sthUlaMbhAvuko (kA)tIkSNA sUkSmArthAnabhijJAta evAndhaMbhaviSNuH kAryAkAryavicArAzaktatvAdandhIbhavantIva dhIryasya sa tathAta eva ca nagnaMbhAvukanindito bAlakairapi jugupsitaH // andhaMbhAvukapalitaMbhaviSNurapi kaH sutam / prauDhamapyekakaM muzcennanaMbhaviSNubAlavat // 90 // 90. spaSTaH / kiM tvandhaMbhAvukapalitaMbhaviSNurapi vizeSaNakarmadhAraye ativRddhopi / prauDhamapi vayasA guNaizca samarthamapyekakamekAkinaM sutaM kaH pitA muJcet / yathA nagnaMbhaviSNumatilaghutvena vastrAparidhAyakatvAnnagnIbhavantaM bAlaM na kopi muJcati // ___ 1 e karmeta. 2 DI nagnabhA'. 3 e sutIm . 1DI napIyIbha. 2 e sI pyAyIbha'. 3 DI mAnma na. 4 DI yo bha. 5 e sI DI vanpriyaM. 6 e bI sanna sa. 7 e manyAsti. 8 e vanniti. 9e tvArdadhIbha. 10 bI ntI dhI. 11 DI bAlukai . 12 sI tvandhebhA. DI tvadhaM bhA'. 13 sI DI buka:pa. 14 sI DI taM ka pi. 15 sI DI bhavaM bA. 16 e degpi vaJca'. Page #71 -------------------------------------------------------------------------- ________________ [ hai 0 5.1.128. ] ekAdazaH sargaH / subhagaMbhAvukaH sthUlaMbhaviSNU rAjyasaMpadam / subhagaM kareNIM sthUlaMkaraNImapi nArthaye // 91 // 2 / 1 91. ahaM rAjyasaMpadaM nArthaye necchAmi / kIdRzIm / asubhagaH subhagaH kriyatenayA tAM subhagaMkaraNImapi / apiratrApi yojyaH / saubhAgyahetumapi tathA sthUlaMkaraNImapi yatheccha bhojyasaMpantyopacayahetumapi yatohaM subhagaMbhAvukaH pUjyapAdaprasAdAtsarvalokAnAM vallabhIbhavaMstathA sthUlaMbhaviSNurupacitIbhavaMzca / yadyasya na syAtsa tatprArthayate / ahaM tu yuSmatpAdaprasAdena rAjyasaMpadaM vinApi subhagaH sthUlazvetImAM necchAmItyarthaH // Uce smitena subhagaMbhaviSNu dyotayannabhaH / 3 ADhyIbhavibuddhiM taM priyaMkaraNavagnRpaH // 92 // 92. nRpaH karNa ADhyIbhavitRbuddhiM sphItIbhavanmatiM kumAraM subhagaM - bhaviSNu yuktiyuktatvAnmadhuratvAcca manohAri yathA syAdevamUce / kITa - ksan / smitena putrasadbhaktivAkyazravaNotthAnandodbhavena hAsyena nabho dyotayaMstathA priyaMkaraNavAgAhArdakavANIkaH || yathoce tathA // palitaM karaNI naakaraNyandhakaraNyatha / anADhyaMkaraNI buddherjarApya grasiSyate // 93 // 47 1 DI viSNu rAdeg 2 sI DI 'raNIsthU. 2 DI 'vitu. 4 e 'tRSuddhiM ta * pri. 5 e vAnnRpaH 6 bI Syati / he. 1 DI 'ga: kri'. 5 sI dyotaMsta 6 e bI 'hlAdikAvA'. 2 e NIyama. 3 bI matprasA 4 e 'bhagasthUla:zce.. Page #72 -------------------------------------------------------------------------- ________________ 48 yAzrayamahAkAvye [ jayasiMhaH ] __93. he kumAra jarApyaGgaM prasiSyate / kIdRksatI / palitaMkaraNI palitahetustathA nagnaMkaraNyacaitanyasyotpAdayitrItvAtparidhAnAsaMgrAhaheturatha tathAndhI(ndha)karaNyAndhyahetustathA buddheH karmaNonADhyaMkaraNI kSayahetuH / / tayA nagnIkaraNyA tatsvaM jJo nagnIkarotu kaH / AMzitaMbhavamAtrA kazvecchedAzitaMbhavam // 94 // 94. tattasmAddhetornagnIkaraNyA tayA jarayA kRtvA jJaH paNDitaH sankaH vaM nagnIkarotuM / nanu jJAtamevedaM yajjarA nagnIkaroti / paramevaMvidhA rAjyazrIH kathaM mucyata ityAha / AzitaMbhavauzitasya bhavanaM tRptiM kazvecchet / kayAkRtvArzitastRpto bhavatyanenAzitaMbhavaM tadevAzitaMbhavamAtraM svargApavargazrINAmapekSayAtitucchatvena bhojanamAtratulyA yA RddhI rAjyazrIstayA / tasmAdahaM svargApavargau sAdhayiSyAmItyarthaH // na bhaviSNu / nagnaMbhAvukaH (ka) / palitaMbhaviSNuH / palitaMbhAvukaH / priyaMbhaviSNuH / apriyaMbhAvukaH / andhaMbhaviSNu / andhaMbhAvukaH (k)| sthUlaMbhaviSNuH / sthuulNbhaavukH(k)| subhagaMbhaviSNuH (ssnnu)| subhagaMbhAvukaH / aaddhyNbhvissnnuH| anADhyaMbhAvukaH / atra "nagna." [ 128 ] ityAdinA khissnnukhukjau| acveriti kim / AyIbhavitR / nagnaMkaraNI / palitaMkaraNI / priyaMkaraNa / andhaMkaraNI / sthUlaMkaraNIm / 1 sI AsitaM. DI AsitaM. 1e rApAyaM grsippge| kI. 2 e "tutathA. 3 e sI DI saMgAha. 4 sI DI tureva ta. 5 e rava tadeg. 6 e thAntvakaraNIyaM Andhya. sI DI thA,ka. 7 e ttasamaddhe. 8 DI yA kR. 9 DI tu / jJA. 10 DI yajJarA. 11 e rAjya kadeg. sI DI rAjyA kathamu. 12 e ha / azi. 13 sImAnaM sya. 14 sI DI yA tvA. 15 e tatRpto. 16 e rAjazrI. 17 e viSNuH / nagnabhA'. sI DI viSNuH / palitaMbhA. 18 e viSNu / priyabhA.sI viSNu pri. DI vissnnuH| pri. 19 DI buka / aM. sI degvukaH / sthU. 20 e bI sI 'viSNuH / a. 21 sI DI 'vuka / aM. 22 sI raNa / aM. 23 DINI / palitaMkaraNa / pri. Page #73 -------------------------------------------------------------------------- ________________ [ hai0 5.1.132.] ekAdazaH srgH| 49 subhagaMkaraNIm / anADhyaMkaraNI / ityatra "kRgaH0" [129] ityAdinA khainaT // acveriti kim // nagnIkarotu tayA kaH // keciccyantapUrvAdapi khanaTamichanti / nagnIkaraNyA tayA // AzitaMbhavam / A~zitaMbhava / ityatra "bhA~ve ca0 " [130 ] ityAdinA khaH / bhujaMgamezorubhujaM devaM bhujagatalpagam / bhujagaMjidvihaMgAGka vihagendraprabhAmbaram // 95 // sugIkRtasvargadurgaM tAyAtuM kSaNo mama / / na jaroraMgamI yAvaddazedAtmavihaMgamam // 96 // 95,96. yAvajjaroraMgamI jaraiva mRtyuhetutvAtsarpiNyAtmavihaMgamamAtmAnamevAniyatArthAyitvAdinA pakSiNaM na dazenna khAdettAvaddevaM hariM dhyAtuM mama kSaNovasaraH / kiMbhUtam / bhujaMgamezorubhujaM zeSarAjavatpralambabAhuM tathA bhujagatalpagaM bhujagaH zeSo yattalpaM tatra zayAnaM tathA bhujaMgajidyo vihaMgaH pakSI garuDaiH soGkazcidraM yasya taM tathA vihagendraprabhAmbaraM garuDaeNvatsvarNavarNavastraM tathA sugIkRtaM rAgAdicaraTocchedena sugamIkRtaM svarga eva duHkhena gamyatvAddurgaM viSamabhUmiryena tam // khaD / bhujaMga / vihaMga // cha / bhujaMga / vihaga // kha / bhujaMgama / vihaMgamam / atra "nAmnaH" [ 131] ityAdinA khaDDakhAH // vihAyaszabdasya ca vihAdezaH // uraMgamItyapi kazcit // 1 DI mezAru . 2 bI gadvidvi'. 3 e dvihagA'. 4 sI DI bhAvara'. 5 sI DI 'vadyAt kSa". 6 DI zeraga. 7 e zennAtma. sI DI zenAtma'. 1 DI degNI / aM. 2 sI khaTra. 3 vI rityeva / na. 4 evyaGgatapU. 5 sI DI degnti / ana. 6 sI DI AsitaM. 7 e sI DI velyA. 8 bI zrayatvA . 9 DI gamazazeSa. 10 sI mezazeSa. 11 e zosabhu. 12 e bhujaMga . 13 e sI DI vihagaH. 14 DI DaH zoGka 15 sI vihaMge'. 16 sI DI Dazca svarNa. 17 e bhujaga. 18 e g| kho bhu. sI DI gama / vihaM. Page #74 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMha : ] suNgii| durgam / ityetau "suga0" [ 132 ] ityAdinA nipAtyaiau // svarganirgocitaM kuryAtki hi puMzambarastadA / ArtyA pArzvazayaH pRSThazayottAnazayo yadA // 97 // 50 97. tadA pumAnakiMcitkaratvAdanukampyatvAcca zambara iva mRgabheda iva | puMzambaro hi sphuTaM svarganirgocitaM svargadezayogyaM saddharmAnuSThAnaM kiM kuryAnna kimapi yadArtyA jarApIDayA pAzrvazaH pRSThazaya uttAnazayaH pAzvabhyAM pRSThenottAnazca zete // yogeneordhvazayA dhanyA bhikSAcaravanecarAH / ahRcchayA anAdAyacaroMH svaM sAdhayanti ye // 98 // 98. te bhikSAcaravanecarAstApaisA dhanyAH sAdhyAH / kiMbhUtAH / yogena dhyAnena kRtvA na tu nidrayordhvazayA UrdhvA eva zayAnA UrdhvasthA eva santo yogaparamakASThayAM zayAnavannizreSThA ityarthaH / ye svaM sAdhayanti / kIdRzAH santaH / ahRcchayA niSkAmAstathAnAdAyacarA anAdAnaM kRtvA caranto niSparigrahA ityarthaH // 90 senAcarAgresaraistvaM vRto dhuryapuraHsaraH / hi tadbhUdhurAM yena syAM vivekyagrataHsaraH / / 99 / / 99. tattasmAddhetostvaM bhUdhurAM dhehi dhAraya / kIdRksan / senayA caranti gacchanti senAcarAH sainikA stepAmagresarairmukhyairvRtastathA dhuryapura: * 1 bI puMsaMvara 2 e bI sI 'noza 3 DI 'rAH / Aha. 4 erAH svasA 5 estvaM dhRto. 6 DI 'taH / ta 1 bI sI DI suga / du. 2 sI DI 'yaH pA' 3 bI 'tAnAza. 4 sI DI sA: 5 esA zrA 6 e 'genAdhyA. 7 evaza e. 8 e sI UrddhasthA. 10 e the: / samAca. 11 bI rAM pRthvIbhAraM ghe.. 9 sI DI yAzrayAn va Page #75 -------------------------------------------------------------------------- ________________ hai0 5.1.143.] ekAdazaH sargaH / saraH kAryadhurAdharaNakSameSu praSThaH / yena yathAhaM vivekyagrataHsaro muniSu mukhyaH syAm // nirga / ityayaM "nirgo deze" [33] iti nipAtyaH // zambaraH / atra "zamo nAnyaH" [ 134 ] ityaH // pAvazayaH / pRSThazayaH(ya) / anna "pAdibhyaH zIGaH' [135] ityaH // UrdhvayAH / uttAnazayaH / atra "UrdhAdibhyaH kartuH" [ 136] ityaH // hRcchayAH / atra "AdhArAt" [ 137 ] ityaH // vanecarAH / atra "careSTaH" [138 ] iti TaH // bhikSAcera / senAcara / anAdAyacarAH / atra "bhikSA." [139] ityAdi naattH|| puraHsaraH / aMgrataHsaraH / agresaraH / atra "pura:0" [140] ityAdinA TaH // sAtapatre dvipArUDhe rAjJAM pUrvasare tvayi / bhavaM tarAmi yogastho nadISNa iva nimnagAm // 100 // 100. spaSTaH / kiMtu nadISNo nadItaraNakuzalaH / / pUrvasare / atra "pUrvotkartuH" [141] iti TaH // yogasthaH / dvipa / nadISNaH / sAtRpatre / atra "sthApA0" [ 142 ] ityAdinA kaH // kathaM sa zokApanudaH putraH stambaramorgapi / apyatundaparimajastyaktakarNejapopi ca // 101 // 1 e ninnagA . 2 bI DI putrasta'. 3 bI tudaMpa. 4 DIjyastya. . 1 DIbhyaH krIGaH. 2 e zIG i. 3 e zayaH / u. DI zaya / u. 4 e dibhyaketuH I. 5 sI DI crH| se. 6 e sI DI cara / aM. 7 bI bhikSyetyA . 8 sI DI agre. 9 sI DI kirtuH. 10 sI DI dI sA. edIte / sA. Page #76 -------------------------------------------------------------------------- ________________ 52 vyAzrayamahAkAvye AjJA mUlavijanetrapaGkeruhe gurau / bhavetkAmadudhA bhaktiH pAdabhAjopi yasya na / 102 // 2 3 101, 102. sa putraH kathaM zokApanuda Anandekara: syAt / kIdRzaH / stamberamorgapi gajavadbaliSThopi / atundaparimRjopi nirAlasyopi / tyaktakarNejapopi satsaGgaratatvAtyaktadurjanopi / yasya putrasya pAdabhAjopyAstAM yo durvinItatvena samIpepi nAyAti kiM tvativinItatvena pAdasevakasyApi sataH kAmadughA manorathapUrikA bhaktirAjJApAlanarUpA na bhavet / va viSaye / gurau pitari / kiMbhUte / AjJAyai bhruvoH sambandhitvena mUlavibhuje mUla Adau vibhujantI kuTilIbhavantI netrapaGkeruhe yasya tasmiMzcAlita bhrUmUlanetrasaMjJayAjJAM dadAna ityarthaH / AjJApAlanameva hi gurau bhaktistacettvaM mayi satyaM bhaktastadA rAjyaM gRhANetyarthaH // 7 4 [ jayasiMhaH] zokApanudaH / tundaparimRjaH / stamberama / karNejapaH / ityete "zokA0" [143] ityAdinA nipAtyAH // mUlavibhuja / paGkeruhe | ityAdayo "mUla" [ 144 ] ityAdinA nipAtyAH || kAmadudhA / ityatra "duherdughaH " [ 145 ] iti dudhaH // pAdabhAjaH / atra "bhajo viN" [146] iti viN // agregAva zubhaMyAM sothArzvatthAmopamaM sutam / doSNa dhIvA sudhIvorvyA jAgarhemAsane nyadhAt // 103 // 1 e sI DI 'sya saH // sa. 2sI mo. 1 bI ndakaH syA. endakara syA 2 esI mogeM. 3 sI DI pi jagadvadeg 4 DI degpipi sadeg 5 bI "pi kAdeg 6 sI vibhaMja DI vibhajantIM ku.. 7 DI netre saM 8 estacetvaM. sI stacetrattvaM. 9e hegha iti DudhaH . Page #77 -------------------------------------------------------------------------- ________________ [hai0 5.1.148.] ekAdazaH sargaH / 103. atha sa karNozvatthAmopamaM balavIryAdinA droNaputrasamaM sutaM jayasiMha hemAsane siMhAsane nyadhAdupAvezayat / kIdRksan / zubhaMyAM zreyaH karmakAriNAM madhye gAvApresarastathorvyAH sudhIvA suSThu poSakastathA jAgairiha loka paralokahiteSu sarvakAryeSu jAgarUkota eva doSi (Ni) bAhau dhavA putrasya dhArako balAdrAjye nivezanAya putraM bAhau gRhItvetyarthaH // man / arzvatthAma / kacidrahaNAtkevalAdapi / hema // van / agregAvA // kvanip / sudhIvA // kevalAdapi / dhIvA // vic / zubhaMyAm // kevalAdapi / jAgaH / atra "manvan0" [147] ityAdinA manvanvaniSvicaH // sobhiSekacikIH sUnoH kIrapAM diviSatsamaH / puNyamUkumbhahastobhAjiSNurviSNornu goduhaH || 104 // 53 104. sa karNobhAt / kIdRksan / diviSatsamastadAnIM harSotkarSAdvepavizeSAcca devatulyastathA sUnorabhiSekacikI rAjyAbhiSekaM cikIrSurata eva puNyasUrmaGgalyatvAtkalyANAnAM janayitA kumbho hemakalazo haste yasya saH / tathAta eva cASAM jalAnAM kIH kSeptA / yathA goduho goparUpadhAriNo viSNorabhiSekacikIH puNyasUkumbhahastopAM kIH san jiSNurindrobhAt / viSNorhi gopasya rAjyAbhiSekamindrazcakAreti purANam // aghamitkRtya vidvijitsa pratyUhacchidehaH / senAnIvAjiyugmukhyAnsamrAT sunAvanAmayat / / 105 // 1 egraha:. 1 e sI DI atra sa. 2 sI DI svasthAmo'. 3 bI du. 4 bI ha . 5 sI vasthAma. DI sthAne / ka. 6 sI DI pAMdepa'. 7 e sIDI jayi. 8 e sI DI zo ya.. 9 sI 'sya sa ta e. Page #78 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH] 105. spaSTaH / kiM tu sa karNaH / aha AbhijAtyAdiguNaira jighAMsUn / senAnyo daNDanAyakAn / vAjiyugmukhyAMzcAzvavAra pravarAnsAdhanAdhipAn / 54 RtvigdhuryastataH samyaguSNigdadhRkpurohitaH / zaGkhaspRgudasparzo matraspRgmaGgalaM vyadhAt // 106 // * 106. tato rAjyAbhiSekAnantaramRtvigdhuryo yAyajUka zreSThaH purohitaH samyak zAstroktavidhinA maGgalaM mantrapUtodakAkSatAdinyAsarUpAM maGgalakriyAM vyadhAt / kIdRksana / uSNigdaguNihi chandovizeSe pragabhastathA gudakasparzaH zaGkhasthamudakaM spRshn| tathA matraspRgmantreNa kumAraM spRzazca // E abhiSekacikIH / kevalAdapi / kIH / atra " kvip" [ 148 ] iti kvip / sadisUdvipadruhaduhayujavidabhidacchidajinIrAjibhyazca / diviSat | puNyasU / dvida / adruhaH | goduhaH / vAjiyuk / kRtyavit / aghabhit / pratyUhacchit / dvijit / senAnI / samrAT / aJcaH / samyak / tathA Rtvik / daSTak / uSNim // zaGkhaspRg / mantraspRg / ityatra " spRzonudakAt " [ 149 ] iti kvip / karmopapadAdevecchantyanye / tanmate mantraspRgiti na syAt / anudakAditi kim / udakasparzaH // eponnAdAniva kravyAkravyAdAnapi zAtravAn / tyAdRzAna sahara jeSyatyevaM vAgabhavadivi // 107 // 1 bI druhaH abhi. 2 sIDI nAvipA 3 e 'dhimAn 4 sI DI cikI 1. I DI 'pi / cikI:. 'dinA'sa 5 sI DI 'sthadeg 7 etra kaviti kiM / sa 10 DI ' spRgityatra spR. 6 sIpa 8 sI DI 'duha / vA DI. Page #79 -------------------------------------------------------------------------- ________________ [hai0 5.1.150. ] ekAdazaH sargaH / 107. vAg daivI vANI divyAkAzebhavat / kathamityAha / asahakU pratApAdiguNairnirupama eSa jayasiMhastyAdRzAndurjeyatvena prasiddhAn kravyAkravyAdAnadhyAmamAMsabhakSAnpakamAMsabhakSAMzcApi zAtravAn zatrUn rAkSasAnapItyarthaH / annAdAniva manuSyAniva helayaivetyartho jeSyatyevam // tyAdRkSamaGgalaistAdRgvAcA hRSTotha tAdRzam / temananyAdRzaM smAha karNastAdRkSayA girA / / 108 // 108. atha karNastaM jayasiMhaM tAdRkSayA tatkAlocitayA girA zikSApradhAnavANyAha sma / kIdRzam / tAdRzaM rAjyAbhiSekazrIsamalaMkRtaM tathAnanyAdRzaM zobhAtizayena nirupamam / kIdRksan | tyAcakSamaGgalaiH purohitakRtAbhiSekocitamaGgalakarmabhistAdRkSavA (havA)cA ca divya vANyA ca hRSTaH // 55 nAnyAkSAM kSIM kiM tvAdyAnAmudrahasthitim / mitrabhASI snigdhadarzI viprAdIna rakSitA bhava // 109 // 109. he vatsa tvaM viprAdInvarNacatuSTayIM rakSitA pAlanazIlo bhava / kIhaksa / nAnyAdRkSAM pUrvapurupasthitisakAzAnna viparItAM kiMtu sakSamApurupasthiteH sadRzImAdyAnAM pUrvajAnAM sthiti vyavasthAmudvahaMstathA mitrabhASI sakhevAlapan snigdhadarzI sAnurAgaM darzanazIlaH / / bhUyA mAtRje devaprasAde vAnuyAyini / sAdhukArI cArudAyI sarvadA ca prasAdavAn // 110 // 1 e DI 'zAMta'. 2 e tarAna 3 dRkSa sa 4 sI 'nU varNa. 1 bI jyeSya 2 e sI DI va // 3e 'NyAsmAha ssa / kI. sI DI 'yAmAha / kI'. 4 e thAmanyA'. sIDI 'thA anyA. 7 sI da 5 DI nirUpa'. 6 e sI DI 'n ananyA'. Page #80 -------------------------------------------------------------------------- ________________ khyAzrayamahAkAvye [jayasiMhaH] 110. spaSTaH / kiMtu anuyAyini tavAtyantaM bhakta ityarthaH / cArudAyI cAru yathA syAdevaM purAdi dadat // "adonannAt" [150] ityasya AmAt ityAdi pravRttyudAharaNam annAdAna iti vyAvRttyudAharaNopadarzanenaiva darzitaM jJeyaM pravRttimantareNa vyAvRtterabhAvAt // kravyAkravyAdazabdau "kravyAt" [151] ityAdinA sAdhU // tyadAdi / tyAdRzAn / tyAdRkSa / tAdRzam / tAdRkSayA / tAdRk // any| ananyAdRzam / anyAdRkSAm / ananyAdRzam // smaanH(n)| sadRk / ityatra "tyadAdi0" [152] ityAdinA Taksako kvica / kecitsakamapi TitaM manyante / sahakSIm // mitrabhASI / ityatra "kartuNin" [153] iti Nin // snigdhadarzI / ityatra "ajIteH zIle" [ 154 ] iti Nin / ajAteriti prasajyapratiSedhAdasattvavAcinopyupasargAdbhavati / anuyAyini / ajAteriti kim / viprAdIn rakSitA // sAdhukArI / cArudAyI / ityatra "sAdhau" [155] iti Nin // brahmavAdI harimArI bhUtvA sthnnddilvrtytho| prApAgniSTomayAjIva sa purIM jambhavidviSaH // 111 // 111. atho sa karNo jambhavidviSa indrasya purIM prApAgniSTomayAjIva yathAgniSTomena svargaphalena yAgavizeSeNeSTavAnyajamAno jambhavidviSaH purIM prApnoti / kIhaksansaH / sthaNDilavartI sthaNDile muniyogye bhUvizeSe vratAdU vartamAno bhUtvA brahmavAdI paramatatvaM vedAnvA brAhmaNAnvA vadaMstathA harismAryabhIkSNaM hariM smaran / 1 e sI DI purI ja. 1 e sI DI deva pudeg. 2 e sI DI degdA i0. 3 bI vyAkravyA. 4 sI DI inA. 5 e dRzan. 6 sI DI 'n / tAdR. 7 e 'dRzAM tA. 8 e dRkSam. 9 bI anyA. 10 bI degmAnaM sa. 11 e sI DI nyate / sa. 12 e sI DI kssii||. 13 e jAto zI. 14 sI purI prA. 15 DI Dile va. 16 sI DI vA pa. 17 e sI DI kSNaM smadeg.. Page #81 -------------------------------------------------------------------------- ________________ [ hai0 5.1.159.] brahmavAdI / ityatra "brahmaNo vadaH " [ 156 ] iti Nin // sthaNDilavartI | harismArI / ityatra " vrata0 " [157 ] ityAdinA Nin // agniSTomayAjI / ityatra " karaNAd 0 " [ 158 ] ityAdinA Nin // sa somavikrayi bhrUNabrahmahAtmaghAtinaH / ekAdazaH sargaH H / varjayanJ jayasiMhotha pitRkAryepuNadvijAn // 112 // 9 112. spaSTaH / paraM somaM somavallIrasaM vikrItavanta: somavikrayiNa evamAdidvijAnmahApApiSThatvAdvarjayannanyAndvijAnapUNa dbhojanAdidAnairatarpayat // bhUvRtraghnotha sukRtaH zrutvA tAM puNyakRdgatim / devaprasAdaH padakRttamUce darzayansutam // 113 // 113. atha sukRtaiH kRtapuNyasya bhUvRtraghno hIndrasyeM karNasya tAM gatiM svargaprAptilakSaNAM zrutvA devaprasAdastaM jayasiMhamUce / kIdRksana / puNyakRtkRtadhairmAta eva padakRdupArjitasvargarUpasthAnastathA sutamAtmIyaM putraM jayasiMhasya darzayan // 6 57 yadUce tadAha / apApakRtribhuvanapAla eSostu te sutaH / karmakRnmatrakRcchrAghyaistIrthakRtsoma~supriyaH // 114 // 114. epa pratyakSa matputrastribhuvanapAlanAmA te sutostu / putravayaM tvayA pAlanIya ityarthaH / kIdRg / apApakRdata evaM karmakRnmatrapuNa. bI priNa'. 2 esI degti / . 3 e sI DI sAda pa0 . 1 4 sutAm 5e 'dhyakRstI 6 e 'masyutpri'. DI 'mastutipra'. 1 sI dinA'. 5 e sI DI 'dharmAMta. pAlya i. 8 2 DI 'ta: pu0. 3 bI mahendra0. 4 e sya tAM. 6 bI DI 'tmIyapu0. 7 bI mA su. 8 bI aka Page #82 -------------------------------------------------------------------------- ________________ 58 vyAzrayamahAkAvye [jayasiMhaH] kRcchrAdhyaH sevakaiH kRtamatrairmunibhizca prazasyastathA sarvadarzanabhaktatvAttIrthakRtorhantaH somasutazca somaM sutavanto yajvAnazca priyA yasya sa tathA // somavikrayI / ityatra "ninche0" [159] ityAdinA-in // AtmaghAtinaH / atra "hano Nin" [160] iti Nin // brahmaha / bhrUNaha / vRghnaH / atra "brahma0" [161] ityAdinA kim // sukRtaH / puNyakRt / apApakRt / karmakRt / mantrakRt / padakRt / ityatra "kRgaH su0" [162] ityAdinA kvim / ebhya eva bhUte kRgaH kvibiti dhAtuniyamo neSyate / tena tIrthakRt // somasut / ityatra "somAtsugaH" [163] iti kvip // ityuktvaitya nadI brAhmIM sognicitkaGkacicitAm / svargadRzvAbhavatkarNasahakRtveva bhaktimAn // 115 // 115. sa devaprasAdaH karNe bhaktimAnsansvargadRzvA citApravezena svarga dRSTavAnabhavat / kiM kRtvA / iti pUrvoktamuktvA tathA brAhmIM nadI sarasvatImetya kAlakaraNAyAgatya / kiMbhUtAm / agnicidagniM citavatI devaprasAdArthamagnisaMbhRtetyarthaH / kaGkacitkaGkAkhyapakSibhedavaJcitA kaGkAkAreNa racitetyarthaH / citA yasyAM tAm / atazca tatkSaNameva svargagamanarUpaikakAryakaraNAdutprekSyate / karNasa~hakRtveva karNasahakArIva // 1e cinvitam. 1 e traimuni . 2 bI ninde i. 3 bI mahaH / bhrU. 4 sI trana / a. 5 sI DI p / pu. 6 e kRta / pu0. 7 sI DI degt / madeg. 8 DI sansva. 9 bI mAnsva. 10 e kakAkhya. 11 e cintA ya. 12 e sI DI prekSate. 13 bIsakR. 14 bIrNasya sadeg. Page #83 -------------------------------------------------------------------------- ________________ [hai0 5.1.164.] ekAdazaH sargaH / rAjakRtvA rAjayudhvA sahayudhvAnamAhave / AtmAnujamivApazyatsobjarabhrAtujaM nRpaH // 116 // 116. sa nRpo jayasiMho bhrAtRjaM tribhuvanapAlamAtmAnujamivAtmAnamanu jAtaM laghusodara mivApazyadajJAsIt / kIdRksan / abjaTakU prasannatvAtpadmAkSastathA rAjakRtvA tribhuvanapAlaM rAjAnaM kRtavAn / kIdRzam / Ahave sahayudhvAnaM saha jayasiMhasya sahAyIbhUya yuddhavantam / nanu jayasiMho yuddhakRdeva na bhaviSyati tatkathamasau sahadhvetyAha / rAjayudhvA rAjJo yuddhavAn / antarbhUtaNyarthatvAt yeodhitavAn // dvijAjjAtAnkSatriyajAnsonyAnapyanujAniva / abrahmajyo janAnmitraddakIrtipaTahonvazAt // 117 // 117. spaSTaH / kiMtvanyAnapi vaizyazUdrAn / abrahmajyo na brahmaNi paramajJAne jInavAn hInavAn / mitraho mitrANyAkArayan kIrtipaTaho yasya saH // sa kSmAM payodhiparikhAM dharaNIvarAhaH 59 5 puMsAnujo nu bhapaternRparAjavArcaH / khAnAM jayAdatijaranmakhayajvasutvA doSNonnatena dhRtavAnvijitArivargaH // 118 // 118. sa jayasiMha unnatena zatruvijayAtsarvottamena doSNA 1 ejatvA rA. 2 e sI DI paH // nRdeg 3 eTajJova 4 e sI rAha puM0 5e 'rcaH / khanAM. 6 e 'sutva do'. 1 DI rAjo yu. 2 DI 'jJAnajI' 3 en / mi. 4 bI mitrAho. 5 e sI DI 'kIrti. Page #84 -------------------------------------------------------------------------- ________________ .6.0 vyAzrayamahAkAvye [ jayasiMhaH ] bAhunA kRtvA payodhiparikhAmabdhiparyantAM kSmAM dhRtavAnpAlitavAnityarthaH / kIdRksan / dharaNIvarAho bhUbhAravahana kSamatvAtpRthvyAmAdizUkatulyastathA saumyatvAdinA bhapaterindoH puMsAnujo nu puMsA karaNenAnu pazcAjjAtaH puMsAnujonantaronuja ivendutulya ityarthaH / bhrAtA hi sadRzo bhavati / tathA nRparAjavAca nRpeSu rAjahaMsatulyastathA khAnAmindriyANAM jayAdvazIkArAdatijaran vRddhamatikrAntastathA makheSu yAgeSu yajvanAmRtvijAM sutvA yajamAno yAgAnAM kArayitetyarthaH / tathA vijitArivargaH // 3 agnicit / ityetra "agnezveH" [164] iti kvip // kaGkacit / ityatra " karmaNi " [ 165 ] ityAdinA kip // svargadRzvA / ityatra "dRzaH kvanipU" [166 ] iti vanip // sahakRtvA / sahayudhvAnam / rAjakRtvA / rAjayudhvA / ityatra "saha 0 " [167 ] ityAdinA kani // AtmAnujam / atra "anor0" [168 ] ityAdinA GaH // aja / ityatra "saptamyAH " [169 ] iti DaH // bhrAtRjam / atra "ajAteH paJcamyA : " [ 170 ] iti DaH // ajAteriti kim / dvijAjAtAn // uktAnnAmnonyatopi / dvijatAdvijAn // akarmaNopi / anujAn // jAterapi / kSatriyajAn // uktAddhAtoranyatopi / brahmaNi jInavAnbrahmajyaH // uktAnnAmno dhAto 1 edhisvAma 5 sI DI 'tya a. 0ja / a'. 9 DI 'jAjAtA'. 2 vI "disUka'. 3 e 'tirajan. 4 bI 6 e sI DI svarbhadR. 7 e dhvAna / rA 10 e sI DI n / u 2 yajanA 0. 8 bI Page #85 -------------------------------------------------------------------------- ________________ [hai0 5.1.174.] ekAdazaH srgH| 61 zAnyatopi / varamAhatavAn varAhaH // uktAnAmno dhAtoH kArakAccAnyatopi / parikhAm // nAmadhAtukAlAnyatve / mitraM hvayati mitrahvaH / aNopavAdo DaH // dhAtukArakAnyatve / paTe hanyate sma paTahaH // dhaatukaalaanytve| vori carati vaarcH|| nAmakArakAnyatve / puMsAnu jAtaH puMsAnujaH // nAmAbhAva uktadhAtukAlAnyatve ca / bhAnti bhAni nakSatrANi // nAmAbhAva uktadhAtukAlakArakAnyatve ca / khanyamAnAnAM khAnAm / eteSu sarveSu "kvacit" [171] iti DaH // sutvA / yajva / ityatra "su0" [172] ityAdinA nim // jaran / ityatra "jRpotaH" [173] ityataH // vijita / unnatena / dhRtavAn / ityatra "kta." [174] ityAdinA taktavat / vasantatilakA chandaH // saptadazaH pAdaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanavyAzrayavRttAvekAdazaH sargaH // 1 bI pi / parikhAtAM pa0. 2 DI vAvira'. 3 DI degnti na. 4 e degmAnAM. 5 e DI tRH / vi. sItR / vi. 6 bI ti ji. Page #86 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye dvAdazaH sargaH / smRtimeSa zuzrAva yazozRNotsvaM niSasAda nItau vyapadanna jAtu / zamamadhyuvAsopaguru nyavAtsI dapathaM babhajvAnpapurANazaktiH // 1 // 1. eSa jayasiMhaH papurANAH pUritAH pAlitA vA zaktayaH prabhutvotsAhamazaktayo yena sa tathA sannupagurvAcAryasamIpe nyavAtsIddharmazuzrUSayopAvikSat / ata eva smRtiM dharmazAstraM zuzrAva / ata eva ca nItau niSasAda tasthau / tathA na jAtu vyaSadanmahAvyasanasaMbhavepi na viSaNNobhUt / tathA zamamadhyuvAsAzritavAn / tathApathaM kumArga babhajvAnnioThitavAn / ata evaM khaM yazo lokairudIyamAnamazRNot // zuzrAva / niSasAda / adhyuvAsa / ityatra "zrusada0" [1] ityAdinA parokSA / vA~vacanAdyathAsvakAlamadyatanI hyastanI ca / azRNot / vyaSadat / nyavAtsIt // babhajvAn / papurANa / ityatra "tatra." [2] ityAdinA vasukAnau // sargesminkekiravaM chandaH / syau syau kekiravam // 1 e degSasIda, 2 e tau viSa. sI tau varSa. DI tau vayaSa. 3 e madhyavA. 1 e eca. 2 e pi niviSiNNo'. 3 e ga bha. 4 e DI vAnnata. 5 e va svayaM yadeg. 6 e sI naM / zu. 7 e vAca. 8 e degrANya / i0. Page #87 -------------------------------------------------------------------------- ________________ [ hai0 5.2.4.] dvAdazaH srgH| 63 sa tatheyuSenAzuSa Azvadatta draviNAnyanUcAnakulAya vIraH / na yathAbhyagAdyAcitumanvavagvA na yathA yau~ nAza tadanyagehe 2 2. vIro dAnavIraH sa jayasiMhonUcAnakulIyAnUcAnAH sAGge pravacanedhItinasteSAM vRndAya tathA bAhulyenAzu yAtrAyAH prAgeva draviNAnyadatta / yatonAzuSe vrataniSThatvAdyatra tatra zUdrAdigRhebhuktavate nisvatvAdbhojanarahitAya vA / ta~theyuSe yAcituM dUradezAdAgatAya / yathA tadanUcAnakulamanyagehe jayasiMhagehAdanyasminaM gehe yAcituM nAbhyagAt / yathAnyagehe yAcituM nAnvavagvA dehIti nAvocacca yathAnyagehe nauza vo nAbhukta ca // IyuSe / anAzuSe / anUcAna / ityete "veyivad0" [3] ityAdinA vA nipAtyAH // vAvacanAtpakSedyatanyAdayopi / abhyagAt / nAza / anvavak // . RSayonyadAbhyetya tamityavocatragamAma yA yAsu payAMsyapAma / nirabhukSmahi hyodya ca yAtudhAnA upardudruvustAstava strshaalaaH||3|| 3. anyadA RSayastaM jayasiMhamabhyetyetIdamavocain / yathA rAjastAH satrazAlAH satrAya sadAdAnAya gRhANi yAtudhAnA rAkSasA upadudruvurbabhakSuryA vayamagamAma tathA yAsu vayaM payAMsi dugdhAnyapAma 1 e nAMzu. 2 DI vIrAH / na. 3 e mannava. DI degmanveva. 4 DI thA zra tadeg. 5 e nA, tadeg. sI nAzu tadeg. 6 bI nirubhu. 7 sI duduvu. 8 e sIDI trasAlA:. / 1 e sI DI degraH ja. 2 e lAdyAnUnAcAnA sA. 3 sI nUcAmAsA. DI nUnAvA sA. 4 bI yAJcAyAH. 5 bI va sUdrA. 6 vI nizvatvA. 7 e tathoyu. 8 DI dUrede. 9 bI degn gRhe . 10 e nAzivAnnAbhu 11 DI zacAzavanvAbhu. 12 sI vAnnAbhu. 13 DI degcat / yadeg. 14 e sI DI trasAlAH. 15 e degdudurba0. sI duduvu. 16 e varSa pa0. Page #88 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH] pItavantastathA yAsu hyodya ca co vArtho hya ityato jnyeyH| adya kalpe vA nirabhukSmahi nizcitaM bhuktAH // avocan / ityatra "adyatanI" [4] ityadyatanI // agamAma yaaH| payAMsyapAma / vyAmizre / adya hyazca nirabhukSmahi / ityatra "vizeSA0" [5] ityAdinAdyatanI // bhayavAnihAvAtsamihAvasaM caityavaMdanmithaH prazna upAvazeSe / aviSuptasuptA baTavo yadeSAmaruNatkSapATAdhipatiH pracAram // 4 // 4. yadyasmAdye (de)SAM baTUnAM pracAra prasaraM kSapATAdhipatI rAkSasezvaroruNaTuMddhavAMstasmAddhetoruSAvazeSe rAtrezcaturthe yAmeviSuptasuptA dvandve avaskandabhayena kecidaviSuptA atinidrAlutvAJca kecitsuptA baTavo mithaH prazne / kva bhavAnupita iti pRcchAyAM satyavadan / kimityAha / bhayavAnkSapATebhyo bhItaH sannahamiha sthAnevAtsamuSitastathAhamihAvasaM ceti / aviSuptA ihAvAtsamityavadansuptAstvihAvasamityarvedannityarthaH / etenaiSAM vaiyAkaraNarUpatoktA / etadrodhe ca kSapATAdhipatermahApApitA sUcitA / baTUnAM bahutvepi bhayavAnihAvAtsamityAdAvekavacanamekaikasya vAsApekSayA // ihAvAtsam / atra "rAtrI0" [6] ityAdinAdyatanI // rAjyantayAme tu muhUrtamapi svApe hyastanyeva / ihAvasam // avadan / ityatra "anadyatane hyastanI" [7] // iti zastanI // 1 e samahA. 2 vI tyadavanmideg. 3 e degvacanmi. 1 e yAstu hmodya. 2 DI su tvaudya. 3 e yoM hma i. 4 e vyAnimi. 5 vI nirubhu. 6 e druhnavAM. 7 sI DI vAMsatasmA . 8 e degndacaye. 9 DI hamaha, 10 e vanni. 11 e drodha ca. 12 e sI DI nI / a. Page #89 -------------------------------------------------------------------------- ________________ [ hai05.2.11. dvAdazaH srgH| aruNakSapATAdhipatiH pracAram / ityatra "khyAte dRzye" [8] iti hyastanI // smarasIza yasminvihariSyasi tvaM smarasIdamArAdhadakhela ennaiH| smarasIdarciSyasi yacca viprAnyadu dAsyase tanirabhaji tIrtham 5 5. u he Iza smarasi yasmiMstIrthe viriSyasi bAlye krIDArtha vicaritavAMstathA yasmiMstvameNaiH sahArAnnaikaTyena nikaTIkRtyetyarthaH / yadakhelo bAlyekrIDa idaM smarasi tathA yasmiMstvaM yacca viprAnarciSyasi pAdaprakSAlanAdinA pUjitavAn yadAsyase ca viprebhyo dAnaM dattavAMzvedaM smarasi tattIrthaM zrIsthalapurAkhyaM saMprati siddhapuretyAkhyayA prasiddha nirabhani // smarasIza yasminvihariSyasi / ityatra "ayadi0" [9] ityAdinA bhavipyantI // ayadIti kim / sarasIdaM yasminyadakhela eNaiH // smarasIdaM yasminnaciSyasi / yacca viprAnyaddAsyase / atra "vAkAGkSAyAm" [10] iti bhaviSyantI vA // atrArcA lakSaNaM dAnaM lakSyamiti lakSyalakSaNasaMbandhe prayokturAkAGkSA syAt / pakSodAharaNaM jJeyam // na vibho kaliGgAJjagemAnRtaM tadvilalApa supto yaditi buvANaH / sa parIkSito yatra nizi tvayA prAktadupAcarairAyatanaM vikIrNam 6 ___ 1 e sI DI syate tadeg. 2 DI gamonR. 3 e sI DI naM prakI. 1 e NakSapA. 2 sI DI pAyadhi'. 3 e titi hya. 4 bI vicAri. 5 e sI DI thA tasmi . 6 e naikATye. 7 DI se taMthA. 8 DI prAbhaciM. 9 e sI DI kSAlAdi . 10 sI DI yadadAsya. 11 DI rAkhyansaMpra. 12 e khyaM pra. 13 e sI DI dhyasIti / ya . 14 e sI DI kAGkSayA . 15 e degntI // a. 16 bI dAnalakSami. 17 e t / yakSo. sI DI t / vyakSo. Page #90 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH ] 6. tadAyatanaM svayaMbhUrudramahAkAladevagRhaM saMprati loke rudramahAlayeti nAmnA prasiddhaUSAcarai rAkSasaivikIrNaM bhagnaM yatra sa kazcidvivakSitastavAsmAkaM ca pUrvatvena prasiddho dvijo nizi prAk prAci kAle tvayA priikssitH| kIdRksan / bruvANaH / kimityAha / na vibho kaliGgAJjagameti / aho dvija tvayA kaliGgeSu dvijo hata iti tvayoktaH / kila kaliGgeSu hi gatamAtropi dvijotinindyatvAccaNDAla iva dvijapaterbAhyaH syAtki punarmatsadRzo brAhmaNaghAtItyatitarAM nindAbhayAtkaliGgagamanamapyapaDhuvAna Aha / he vibho nAhaM kaliGgAn brAhmaNIbhUtacaNDAlakAndezabhedAJ jagama gata eva na / evaM ca bramahatyA dUrApAstaiva / nanu mayA kaliGgeSu brAhmaNo hata iti tvayA suptena pralapitaM tatkathamidamucyata ityAha / suptohaM yatkaliGgepu brAhmaNasya hananaM vilalApa tadanRtamiti // supto yadvilalApa / na kaliGgAJjagama / ityatra "kRta0" [11] ityAdinA parokSA // nicakAra viprAnha jaghAnaM zazvadrubhuje sa yadallavaNo yathA vA / itiha nyahaJzazvadabhuta lokAnsa kharastathA kiM na vivedithainam 7 7. tathA tAdRzaM dvijAllokAMzca nantaM bhuJjAnaM cainaM kSapATAdhipa kiM tvaM na viveditha nAjJAsIyadvadyathA sa prasiddho lavaNo nAma dAnavo viprAnnicakAra parAbhUtavAn / ha iti saMbodhane hananakriyAyAM __ 1 DI kAraM vi . 2 e prAnjaghA. 3 DIna zva. 4 e lokhAnna, 1 sI DI ti pra. 2 e degmukhAca. 3 DI tattavA'. 4 bI ca sa pU. 5 e degti trayo . 6 bI ktaH / ka. 7 vI pi Ate . 8 e jo itideg. 9 e sI kalaGgA0. 10 e bhujAnaM. 11 DI praddho'. Page #91 -------------------------------------------------------------------------- ________________ [hai0 5.2.14.] dvAdazaH srgH| 67 kSepadyotako vA / jaghAna ca tathA zazvadrubhuje bhakSitavAMzca / yathA vA sa prasiddhaH kharo nAma raaksssH| itiheti nipAtasamudAyaH pravAdapAramparye / lokAnnyahaJ zazvadabhuta ca / / kimavettvametatsmarasIza yasyAmitihApaThAmopaguru trivedIm / sarasIha zazvanyavasAma yasyAM rajanIcaraiApi sarasvatI saa||8|| 8. he Iza etattvaM kimavedajJAsIH / yatsA sarasvatI nadI rajanIcaraiyApi / smarasi yasyAmupagurUpAdhyAyasamIpe trivedI trInvedAnitiha gurvAnnAyenApaThAma tvaM vayaM cAdhItavantastathA smarasi yasyAmiha gurusamIpe zazvanyavasAmoSitAH // nicakAra viprAlavaNaH / atra "parokSa" [12] iti parokSA // itiha nyaha~n / ha jaghAna / zazvadabhuta / zazvahubhuje // pracchaye / kimavetvametat / kiM na vivedithainam / anna "hazazvad" [13] ityAdinA hyastanI // parokSe vetyeva kRte bhUtAna/tanamAtrabhAvinyA hyastainyAH pakSe siddhau hyastanIvidhAnaM smRtyarthayogepi hyastanyeva yathA syAnna bhaviSyantyevamartham / tena sarasIza yasyAmitihApaThAma / smarasIhe zazvanyavasAma // avasaca durvAsaRSiH sa yasminsa purA nyavAtsIdatha maNDusUnuH / avasanpurAnyepyuSayo vanaM tadalitaM tadA kazcana na hyarakSIt // 9 // ___9. spaSTam / kiM tu tadvanaM sarasvatItaTastha aashrmvishessH| tadA dalanakAle // 1e payodyo'. 2 DI siddho kha. 3 e tinipA. 4 DI pAraH parye. 5 DI kAnnanyahIM. 6 DI kivamedadeg. 7 bI kSeti. 8 DI degha ja. 9e DI je // prAcya / ki. 10 e sI DI dhanatamA . 11 DI vinA hya', 12 sI DI stanIvi . 13 e naM satya. 14 sI DIha sava'. 15 sI DI spaSTaH / / Page #92 -------------------------------------------------------------------------- ________________ 68 vyAzrayamahAkAvye [ jayasiMhaH ] na rarakSa naH kopi tadA tadA ca rajanIcaroM ghnanti tudanti ca sma / kimakaddamIzaM nanu kurmahe bho iti vAdibhiH sArdhamupasthitAstvAm // 10 // 10. tadA vanadalanakAle nosmAnna kopi rarakSa / ata eva tadA ca rajanIcarA no ghnanti jannurityarthaH / tudanti sma cApIDayannata eva tvAmupasthitAH zaraNAyopAgatAH / kaiH saha / iti vAdibhirmanasA tvAmIzaM kRtvaivaMvadanazIlairbadubhiH sArdham / tadevAha / aho yUyaM krimIzaM rakSakamaDhuM kRtavanta iti prabhe / nanu kurmahe bhoH / nanviti pRSTasya prativacane / he pRcchakA vayamIzaM kRtavanta evetyartha iti // avasadurvAsaRSiH / atra "avivakSite " [14] iti hyastanI // nyavAtsItpurA / avasanpurA / tadA na hyarakSIt / tadA na rarakSa / ityatra " vAdyatanI 0 " [ 15 ] ityAdinAdyatanI vA // tudanti sma / tadA nanti / ityatra "sme ca0 " [16] ityAdinA vartamAnA // kimamIzaM nanu kurmahe bhoH / atra " nanau0 " [ 17 ] ityAdinA vartamAnA // samidhocchidaH kiM bata nacchinadmi kuzamacchidaH kiM bhRzamacchidaM n| kimadarza AH kravyabhujo nu pazyAmyuTajeSu no vAgiti nAdunotkam 3 // 11 // 11. nosmAkamuTajeSu vAgdInatvAtkaM nAdunonnAduHkhayat / kIdRzI / batetyAmantraNe / he munetvaM kiM samidhocchida iti prazne / Aha / nacchidma nacchinnavAn / tathA tvaM kuzaM darbhajAtiM 1 * 1 e rAti tu sI DI 'rAdhanti 2 sI ze yaH kradeg DI 'ze yAH kra . 3 DI degti nomA'. 1kSIta / ta'. 2 e sI vA // mudadeg 3 e 'nA || kama 4e hai toH / adeg 5 sI tvA nAdeg. DI 'tvA kiM nAdeg 6 DI vA taM ku0 7 e sI thA taM ku.. Page #93 -------------------------------------------------------------------------- ________________ [hai0 5.2.18.] dvAdazaH sargaH / 69 3 krimacchida iti prabhe / Aha / bhRzamatyarthaM nAcchidamahaM samidhaH kuzAMzca / yattvaM nAcchidastatkimAH kaSTaM kravyabhujo rAkSasAMstvamadarza iti / Aha / nu iti pRSTaprativacane / pazyAmyadarza mityevaMvidhA || kimadarza uccairaruNaM vadarzamudayanna sAvasti virAjamAnaH / samudeSyada iti bruvANAH kSaNadAM kSapAmaH kSaNadAcarArtA: 12 12. vayaM kSaNadAM rAtriM kSapAmaH / kiMbhUtAH santaH / bruvANAH / kimityAha / aho tvaM kimaruNaM sUryasArathimaruNodayamadarza iti prabhe / Aha / nvadarzam | kAsAvaruNa ityAha / samudeSyadarkA udeSyato kheH prathamaM virAjamAnoruNimnA zobhamAnosau pratyakSoruNa udayannastIti / yataH kSaNadAcarAH / rAtricarA hi rAtrAvupadravantItyarugordayaM kAGkSanta ityarthaH // vayamatsyamAnA rajanIcaraivediha mAzrayanto vata mA stuvAnAH / yadi nItividvAnsamayaM vidaMstAnyajamAnahanyAH pavamAnajaujAH 13 13. cedyadi vayaM rajanIcarairatsyamAnA grasiSyAmahe tadA bateti khede / iha tvayyAdhAre vayaM mAzrayanto mAzrayaNaM kurvantastathA mA stuvAnA mA stavanaM kurvantastadA tavAzrayaNaM stavanaM ca niSphalamityarthaH / tasmAdyadi tvaM nItividvAn nItizAstreSu kovidaH samayaM siddhAntaM vidazca jAnannasi tadA he yajamAna yajJasvAmiMstAn rajanIcarAnhanyAH / yataH pavamAnajaujA hanUmAniva baliSThaH || samidhocchidaH kiM nacchina / kuzamaMcchidaH kimacchidaM na / kimadarzaH 1 bI macchada. 2 e sI DI 'kSasAstva'. vidhAH // . 5 bI 'trikSipA 6 e sI 'daye cata i. 8 bI zrayaM ku.. 9 sI tathA 3 sI DI rzayati. 4 e kA DI dayo kA .. 10 sI DI macchadaH . 7 sI * Page #94 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH] kravyabhujo nu pazyAmi / kimadarzIruNaM nvadarzam / atra "nanvorvA" [14] iti vA vrtmaanaa|| asti / kSapAmaH / atra "sati" [19] iti vartamAnA // udayan / virAjamAnaH / bruvANAH / samudeSyat / atsyamAnAH / atra 'zatR0" [20] ityAdinA zatrAnazau bhaviSyantIvipayethe ca syasaMhitau // mAzrayantaH / mA stuvAnAH / atra "to." [21] ityAdinA zatrAnazau // vidvAn / vidan / ityatra "vA vetteH vasuH' [22] iti vA vasuH // pavamAna / yajamAna / ityatra "pU0" [23] ityAdinA zAnaH // culukeSu cUlAM vahamAna aibhaM dalamAna AtmAnamazaMsamAnaH / iha dhArayankSmAvalayaM sa ko yaH sa na pAti siddhAntamadhIyatomAn // 14 // 14. siddhAntamadhIyatokRcchreNa paThatosmAnyo na pAti sma na rarakSa sa iha pRthvyAM culukeSu madhye cUlAM zikhAM vahamAnopi / apiradhyAhAryaH / voDhuMvayA api bAlopi kaH / caulukyo bAlopyasmAna rarakSetyarthaH / kITaksan / mahApuruSatvAdAtmAnamazaMsamAnozlAghanazIlastathAtivikrAntatvAdaibhaM gajaughaM dalamAno vidArayituM zaktota eva kSmAvalayaM dhArayannakRcchreNa pAlayannityarthaH // yadadhIyatemanapi dhArayanti bata kRcchratomI nRpa sunvadarhan / anayaM dviSaMstAnanayaM vidhAtRnmanujAnazitRRnbhava tannihantA // 15 // 15. bata he nRpa sunvadarhan sunvatsu yajamAneSvahaJ zreSThatvena pUjAI yadyasmAdamI asmallakSaNA janAH kRcchrato rAkSasabhayAtkapTenA 1 bI sti / kSipA. 2 bI dhyan / a. 3 e DI kasu / pa. sI vasuH pa0. 4 e yassA. sI DI yadayasmA , Page #95 -------------------------------------------------------------------------- ________________ [hai0 5.2.28.] dvAdazaH sargaH / dhIryaM paThantyasnapi prANAnapi kRcchrato dhArayanti tattasmAdanayaM vidhAtRnkaraNazIlAMstAnmanujAnazitRRnbhakSaNadharmAnrAkSasAnnihantA sAdhu hiMsitA bhava yatastvamanayaM dvipan / manujAnazitRniti pAThasthAnezitRRnmanuSyAniti manujAzitRRMstvamiti vA pATho yadi syAttadA chandobhaGgo na syAt / yAvaddRSTapratiSu ca manujAnazitRnityeva pAThaH // cUlAM vahamAnaH / aibhaM dalamAnaH / AtmAnamarzasamAnaH / atra "vaiyaH 0" [24] ityAdinA zAnaH // dhArayan / adhIyataH / atra "dhArI0 " [ 25 ] ityAdinAza || akRcchra iti kim / kuto dhArayanti / kRcchratodhIyate // sunvat / dviSan / arhan / ityatra "sug0 " [26] ityAdinAtRz // vidhAtRn / manujAnazitRn / nihantA / ityatra " tRn 0 " [27] ityAdinA tRn // prajaniSNurociSNuradaprabhAbhiH khamalaMkariSNuH kSitiposahiSNuH / pracariSNurakSAMsi nirAkariSNunijagAda bhrAjiSNurapatrapiSNu: 16 71 16. kSitipo jayasiMho munInnijagAda / kIdRksan / apatrapiSNurmunivacaH zravaNAlajjAlurata eva pracariSNurakSAMsi prasRmarAnrAkSasAnasahiSNurata eva nirAkariSNustathA prajaniSNurociSNuradaprabhAbhiruddhaviSNudIpradantakAntibhiH kRtvA khamalaMkariSNurata eva bhrAjiSNuH || nanu zAntivartiSNubhirutpadiSNuH prabhaviSNuvardhiSNuva lonmadiSNuH / jagadutpaciSNurviyadutpatiSNurmayi jiSNubhUSNau kimupaikSiM sarvaiH 17 17. jiSNubhUSNau jiSNorindrAdbhUSNurarjunastattulye mayi sati na2 ekSita sarvoH // 2 e mikSa 3 bI "jAsituM" 4 sI DI va 30. 1 e rAdhAri". 1 bI yante pa Page #96 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] nvityakSamAyAm / zAntivartiSNubhiH kSamAyAM sthAsnubhiH sadbhiH sa rvairapi bhavadbhiH kSapATAdhipaH kimupaikSyupekSitaH / iyanti dinAni mAsau kimiti nokta ityarthaH / kIdRksan / prabhaviSNuvardhiSNubalonmadiSNurata eva viyayomotpatiSNurullavanazIlastathA jagadutpaciSNuH saMtApanazIlaH sannatpadiSNurudbhavana zIlaH // 72 bhrAjiSNuH | alaMkariSNuH / nirAkariSNuH / prabhaviSNuH (SNu) / asahiSNuH / rociSNu / vartiSNubhiH / vardhiSNu / pracariSNu / prajaniSNu | apatrapiSNuH / atra 3 "bhrAji0 " [ 28 ] ityAdinA iSNuH // utpaciSNuH / utpatiSNuH / utpadiSNuH / unmadiSNuH / atra "udaH paci0" [29] ityAdinA iSNuH // bhUSNau / jiSNuH (SNu) / atra "bhUjeH SNuk " [30] iti SNu || parimANubhi: sthASNu (tu) manobhiraglA subhirAtmanA pakSNutA bhavadbhiH / sthitamApadi mlAnubhiradya yAva dvigadhi (dha) SNukaM kSeSNuvalaM tato mAm // 18 // 18. tatastasmAddhetormAM dhik / kiMbhUtaM saintam / adhRSNukaM kutsitApragalbhamapracaNDamityarthaH / tathA kSeSNubalaM kSayaNazIlaparAkramam / 1 e sI DI mAkSNubhiH . 2 sI DI sthitimA, 1 bI sthASNubhiH. 2 e sI DI SNuH / adeg. 3 e sI DI 'ciSNuH | va'. 4 e sI DI 'dhiSNuH / pra'. 5 e sI DI 'riSNuH / pra 6 e lI DI 'niSNu: / adeg 7 e bI 'piSNu / a~, 8 bI sI 10 e sI satam. 11 e adhUSNu bI aviSNu . di. 9 e SNuH / a. Page #97 -------------------------------------------------------------------------- ________________ [ hai 0 5.2.31.] dvAdazaH sargaH / yasmAdbhavadbhiH sthAsnumanobhiH sthiracittaiH sadbhiradya yAvanmlAsnubhirdharmAnuSThAnavighnAtparimlAnamukhaiH sadbhirApadi kaSThe sthitam / kiMbhUtaiH / parimAkSrNubhistIrthajaleSu snAnenAtmano vizodhakaiH / tathAtmanA pakSNutayA svayaMpAkitayA glAsnubhirdharmArthatvena harSAtsvayaMpAkibhirityarthaH / yadyahaM pracaNDokSINabalazcAbhaviSyaM tadA yUyaM naivamApadyapatiSyata / tasmAnme dhikkArostvityarthaH // e nididikSavaH kSiSNava Azu no yattadu vindavastrasnukagRnukaM mAm / yaza icchurAzaMskhazarArubhikSUnnanu vosmi vandArurasagudAruH ||19|| 7 19. u he munayo yadyUyamAzu mAM no nididikSavaH kSapAcaravadhAya nAjJApayitumicchavobhavata / na ca kSipNavaH preraNazIlA abhavata tanmanye mAM trasnukagRbhukaM vizeSaNakarmadhAraye kutsitaM bhIraM ( ruM ?) kutsitalobhinaM ca yUyaM vindavo jJAtArobhavata / na ca vAcyaM vayamidaM satyaM vindava iti / yato nanvityAmantraNenunaye vA / asmyahaM yaza icchuH sanvo yuSmAn vandArurabhivAdakaH / etena svasyAgRnutoktA / tathAsarakhidyamAnaH sandAruH pAlayitA ca / etena cAtranutoktA / yataH kiMbhUtAnvaH / AzaMsavo dharmavidyAnupaghAtAdimicchavo zarAravaH svayamahiMsanazIlAca ye mikSavo bhikSAcarAstAn // janadhArruseruH svayameSa zatruH patayAluko dIrghataraM zayAluH / iti vA bhavadbhiH sa upaikSi dharmagRhayAluzraddhAludayAlucittaiH // 20 // 1 e sI DI 'ruzeru:. 1 sI DI sthASNuma 2 esI DI vanmASNubhi 4 bI tatastasmA 5 e bI sI dhikAro.. 7 e sI DI no midi. 8e nukaM gR. "nukadhA'. 90 73 2 sI DI 'gRhAlu . 3 DI 'luci'. 3 DI 'mASNubhi. 6 e sI DI 'theH / midi. 9 bI "to". 10 e bI Page #98 -------------------------------------------------------------------------- ________________ 74 vyAzrayamahAkAvye [ jayasiMhaH] 20. eSa kSapATezaH svayameva zadruH svapApaireva kSayaM yAsyati tathA patayAluru(luka u)capadAtpatiSyati tathA dIrghataraM zayAlurmariSyati ca / "satsAmIpye sadvadvA" [5. 4. 1.] iti bhaviSyatyapi pratyayAH / kIhaksan / janadhAruserujanAnbhakSayanvaghnaMzca / iti veti hetorvA sa kSapATAdhipo bhavadbhirupaijhyupekSitaH / yataH kiMbhUtaiH / dharma gRhayAlUni grahaNazIlAni zraddhAluni zraddhAzIlAni dayAlUni ca cittAni yeSAM taiH // mRgayAlvanidrAlucarairatandrAlubhirastu no yairidamapyabodhi / dhigvAvahiH zrIspRhayAlvahaM doryadu sAsahizcAcalipaoNpati tam // 21 // 21. atandrAlubhirnirAlasyairmRgayAlvanidrAlucarairmRgayAlavaH sakalapRthvyAcaraNAnveSaNazIlA ata evAnidrAlavo jAgarUkA ye carAstairastu mRtam / yaizcarairidamapi rAkSasakRtaM yuSmAkamupadravaNamapi no abodhi mama na jJApitam / athaitasya doSasya mUlakAraNaM svameva nindati / u he munayohameva dhikRtaH / kIhaksan / zrIspRhayAlu vijayalakSmyA abhilASukaM dorbAhuM vAvahiratyarthaM dhArayitA / yadyasmAdaha taM kSapATAdhipaM sAsahirazikSaNenAtyantaM sahanazIlobhavam / kiMbhUtaM tam / cAcalipApatiM yuSmAkamupadravAyAtyarthaM calanazIlaM dhATyAtyartha pautukaM ca // 1 e degyAluni. 2 e sI DI vahi zrI. 3 e pAti ta. 1 e "viSyapi. sI DI vibhyepi. 2 sI kSanvadhazaM / ideg. DI kSanvadhaMza / i'. 3 e yanvadhaMzca / / 4 sI DI gRhAlU. 55 sI ni da. 6 e eva ni. 7 sI ma jJA'. 8 bI haM kSa. 9 e sI DI kSaNAnnAtya. 10 sI taM cA. 11 sI degtha dhAtu. DI 0 pA. 12 bI pAtakaM. Page #99 -------------------------------------------------------------------------- ________________ [ hai05.2.39] dvAdazaH sargaH / 75 sthAsnu / aglAsnubhiH / mlAsnubhiH / pakSNu / parimANubhiH / kSeSNu / atra "sthAglA0" [ 31 ] ityAdinA khuH || snuH trsnuk| gRnukm| adhRSNukam / kSiSNavaH / anna "nasi0" [ 32 ] ityAdinA : // nididikSavaH / rbhikSUn / AzaMsu / ityatra "san 0" [33] ityAdinA-uH // vindavaH / icchuH / ityetau "vindvicchU" [34] iti nipAtyau // zarAru | vandAru(ruH) / ityantra " zR0" [ 35 ] ityAdinA - AruH // dAruH / dhAru / sairuH / zaduH / asaduH (tu) / atra "dIMghA0 (ghe0)" [36] ityAdinA ruH // 1 zayAluH / zraddhAlu / nidrAlu / atandrAlubhiH / dayAlu / patayAlukaH / gRhalu | spRhayAlu / ityatra "zI0" [ 37 ] ityAdinA-AluH // sAsahiH / vArvehiH / cAcali / pApatim / ete "Dau0 (Go ? ) " [ 38 ] ityAdinA nipAtyAH // vinayaM dadhau nemyupacakrisatrau kSitibhRdgaNe yanna hi jaizyadhijyam / zaravarSukaM tanmama dhanva tasminnabhibhAvuka sthAyukadhAtukestu // 22 // 22. tadbhanva tasminkSapATAdhipe zaravarSukamastu / yataH kiMbhUte / abhibhAvuko munyAdInAmabhibhavanazIlo yaH sthAyukeSu rogAdinAjaGgameSu dhAtukastasmin / yanmama dhanva kSitibhRdgaNe nRpaughaviSaye na hi 1 e jajJadhi.. 1 sI DI 'mAkSNubhi: 4 sI DI adhvaSNu.. 5 bI kuH / nadi . 7 DIzI 8 e Ara / dAraH / dhA. dAvityA'. 11 edrAluH / a N. 14 e sI ha / cA. sthAyuH ke. bI sthAyike. 15 e pa 2 DI sthAmlA i. 3 e sI DI nAmnaH / atra 6 e bhikSNUn . sI DI bhikSNuna. 9 e sI seru / za N. 10 bI 12 sI gRhAla. 13 e 'yAluH / spR. / e, sI DI 'pati / e'. 16 e Page #100 -------------------------------------------------------------------------- ________________ DhyAzrayamahAkAvye [ jayasiMhaH ] naivAdhijyaM jajJi bhavanazIlaM yato mama vinayamabhyutthAnAdi dadhau kartari tathA nemyupacakrisasrau nemau nantaryupacakrAvurpakartari sasro gantari mAM sevitarItyarthaH / / ripuzAruko me jayalakSmikArmukyabhilASukosAvupapAdukosiH / abhigAmukotpAtukarAkSasAH kSitimaNDano madbhujabhUSaNostu // 23 // 23. asau maddhRjabhUSaNosirabhigAmukA balAvalepAtsaMmukhAgAmina utpAtukA utpatanazIlA ye rAkSasAstepAmau raktaiH kRtvA kSitimaNDanostu galadbhiH zoNitavindubhirbhUmiM bhUpayatvityarthaH / kIhaksana / me jayalakSmikArmukyabhilApuko jayazrIkAminyA icchurata eva ripuzArukaH zatrUNAM hiMsrota eva copapAduko yuktaH zreSTha ityarthaH // na na kopanaH krodhana eva teSu na na gardhanaH saMlapaNo jayasya / saraNomi tasmiJjavanaihayairityabhidhAya sotijvalanobhyudasthAt // 24 // 24. atijvalanaH kopena pratApena vAtidIpraH sansa nRpobhyudasthAt / kiM kRtvA / abhidhAya / kimityAha / asmyahaM javanaivegavadbhirhayaiH kRtvA tasmin rAkSasezaviSaye saraNaH sAdhu gantA / kIdRksan / jayasya na na gardhano lipsuH kiM tu saMlapaNo liturevAta eva teSu rAkSaseSu na na kopanaH kiM tu krodhana eveti // 1 e sI DI 'mukAbhi'. 2 e pATuko'. 3 DI ricaya'. 1 e to sama vi. 2 e sI DI padhAka. 3 e sI DI ujjIvana . 4 e sI DI degn / vija. 5 e sI DI 'mukobhi. 6 vI zArakaH. 7 e rA -za. sI DI rAkSasavi'. 8 gantaH / kI'. Page #101 -------------------------------------------------------------------------- ________________ [ hai0 5.2.42. ] dvAdazaH sargaH / avizocanairApatanaiH samaM taizcalanaH sa lIlApadanaH pratasthe / avikampanaH sajitazabdanebhAn ravaNAzvasainyAnvaditA camUpAn // 25 // 25. sa nRpaH pratasthe / kIdRksan / nirbhIkatvAdavikampanota eva lIlApano lIlAyAH sevitA savilAsa ityarthaH / tathAvizocanairnRpeNAzvAsitatvAcchokara hitairApatanai rAkSasAndarzayituM sAdhvAgacchadbhistaistApasaiH samaM rakSovadhAya calanota eva camUpAnvaditAkAra - yitA / kiMbhUtAn / sajjitAH praguNIkRtAH zabdanA jayasUcakatvAhitakaraNazIlA ibhA yaistAn / tathA ravaNaM jayasUci tvAdveSaNazIlamazvasainyaM yeSAM tAn // 77 satrau / upacakri / dadhau / jajJi / nemi / ityete "sakhi 0" [39] ityA 1 1 dinA nipAtyAH // zArukaH / kArmukI / abhigAmuka | dhAtukaH (ke) / varSukam / abhibhAvuka | sthAyuka / ityatrai "zUkama0" [40] ityAdinokaN // abhilASukaH / utpAtuka / upapAdukaH / ityatra "lapa0 " [41] ityAdino kaN // bhUSaNaH / maNDanaH / krodhanaH / kopanaH / javanaiH / saraNaH / gardhanaH / jvalanaH / avaiizocanaiH / saMlapaNaH / ApatanaiH / paderiditvAduttareNaiva siddhe sakarmakArthaM vacanam / lIlApadanaH / atra "bhUSA 0 " [42] ityAdinA-anaH // 1 e zabditA jI. DI zabdinA ja 2 DI 'raNAzI 3 sI mukA / a 4 bI sI 'vukaH / sthA. 5 bI 6 e pATuke / 3deg sI DI pAduke / i. 7 bI vizauca 8 sI DI pari 9 DI reNeva . Page #102 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] [43] ityA calanaH / avikampanaH / zabdana / ravaNa / ityatre " cAla0 " dinA - anaH // akarmakAditi kim / camUpAnvaditA // anivartana spardhanacetanA drAgarjugupsanA bhAvayitAra Ajau / abhisUditayitRdIpitAro raNadIkSitArosya babhrucamUpAH ||26|| 78 26. asya rAjJacamUpAH senAnyo babhuH / kiMbhUtAH santaH / anivartanAH kulInatvAcchUratvAcca raNAnna nivartanazIlAH spardhanAH zatrubhiH saha spardhanazIlAzcetanA jJAtAraH kalAkuzalA ityarthaH / eSAM vizeSaNakarmadhArayaH / ata eva raNadIkSitAro raNosmAbhiH kArya eveti raNaviSaye gRhItavratA ata aivAjAvajugupsanAH zlAghanAH santo drAgbhAvayitAraH prApaNazIlA ata eva cAbhisUditAra: zatrUhi sitAra: kkrUyitAraH siMhanAdaM kartAro dIpitArastejasA dIprAzca || spardhana | anivartana / ityatra " iGita 0" [ 44 ] ityAdinA - anaiH // Neratazca viSaya eva lope vyaJjanAntatvAdihApi syAt / citi / cetanAH / ajugu psanAH // bhAvayitAraH / knUyitR / sUditR / dIpitAraH / dIkSitAraH / atra "na NiGaya 0 " [ 45 ] ityAdinA nAnaH // balapRSThabhUcaGkamaNA bhayena bhavaMdAzramohandramaNaH kva sodya / nuyAyakeSu sa dandazUkaH ka nu jaJjapUkeSu sa dandahUka: 27 anijArgadUkeSvapi tApasaudheSviti vAvadUkA ripupampazUkAH / abhipApayUkA yudanAnazUkA jayajAgarUkAH subhaTA vavalguH 28 2 e DI vatAzra', 3 e bI ka na yA. 4 e sI 1 jugasa ''. 1 e DI ' bhAla. 2 e evajA'. bI eva cAjA'. DI norita '. 4 bI 'naH / gaira. 5 e sI DI 3 sI 'nAna / Ne'. yA.. Page #103 -------------------------------------------------------------------------- ________________ [ hai0 5.2.49. ] dvAdazaH sargaH / 79 28. subhaTA vavalguryuddhAya nanRtuH / kIdRzAH santaH / anijAdU keSvapi rakSobhayAdatyarthamavadanazIleSvapi tApasaugheSu viSaya itIdaM vAvadUkA atyartha vaktAro yathA bhayena rakSobhItyA he balapRSThabhUcaGkramaNAH sainyAtpacAbhAge kuTilaM gantAro bhavadAzramohandramaNo yuSmadAzramepUprAbalyena vinAzanecchayA kuTilaM gamanazIlaH sa kSapAdezodya kAsti / tathA yayajUkeSu viSaye dandazUko mRtyuhetutvAdinAhitulyaH sa ke nu| tathA jalapUkeSu rakSobhayAdgarhitaM japatsu yogiSu viSaye dandahUko nirdayaM dahan ga dahanazIla : sakka nviti / tathA jayajAgarUkA vijaya udyaminota eva yudanAnazUkA raNAdanaMSThArota eva ca ripupampa - zUkAH zatrUNAmatyarthaM vAghanazIlA ata eva cAbhipApayUkA ayivavipayItyAdidaNDakadhAtuH / kuTilaM saMmukhaM gantAraH // uddandramaNaH / caGkramaNAH / atra " drama 0 " [ 46 ] ityAdinA -anaH // yIyajUkeSu / jaJjapUkeSu / dandazUkaiH / vAvadUkAH / atra " yaji0 " [ 47 ] ityAdinokaH // anyebhyopIti kecit / dandahUkaH / abhipApayUkAH / anijAdU keSu / anAnazuH / papazukAH // jAgarUkAH / atra "jAguH " [ 48 ] itthUkaH // zamidamyanunmAdiSu yogipucairna tabhI kamI zramyajani bhramI vA / kSamibhAgiNi tyAgini rAgiNa kSmAbhuji vIkSya taM dveSivadhAya yatnam // 29 // 1 bI 'guryadvAya. 2 e sI DI gar3a. 3 e sI DI 'eca'. 4 DI yAjagjUke". 5 DI ka 6 bI " yadahanAdI. 7 e sI DI 'la: ka. 8 bI ndramANaH * 9 DI cakrama'. 10 DI yAjagjUke'. 11 sI kaH / a". 12 DI anipA 13 e sI DI 'gaDU ke 14 sI DI kAH / jA Page #104 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH ] __29. zamiSu jitendriyeSu damiSu tapaHklezasaheSvanunmAdiSu nirahaMkAreSu yogiSu muniSu madhye kopi nAjani / kIdRk / tamI rakSobhayena manaHpIDAvAn |klmii dhAtvapacayavAn / zramI khedavAn / bhramI vA mUrchAvAnvA / kiM kRtvA / kSmAbhuji jayasiMhe dveSivadhAya taM yatnamAdaraM vIkSya / kiMbhUte / kSamibhAgiNi kSamiNo munInAyitari tathA tyAgini dAtari tathA rAgiNi muniSvanurAgiNi // atha doSiNAM drohyavaneH sa bhogI yamunAM nu dohI harirApagAM tAm / bhRzamApadAkrIDyupatIrthamAmoSyabhisarpadabhyAdikadhAtyupATAm 30 30. yathA dohI dohanazIlo gopaveSadhArI hariviSNuryamunAmApattathAvanerbhogI rakSitA sa jayasiMhastAM rAkSasAkrAntatvenoktAmApagAM bhRzamApat / kIdRksan / doSiNAmanyAyinAM rakSasAM drohI jighAMsurata evopatIrthamavatArasamIpa AkrIDI rantA sarasvatyAstIrthe prApetyarthaH / kiMbhUtAm / AmoSiNazcaurA abhisarpantobhimukhaM gacchantobhyAdikaghAtinobhyAghAtinobhimukhamAhantAra upATA rAkSasA yasyAM tAm // zami / dmi| tamI / zramI / bhramI / kSami / anunmAdipu / lamI / ityatra "zama0" [ 49 ] ityAdinA ghinaN // 1 e dighAtyuSaSTAm. 1 sI pu ma. 2 sI DI mI sveda'. 3 bI degstAM rakSadeg. 4 e pIpI A. sI DI .mIpaM Adeg. 5 sI svatyAM tIthe. DI khatyAM tIrtha prA. 6 e tyA tIthe. 7 e "rA Abhi. 8 DI nobhyAghAtinobhi. 9 e uTATA. 10 e yasyA tA. bI yasyAm // . 11 e bI dhiniN. sI ghineNa. Page #105 -------------------------------------------------------------------------- ________________ [ hai0 5.2.52. ] dvAdazaH sargaH / 81 yogiSu / bhogI / bhAgiNi / tyAgini / rAgiNa / dveSi / doSiNAm / drohI I 1 / 2 dohI / abhyAghAtI / ityatra " yujabhuja 0 " [ 50 ] ityAdinA dhina // AkrIDI | AmoSi / ityatra "AGa : " [ 59 ] ityAdinA ghina // nyavasatsa AyAmibhujaH prayAmI zaminImanAyAsibaloprayAsI / dviSatAM pramAthI rabhasapralApinyapazaGkavidrAvivaTau taTesyAH // 31 // 31. sa jayasiMhosyAH sarasvatyAstaTe nyavasat / kIdRk / AyAmibhujo dIrghabAhustathA zaminAM yatInAmapi madhye prayAmI prakarSeNa saMyamI tathAnAyAsibalokhila sainyocitabhakSyapeyopetabhUbhAgatvenAkhidyamAnasainyAta evAprayAsyakhidyamAnota evaM ca dviSatAM pramAthI / kI ze taTe / rabhasena harSAdautsukyena pralApino vadanazIlA vyapazaGkA nirbhayAM ata eva vidrAviNo vicariSNavo baTavo yatra tasmin // tadudaikSyapradrAvi balaM prasAri parisArinAgAli visArivAham | munivRndasaMparka nizAcaraiH saMtvaribhiH krudhA saMjvaribhiH kSaNena 32 32. spaSTi'm / kiM tvapradrAvi sthAsnu / prasAri prasRmaram | kSaNena zIghraM krudhA saMjvaribhirAtmAnaM saMtApayadbhirata eva saMtvaribhiryuddhAyAtmAnaM saMtvaraiyitRbhiH // parivAdi saMjvAri visargisaMsargyanuvAdi saMvAdi vivAdi coccaiH / kathitaM pravAdi kSaNadAcaraistairatha tadvalaM vairikAya netre // 33 // 1 ena. 2 esa DI sviMsadeg 3 DI bara 4 bI kA. 1e hI / vAhI. nyavIvizat. 5 e mAno 6 bI va dvi. zIlopya'. 10 e vI yA ta 13 e rayatR. 2 e viniNa. 3 e bI ghiniNa. 4 e sI DI 7 DI dRziMta 11 DI n // yadu 8 DI rase.. 12. sI DI 11 9 og: 1. Page #106 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH] 33. atha tadbalaM tai rAkSasairvarvarakAkhyAya netre svasvAmine kathi tam / kiMbhUtam / parivAdi rakSasAM dUSaNazIlaM saMjvAri kopena saMtapanazIlaM tathA visargisaMsargi tyAgibhiryuktam / etena vRttyavicchedabhane svAmikArya eva tatparatvaM sUcitam / tathAnuvAdyekatra sthAna evamevaM rAkSasA haniSyanta ityAdau kaiciMdbhaTairuktenu pazcAdvadanazIlamekatra ca sthAne saMvAdi rakSovadhAdyupAyaviSaye mithaH saMvadanazIlaM kutrApi coratyantaM vivAdi cAho bhavadbhiH kathamukta rAkSasA hantuM na zakyante yataste mamAgre ka ityAdivivadanazIlaM kutrApi pravAdi darpAtprakarSeNa vadanazIlaM siMhanAdaM karnityarthaH // 82 1 prayAmI / AyAmi / aprayAsI / anAyAsi / ityatra "prAJcca0 " [ 52 ] ityAdinA ghini ( na ) N // 4 EUR pramAthI / pralApi / ityatra "mathailapaH " [ 53 ] iti ghinaN // 19 vidrAvi / pradvAvi / ityatra "vezva dro: " [ 54 ] iti ghini (na) N // 8 9. visAri / parisAri / prasAri / ityatra "vipari0" [ 55 ] ityAdinA dhina (na) N // saMparka | saMvAri / ityatraM "samaH 0 " [ 56 ] ityAdinA ghini (na) N // keciNyantAdapIcchanti / saMjvaribhiH // tvarayaterapi kazcit / saMtvaribhiH // 11 saMsargi | visargi / ityatra "saMveH sRjaH " [ 57 ] iti ghina // 12 saMvAdi / parivAdi / anuvAdi / vivAdi / pravAdi / ityatra "saMpari0" [ 58 ] ityAdinA ghini (na) N // 1 e sI DI 'deka kSyante. 4 bI 'di va'. 7 DI. madhyapa iti nA. 2 e cidbharate. sI 'cidbhATai '. 3 bI za 5 e sI DI thapaH. 8 DI 'ri / pra. 9 sI 11 e DI ghiniN sI dhiN. 6 e sI DI viNi / vi. i. 1 10 sI DI 12 sI di / a Page #107 -------------------------------------------------------------------------- ________________ [ hai0 5.2.59.] dvAdazaH srgH| avivekidhuryotha sa tAnvikatthI pravikAsivimbhivilAsinIyuk / pravikASidraSTro nyadizadvighAtI samitervilApI nRpalApalApI // 34 // 34. pravikAsinyo rUpAdinA sAdhu zobhamAnA vizrambhiNyo vizvAsasthAnaM yA vilAsinyaH sAtizayavilAsA nAyikAstAbhiryug yuktokutobhayatvAdatisukhAvagADha ityarthaH / nRpalApalASI naramAMsAbhilASI rAkSasaH sa barbarakothAgatabalazravaNAnantaraM tAnAkSasAnyadizadraNAyAjJApayat / kIdRksana / avivekidhuryota eva vikatthyAtmabahumAnItyarthaH / tathA vighAtI zatrUnhantAta eva samite raNasya vilASIcchurata eva kopAvezAtpravikApiNyo mitho gharSaNazIlA daMSTrA yasya sa tathA // samarAbhilASI saritIha saMvAsthayamasturANmRtyupathapravAsI / itivAdinaste dadhireticAryavyabhicArisaMcAryapacAriNotram 35 35. te barbarAdiSTA rAkSasA astraM dadhire / kIdRzAH / aticAriNo hiMsAdipApakarmakAriNovyabhicAriNaH svAminyadrohiNaH saMcAriNazca mithaH prItatvAtsahacAriNo yepacAriNopakRSTamunivadhAdyanuSThAnAste tathA / tathetivAdinaH / tathA hi samarAbhilASyata eveha sariti 1 DI vistambhi'. 2 e 'mbhilA. 3 e deglApalA. 1bI kAzinyo. 2 bI visrambhi. 3 enaM pA vi. sI na thopA vi. DI naM poSA vi. 4 e sI DI nAyakA. 5 bI ryukto'. 6 e sI DI sAnAdi'. 7 DI raNesya. 8 e degcchuH sa e. sI DI degcchu sa e. 9e dRzAti. sI dRzautideg. DI dRzoti. Page #108 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH] sarasvatyAM saMvAsI sthAtAyaM rADU jayasiMho mRtyupathapravAsI yamamArgAsthAstviti // 84 abhicAriNo vizvavirodhisaMrodhyavarodhinaH svAmyanurodhinaste / paridAhivakrAgmividAhino drAkparimo pistrI paridevinobhuH 36 36. te rAkSasA drAgabhicAriNo raNAyAbhimukhamAgantAraH santobhuH / kiMbhUtAH / vizvavirodhinAM samastavairiNAM ye saMrodhinotibaliSThatvAtpratibandhakAsteSAmapyavarodhinaH pratibandhakAstathA svAmyanurodhinaH svAminyanukUlAstathA divyazaktyupetatvAtparidAhinA sAmastyA. dahanazIlena vakAgninA mukhAnniHsaratA vahninA vidAhinastathA parimohinyaH svabhartRsnehalA yA RSistriyastAsAM paridevinastatpativadhena vilApayitAraH // aviveki / vikatthI / vise ( ) bhi / pravikaSi / vikAsi / vilA 7 sinI / vighAtI / ityatra " vervica 0 " [ 59 ] ityAdinA dhinaN // 1 vilASI / apalASI / abhilASI / ityatra "vyapa0" [ 60 ] ityAdinA ghinaNa // 90 saMvAsI / pravAsI / ityatre " saMgrAhasAt " [ 61 ] iti ghinaN // saMcAri / aticAra | apacAriNaH / abhicAriNaH / avyabhicAri / ityatra 1 12 "samati 0" [ 62 ] ityAdinA ghinaN // 1 e "dhyaviro". 1 e sI tAra sadeg DI 'ntAraM sa 2 e 'zaktyape0 3 sI DI 'syAdaha . 4e saritA. 5 e DI srabhiH / pradeg 6 sI kAsi / vi. 7 e bI viniN. 8 e bI ghiniN. vervicetyAdinA dhiniN / saMvAsI / pravAsI / ityatra 11 e apa.. 9 10 e bI dhiniN. saMprA. 12 eviniN. Page #109 -------------------------------------------------------------------------- ________________ [ hai0 5.2.66. ] dvAdazaH sargaH / 85 saMrodhi | anurodhinaH / virodhi / avarodhinaH / atra " samanu0" [ 63 ] ityAdinA ghinaN // 2 vidAhinaH / atra " verdaha: " [ 64 ] iti vinaN // paridevinaH / parimohi / paridAhi / ityantra " pare0 " [ 65 ] ityAdinA ghinaN // rajasAM parikSepya nilo duparNaiH parirATibhidrakparirATakotha / parivAdako dyorvayasAM parikSepakahiMsaka kleza kakhAdako bhUt // 37 // 37. atha rAkSasAnAM raNAyAbhimukhagamanAnantaramanilo vAyurdrAgabhUt / kIdRk / rajasAM parikSepI tIvratvena sarvataH kSeptA / tathA parirATibhistItravAtavazena kharasvaratvAdrakSasAM rATiM dadAnairiva duparNaiH kRtvA parirATako rauTidAnazIla iva tathA dyonyamnaH parivAdako - nayitA tathA vayasAM pakSiNAM parikSepakahiMsakalezakakhAdakaH / rakSasAmarisUcako vAyurvAta ityarthaH // pracurlumpakAsUyakanindakavyAdikabhASakai stIrthavinAzakairbhUH / parideva kAkrozakayuddha kaNDUyitRbhirnizAdairacalaccaladbhiH // 38 // / 38. nizATaizcaladbhiH sadbhirbhUracalaJcakampe / kIdRzaiH / praculumpakA munInAmucchedinosUyakA matsariNo nindakAzca ye vyAdikabhApakA vyAbhASakA viruddhavAdinastaiH / tathA tIrthavinAzakaistathA parideva kAnAM hA devAdhunA kathaM bhaviSyAma iti vilApinAM bhIrUNAmityarthaH / Akro 1 DI 'kavAda'. 2 elukA. 3 e DI stIvi 2 e bI ghiniNa. 3 e bI ghiniN. 1 e bI ghinie. 4 DI rAi dA.. 5 e sI DI dyovyomnaH . 6 DI dhvaniyi', 7 bI bhASikA. 8 DI "thA padeg 9 DI 'vAnA. Page #110 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] zakA AkSeptAro ye yuddhakaNDUMyitAro raNe kaNDUyAvanto raNecchava ityarthastaiH / rakSasAmariSTasUcI bhUmikampobhUdityarthaH // parikSepI / parirATibhiH / annaM "kSiparaTaH" [ 66 ] iti ghinaN // parivAdakaH / prikssepkH(k)| parirATakaH / atra "vAdezca NakaH" [67 ] iti NakaH // nindk| hiNsk| keshk| khAdakaH / vinAzakaiH / vyAbhASakaiH / asUryaka / praculumpaka / ityatra "nindahiMsa." [ 68 ] ityAdinA NakaH // anekasvarasvAdeva siddhasUyagrahaNaM kaNDvAdinivRttyartham / tena kaNDUyitRbhiH // deva / devIti dIvyatedevatervA Nyantasya ca / paridevaka / Akrozaka / ityatra "upasargAd" [ 69 ] ityAdinA NakaH // kanu sosti jalpAkavarAkabhikSAkasakhodya luNTAka iti buvaannaiH| niravarSi kuTTAkabhujaistadA taiH prasaviprajavyatyayibhiH zilaughaH 39 39. tadA tai rAkSasaiH zilaugho niravarSi / kiMbhUtaiH sadbhiH / bruvANaiH / kimityAha / jalpAkA vA~cAlA varAkA akiMcitkarA ye bhikSAkA munayasteSAM sakhA sa jayasiMho luNTAkazcaurodya ka nvasti / adya na jIvatyevetyartha iti / tathA kuTTAkabhujaistathA prasavinaH zi1 DI vANaH / ni. 2 DI vyatyeyi'. 3 e yini: zilodha:. 1 eNDUyA . 2 e sI DI tra kSapa0. 3 e bI ghiniNa. 4 DI 'rirA. 5 DI sakaH / kle. 6 e zakaH / khAda. sI zakaH / sakhAda. DIzakaH / sakhAdayakaH. 7 DI yakaH / pra. 8 DI deka si. 9 e devI . 10 e DI tedova. 11 e sI DI vkaa| A. 12 DI gAdinA. 13 e vA .. varAkA ki". sI DI vAlA. 14 bI degkhA jadeg. 15 e rodR ka nva. Page #111 -------------------------------------------------------------------------- ________________ [hai0 5.2.74. ] dvAdazaH sargaH / 87 lAdipreraNazIlAnprajavinazca vegavatazca bhaTAnatiyantyatiprerakatvAdativegavatvAcAtizerata itizIlA ye taiH // paribhavyanAdaryasamAkSayitviDvamivakrajayyabhyamighasaraistaiH / pizitA raivyathibhiryuSaNDaM samaraiH saridvizrayi cAtra muktam // 40 // 40. taiH pizitAdmarairmAMsabhakSakai rAkSasaiH saridvizrayi sarasvatItaTasthaM drupaiNDaM vRkSaughotra jayasiMhabalopari muktam / kiMbhUtaiH sadbhiH / paribhaviSvariSvanAdariNovajJAparA asamAkSayiNokSINabalA asthAsnavo vA tvivamivakrAzcAgnijvAlAmocimukhAzca ye jayyabhyamighasmarA jayino jiSNUnapyabhyamanti jayAya sAdhvabhimukhaM gacchanti ye teSAmapi ghasmarA atibaliSThatvAtkSayaM netArastairata evAvyathibhiH zatrubhyobhIrubhirata eva ca samaraiH prasaraNazIlaiH // varAka / bhikSAka / luNTokaH / jalpAka / kuTTAka / atra "vRdbhi(Di ?)kSi0" [ 70 ] ityAdinA TAkaH // prasavi / prajavi / ityatra "prAtsUjorin" [ 71 ] itIn // jayi / atyayibhiH / anAdari // kSIti zikSitorgrahaNam / asamAkSayi / vizrayi / paribhavi / vami / abhyami / avyathibhiH / atra "jIkSi" [72 ] ityAdinA-in // sRmaraiH / gharamaraiH / admaraiH / atra "sRghasi0" [ 73 ] ityAdinA marak // avibhaGgurAnbhAsuramedurAGgA vidurA~zchalAnAM nRbhaTAnizATAH / bhiduretarAnacchidurA abhIrUnavibhIlukA bhiiruktaamnaissuH||41|| 1 e mivikra. 2 e smarosta : / pideg. sI DI smarausteH / pideg. 3 bI sI DI rAsthalA. * bI pustake samAse 'kha' iti pradarzitaM tadeva yuktam / 1 e degtiprerakatvAdative'. 2 e zca ja ye. 3 e sI DI TAka / ja'. 4 etra pUtsajo. Page #112 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] 9 3 41. nizATA nRbhaTAnnaro ye bhaTAstAn bhIrukatAM bhayamanaiSuH prApayan / kiMbhUtAH / bhAsuramedurAGgAstejasvisthUlakAyA baliSThA ityarthaH / tathAcchidurA mitho vicchedarahitAH saMhatA ityarthaH / yadvA zastravidyAnaipuNena zastrANAmAgacchatAM vaJcakatvAcchastrakRtaccheda ra hitA ityarthaH / tathAvibhIlukA nirbhIkA: / nRbhaTAnapi kiMbhUtAn / avibhaGgurAn na svayaM bhaGgazIlAM zUratvena raNAdanaMSTan baliSThatvena na jIrNa kASThavanniHsArAnvA tathA bhiduretarAnsvayaM bhedanazIlebhyonyAn mithaH saMhatAnprahAravaJcakAnvetyarthaH / tathAbhIrUna / nanvevaM samAnaguNatvAnnRbhaTA nizATaiH kathaM bhItiM prApitA ityAha / yazchalAnAM mAyAprayogANAM vidurA jJAtAraH // vibhaGgurAn / bhAsura / medura / ityatra "bhaJji0 " [ 74 ] ityAdinA ghuraH // vidurAH / acchidurAH / bhidura / ityatra " vetti 0" [ 75 ] ityAdinA kidduraH // abhIrUn / bhIrukatAm | avibhIlukAH / atra "bhiya0" [ 76 ] ityAdinA rurukalukAH // abhisRtvarairjitvara hiMsradIprairavikamrakampretvaranazvarAstaiH / nRbhaTA yazaH smeramajasrapuSTaM parigatvaraM nAgaNayanvinamrAH // 42 // 88 42. nRbhaTAH smeraM vikasvaramajasrapuSTaM nAnAvadAtaiH sadA poSitaM yazA (zaH ) parigatvaraM vinazvaraM sannAgaNayan / kiMbhUtAH santaH / 1 e 'hitA saMhitA. sI DI 'hitA i. 2 bI puNyena. 3 e abha.. 4 sI bhaGganazI DI bhaGgenazI. 5 bI " sUra.. 6 sI DI 'tasthalA. 7 bI yazoga, Page #113 -------------------------------------------------------------------------- ________________ [ hai0 5.2,80.] dvAdazaH srgH| avikamramamanojhaM kampraM bhayena sakampaM ca yathA syAdevamitvarA gamanazIlA ye nazvarA naMSTAraste tathA / kaiH kRtvA / tai rAkSasaiH / kiMbhUtaiH / jitvarANAM jiSNUnAM hiMsA ata eva dIprAstejasvinastairata evAbhimRtvaraiH prasRmarairata eva kiMbhUtA vinamrA lajjayAdhomukhAH // abhisRtvaraiH / jitvara / itvara / nazvarAH / atra "sRji0" [ 77 ] ityAdinA kit Tvaram // parigatvaram / iti "gatvaraH" [ 78 ] iti nipAtyate / meram / ajaisra / hiMsra / dIpraiH / kampra / avikana / vinamrAH / atra "smyajasa0" [ 79 ] ityAdinA raH // asutRSNajaH svamagadhRSNajaH svezvarabhAsvarasthAvarakIrtikArye / avikasvarAH pekharakaM pramaharatayA na vAsopi dadhunUvIrAH // 43 // 43. nRvIrAH pramadvaratayA pramAditayA bhayAkulatvenetyarthaH / pesvarakamajJAtaM pAtukaM sadvAsopyadhovastramapi na dadhuH nAvASTannan / evaM nAmAtyautsukyena nezuryAvatA vastramapi pataddhartuM na zekurityarthaH / kiMbhUtAH santaH / asutRSNajaH prANeSu sAbhilASA ata eva svasyAtmIyasyezvarasya prabhojayasiMhasya bhAsvarAmalA sthAvarA sthirA yA kIrtirvijayotthaM yazastadrUpaM yatkArya tatra svapnagadhRSNajaH svapnaMjaH zayAlavo yedhRSNajopragalbhA asamarthA ityarthaste tathAta evAvikakharA mlaanmukhaaH|| tRSNajaH / asRSNajaH / svabhag / ityanna "tRSi0" [ 80 ] ityAdinA najiG // 1 e sI DI kIrtakA. 3 e sI 1 e sI DI sarpakaM ca. 2 e jasraM / hiM'. sI DI degja hiM'. DI yaulukye. 4 bI nagaH za. 12 Page #114 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ayasiMhaH] sthAvara / Izvara / bhAsvara / pesvarakam / avikasvarAH / atra "stheza0" [81] ityAdinA varaH // pramaderapIti kazcit / pramaharatayA // tadudIkSya yAyAvaramAzu sainyaM trijagaddadRddidhuduSAcarebhyaH / ajuhUravAkprADapajUradhIzrIrabhavatparivAijana AyatastUH // 44 // 44. AyataM stotyAyatastUryAyajUkaH paribrADjano munilokobhavat / kIhak / ajuhUrbhayAtirekeNa juhUnAM pAtAjjuhU miH sumbhiryajJopakaraNabhedai rahitastathAvAkprADavAksanpRcchakotibhayAddhastA disaMjJayA kimabhUditi praSTetyarthaH / tathApakRSTaM jAnudantabhaGgAdinA ninditaM yathA syAdevaM javati dhAvatyapajUstathAdhIzrIrbuddhizobhArahitaH kiMkartavyatAmUDho dInazcetyarthaH / kiM kRtvA / tatsainyaM jayasiMhakaTakamudIkSya / kiMbhUtam / trijagato dadRto vidAraNazIlA didyuto vijayena dyotanazIlA ya uSAcarA rAkSasAstebhya Azu yAyAvaraM nazyadityarthaH / / kariNAM kaTapUna mado DhuvAM sUstadanUrgavibhrAvibhu bRMhitaM na / apatanpavitrAsurabhitsvayaMbhuprabhuzaMbhusabhusmaraNAzca yodhAH // 45 // 45. duvAM nazyatAM kariNAM mado na sUna sravati bhayena madaH zuSka ityarthaH / kIdRk / kaTebhyo gaNDebhyaH pravate nirgacchati kaTaprUH pUrva pravAheNa vahannapItyarthaH / tathA kariNAM tadyatpUrvamUrjasvalaM tAraM ca sadvitvA(?)sIttadapItyarthaH / zrRMhitaM zabditaM na vibhu na vyApakamabhUt / kIhaksat / anUgarbhayenAnUrjasvalamata evAvibhrADatAram / tathA yodhA apataMzca bhUmau patitAH / kiMbhUtAH santaH / pavitro bhagavAnahana 1 e sI DI racchitsva. 1 e bI ti pRSTe'. 2 bI zrIbuddhi'. 3 e sI DI to vadR. 4 bI nasyadi. 5 bI na zrava. 6 bI dvittAsI. Page #115 -------------------------------------------------------------------------- ________________ [ hai 0 5.2,86.] dvAdazaH srgH| 91 asuradvivi(bhidvi?)SNuH svayaMbhurbrahmA prabhuzaMbhuH svAmizaMkaraH saMbhavo mAtApitaro dvandve etAnsmaranti ye ramyAditvAdanaH [5. 3. 126] / te tathA // yAyAvaram / iti "yAyAvaraH" [ 82 ] iti nipAtyam // didyut / daddat / jagat / juhUH / vAk / prAT / dhii| zrIH / druvAm / straH / apajUH / AyatastUH / kaTamaH / parivAda / bhrAjAdi / avibhraad| anUgaM / ityete "didyud" [ 83 ] ityAdinA nipAtyAH // zaMbhu / saMbhu / svayaMbhu / vibhu / prabhu / ityatra "zaMsaM0" [ 84 ] ityA. dinA duH|| pavitra / ityatra "puva0" [ 85 ] ityAdinA-inaH // vivizuH pavitreSvRSayaH pavitrAH susahitracAritrajuSotha kecit / susavitrakAritradhuvitradaNDairapare vahitraiH salilebdhavitraiH // 46 // 46. atha tathA kecidRSayaH pavitreSu darbheSu vivizurbhayenAntahitAH / kiMbhUtAH / suSTu sahyate kSamyatenena susahitraM yazcAritraM caritrameva prajJAdyaN [ 7. 2. 165] / vRttaM tajjuSota eva pavitrA nairmalyahetavaH / tathApara RSayo vahitrairyAnapAtraiH kRtvA salile sarasvatIjale vivizuH / kiMbhUtaiH / pUtpreraNe / sUyate preyate jalamebhiH savitrANyajJAnAni savitrANi savitrakANi yAnyaritrANi koTipAtrANi savitrakAritrANi tathA dhUyata itastataH kSipyate jalamebhidhuvitrA 1 vI re bahideg. 2 sI DI leSvavi. 1bI yaMbhUba. 2 bI tarau . e juhU / vA". sI DI juha / vA. 4 e shrii| du. 5 bI zaMbhuH / saM.DI zaMbhu / sva. 6 e yorvahi. bI yo bahi'. 7 e sI DI lepu sa. 8 e sI DI lepu vi. 9 DI ityataH, Page #116 -------------------------------------------------------------------------- ________________ 92 vyAzrayamahAkAvye [ jayasiMhaH ] ye daNDA hastagrA madhyabhAge sUkSmA ubhayozcAntayoH pRthulA varecchI ti nAnA prasiddhA yaSTibhedAste dhuvitradaNDA dvandve zobhanAH savitrakAritravitradaNDA yeSu taistathAbdhavitrairjalakSepaNaiH || zirasAM lavitrairvapuSAM khanitrairbhaya netrayoH kSaNadATazastraiH / atitotrasetrAlaghuyonatrivimeDhakAH patrahayAH praNezuH // 47 // 47. kSaNadATazastrairhetubhiH patrayA rathA azvAzca praNezuH / yataH zirasAM lavitrairvapuSAM khanitrairata eva bhayanetrayotrairbhayasya netraiH prApayatraizca saMyojanaizca / kiMbhUtAH santaH 1 totrasetrANi prAjarnarazmInatikrAntA bhayenAtipalAyanAdadvajJAtavantotitotra setrAstathAlaghavotizIghraM palAyanena bandhAnAM zithilIbhAvAtpralambamAnA yokANAM yatrANAM yo vaidhikA yeSu te tathA / bAhulakAtsamAsAntavidheranityatvA / kajabhAve hrasvotra / tathA sravo bhayena mUtramastyeSAM sravINi medrANi liGgAni yeSAM te tathA / eSu vizeSaNakarmadhArayaH || atidAtradaMSTrairatipotravaH pizitAzanaiH stotrabalairbaleSu / anudhAtri naSTeSu nRpazukopa vijayaikapAtraM zaraseRdhanvA // 48 // 48. zarANAM se kSaraNaM dhanuryasya sa tathA mahAdhanurdhara ityarthaH / ata eva vijayaikapAtraM nRpo jayasiMho baleSu viSaye cukopa / yatonudhAcyAmalakItarUNAM samIpe naSTeSu / kairhetubhiH / pizitAzanai rAkSasaiH H / kiMbhUtaiH / atidAtrA dAtrebhyopi vatrA draMSTrA yeSAM taista 93 1 bI rIti. 2 vI 'dA dhu. rAzI '. 5 bI 'zmIrati'. Nama 9 bI. 3 e sI DI 'dhAsvavi". 4 esI 6 bI vakA. 7 DI. 8 bI 10 es. 11 e sI DI SAM te tathA. Page #117 -------------------------------------------------------------------------- ________________ [hai0 5.2.92.] dvAdazaH srgH| thAtipotrANi potrANi halamukhAni zUkaramukhAni vAtikrAntAni vaANi yeSAM taistathA stUyatetmAnena stotramAtmastutikAraNaM balaM yeSAM taiH // pavitrA RSayaH / pavitreSu / ityatra "RSi0' [ 86 ] ityAdinA-itraH // lavitraiH / dhuvitra / savitraika / khnitraiH| cAritra / susahina / aritra / ityatra "lU50" [ 87 ] ityAdinA-itraH // dhUnoterapi kazcit / dhavitraiH // vaherapi kazcit / vahitraiH // nena / dAtra / zastraiH / yotraiH / yo / stotra / totra / senAH / sekra / mer3hakAH / patra / pAtram / nadri / ityatra "nIdAv(pa?)." [88] ityAdinA brada / / potra / ityatra "hala." [ 89 ] ityAdinA brada // dNdaiH| atra "daMzestraH" [ 90 ] iti naH // dhAtri / iti "dhAtrI" [ 91 ] ityanena nipAtyam // dyusadAmapi jJAtamatArcito rADviditeSTasaMpUjitamAdadekham / tRSitaH sa kItauM ruSitaH svasainye cirazIlite vAyubalo bhavAbhaH // 49 // 49. sa rAD jayasiMhostramAdade / kIdRksan / vAyubalo vAtabadaliSThota eva bhavAbho haratulyota eva [sadAmapi jJAtaH prasiddho matobhISTorcitaH pUjitazca / tathA kItau tRSitaH spRhayAlustathA cirazIlite kulakramAgatatvAtsadA paricite svasainye ruSitaH krudhyaMzca / 1 bI saMkhyeji0. 2 e sI DI to RSi . 1 e sI DI "Ni ha. 2 e sI DI ni STaka'. 3 bI tmanastudeg. 4 bItra / kha. 5 sI DI dhUnera. 6 e DI dAtraM / za. sI dAtraH / zadeg, 7 bI yokaH / sto', 8 sI DI spRhAlu. Page #118 -------------------------------------------------------------------------- ________________ 94 dhyAzrayamahAkAvye [jayasiMhaH] kIdRzamastram / viditeSTasaMpUjitaM viditaM nAnAjayazrIhetutvena sarvatra prasiddhamata eveSTaM vallabhamata eva ca [saM]pUjitaM puSpopahArAdinArcitam / / jJAnArtha / jJAta / vidita // icchArtha / iSTa / mata // arcArtha / arcitaH / pUjitam // jIt / tRSitaH // zIlyAdi / zIlite / ruSitaH / atra "jJAna0" [ 92 ] ityAdinA satyarthe ktaH / vAyu / bhava / cira / ityatra "uNAdayaH" [ 93 ] iti satyartha uNAdayaH / / aSTAdazaH pAdaH // samaraMgamI tvaM pratirodhyatho cedvizikhaizca vRSTo vijayazca jAtaH / prajaniSyate kIrtiritIritosau munibhiH sakaSTai rathamAruroha // 50 // 50. asau jayasiMho rathamAruroha / kIDaksan / sakaSTaiH saduHkhaimunibhirIrita uktaH / kathamityAha / he rAjaMstvaM cedyadi samaraMgamI gamiSyasyatho tathA cettvaM pratirodhI zatrUn rotsyasi tathA tvaM cedvizikhairvANairvRSTazca varSiSyasi tadA vijayo jAto janiSyate kIrtizca prajaniSyapta iti // kaiSitadviSosyAha bhaTAnma vetrI ka gamiSyatha zvopi yamaH prahartA / na mariSyatha zvodya kadAjipAraM brajitAstha pAdAniti yannidhattha // 51 // 51. kaSitadviposya jayasiMhasya vetrI bhaTAnAha sma / yathA re bhaTA yUyaM ka gamiSyatha mRtyubhayena naMSTvA ka yAsyatha / yataH zvopi kalyepi yuSmAnyamaH prahartA tatazcAdya zvo vA na mariSyatha kiM tvadya 1 e degzca pRSTo. 2 DI kathita'. 1 e t / mRSi. 2 e sI DI te / RSi. 3 bI bhiritIri. 4 e degna naSTvA ka yA. 5 e sI DI harati ta. Page #119 -------------------------------------------------------------------------- ________________ 95 [hai0 5.3.7.] dvAdazaH srgH| kalye vA mariSyathaiva / tathA yUyaM kadAjipAraM raNaparyantaM brajitAstha yAsyatha / yaditi raNapRSThadAnaprakAreNa pAdAnnidhattha nikSipatha // gamI / pratirodhI / ityetau "vapati." [1] ityAdinA bhaviSyati sAdhU // vizikhairvRSTazcedvijayo jAtaH kIrtiH prajaniSyate / atra "vA hetu." [2] ityAdinA bhaviSyati vA ktaH // kaSTaiH / atra "kaSoniTaH" [ 3 ] iti bhaviSyati ktaH / satyapi kazcit // aniTa iti kim / kaSita / kRcchragahanayorabhAvAtsedatvamatra // gamiSyatha / ityatra "bhaviSyantI" [ 4 ] iti bhaviSyantI // zvopi prahartA / ityatra "anadyatane zvastanI" [5] iti zvastanI // anadyatana iti bahuvrIhiH kim / vyAmizre mA bhUt / mariSyatha zvodya // kadAjipAraM brajitAstha pAdAniti yannidhattha / ityatra "paridevane" [6] iti zvastanI // ayazaH purA vostyapayAtha yAvatsamayaH kadA vA bhavatIdRzo vaH / bhavitA kadA cetananiSkrayo vAtha kadA bhaviSyatyucitaM kulasya // 52 // 52. yAvadyAvatkAlamapayAtha raNAnnaDathatha tAvatkAlaM vo yuSmAkamayazaH purAsti bhaviSyati / vA yadvA vo yuSmAkamIdRzaH samayo yatrAyaM raNosti sa prastAvaH kadA bhavati bhaviSyati / ziSTaM spaSTam / / yudhi karhi yAmoriSu karhi bhAtAsma u toSayiSyAma inaM ca karhi / katamo dadAtyAjimu dAsyati svaH suyazazca dAtetyuditAni dhigvaH // 53 // 1 e DI sma tato. 1 DI degSitaM / kR0. 2 e sI DI 'hantA / i0. 3 bI 2 prava. Page #120 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye . [ jayasiMhaH ] -- 53. vo yuSmAkamuditAni vacanAni dhiggAmahe / kAnItyAha / yudhi karhi kasminnanadyatane kAle vayaM yAmo yAsyAmastathArighu madhye karhi bhAtAsmo vijayena zobhiSyAmaheta eva u iti saMbodhane / kahInaM svAminaM toSayiSyAmastathA u he bhaTAH katamo bhaTosmAkamAji dadAti dAsyati tathA katamaH svardAsyati / raNe hi mRtAH svarga yAntIti raNe nipAtyAsmAkaM svarga dAsyatyata eva katamaH suyazazca dAteti // purAsti / yAvadapayAtha / ityatra "purA." [7] ityAdinA vartamAnA bhaviSyati // kadA bhaviSyati / kadA bhavitA / karhi yAmaH / karhi toSayiSyAmaH / karhi bhAtAsmaH / atra "kadA." [ 8 ] ityAdinA bhaviSyati vA vartamAnA / pakSe bhaviSyantIzvastanyau // katamo dadAtyAjim / dAsyati svaH / suyazo dAtA / ityatra "kiM." [9] ityAdinA vA vrtmaanaa|| abhayaM pradatte zaraNaM pradAtA vidhureSu yo dAsyati cAsubhikSAm / zrayati zriyaM dyAM zrayitA zrayiSyatyamRtaM sa evaM vadathAdya kiMtu // 54 // 54. spaSTam / kiMtu pradatte dAsyati / vidhureSu sakaSTeSvarthAdasmAsu viSaye / asubhikSAmasavaH prANAsta eva bhikSA tAM jIvitavyam / zrayati zrayiSyati / amRtaM mokSam // yobhayaM pradatte / asumikSAM dAsyati / zaraNaM pradAtA / sa zriyaM zrayati / amRtaM zrayiSyati / dyAM zrayitA / ityatra "lipsyasiddhau" [10] iti vA vrtmaanaa|| 1 bI pu kadeg. 2 e DI sI vitA. 3 sI DI nA va. 4 bITa: / kiM, Page #121 -------------------------------------------------------------------------- ________________ 97 [ hai05.3.13.] dvAdazaH sargaH / yadi mRtyuretyatsyati hiMsitA mA bata nazyatAtho+marInmuhUrtAt / abhiyAti cetsaMgrahareta hantA parijeSyatIzaH sudRDhAstadAdhvam 55 55. yadi mRtyuryamopi yuSmAnetyAgamiSyati tathAtsyati bhakSayipyati tathA hiMsitA haniSyati / atha tasmAdata he bhaTA mA nazyata / tathA muhUrtAiTikAdvayAdUrdhva cedyadIzo jayasiMha evArInabhiyAtyabhimukhaM yAsyati tathA saMgrahareta prahariSyati hantA haniSyati parijedhyati ca / tattasmAtsudRDhAH susthAH santo yUyamAdhvaM tiSThata // yadi mRtyureti / atsyati / hiMsitA / atha mA nazyata / ityatra "paJcamI0" [11] ityAdinA bhaviSyati vA vrtmaanaa| atra bhAvimRtyavAgamanAdi nAzAbhAvaviSayasya preSasyAtisargasya prAptakAlatAyAzca heturbhavati // Urdhva muhUrtAdIzazcetsaMgrahareta / abhiyAti / parijeSyati / hantA / sudRDhAstadAdhvam / ityatra "saptamI ca0" [12] ityAdinA saptamI vartamAnA ca vA // abhiyoddhamAghAtaka eSa jeSyan brajati prabhuNe ripuzAntikAraH / zubhamApako dharmamathoddhariSya iti doryugaM pazyati kIrtaye ca 56 56. eSa pratyakSo vo yuSmAkaM prabhuva'jati / kimarthamityAha / abhiyoddhaM zatrubhiH sahAbhiyotsya iti / tathAghAtakorInhaniSyAmIti / tathA jeSyannarIjeSyAmIti / tathA ripuzAntikAro jitvA ripUNAM zAnti kariSya iti / atha tathA doyugaM pazyati / kimarthamityAha / doyugenAmunA zubhaM zatrujayotthaM kalyANamApaka ApsyAmIti / atha tathA dharmamuddhariSya iti / kIrtaye ca kIrtayiSye svasya kIrtimutpAdayiSya iti ca // 1 sI DI ti yatsaM. 1 sI DI hari . 13 Page #122 -------------------------------------------------------------------------- ________________ 98 vyAzrayamahAkAvye [jayasiMhaH] abhiyoddham / AghAtakaH / jeSyanvrajati / ityatra "kriyAyAM0" [13] ityAdinA bhaviSyati tum-zakac-bhaviSyantyaH / sasyasya zaturbhaviSyantyA tulyAthatayA bhaviSyantIgrahaNena grahaNAjeSyanniti bhaviSyantyudAharaNaM jJeyam // ripuzAntikAraH / anna "karmaNoN" [ 14 ] iti bhaviSyatyaN // bahulAdhikArANNakacabhaviSyantyAvapi / zubhamApako dharmamuddharipya iti doghugaM pazyati // kIrtaye doryugaM pazyati / ityatra "bhAvavacanAH'' [15] iti bhaviSyati ktiH|| iti vezavadyudhyapapAdasaGgamiha sArakhajalpati kAryasAram / atisArakisparzasarogavacca svamathAbhinindanvavale bhaTaughaH // 57 // 57. ityevaMprakAreNeha vetriNi kAryasAraM kAryasya sthiramartha yuddhAbhimukhavalanarUpaM kAryarahasyaM sAravadvalayuktaM yathA syAdevaM jalpaMtyathAnantaraM bhaTaugho yudhi yaddhArthaM vavale / katham / atizIghraM valanAdapagataH pAdasaGgo bhUmyA sahAhisaMbandho yatra tadyathA syAdvezavadyathA veze vezyApATakaviSaye saharSatvAdapapAdasaGgaM valate / kIdRksan / AsmAnamabhinindana / atisArakisparzasarogavadyathAtisArakyatisArarogavAn sparzana vyAdhivizeSeNa sarogo vyAdhitazcAtiduHkhitatvAdAtmAnaM nindtH|| abhajadvisArAlayavanarendramatha vAhinI vairipacapratApam / dviSi dAyabhIH prAsabhRdujjhitAdhyAyatapasvyupAdhyAyyabhinandhamAnA // 58 // 1 sI DI gamati sA. 2 e sI DI ndaJcacale. 1bI sI DI khacala. 2 sI lpati tathA. DI lpanti tathA. 3 DI rthaM cacale, 4 e sI DI sasyAMhi. 5 DI vezyA . 6 e sI DI caladeg. Page #123 -------------------------------------------------------------------------- ________________ [hai0 5.3.19.] dvAdazaH sargaH / 99 58. atha vairiNaH pacati santApayati / lihAdyaci [ 5. 1. 50. ] vairipacaH pratApo yasya taM narendra jayasiMhaM vAhinI senAbhajat / kIdRksatI / prAsabhRtkuntadhAriNyata eva dviSyarijAtau dAyA dAtavyA bhIryayA sAta evojjhitAdhyAyA bhayAnmuktapAThA yAstapasvyupAdhyAyyastapasvinazvopAdhyAyyazca tAbhirabhinandyamAnA visArAlayavadyathA visArANAM matsyAnAmAlayamabdhi vAhinI nadI bhajati // pRtanAjyupAdhyAya RtaM dizantI divi zAranIzAramivAsabhAbhiH / nRpamanvagAdudyatamAzu zArogranizATaniSpAvadalAbhilAve // 59 // 59. zAro vAyustadvadugrA ye nizATAsta evogatvAnniSpAvadalAni vallapatrANi teSAmabhilAve cheda udyataM nRpaM pRtanA senAzvanvagAt / kIhaksatI / AjyupAdhyAyA raNetipravINA tathAstrabhAbhiH kRtva RtaM satyaM yathA syAdevaM zAraH karburavarNo yo nIzAraH prAvaraNaM tamiva divyAkAze dizantI dadatI nAnAratnasvarNakhacitatvena nAnAvarNakAntInyAyudhAni bibhratItyarthaH // pAda / roga / veza / sparza / ityatra "padaruja0" [16] ityAdinA ghajU // sthire / sAram // vyAdhyAdau / atisAra / sAravat / visAra / ityatra "sarteH0" [ 17 ] ityAdinA ghajU // vAhinItyanna vAhe / pratApam / ityatraM ca "bhAvAkoMH " [18] iti ghaJ // asaMjJAyAmapi / dAya // ujjhita / ityatra bahulAdhikArAnna syAt // bhAvAkoriti kim / vairipaca // 1 e sI DI vAsvabhA. 1 e siMhiM vA. 2 e DI bhinindha. sI degbhinendya. 3 sI ninalladeg. 4 sI udyaMtaM. 5 e sI DI thAsvabhA0, 6 bI nIsAraH. 7bI tra bhA0. 8 vI yAmiti / dA. Page #124 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [jayasiMhaH ] adhyAya / upAdhyAyI / upaadhyaayaa| ityatra "iGa:0" [19] ityAdinA ghaJ // TidvidhAnasAmarthyAstriyAM ktirbAdhyate // zAre / zAra / nIzAra / ityatra "zro vAyu0" [20] ityAdinA ghaJ // niSpAva / abhilAve / atra "nirabheH pUlvaH' [ 21 ] iti dhaj // karabhAbhirAvebharavAzvarAvaprabhavena zatrupraghasaM shryntii| kSitipaprabhAvAzrayatotha saamugnighsaamipnyaadkRtobhitsthau||60|| 60. atha kSitiprabhAvAzrayato jayasiMhapratApAzrayaNAtsA senAsRgnighasAmiSanyAdakRto raktapAnamAMsabhakSaNakAriNo rAkSasAnabhitasthAvabhimukhaM DuDhauke / kIdRksatI / karabhAbhirAvebharavAzvarAvaprabhavenoSTrazabdagajazabdAzvazabdAnAmutpattyA kRtvA zatrupraghasaM zatrUNAM bhakSaNamiva zrayantyatiduHkhakRt / / / abhirAva / ityatra "ro0" [ 22 ] ityAdinA ghaJ // upasargAditi kim / rava // rAva / ityatra bAhulakAdvaJ // prabhavena / AzrayataH / praghasam / atra "bhUzyadola" [ 23 ] ityal // bAhulakAtprabhAva // nyAda / ityayaM "nyAdo na vA" [ 24 ] iti vA nipAtyaH // pakSe / nighasa // viyamI viyAme niyamI niyAmetha yathA ca saMyAmyurusaMyame vA / nRpa udyataH kIeNpayAma evaM vijayazriyazcopayame babhAse // 61 // ___61: nRpo babhAse / kIdRksan / kIryupayAme vijayotthakIrti1bI 'me'vabhA. 1 e ra / nI. 2 bI nIsAra. 3 e patrapra0. 4 bI khakatvAt. 5 bI ghasaH // vi. 6 bI po'vabhA0. 7 e sI DI kIrti'. Page #125 -------------------------------------------------------------------------- ________________ [hai0 5.3.26 ] dvAdazaH sargaH / 101 vadhvAH pANigrahaNa udyatota evaivamuktarItyA vijayazriyazcopayama udyataH / upamAnAnyAha / ahiMsA satyamasteyaM brahmAkiMcanatA ymaaH| ta eva viziSTA viyamAstadvAnviyamI yathA viyAme viziSTayamedhvathAtha vA yathA niyamI / snAnamaunopavAsejyAsvAdhyAyopasthitigrahAH / niyamA guruzuzrUSA zaucAcArakSamA daza / yadvA niyamAH zaucasaMtoSaH (Sau ?) svAdhyAyatapasI api / devatApraNidhAnaM ca / iti / tadvAnyathA niyAme vAtha vA yathA ca saMyAmI paJcAsravAdviramaNaM paJcendriyanigrahaH kaSAyajayaH caNDatrayaviratizceti saMyamaH saptadazabhedastadvAMzcorusaMyama udyataH syAt / / saMyame saMyAmI / niyamI niyAme / vidyamI viyAme / upayame upayAme / atra "saMnivi0" [ 25 ] ityAdinAlvA // dhanuSAM ninAdaininadairighUNAM nigadairnRNAM kravyabhujAM nigAdaiH / rathanikhanaistatpratinikaNaizca jagadekanikANamayaM tadAbhUt // 62 // 62. spaSTam / kiM tu tatpratinikkaNaisteSAM dhanurninAdAdInAM vyomAdiSu pratizabdaiH / / atha cAraNA vikaNivallakIkA ativaiNavikANanipAThayuktAH / nipaThaiH sunikhAnacayaizca sUtAH stavamAdarAnnirmamire bhaTAnAm63 1 bI ripUNAM. 2 bI nizvanaideg. 3 e mamare. 1 bI sthitana. 2 e bI DI zaucaM saM. 3 bI zcAnavA. 4 bI yaH daNDadeg. 5 e degyame / u0. 6 e saMtyA. 7 sI DI nityA. 8 DI nAdI. S7 Page #126 -------------------------------------------------------------------------- ________________ 102 vyAzrayamahAkAvye [ jayasiMhaH] 63. atha cAraNA bandi vizeSA bhaTAnAM stavamAdarAnnirmamire / kiMbhUtAH santaH / vikkaNivallakIkAH zabdAyamAnavINAH / cAraNA hi vINA vAdayanti / tathA vaiNo vINAyAM bhavo yo vikANastaM mAdhuryAdinAtikrAnto yo nipAThaH kAvyapaThanaM tena yuktAH / tathA sUtAzca bhaTAzca sunisvAnacayairmadhurazabdasaMtAnairnipaThaiH kAvyapaThanaiH kRtvA bhaTAnAM stavaM nirmamire // nRvarai raNe cArudhanugrahaistaiH zaravarSabhAbhirvivazo bhayAtaH / rajanIcaraudhopagamo babhUva samajaH pazUnAM nu vRkodajena // 64 // 64. navarairmahAbhaTanRpaiH kRtvA rajanIcaraugho babhUva / kIdRk / bhayArtota evApagamo gatirahitota eva ca vigato vazaH prabhutvaM yasmAtsa vivazo niHsahaH / yataH kiMbhUtaiH / cArudhanurgrahainiHpra(niSpra)kampadhanurgrahaNaistathA zaravarSabhAgbhiH / yathA vRkodajena kANAM preraNena pazUnAM samajazchAgaugho bhayArtopagamo vivazazca syAt // ninadaiH ninAdaiH / nigadaiH nigAdaiH / nipaThaiH nipATha / nisvanaiH nisvAna / nikkaNaiH nikvANa / ityatra "nernada0" [ 26 ] ityAdinA vAla // vikvaNivallakIkAH vaiNavikkINa / atra "vaiNe vaNaH" [ 27 ] iti vAla // cayaiH / stavam / caraiH / AdarAt / vivazaH / raNe / apagamaH // / zara / grahaiH / atra "yuvarNa0" [ 28 ] ityAdinAla // 1 e NA vA . 2 sI DI hi vA. 3 e degNamA. 4 sI DI nipAThaiH kR. 5 e haiH kR. 6 e maimare. 7 e sI DI nRpaMva. 8 DI tisahi'. 9 e vRkSoda. 10 e DI vRkSANAM. 11 e nipA. sI DI nipAThe ni. 12 bI niHpA. 13 sI pATe / ni. 14 bI kANaH / adeg. 15 e vAn / vayau sarvAvara ... vazaH. 16 sI l / vayau sarvAvAre ... vazaH. DI degla / vayau savAvarai...vazaH. Page #127 -------------------------------------------------------------------------- ________________ 103 [hai0 5.3.34.] dvAdazaH srgH| varSa / bhaya / ityeto "varSAdayaH klIbe" [ 29 ] iti nipAtyau // samajaH pazUnAm / vRkodajena / ityatra "samudojaH pazau" [30] ityal // kitavo glahaM nUddadhadastramAgAvanipAtitAptopasarodarotha / pramadADhyanRzAkapaNaM nu bhoktuM yudhi barbaraH saMmadakRnnijAnAm 65 65. atha pramadADhyanRnvijayena saharSAnnarabhaTAJ zAkamuSTimiva bhoktuM barbaro nAma rAkSasAdhipo yudhyAgAt / kIdRksan / astramudadhadutpATayan yathA kitavo dyUtakAro glahamakSANAM gRhItAnpAzakAnityarthaH / dyUtaphalake pAtanAya tasmAduddadhAti / tathopasaro garbhagrahaNArthaM strISu prathamaM saraNam / atra copacArAttadutpAdyo garbha ucyate / AptaH prApta upasaro yakAbhistA garbhiNyo dhvaninA siMhanAdena pAtitAni bhayAtirekotpAdena bhraMzitAnyAptopasarANAmuMdarANyupacArAdudarasthA garbhA yena sa tathAta eva nijAnAM rakSasAM saMmadakRt / / upasara / glaham / atra "sRglahaH " [ 31 ] ityAdinAla // zAkapaNam / atra "paNermAne' [ 32 ] ityala // saMmada / pramada / ityetau "saMmada0" [ 33 ] ityAdinA nipAtyau // yamabhISmavezmapraghaNe mukhentarghaNarAjamantaghanapAnujaM ca / nidadhatsaha prATa raNapraghANe nRbhuguddhasaMghaiH sa nighoddhanAMsaH // 66 // 1 e nidapradhA. 1 e sI DI pAnu zA. 2 e sI DI tpAdayadeg. 3 sI DI ki ... gRhI. 4 bINAM grahI. 5 e sI DI pAzikA. 6 sI DI "ptaH...ninA. 7 sI DI bhraMsitA. 8 e sI DI saraNAdeg. 9 e degmudAraNyapa. 10 e sI DI pasaMtyA . 11 bI pramAda. Page #128 -------------------------------------------------------------------------- ________________ 104 vyAzrayamahAkAvye [jayasiMhaH] 66. sa nRbhupAkSaso barbaro raNapraghANe raNa eva kAtarabAlairdurladhyatvAtpraghANo dvArAlindakastatra prATa vabhrAma / kIdRk / yamasya yadbhISma raudraM vezma tasya praghaNe dvArAlindakatulye mukhe vakrentarghaNarAjamantarghaNAkhyadezabhedanRpamantarghanapAnujaM cAntarghanadezarAjalaghubhrAtaraM ca niddhanikSipaMstathoddhasaMghairuddhAnAM prazasyAnAM mahAbhaTAnAM saMdhaiH samUhaiH saha sahitaH / kIdRzaiH / nivizeSeNa hanyante jJAyante nighAstulyArohapariNAhAstathoddhanyanta esvityuddhanA yatracchedanAya kuTTanArtha vA kASThAnyAdhIyante tattulyA atibaliSThA anekazastraghAtAGkitAzcetyarthaH / aMsAH skandhA yeSAM taiH // agamannRpopanamathAbhigarjansa ghanaM ghanoccApadhano ghano nu / vighanaiH khagaiH sUcitadurnimitto drudhnogrdNssttrormyodhnaaNsH||67|| 67. atha drughanogradaMSTraH kuThAraraudradADhastathAyodhano dhanastadvanniviDAvaMsau skandhau yasya sa tathA sa barbaro nRpopannaM jayasiMhasamIpamaraM zIghramagamat / kIdRksan / vayaH pakSiNo hanyante yaistairvighanaiH khagaigudhrAdipakSibhiH sUcitadurnimitta uparibhramaNena jJApitAriSTaH / tathA ghano nu megha iva ghanA niviDA uccA utplavanenonnatA apaghanA aGgAvayavA yasya saH / tathA ghanaM nirantaramabhigarjan / antarghana / antarpaNa / ityeto "hanaH0" [ 34 ] ityAdinA nipAtyau // praghaNe / praghANe / ityetau "praghaNa." [35] ityAdinA nipAtyau // 1 DI deg nodhanastada. 1 bI sI DI khe svava. 2 e sI DI nade'. 3 sI DI nirvize'. 4 bI aMzAH ska. 5 sI DI yevi . 6 bI naM bahutarama'. 7 bI tyau / nigha / u. Page #129 -------------------------------------------------------------------------- ________________ [ hai0 5.3.40. ] dvAdazaH sargaH / 105 nigha / udgha / saMdhaiH / uddhana / apadhanaH / upannam / ityete "nighodra0 " [ 36 ] ityAdinA nipAtyAH // ghana | ghanam / ghanaH / ete " mUrti 0 " [ 37 ] ityAdinA nipAtyAH // vidhanaiH / ayoghana / bruvana / ityete " vyayaH 0 " [38] ityAdinA nipAtyAH // nijaghAna sa stambaparaghnamuSTI rathavAjinaH stambahananya RSTyA | asimagrahItstambadhanaM nu muSTyA nRpa uttarastambapadAdihetyA 68 68. stambaH sthuDaM hanyatenena stambanno matAntare tu stambannA muSTiryasya sa stambaparannamuSTirmahAbalaH sansa barbaraH stambahananyA RSTyA khaDgena kRtvA rathavAjino jayasiMharathAzvAnnijaghAna / tatazcottaratrathAdavarohannRpaH stambapadAdihetyA stambo hanyate yayA tayA stambayA muSTyA kRtvAsimagrahIt / kIdRzam / mahAbharatvAtstambaMdhanaM nu pracadaNDamiva // stambaghna / stambaMdhanam / etau " stambAd maca " [ 39 ] iti nipAtyo / striyAM tu paratvAdanaDeva / stambahananyA // kecittu kapratyaye nipAtanaM kRtvA striyApistambannA itIcchanti / tadapi stambaparamnamuSTirityatra vAkyakAle prakaTi - tam // anye tu stambapUrvasyApi hanteH sAtihetIti nipAtanAtstamba he yetIcchanti // parighadbhujo barbarakAddayenaM vihavonmukhaH sopahavena tenaM / nihavonmukhazcAbhihavonmukhena sa samAye tvAhavamUdIvyat 69 1 e sI DI na niha.. 1 bI tyAH / vighanaiH. 4. 8 sI DI svapnaM / e 14 2 ena / vihadeg sI DI 'na / vahadeg. 2 e 'nam. 5 bI 'hAbhAradeg evA jadeg sI DI dhAnjaghA'. 7 DI'naM / sta. 6 sI DI bannaM nu. Page #130 -------------------------------------------------------------------------- ________________ 106 yAzrayamahAkAvye [ jayasiMhaH ] 69. samAhUyante prANinotreti samAhvayaH kukkuTAdiyuddhadyUtaM kautukArthilokamelApakahetutvAdaGgAGgamahAyuddhahetutvAcca tattulya AhavamUrdhni raNamasta sa nRpo barbarakAhvayena sahAdIvyayuddhakrIDayA krIDat / kIdRk / parighantAvargale ivAcarantau bhujau yasya sa tathA / tathA vihavonmukhaH spardhAyAmabhimukho nihavonmukha siMhanAdAbhimukhazca san / kIdRzA satA / sopahavena saspardhenAbhihavonmukhena ca siMhanAdecchunA ca // parigha / ityayaM "parerghaH" [ 40 ] iti nipAtyaH // samAhvaye / Ahvayena / ityetau "Gkha: 0" [ 41 ] ityAdinA nipAtyaiau // nihava / abhiva | upahavena / vihava / ityatra " nyabhi0 " [ 42 ] ityAdinAla | vAzabdazvokAraH syAt // Ahava / ityatra "AGo yuddhe " [ 43 ] ityala / vAzabdavokAraH // japakRdvyadhAhAvasadhyadAlerhava karturAhAyakadunmadasya / gatayAmaturthe yamavadvadhecchurnRpatirvyadhAnmUrmyasinAsya ghAtam // 70 // 70. nRpatirasyai barbarasya mUrdhyasinA ghAtaM vyadhAt / kIdRksan / AhrAyakRtspardhAvAMstathAsya vadhecchuryathA gatayAmasya yAtayAmasya vRddhasya turye vRddhAvasthAyAzcaturthe bhAge yamo vRddhasya vadhecchuH syAt / yataH kIdRzasyAsya / japakRtAM munInAM vyadho hiMsA yataH sA tathA hAvasahakvAhAvo nipAnaM yasya pArzvabhAge jalAvaSTambhAya kASThAni pASANA badhyante tadvatsthUlonnatA ca radAlirdantapaGktiryasya tasya tathonmadasya balAdyavalepena mattasyAta eva havakartuH spardhAkRtaH || 1 e sI DI . 1 enmukhena ca. 5 sI DI tatho.. yasta 2 sI DI ca san. 3 bI degsya mU. 4 bI - Page #131 -------------------------------------------------------------------------- ________________ [ hai0 5.3.44.] dvAdazaH sargaH / hasakRtviSA hAsakRtosya mUrdhni kaNavAnasiH kANavati dvidhAbhUt / nRpa utsvanaH svAnakRtItha tena yuyudhe bhujAbhyAM vihitAravAbhyAm // 71 // 71. tviSA kAntyA kRtvA hasakRddhasannivAsirjayasiMhakhaDgosya barbarasya kANavati khaDgaghAtena sazabde mUrdhni kvaNavAJ zilAtulye mUsphi(sphA?)lanAdbhaGgAcca sazabdaH sandvidhA dvikhaNDo babhUva / "vicAle ca" [7. 2. 105] iti dhA / ata eva kIdRzosya / hAsakRta upahAsakAriNaH / athAsibhaGgAnantaraM nRpa utsvana udgatasiMhanAdaH sansvAnakRtA tena barbareNa saha vihitAravAbhyAM mithaHsaMghaTTena kRtazabdAbhyAM bhujAbhyAM kRtvA yuyudhe // nRbhujastadArAvyasagAplavaM sojanayaddhajapagrahabandhamUDhAt / nRpatirjalAplAvamavagrahAstaM jaladAdavagrAhajayI graho nu // 72 // ___72. tadA nRpatirnubhujo barbarAdArAvI saMbhAreNa pAtAtsazabdo yosRgAplavo raktaughastamajanayadudapAdayat / yataH kiMbhUtAt / bhujAveva bandhahetutvAtpragraho rajjustulAsUtraM vA tena yo bandhastena mUDhAnmUrchitAt / yathAvagrahAstaM vRSTipratibandhena ruddhaM jalAplAvaM vRSTimavagrAhajayI vRSTipratibandhasya jetA grahaH sUryAdirjaladAjanayati // pragrAhavAnprAvaradasradhArocchrAyasya tasya pravaratprabhaughaH / prAvAravadrAgbhujayoH samucchrayyudyAvamudrAvakarokarodrAT // 73 // 1 e sI DI tAva te. 2 e degpragRha, . sI DI "GgAt sa. 2 e bI muMDe khaNDe badeg. 3 sI kRbhujAbhyAM sazabdAbhyA kRtvA. DI kRbhujAbhyA sazabdAbhyAM kRtvA. 4 e sI DI 'tibhUbhu. 5 bI prava. Page #132 -------------------------------------------------------------------------- ________________ 108 vyAzrayamahAkAvye [ jayasiMhaH ] 73. samucchrayI mahApuruSatvAdunnatastathA pravarenbAhulyenAGgasyAcchAdakatvazobhA hetutvAdinA vastravizeSa ivAcarenprabhaughastejaH paro yasya sa tathA rAD jayasiMhastasya barbarasya bhujayorudyAvaM mIlanaM bandhaM drAgakarot / kIdRksan / pragrAhavAnbarbarabandhanAya gRhItarajjustathoyete bandhanAyorvIkriyete uhAvau karau pANI yena saH / kiMbhUtasya tasya / prAvarana raktatvAtsaMtatIbhUtatvAca vastrabhedavadAcarannastradhArocchrAyo raktapravAhaunnatyaM yasya tasya / prAvAravaditi / yathA pragrAhavAMstulAsUtravAnvaNikprAvArasya vastrasyodyAvaM mIlanaM karoti / kIdRksana | bhujayoH samucchrayI vastrasya bhUmilagane malinatvasya bhayena bAhoraunnatyavAnudrAvakarazca // nigrAhaste stAdavagrAha ityuddhAhaM svasminvicyanutpAva satyam / prANAdarthidvijAnAM rAjJetyuktvAbandhi saMgrAhavatsaH // 74 // 74. sa barbaraH saMgrAhavanmuSTiriva rAjJAbandhi baddhaH / kiM kRtvA / uktvA / kimityAha / re anutpAvApavitra sukpragrAheNa dakSiNAdilipsayA yajJopakaraNAGgIkAreNAdarthidvijAnAM caratAM yAcakAnAM brAhmaNAnAmudrAhaM bhaNanaM zApamityarthaH / svasminsatyaM mayaivaM bandhanAdavitathaM viddhi jAnIhi / kiMbhUtamudrAham / re barbarAvagrAhorAtyAdeH sakA zAtparAbhavastathA niprAhastItradaNDazca te stAdityevaMvidhamiti // 1 E 19 AhAva / ityayam "AhAvo nipAnam" [ 44 ] iti nipAtyaH // hava / ityatra " bhAve0 " [ 45 ] ityAdinAla || anupasargAditi kim / AhnAya // 1 bI prAyA'. 1 bI 'ratvAdvAhu. 2 e sI DI ratprabhau DI rayasya. 5 bIyaiva ba.. 3 bI tatvIbhU. 4 sI 6 sI DI 'vidhimi', 7 bI 'ti / ahA . Page #133 -------------------------------------------------------------------------- ________________ [ hai0 5.3.59. ] dvAdazaH sargaH 109 vadha ghAtam / atra "hano vA vadhU ca" [ 46 ] ityala vA tatsaMniyoge ca vadhAdezasya // vyadha / japa | unmadasya / ityatra "vyadha0 " [ 47 ] ityAdinAla // kvaNa kvANa / yama yAma / hasa hAse / utsvanaH svAna / ityatra "na vA tro" [ 48 ] ityAdinA vAla // AravAbhyAm ArAvi / Aplavam AplAvam / atra "AGo ruplo : " [ 49 ] iti vAla // avagraha avagrAha / ityatra " varSa 0" [ 50 ] ityAdinA vAla || pragraha pragrAhavAn / ityatra " prAzmi0 " [ 51 ] ityAdinA vAla || pravarat prAvAravat / ityatra " vRgo vakhe " [ 52 ] iti vAla / "ghajyupasargasya bahulam " [3. 2. 86 ] iti prasya dIrghaH // anye tu prAGpUrva eva vRNotiH svabhAvAdvastravizeSe vartate / tena prAvAravat prAvarat iti syAt // samucchrayI ucchrAyasya / ityatra "udaH zreH [ 53 ] iti vAla || udyAm / anutpAva / udrAva / ityatra "yupUdrorghaJ " [ 54 ] iti ghaJ // unAham / atra "grahaH" [ 55 ] iti ghaJ // nigrahaH / avagrAhaste stAt / ityantra " nyavAcchApe " [ 56 ] iti ghan // sukpragrAheNa / ityatra "prAlipsAyAm" [ 57 ] iti ghaJ // saMgrAhavat / ityantra "samo muSTau " [ 58 ] iti ghaJ // zAlinI chandaH // doHsaMyAvAdrAvasa~dAvamAptesminkravyAdA dAvasaMdrAvayAvAt / nezuzvAhRSyaMzca viprAH surAjJastejo nAyAnnidravA nirdavAste // 75 // 1 sI DI saMdrAvadeg. 1 bI / vana / khA". 4 e sI DI prAGayapUrva 7e / zAli 2 e sI DI Aravi. 5 e sI DI prAvara esI ha / a 3 e sI DI varSe i. 6 sIDI / adeg 9 e 'grAha / adeg. Page #134 -------------------------------------------------------------------------- ________________ [ jayasiMhaH ] 110 1 2 75. dAvadrAvayAvAtparAbhavotthakaSTena saMtApasvedayoH saMbandhAdvetoH : kravyAdA zuzca / va sati / asminbarbare / kIdRze / do: saMyAvAdvAhvorbandhanAdrAvasaMdAvaM drAvamAyAsajaM svedaM saMdAvaM saMtApaM cApte | tathA surAjJaH kartari SaSTI / pUjitanRpeNa jayasiMhena yastejonAyo vijayotthapratApaprAptistasmAddhetoste pUrvoktA viprA ahRSyaMzca / kiMbhUtAH santaH / nirdravAH khedAbhAvAnniHsvedA nirdavA niHsaMtApAzca // bhayo yavatpiGgalikAsya patnI kRtAJcalonnAyanayonnayoce / jitastvayAsI svabhujAvanAyAd dyUtIva zArIpariNAyaghAtAt 76 yAzrayamahAkAvye 76. asya barbarasya piGgalikAkhyA patnI bhiyo bhartRmRtyubhayasya vAtsaMbandhAddheto rAjJoya Uce / kIdRksatI / kRtAJcalonnAyena niruJchanAya vastraprAntocchrAyeNa nayasya strIjainocitasya bhaktyupacArarUpanyAyasyonnaya ucchrAyo yayA sA tathA / yadUce tadAha / he rAjannasau varastvayA svabhujAvanAyAtsvabhujAbhyAM kartRbhyAM yovanAyo barbarasya bandhanaM tasmAjitaH / yathA zArINAM pariNAyena samantAnnayanena hananAyUtI dyUtakAro jIyate // saMyAvAt / saMdAm / saMdvAva / ityatra "yududro: " [ 59 ] iti ghaJ // naya nAyAt / yavAt yAvAt / nirdavAH dAva / nirdravAH dvAva / ityatra "niyazca0" [ 60 ] ityAdinA vA ghaJ // unnAya unnayA / ityanna "vodaH" [ 61] iti ghaJ vA // 1 evAtpali sI DI 'vAtpaGga 1 e sI DI 'dAvasaM0. 2 e sI DI yonupra . 3 e sI pathAstista'. DI thA. 4 e sI DI 'prA Aha. 5 e 'janeci. sI DI 'janecata '. 6 e sI bhattaya, 7 sI DI va / saM. Page #135 -------------------------------------------------------------------------- ________________ [ hai 05.3.64] dvAdazaH srgH| 111 avanAyAt / ityatra "avAt" [ 62 ] iti ghaJ // zArIpariNAya / ityatra "pareDUMte' [ 63 ] iti ghaJ // upajAtizchandaH // saMstAvaparigrAhabhAgRSINAmaparibhavaH paribhAvameSa cakre / tatkSAntvAsau mucyatAM patirme prastAve te pattitAM hi kartA 77 77. eSa barbaro na vidyate zatrubhyaH paribhavo yasya sa tathA san paribhAvaM nyakkAraM ckre| keSAm / sametya stuvanti yasmindeze chandogAH sa yajJadezaH saMstAvastasya yaH parigrAhaH svIkArastaM yadvA saMstAvaM ca. parigrAhaM ca vederyajJAGgabhUtAyA grahaNavizeSaM bhajante ya RSayasteSAm / tadRSINAM paribhavarUpaM kukarma / ziSTaM spaSTama // auparchandasikAparAntikA chandaH // apradrAvAH prastArabhAjaH sahAjyapresrAvaibarhiSprastaraizcAtra tIre / rAjavistAre sallatAvistaredya drAkurvantvete yajJamRgvistareNa // 78 // 78. adya sAMpratamatra sArasvate tIra eta Rtvija RgvistareNa RcAM mantravizeSANAM vistIrNatayA drAgyajJaM kurvantu / kiMbhUte / sahAjyapraisrAvairhavyaghRtakSaraNayuktaiH mugbhyaH kSaritena ghRtena yuktairityarthaH / barhiSprastarairdarbhasaMstaraNaiH kRtvA rAjadvistAre zobhamAnavistIrNatve tathA santaH zobhanA latAnAM vistarAzchAdanAni yasmiMstatra latAmaNDapopete / kiMbhUtAH santaH / apradrAvA bhayAbhAvAtpalAyanarahitAstathA prastA 1 e apadrA . 2 e sI DI prastAvai. 1 bI ticchandaH. 2 e sI DI ribhAvo. 3 e sI DI vasuruprayaH. 4 sI DI degvaM pa". 5 bI rigrahaM. 6 e cchadaHsakA. sI DI degcchandasakA. 7 e sI DI tIre ta. 8 e sI DI prastAvai. 9 e trupyaH kSadeg. sI srupya kSa. DI supyakSAri0. 10 bI rairbhavamaM. 11 e sI DI vistArA'. Page #136 -------------------------------------------------------------------------- ________________ 112 ghyAzrayamahAkAvye [ jayasiMhaH ] rabhAjaH prastAraM sAmagaNanAGgabhUtAnAmudumbarakASThakuzAnAM racanAvizeSa bhajantaH // paribhAvaM paribhavaH / atra "bhuvovajJAne vA" [64 ] iti vA ghaJ // pariyAha / ityatra "yajJe grahaH" [ 65 ] iti ghaJ // saMstAva / ityatra "saMmtoH" [ 66 ] iti ghaJ // presrAvaiH / apragAvAH / prastAve / atra "prAtsrudrumtoH" [ 67 ] iti ghaJ // prastAra / ityatra "ayajJe svaH'' [ 68 ] iti ghaJ / prastAro hi sAmargaNa. nAGgaM na tu yajJAGgamiti ghaJ // ayajJa iti kim / barhiSprastaraiH // vistAre / atra "ve0" [ 69] ityAdinA ghaJ // prathana iti kim / latAvistare // azabda iti kim / RgvistareNa // vaizvadevI chandaH // viprA viSTArAstArapazyAdigItervizrAvogArAnkurvatAM nirnigaaraaH| nIvArotkArAzyAmakAnAM nikArAMcoccairvikSAvA nirbhayA nirkhanantu // 79 // ___ 79. viprA nirnigArA nigArAdrakSobhakSaNAnirgatAH santo vizrAvodgArAn vizrAvAnvividhazravaNAnyudgArAMzcoccAraNAni ca kurvatAM kurvantu / kasyAH / viSTArAstArapaGktyAdigIterviSTArAstArAbhyAM pare ye patI te AdI yasyAH sA yA gItizchandastasyA viSTArapaGktyAkhyasyAstArapatyAkhyasya ca chandasa ityarthaH / yadvA / yasyA Adau viSTArapatirAstArapatizcacchandovizeSau stastasyA gIteH sAmavizeSasyetyarthaH / tathA nIvArotkArAnvanavrIhisamUhAJ zyAmakAnAmAraNyakadhAnyabhedAnAM ca nikArAMzca rAzIMzca ni nantu / kiMbhUtAH santaH / nirbhayA rakSobhayarahitA ata evoccairudAtto vikSAvaizchikkA yeSAM te // 1 e sI DI gaNAnA. 2 e sI DI ribhAvaH. 3 e sI DI prastAvaiH. vDI gaNAnA. 5 e sI bahiSpra. 6 bI bhayAnni. 7 sI DI vasthikkA. Page #137 -------------------------------------------------------------------------- ________________ [hai0 5.3.75.] dvAdazaH srgH| 113 viSTArapati / ityatra "chandonAmni" [70 ] iti ghaJ // kecittu veranyatopIcchanti / AstArapati // vizrAva / vikSAvAH / atra "kSuzroH"[71 ] iti gham // nigArAH / udgArAn / ityatra "nyudo graH" [ 72 ] iti paJ // zyAmakAnAM nikArAn / nIvAroskArAn / ityatra "kiro dhAnye" [73 ] iti ghana // nIvAra / ityatra "naivuH" [ 74 ] iti ghaJ // nyAyaM zrayiSyati na tu nyayamasya nantuM __ paryAya AzramavizAya ihAvanAya / rAjopazAyavaditIha paribuvayAM rakSaHpati tmmucjysiNhdevH|| 8 // 80. jayasiMhadevastaM rakSaHpatimaimucat / kasyAM satyAm / iha piGgAlikAyAM paribruvatyAm / kimityAha / he rAjanbarbaro nyAyaM nIti zrayiSyati na tu nyayaM nikRSTamayanaM nyayonyAyastaM na zrayiSyati / yatosya barbarasya nantuM tvAM munIMzca praNantuM paryAyovasarastathAsyeha nadItIrevanAya munInAM rakSArthamAzramavizAya AzrameSu munisthAneSu kramaprAptaM paryAyasAdhyaM zayanaM rAjopazAyavadyathAsya rAjJovainAya rAjani jayasiMha upazAyaH samIpe zayituM pryaayH| yatosau tvAM munIMzca nasyati rakSArtha samIpAvasthAnena seviSyate cAto yuSmAkaM zikSayAnyAyamasau na karipyatItyartha iti // __ 1 bI gAra / u.. 2 e nevupaririti. sI neSupariniti. DI neSupariti. 3 DI mamuMca. 4 sI DI staMzra0. 5 e sI DI munIzca. 6 e sI DI yanI rA. 7 e vanIya. 8 e sI DI te vAto. Page #138 -------------------------------------------------------------------------- ________________ 114 vyAzrayamahAkAvye [jayasiMhaH] nyAyam / atra "iNobhreSe" [ 75] iti ghaJ // abhreSa iti kim / nyym|| paryAyaH / atra "pareH krame" [ 76 ] iti ghaJ // asyAzramavizAyaH / rAjopazAya / atra "vyupAcchIGaH" [ 77 ] iti ghaJ // vasantatilakA chandaH // puSpAvacAyasuphalocayapallavAdyo cAyairacauryakusumAvacaye vane taiH / AkAyacidbhiRSibhirvihitAtitheyaH sthitvA nRpo nijanikAyamagAtsukAyaH // 81 // 81. sukAyaH zobhanamUrti po nijanikAyaM svAvAsamagAt / kiM kRtvA / caurANAmucchedAda vidyamAnazcauryeNa kusumAnAmavacayatroTanaM yatra tasminvane sthitvoSitvA / yata AkAyaM yajJAgnibhedaM cinvantyAhutibhirupacitIkurvanti ye tairyAyajUkairityarthaH / taiH prasiddhairRSibhirvihitAtitheyaH kRtAtithyaH / kaiH kRtvA / puSpAvacAyasuphalocayapallavAdyoccAyairbhAvAnayane dravyAnayanamityavacIyamAnaiH puSpairuccIyamAnaH suphalairuccIyamAnaiH pallavAdyaiH pallavapatrAdibhizcetyarthaH // puSpAvacAya / pallavAdyoccAyaiH / atra "hasta0" [ 78 ] ityAdinA ghaJ // udo necchantyanye / phaloJcaya / asteya iti kim / aMcauryakusumAvacaye // AkAya / sukAyaH / nikAyam / anna "citi0" [ 79 ] ityAdinA gham / AdeH kazca // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanadyAzrayavRttau dvAdazaH sargaH samarthitaH // - 1bI dbhiRSi'. 2 bI theya sthi. 1 em / nyAya . 2 bI zAyaH / a. sI DI zAyaH / ityatra. 3 e sI 'dvairuSi . bI baiRSi'. 4 DI lavapa. 5 bI cayaH / aeN. DI cayaM / a. 6 e acorya. Page #139 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye trayodazaH sargaH / rAjJo rakSonikAyezo rainikAyAnapUrayat / mANikyanika(ca)yAMzcaikadRSanizcAyalIlayA // 1 // 1. rakSonikAyezo rAkSasaughasvAmI barbaro rainikAyAnsvarNAnAmuparyupari rAzIkaraNAni mANikyanicayAMzca prabhUtAnmaNibhedAMzca rAjJopUrayaIdau / kayA / eko dRSadAM yo nizcAyo mAnavizeSastasya lIlayA sukhenetyrthH|| anicchurannasaMgrAhepyavighnaM pattisaMsthayA / sa nandathukRte bhUpamakRtrimamasevata // 2 // 2. sa barbaro nandathukRte rAjJa AhlAdanAyAvighnaM sadetyarthaH / akRtrimaM sadbhAvenetyarthaH / bhUpamasevata / kyaa| pattisaMsthayA / padAtivyavasthayA / kIDaksan / annasaMgrAhepi dhaanymussttaavpynicchubhojnmaatrmpyvaanychnnityrthH // yajJarakSaNe synobhuutsvnepyprshnyaacthuH| rAkSaso yatprasAdaM rAda tenAyAcitrimaM vyadhAt // 3 // 3. yadyasmAdrAkSaso barbaro yajJarakSNe yAgarakSAyAM sayatna AdatobhUt / kIDaksan / svapnepi cittepItyarthaH / na vidyate praznasya kiM 1 e nizcayAMnaikavarSamnazcA. sI nizcayAMnaikarSanni. DI nizcayAMnaikavarSanni'. 1 DI rairnikA. 2 sI do / e0. 3 e DI dau / e0. 4 e 'khenaneM. 5 sI t / sva. Page #140 -------------------------------------------------------------------------- ________________ 116 vyAzrayamahAkAvye [jayasiMhaH ] yajJarakSAM karomi na veti kathaM vA karomItyAdipRcchAyA yAcathuryAcA yasya sa tathA svayamevetyarthaH / tena hetunA rAD jayasiMhoyAcitrimaM yAJayAnivRttaM svAbhAvikaM prasAdaM barbarasya vyadhAt // rainikAyAn / ityatra "citi." [ 79 ] ityAdinA ghaJ / Adezca kaH / rakSonikAya / ityatra "saMghenU" [ 80 ] iti ghaJ kazcAdeH // saMgha iti kim / mANikyanicayAn / bahutvamAtramatra vivakSitaM na saMgha iti vyAvRttiH // ekadRSannizcAya / annasaMgrAha(he) / ityatra "mAne" [81] iti ghaJ // saMsthayA / avighnam / ityatra "sthAdibhyaH kaH' [ 82 ] iti kaH // nandathu / ityatra "dvitothuH" [ 83 ] ityathuH // akRtrimam / ayAcitrimam / atra "DvitaH0" [ 84 ] ityAdinA nimak // vidyAciriti kazcit / yAcathuH // yajJa / svapne / raNe / yatnaH / prazna / ityatra "yajimvapi." [85] ityAdinA naH // sa viznavidhinAbdhyAdAvapi sAntardhirAjJayA / tyaktasaMkuTanosAMkoTinaM nRpamaraJjayat // 4 // 4. sa barbarobdhyAdAvapi samudranadyAdAvapi viznavidhinA pravezakaraNena hetunAsAMkoTinamakuTilaM nRpamara jayat / kIhaksan / tyaktasaMkuTano muMktakauTilyota evAjJayA nRpAdezena sAntardhirmatrAdizatyAdRzyaH / / 1e degyaa| rakta. 1e dinApR. 2 bI nivRttaM. 3 e vyavadhA . 4 sI tothUH / adeg. DI tothuH / aM. 5 e bI yajJaH / sva. 6 sI DI saMkaTa. 7 e sI DI mukuTako . Page #141 -------------------------------------------------------------------------- ________________ [ hai0 5.3.93. ] trayodazaH sargaH / vizva / ityanna " viccho naG" [ 86 ] iti naG // Adau / vidhinA / ityatra " upasargAdaH kiH " [ 87 ] iti kiH // abdhi / ityatra "vyAdhyAdAdhAre " [ 88 ] iti kiH // antardhiH / "antardhiH" [ 89 ] iti nipAtyate // saMkuTanaH / asAMkoTinam / atra "abhi0 " [ 90 ] ityAdinAnajanau // nItipratizrutA zrotuM rAjaikAkI janazrutIH / sAtanAM cArdikAM hartuM kadAcinniragAnnizi // 5 // 5. kadAcidekAkI sanrAjA nizi nigarAt / kiM kartum / janazrutIrlokavArtAH zrotum / kayA hetunA / nItipratizrutA / raujA lokacarAcaritaparijJAnAya pracchanna ekAkI rAtrau carediti rAjanIteraGgIkAreNa / tathA sArtInAM rogaparAbhavAdinA pIDitAnAmadikAM pIDAM hartuM ca // nIti / ityatra "striyAM kti:" [ 91 ] iti ktiH // zrutIH / sArtInAm / ityatra "vAdibhyaH " [ 92 ] iti ktiH // vakSyamANaiH vibAdibhiH saha samAvezArthaM vacanam / tena pratizrutA / ardikAm / ityAdyapi syAt // 117 sAsutInAM mitho yUtyA tyA vAksamitiM nRpaH / bhAvajJasyai kApyapazyatkIrtIpsurhetisAtimAn // 6 // 6. nRpaH kApi sthAne sAsutInAmAsutyA madyenAnvitAnAM madyapAnAM bhAvajJayA abhiprAyaM jJAtuM teSAM mitho vAksamitiM vAgyuddhamapazyat / kayA kRtvA / mitho yUtyA jUtyA mitho yUtyA saMparkeNa 1 e sI DI 'kIrtipsu 0. 1 sI DI saM Ta . 4 e sI DI zrutInA. 2 e sI DI 'vArtA zrI 3 e sI DI rAjalo.. Page #142 -------------------------------------------------------------------------- ________________ 118 vyAzrayamahAkAvye [ jayasiMhaH] 9 yA jUtirgatistayA sAsutibhiH saha militvA gamanenetyarthaH / kIdRk / kIrtIstathA tInAmastrANAM sAtiH piMgu bandhane / sIyate sAtiH saMbendhastadvAn // saMpItyA matasaMgItau kacitsvaguNakIrtanAm / zRNvannanAsthayA cakre nAnnapaktimavasthitim // 7 // 7. saMpItyA sahapAnena kRtvA mattAnAM madyapAnAM saMgIti: sahagAnaM yatra tasminmatta saMgItau kvacitsthAnennapaktiM yAvatA kAlenAnnapAkaH syAttAvantamapi kAlamavasthiti rAjA na cakre / kIdRksan / svaguNakIrtanAM zRNvan / kayA nAsthAt / anAsthayA mahApuruSatvena svaguNeSvavahelayA // samitim / sAsutInAm / atra "sam0 " [ 93 ] ityAdinA ktiH // sAti / heti / yUtyA | jUtyA / jJayai / kIrti / ityete "sAti0" [ 94 ] ityAdinA nipAtyAH // kIrtanAm / ityapi kazcit // saMgItau / saMpItyA | paktim / atra " gApA 0" [ 95 ] ityAdinA ktiH // avasthitim / anAsthayA / atra "stho vA " [ 96 ] iti vA ktiH // pravrajyejyAjuSAmAsyA samajyAsvavyayA ca saH / vidyAbhRtyAn kacitpazyanmene caryAphalaM mahat // 8 // 8. sa rAjA caryAphalaM mahatmene / kIdRksan / kacidvidhaiva bhRtyA vetanaM yeSAM tAnvidyAbhRtyAnyajJa vidyopajIvino mahAyAjJikAnityarthaH / pazyan / kayA / anyayA bhramaNena / kAsu / pravrajyejyAjuSAM pravrajyAM dIkSAvizeSamijyAM ca yAge ca sevamAnAnAM yajJopAdhyA 2 sI DI baddhasta. 3. sI DI 'pAvaka:. 1 e sI DI ti: pigR 4 sI DI gaM se.. - Page #143 -------------------------------------------------------------------------- ________________ [hai0 5.3.100.] trayodazaH sargaH / 119 yAnAmAsyAsamajyAsvAsyAyAyupavezanAya samayAsu sabhAsu yajJapATakevityarthaH / yadIdRzAH puNyAtmAno vidyAbhRtyA mayA dRSTAstena caryAyAH phalaM mahajjajJa ityajJAsIdityarthaH // nipadyAyAM niSadyAnipatyAzayyAjuSazvarAn / sojJAsIcchadmasutyaupaH sthiramanyetyayA kacit // 9 // 9. kvacitsa nRpazcarAJ zatruherikAnajJAsIt / kiMbhUtAn / nipadyAyAM rAjamArge niSadyA haTTAstA evAtyuccatvAnnipatyA bhairavapAtabhUmayastAsAM zayyA racanAvizeSAstajjuSaH / tathA chadmanA kila vayaM yAgArtha sutyAvinAyiNo dvijA iti vyAjena sutyAM somAdhAnapAtraM pAnti ye tAMzchadmanA vallIrasapAtradhArakAnityarthaH / evaMvidhAnapi kathamajJAsIdityAha / sthiramanyetyayA sthirA manyA kandharA yatra sA yetyA gatistayA kRtvA / tAn kSudratayA janAnAM rAjavAtauM kurvatAM sAvadhAnatvAnnizcalaprIvayA zrAvaM zrAvaM gacchato dRSTvA / carA eta iti rAjAjJAsIdityarthaH // AsyA / avyayA / pravrajyA / ijyA / ityatra "AsyaTi0" [ 97 ] ityAdinA kyap // bhRtyAn / atra "bhRgo nAmni" [ 98 ] iti kyap // samajyAsu / niptyaa| nipadyAyAm / niSadyA / zayyA / sutyA / vidyaa| caryA / manyA / ityayA / ityatra "samaja." [ 99 ] ityAdinA kyap // janecchAkRtye jijJAsuH kApi gUDhAkRtikriyaH / tRSNAM yAcAM kRpAM zraddhA bhAntardhA ca sa nirmame // 10 // 1 sI DI tyApa sthi. 2 bI 'ddhAM cAnta. 1 e sI DI truhari . 2 sI DI nipadyA. 3 DI kSupratadeg. 4 e sI DI tvAnizca. Page #144 -------------------------------------------------------------------------- ________________ 120 vyAzrayamahAkAvye [jayasiMhaH) 10. spaSTaH / kiM tu janecchAkRtye lokAnAmabhiprAya ceSTAM ca / gUDhe AkRtikriye AkAragamanAdiceSTe yasya sa tathA bhAntardhA bhAyA rAjyazobhAyA antardhA gopanaM ca // mRgayAparisaryecchurivacchannapadaH kvacit / paricaryAkRtoTATyAM jajJeTATAM parasya ca // 11 // 11. kacicca rAjA paricaryAkRto bhaktasyATATyAM gatiM jajJe niHzaGkatvAdiguNaitivAn / parasya ca zatrozcATATAM gatiM sAzaGkatvAdinA jajJe / kIDaksan / channAvalakSitau pAdau pAdanyAsau yasya sojJAta ityrthH| mRgayAkheTestadartha parisaryA parigamanaM tadicchu - bdhako yathA channapadaH syAt // kriyaH kRtye / atra "kRgaH za ca vA" [ 100 ] iti zo vA cakArAkyap ca // pakSe / AkRti // mRgayA / icchA / yAtrAm / tRSNAm / kRpAm / bhaa| zraddhAm / antardhAm / ete "mRgayecchA." [ 101 ] ityAdinA nipAtyAH // parisaryA / paricaryA / ityatra "pareH0" [ 102 ] ityAdinA yaH // aTATyAm / aTATAm / atra "vATAvyAt" [ 103 ] iti vA yaH // jAgaryayA nizArdhasya jJAtvehAM jAgarAvatAm / prazaMsAM ca jugupsAM ca kurvansa niragAtpurAt // 12 // 12. spssttH| kiM tu prazaMsAM vidyAbhRtyAdeH / jugupsAM cacchaavatAM carAdInAm // jAgaryayA / jAgarA / ityatra "jAgurazca" [ 104 ] iti-a / yazca / / 1e tvArigu. 2 bI Takastadeg. 3 e guruzca. sI DI gurezca. 4 bI a: / azca. Page #145 -------------------------------------------------------------------------- ________________ [hai0 5.3.107.] trayodazaH sargaH / 121 prazaMsAm / jugupsAm / atra "zaMsi." [ 105] ityAdinA-aH // IhAm / atra "kkeTaH0" [ 106 ] ityAdinA-aH // kSamA bhidAcchidAbhISAM sosibhUSo vyalaGghayat / pUrvAdbhutakathAcintAcarcApUjAspRhAparaH // 13 // 13. sa nRpo bhidAcchidAbhIpAM pazumatsyAdividAraNadvidhAkaraNa raudrAM kSamA pUrvAhya caNDAlamAtsikAdisaMbandhibhUmi vyalaGghayat / kIdRk / asinA bhUSA yasya sosibhUSastathA pUrveSAM rAmAdInAmadbhutA yAH kathAstAsAM yA cintA smaraNaM carcA manasi vicAraH pUjA bahumAna: spRhecchA tatparaH // adolAtolacittaH sopramAH kumbAzca laGghayan / citrakAmanayA prApa nadI brAhmImavedanaH // 14 // 14. sa rAjA citrakAmanayAzcaryAbhilASeNa brAhmIM nadI sarasvatI prApa / kIhaksan / na dolAyAH preGkhAyAstolA sAmyaM yasya' taccittaM yasya saH / sAtvikatvAnnizcalacittota evAvedano bhayotthaduHkharahitota evApramAH pramANarahitA asaMkhyAH kumbAzca na kevalaM bhidAcchidAbhISAM kSamA sugahanA yajJavRttI(tI?)zva laGghayan / / vandanopAsane kRtvA soJjaligranthanAdibhiH / pAdAbhighaTTanodurmizranthanAmuttatAra tAm // 15 // 15. sa rAjAJjaligranthanAdibhiraJjaliracanAsnAnAdibhiH kRtvA 1 e tvA tAM nadI. 1 e po sidA. 2 bI raNAdvi'. 3 DI raNe rau0. 4 bI mAtsyakA". 5 e sI DI bhUmimabhyala'. 6 vI sya saH. 7 DIn / canda. 8 DI tvA canda. Page #146 -------------------------------------------------------------------------- ________________ 122 ghyAzrayamahAkAvye [jayasiMhaH ] vandanopAsane kRtvA tAM nadImuttatAra / kiMbhUtAm / pAdAbhighaTTanayA pAdAkramaNenoducchalantyUmizranthanA kallolaracanA yasyAM tAm // kSamAm / atra "pito" [ 107 ] ityaG // bhidAcchide / "bhidAdayaH" [ 108 ] iti sAdhU // bhISAm / bhUpaH / cintA / puujaa| kathA / ku~mbAH / carcA / spRhA / tola / dolA / ityatra "bhIpi." [ 109 ] ityAdinAG // apramAH / atra "upasargAdAtaH" [ 110 ] ityaG // kaamnyaa| avedanaH / upAsane / zranthenAm / abhighaTTanA / vandanA / ityatra "Nivetti" [ 111 ] ityAdinAnaH // grantherapItyanye / granthanA // AzcaryAnveSaNeSTyA cAtaparyeSaNayA ca saH / parISTyAdhyeSaNAbhAjAM cATattIrenadhISTikRt // 16 // 16. sa rAjA tIre nadItaTa ATadabhrAmyat / kaihetubhiH / AzcaryAnveSaNeSTyA cAzcaryavilokanecchayA cArtaparyeSaNayA ca pIDitAnAM vilokanena ca / tathAdhyepaNAbhAjAM satkArapUrvo vyApArodhyeSaNA / tadbhAjAM munInAM parISTayA ca zuzrUSaNayA ca / na ca vAcyamasau dravyecchayA kasyApicchalaM vIkSitumatrATadyato nAdhISTiM yAnAM karotyanadhISTikRnnirlobhatvAtkasyApi kimapyagRhNannityarthaH // anveSaNA / ityatra "iponicchAyAm" [ 112 ] ityanaH // anicchAyAmiti kim / iSTayA // 1 DI cAzcaryavi. 1 e bhUpa / cideg. 2 vI kathAH / ku. DI kathAM / ku. 3 sI DI kumvA / cauM. 4 bI thinaM / a. 5 e sI DI nA / vedanA. 6 bI degpaNAya ca. 7 DI TayA adhye0. 8 em / ISTayA. Page #147 -------------------------------------------------------------------------- ________________ [hai0 5.3.115.] trayodazaH srgH| 123 paryeSaNayA / parISTayA / a~dhyepaNA / anadhISTi / ityatra "paryadhervA" [113] iti vAnaH // krudhA kAkayududdhake kuJjathAbhIH sa bhiitide|| samasaMpadvipaddhUpa iti dInaM vacozRNot // 17 // 17. atha sa rAjA kuje vanagahanamadhya iti vakSyamANaM dInamArtaM vacozRNot / kIDaksana / same tulye saMpadvipadau yasya sa tathA mahApuruSatvAtsaMpadyahRSyanvipadi cAviSAdItyarthaH / ata evAbhIH / kiMbhUte kuje / bhItide bhayapradepi / yataH krudhA hetunA kAkayudhi kAkaiH saha raNa ududyatA ghUkA yatra tasmin / yadvacozRNottadAha / nAthojjhasi kimahIrmA hrItiM tyaktvA mayA kRtAm / vyAvabhASIM vyatIhAM ca vyatIkSAM cAsmaranniva // 18 // 18. he nAthAvidyamAnA hrIrmatyAgavipayA lajjA yasya sohIH saMstvaM hrItiM lajjAM tyaktvA mAM kimityujjhasi / kIDagiva / asmaranniva / kAm / mayA kRtAM vyAvabhApI vinimayena premAlApaM tathA vyatIhAM vinimayena nakhakSatAdismaraceSTI ca tathA vyatIkSAM ca vinimayena kaTAkSarIkSaNaM ca / ekAntAnuraktAM svapreyasI mAmajAnannivetyarthaH // krudhauM / yut / saMpat / vipat / ityatra "kut" [ 114 ] ityAdinA vip // 1 e sI DI hrImAM hI . 2 e sI DI tIkSA ca. 1 e adhyaipa. 2 e sI DI deglApAM tadeg. 3 bI TAM ta . 4 sI raktAsva. 5 e sI DIdhA / yat. DI Page #148 -------------------------------------------------------------------------- ________________ 124 khyAzrayamahAkAvye [jayasiMhaH ] abhIH bhIti / ahIH hItim / atra "bhyAdibhyo vA" [115] iti vA kim // cyAvabhASIm / atra "vyatihAre0" [ 116] ityAdinA jaH // anIhAdibhya iti kim / vyatIhAm / vyatIkSAm // adyaivAjIvanirmestu yAvadvIkSe varAkyaham / glAnihAnI na te nAtha mlAnijyAnI kulasya ca // 19 // 19. he nAthAhaM varAkI kRpApAtraM yAvatte glAnihAnI harSakSayAGgakSayau kulasya tava vaMzasya mlAnijyAnI tvanmRtyunA mAlinyaM kSayaM ca na vIkSe tAvanmedyaivAjIvanirmRtyurastu // ajIvaniH / atra "najoniH zApe" [ 117 ] ityaniH // glAnihAnI / jyAnI / atra "glAhAjyaH" [ 118] ityaniH // mlAni / ityapi kazcit // kA kAriH kAnta kapUre kastUryA kA ca kArikA / kA kRtizcandane kRtyA kAgarau sakSu kA kriyA // 20 // iti pRSTasya pratyekaM sarvetyuktaM purA tava / smaranyAmyahaM vahnivezikAM kAsikAdya me // 21 // 20, 21. ahaM vahnivezikAmagnau pravezamarhAmi / kAsikAdya me kodya mamAvasthAtuM paryAyaH / kIdRksatyaham / smarantI / kimityAha / he kAnta karpUre / nimittasaptamIyam / yathA zaradi puSpanti(?) / Atape klAmyatIti / karpUranimittA karpUrahetukA yA kArivilepanamaNDana 1 sI DI kAgurau. 1bI ti / adeg. 2 bI vIkSye tA. 3 e hAni / kA. 4 e sI DI degSpante / A', Page #149 -------------------------------------------------------------------------- ________________ / hai. 5.3.111.] trayodazaH sargaH / 125 kezavastragRhavAsanAdikA kriyA sA kaa| korthaH / karpUrahetukaM kiM vilepanaM kriyate maNDanaM vA kezAdivAsanA vetyAdiH / evaM kastUkA ca kArikA / candane kA kRtistathAgarau kA kRtyA kriyA tathA srakSu puSpamAlAsu ca kA kriyetyevaMprakAreNa purA pUrva mayA pRSTasya tava pratyekamekaM karpUrAdi prati sarvA vilepanAdikA samastA kAri(riH) kArikA kRtiH kRtyA kriyA cetyevaMvidhaM premAtizayotthamuktaM vacanam / / mamaidhobhakSikotpede dhArayAmIkSubhakSikAm / yo te tAM muzca mentAya yattvadApadvipUcikA // 22 // 22. yadyasmAttvadApadvipUcikA tavApadeva vipUcikA maraNAnta udaramahArogastvajjIvitAyA mentAya mRtyuheturasti tasmAnmamaidhobhakSikA kASThabhakSaNamutpedevazyakartavyatayA saMpannetyarthaH / mRtyuhetAvupasthite hi sattvAdhikAH kASThabhakSaNAdi kurvanti / tasmAdyAmikSubhakSikAminubhakSaNaM te tubhyaM dhArayAmi tAM muJca / anRNIbhUyaiva hi kASThabhakSaNaM kriyata iti sthitiH|| arocakaH kArikAyAM jIvite bhASaNe ca me / payaHpAnaM sukhaM pretya kariSyAmi tvayA saha // 23 // 23. me mama kArikAyAM bhojanAdikriyAyAM jIvite bhASaNe ca viSaye na rocatetrArocako rogavizeSorucirityarthaH / tasmAtpreya bha 1 e mamedho . 2 e sI DI yAM ta tAM. 3 sI DI metAya. 4 bI 'dvizUci . 1 bI kesava. 2 bI sI DI yAdi / e. 3 sI DI degthAgurau. 4 e sI DI tatra pradeg. 5 bI sI DI rikA kR. 6 bI dvizUci . 7 bI vizUci0. 8 e. sI DI metAya. 9 vI gamedhIma. Page #150 -------------------------------------------------------------------------- ________________ 126 ghyAzrayamahAkAvye [jayasiMhaH] vAntaraM gatvA tvayA saha sukhaM tvayAvirahitatvenaiva sukhakAri payaHpAnaM dugdhapAnaM kariSyAmi / eSA hi nAgabhAryA / nAgAnAM ca dugdhameva priyamityuktaM payaHpAnaM kariSyAmIti // rAjAcchAdanavastrA prAnandanI ramaNISu yA / prasAdakAraNAtte sA yAyAM prapatanaM na vA // 24 // 24. yAhaM prAkprAci kAle te tava prasAdakAraNAtprasAdAddheto ramante kAnteSu ramaNyastAsvanyabhAryAsu madhye nandanI samRddhA mukhyetyarthaH / abhUvam / kIhaksatI / rAjAcchAdanAni rAjabhiH paridheyAnyatizreSThAnItyarthaH / vastrANi yasyAH sA sAhaM te prapatanaM jhampAdAnasthAnaM na vA yAyAM kAkA kiM tu yAtumarhAmi / "zatArhe kRtyAca" [5. 4. 35 ] ityarhe saptamI / tvayA sahAsmyapi jhampAM dAsyAmItyarthaH // bhojanAcchAdane lubdhA prApte praskandanaM tvayi / idhmavrazcanagodohanIbhRtsthAsyAmi kiM nvaham // 25 // 25. tvayi praskandanaM kUpe patanAya tattaTaM prApte sati bhojanAcchAdane bhojane vastre ca lubdhA satI kiM nvahaM sthAsyAmi / kIdRzI / idhmavazvanagodohanIbhRtkASThabhArAnayanAya gavAM dohanAya ca parazupArikAdhAriNI / idamuktaM syAtpatiM vinA hi 'iyA bhojanAyAcchAdanAya ca kASThabhArAnayanagodohanAdinIcakarmANyeva kAryANi tAnyahaM patimanugacchantI naiva kariSyAmItyarthaH // 1 bI nAM hi dudeg. 2 e sAdAddhe. 3 e samudrA mukhetyadeg. sI DI samudrA mu. 4 bI degddhA sukhelyauM. 5 bI sAhaM. 6 DI striyo bho. Page #151 -------------------------------------------------------------------------- ________________ [ hai0 5.3.130.] trayodazaH sargaH / 127 kariH / kA kArikA / kA kriyA / kA kRtyA / kA kRtiH // AkhyAne / sarvA kAriH / sarvA kArikA / sarvA kriyA / sarvA kRtyA / sarvA kRtiH / atra "prazna 0 " [ 119 ] ityAdinA veJ // kAsikA / ani (vahni)vezikAmami / ikSubhakSikAM te dhArayAmi bhakSitpede || prazne | kA kArikA // AkhyAne / sarvA kArikA / ityatra "paryAya 0 " [ 120 ] ityAdinA NakaH // 3 vipUcikA / arocakaH / atra "nAmni puMsi ca " [ 121 ] iti NakaH // kArikAyAm / atra "bhAve" [ 122 ] iti NakaH // jIvite / atra " klIve ktaH " [ 123 ] iti kaH // bhASaNe / atra "anaT " [ 124 ] ityanaT // payaHpAnaM sukham / rAjAcchAdanavastrA / ityatra " yatkarma 0" [ 125 ] ityAdinAnda // ramaNISu / nandanI / ityatra ramyAditvAdanada [ 126 ] kAraNAt / iti "kAraNam" [ 127 ] iti sAdhu // bhojanAcchAdane / prapatanam / praskandanam / atra "bhuji0 " [128 ] ityAdinAnda // idhmazcana | godohanI / ityatra " karaNAdhAre " [ 129 ] ityanaT // UpAkare pravAnasaMcaregocaravyaje / vahIbhaskandhavajrAsyamakSikAtraja saMkule || 26 // khalasya mRtyorniMga kUpesminnApadApaNe / tvaM vekSyasya hamI kSiSye dhik striyo bakaceSTitAH // 27 // 1 e sI DI hAruska 1 DI kArikA. 2 sI DI "vezakA', 3 vI vizUci . bho0 5 DI 'tanIm. 4 bI sAdhuH // Page #152 -------------------------------------------------------------------------- ________________ 128 ghyAzrayamahAkAvye [jayasiMhaH 26, 27. asminkUpe vaM vekSyasi pravekSyasyahamIkSiSyetazca bakaceSTitA bakavRttIH striyo dhiggaheM / yadi striyo bakavanmAyAvinyo nAbhaviSyaMstadAhaM strI tava prANebhyopyatipriyA tvatpura eva kUpe prA. vekSyamityarthaH / kiMbhUtesmin / UpAkare dravarUpakSAradravyavizeSasya sthAne tathA plavAnahetisaMkIrNatvAtplavenoDupena tarItumazakya ityarthaH / tathA nAsti saMcaraH pravezamArgo yatra tasmiMstathAtinimnatvAdatyandhakAravattvAnmakSikAtivyAptatvAcAgocaroviSayodRzya ityarthaH / vyaja UpAkarSaNAya rajjubaddhaghaTyAdInAM nikSepamArgoM yatra tasmiMstathA vahAbhA goskandhadezatulyAH skandhA yAsAM tAstathA vajrAsyA vajravattIkSNapracaNDavakA yA makSikAstAsAM vrajena samUhena saMkule vyApteta evApadApaNe krayANakavatsuprApyatvAdvipadA haTTeta eva ca khalasya mRtyornigame mArgatulye pattanatulye vA // satvAkapo dhInikapo mamAsau kulayoH kaSaH / subhagopasthitApatte jvalanipakadAruNA // 28 // 28. he subhaga nipacantyanena nipaMkaH kulAlabhANDapAkasthAnam / jvalanyosau nipakastadvadAruNA saMtApikAsau pratyakSA te tavopasthitApanmama sattvAkaSaH sattvasya parIkSopalastathA dhInikapo buddhiparIkSopalastathA kulayormAtApitRpakSayoH zvazurapitRpakSayorvA kapaH / asyAM vipadi tvadanugamanena niyUMDhAyA mama sattvAdIni pramANIbhaviSyantIti bhAvaH // 1 e sI DI "vekSAmi". 2 DI dhAkAre, 3 vI thAni. 4 e "tvAgo'. sI DI tvAdago . 5 e sI DI vajrA. 6 DI lye vA. 7 DI ga vipa. 8 DI degna vipa. 9 e DI pakastadeg, sI pakastadeg. 10 bI zvasura. 11 e vaH / kAra. Page #153 -------------------------------------------------------------------------- ________________ [ hai0 5.3.133.] trayodazaH sargaH / 129 karaNe / plava // AdhAre / Akare / atra "puMnAmni ghaH" [ 130 ] iti ghaH // gocara / saMcare / vaha / vraja / vyaje / khalasya / aapnne| nigame / baka / subhaga / kaipaH / ArkaSaH / nikaSaH / ete "gocara0" [ 131] ityAdinA nipAtyAH // nipaka / ityapi kazcit // dazAvatAryA aaraamaandyuttaarevtaarbhaaii| ceSTyavastArayugmA gAdvighnaH kopItyathocala // 29 // 29. athAtha vA kiM bahUktenetyarthaH / uccala mayA saha kUpe pravezAya zIghraM pracala / kasmAt / iti hetoH / tamevAha / avatarati viSNureSvityavatArA matsyAdaya eSAM pUjArthaM pratikRtayopyavatArA matsyAdInAM pratimAH / dazAvatArAH samAhRtA dazAvatArI tadarthaM bhavanamapyupacArAdazAvatArI tasyA dazAvatArIbhavanasya saMbaddhAtsarasvatInikaTavartina ArAmAdudyAnAtsakAzAnnadyuttAre nadyAstIrthevatArabhAgavatarankopi naro mA gAnmA yAsIt / kIdRk / ceSTantenena ceSTo balamasyAsti ceSTI tathAvastRNantyanenAvastAraH paTabhedastena yugyuktazca san / vighno balena grahaNAdvastreNa bandhanAcca tvAmanugacchantyA mama kuupprveshentraayhetuH|| karaNe / ceSTI // AdhAre / ArAmAt / ityatra "vyaJjanAha" [ 132 ] iti gham // 1 e sI DI k / veSTayadeg. 2 e DI calaH / a. 1 DI re / aM. 2 e sI kapa / Adeg. 3 ekaSa / ni0. sI katha / ni'. 4 sI DI rIbha. 5 DI Tatene. 6 sI J / badeg. 17 Page #154 -------------------------------------------------------------------------- ________________ 130 vyAzrayamahAkAvye [ jayasiMhaH] avatAryAH / avastAra / ityatra " avAttRstRbhyAm " [ 133 ] iti ghaJ // bahulAdhikArAdasaMjJAyAmapi / avatAra / bhAve ghaJ / utpUrvAdapi / uttAre // zuksaMhAraH kRpAdhAro guNAvAyotha bhUpatiH / vacaH kuJje latodyAve zrutvetyabhisasarpa saH // 30 // 30. atha sa bhUpatirjayasiMha iti pUrvoktaM vacaH zrutvA latodyAva udyUyante tilAdayosminnudyAvo yajJapAtraM latAnAmudyAva iva valI - nAmAdhAra ityarthaH / kuje vanagahanebhisasarpAbhimukhaM yayau / yataH kIdRk / zucaH zokasya saMhAro madhuravacanAdinA pralayakAlatulyastathA kRpAdhAraH kRpAluH / kRpAdhAropi yadi zauryAdiguNahInaH syAtadA tatra gantuM na zaknuyAdityAha / guNAvAya etya vayantyatrAvArya - stantuvAyazAlA guNaH zauryAdaya eva guNAstantavasteSAmAvAya iva // tatra svadAra saMtuSTo nyAyAdhyAyo dadarza saH / ajAraceSTitaM dvandvamavahArAlayopamaH // 31 // 31. avahArAlayo grAhAkarobdhistenopamA yasya sa tathAbdhigambhIraH sa rAjA tatra kuje dvandvaM strIpuruSamithunaM dadarza / kIdRzam / najarANAM ceSTitaM cauryaratavyaJjikA vyAkulatvAdiceSTA yasya tat / na ca vAcyamasau kAmavAsanayA strIdarzanAbhilASeNaitaddadarza / yataH svadArasaMtuSTaH / etadapi kuta ityAha / nyAyAdhyAyo nyAyasyAdhyAya iva mUrtaM nItizAstramivetyarthaH // nyAya~ / AvAyaH / adhyAyaH / udyAve | saMhAraH / avahAra | AdhAraH / I dAra / jAra / ityete "nyAya 0 " [ 134 ] ityAdinA nipAtyAH // 1e vAstU bI vAstubhyA 2 sI 'yazA'. guNA zau. 4 bI 'NAH 7 sI DI dhyAya / uauM, * sauryA 5 bI nyAyadhyA. 8 e bI sI 'hAra: / A. 3 e sI DI 6 bI 'ya / avA. Page #155 -------------------------------------------------------------------------- ________________ [hai0 5.3.135.] trayodazaH sargaH / 131 Uce zuSkAkharAnAyagatamInAturaM naram / kSaratsudhodaGkarasopamasmitabhRtAkhanaH // 32 // 32. rAjA naramUce / kIDaksan / sudhodacyatenena sudhodakastasya rasaH sudhaiva kSaranyaH sudhodaGkarasastenAtyAhlAdakatvAdupamA yasya tattathA yasmitamISaddhAsyaM tena bhRtA AkhanAH khAnakAni yena sa tathA / kiMbhUtaM naram / zuSkAkharaH zuSkAkhAnakamAnAyo jAlaM dvandve tayorgataH patito yo mInastadvadAturamAkulam // yadUce tadAha / udakodazvanI kastvamatrAkhavipame taTe / khabhAsAkhanikavakAn vyomAkhAnaM ca pUrayan // 33 // 33. AkhaviSame khAnakairviSametra taTe kUpatIre kastvam / kIdRk / svabhAsA svakAntyAkhanikavakAnkhAnakAni vyomAkhAnaM cAkAzameva khAnakaM ca pUrayaMstathodakodaJcanyudakodaJcanayuktaH // sulabhApadi dezesinmahAkhanikadurgame / zucimlAyatikhedInAM viSayaH kA nviyaM ca te // 34 // 34. asmindeze pradeze te tava saMbandhinIyaM pratyakSA strI ca kA nu kA / kiMbhUte / mahAkhanikairdurgamaM duHkhena gamanaM yatra tasminnata eva sulabhena sukhaprAptyA pradhAnA Apado yatra tasmin / kiMbhUteyam / zucimlAyatikhedInAM zucIti mlAyatIti khedIti zabdAnAM viSayaH zuc-mlA-khid-dhAtUnAM zocati mlAyati khidyata ityAdiprayogeSu ka1 bI hAkhAni'. 2 bI ciplAvaya. 1 sI DI dhoducya. 2 e sI DI zuSkakha'. 3 e sI DI zuSkakhA. 4 DI kAni. sI kAnsvana. 5 e sI DI nI pra. 6 sI cate mlA'. Page #156 -------------------------------------------------------------------------- ________________ 132. vyAzrayamahAkAvye [ jayasiMha: ] tvena gocara ityarthaH / yadvA zuciH zoko mlAyatimlAniH khedi - dainyaM dhAtvarthAsteSAmAdhAratvena viSayaH || yaccAnIpatkaraM kRtyaM tatrApISadvacaM tvayA / suvacaM durvacamapi sajjanairhi satAM puraH || 35 // 35. anISatkaraM ca na kevalaM sukhasAdhyaM duHkhasAdhyaM ca yatkRtyAste tatrApi viSaye tvayepacamanAyAsena vaktavyaM duHsAdhyamapi niHzaGkamucyatAmityarthaH / hi yasmAddurvacaimapi kaSTahetutvAduHkhena vAcyamapi satAM sAdhUnAM puraH sajjanaiH suvacamubhayeSAmapi sAdhutvenaikyAt // ISanmlAnaMbhavaM svAtaMbhavaM vA duHsthiraMbhavam / kasmAcvayA tvadArtyA yadIpadArdrakaromyaham || 36 || 36. yadyasmAttvadAyI kahamIpade karonAyAsenArdracittIkriyetipIDya ityarthaH / tasmAdaho nara tvaM vadetigamyate / kasmAddhetostvayeSanmlAnaMbhavamISadanAyAsena mlAnIbhUyate svArtaMbhavaM vA sukhenAtabhUyate ca / duHsthiraMbhavaM vA vimanaskatvenAtra duHkhena sthirIbhUyate ca // suviklavaMkaraH kaccidasidurviklavaM karaiH / dvihnirduHzAsanairduryodhanairdurdarzanairatha // 37 // 1 37. kaccidiSTapariprazne / asi tvaM dviGgiH zatrubhiratha kiM suviklavaMkaraH sukhena viklavIkriya se paribhUyasa ityarthaH / kiMbhUtaiH / durda 1 e sI DI dhyaM ca. 2 DI 'yepadeg DI 'dAdraka.. 5 e sI DI svAtAMbha sIDI se bhU. 3 e sI DI 'canama 4 bI sI 6 e sI DI ca / dusthi. 7 e Page #157 -------------------------------------------------------------------------- ________________ [ hai0 5.3.137.] trayodazaH sargaH / zanairatitejasvitvAhuHkhenAvalokyaistathA duHzAsanailiSThatvAduHkhena zikSaNIyairata eva duryodhanairantarbhUtaNigarthatvena duHkhena yodhanIyairata eva ca duHkhenAviklavA viklavAH kriyante ye tairdurabhibhavanIyairityarthaH // anIpacchAsano durdharSaNo durmarSaNopi ca / mayA suzAsanasterirdurutthAnaM na tattvayA // 38 // 38. terirmayA suzAsanaH sukhena zikSaNIyaH / kiMbhUtopi / anISacchAsanopi tathA durdharSaNo durabhibhavanIyopi durmarSaNopi ca duHsahyopi ca / tattasmAttvayA na durutthAnaM kiM tu sukhena tvayodetavyamityarthaH // ISaddAnaM mayAnIpadAnepi tvatkRte sakhe / suyAnamasuyAnepi durjJAnaM tadvadehitam // 39 // 39. he sakhenISaddAne duHkhena deyepi vastuni viSaye tvatkRte tvadarthaM mayeSadAnaM sukhena dIyate tathAsuyAnepi mahAkUpAdau suyAnaM sukhena gamyate tattasmAhurjJAnaM durjeyamIhitaM svAbhiprAyaM vada // tejodurdarzadurdharSamUce sopIti bhUpatim / zRNu duHzAsa duryodha durmozeSamAvayoH // 40 // 40. spaSTaH / kiM tvAvayoH saMbandhyazepaM samastamarthAdvRttAntam / / udaGka / iti "udakotoye" [ 135] iti nipAtyam // atoya iti kim / udakodaJcanI // AnAya / iti "AnAyo jAlam" [ 136] iti nipAtyam // 1 e durbha. 2 sI No naM. DI gopi. 3 DI te sukhe. 4 DI hinAM / he. 1 e sI DI klavAH kri. 2 DI gopi ca. 3 sI na / anA. Page #158 -------------------------------------------------------------------------- ________________ 134 vyAzrayamahAkAvye [ jayasiMhaH ] 23 Akha / Akhara / Akhanika | AkhanikavakAn / AkhanaH / AkhAnam / atra "khano Da0 [ 137 ] ityAdinA Da- Dara ika ikavaka- gha ghaJ-pratyayAH // khedInAm | zuci / mlAyati / ityatra "iki0 " [ 138 ] ityAdinAkistavaH // 1 bhAve / durgame / sulabha / ISadvacaM tvayA // karmaNi / durvacam / suvacam | anISatram | atra " duHsu0 " [ 139 ] ityAdinA khala // duHsthiraMbhavam / svAtaMbhavam / IpammlAnaMbhavam / durvivaM [ kairaH / suviklavaM ] karaH / ISadAkaraH / atra "cvyarthe 0" [ 140 ] ityAdinA khala | duHshaasnaiH| sushaasnH| anISacchAsanaH / duryodhanaiH / durdarzanaiH / durdharSaNaH / durmarSaNaH // Adanta / bhAve | durusthAnam / suyAnam / ISaddAnam // karmaNi / durjJAnam / asuyA / anISAne / atra "zAsa ( sU ? ) yudhi 0 " [ 141 ] ityAdinAnaH // AdantavarjitebhyaH kecidvikalpamicchanti / tanmate duHzAsa / duryodhaH (dha) / durdarza | durdharSa[m ] | durmarSa | iti // ekonaviMzaH pAdaH // martyalokAtkadAyAta eSa AyAmi nanvaham / gamiSyasi kadA tatra gacchAmyeyamahaM nanu // 41 // AyAntaM pazya yAntaM mAmityenyonyoktizAlibhiH / nAgai ramyAsti pAtAle nAmnA bhogavatI purI // 42 // 41, 42. aho tvaM martyalokAtkadAyAta Agama iti prazna | eka: kazcitpratyAha / nanviti prativacane / eSa AyAmyadhunaivAgA 1 emyahaM. 2 e DI 'tyanyokti', 1 DI 'kharanika | AkhAnika | A. 4 kuvaraM / I, 5 DIm / 3. 2 bI AkhAna: 3 e iti kiztiva:. 6 DI durma Page #159 -------------------------------------------------------------------------- ________________ [ hai 05.4.2. ] trayodazaH sargaH / 135 mityarthaH / aparastvAha / AyAntaM pazyAdhunaivAgataM jAnIhItyarthaH / tathAho tatra martyaloke kadA tvaM gamiSyasIti prazna ekaH pratyAha / nanvayamahaM gacchAmyadhunaiva gamiSyAmItyarthaH / aparastvAha / yAntaM mAM pazyAdhunaiva gamiSyantaM jAnIhItyarthaH / ityevaMvidhA yA anyonyamuktayastacchAlibhiH / ziSTaM spaSTam // kadAgA ayamAgAM kaMpyasyeSyAmyasau vibho / itIzAlA pavAMstatra ratnacUDosti nAgarAT // 43 // 43. tatra bhogA (ga) vatyAM ratnacUDo nAma nAgarAjasti / kIdRk / Izasya vAsukerAlApaH saMbhASaNA tadvAn / AlApamevAha / aho kadAgAH sevArthaM matpArzve kasyAM velAyAmAyAsIriti prazne pratyA [ha] | he vibho amAgAM tavA ( thA ) ho kaheM ( ) dhyasi / adhunA matpArzvagataH punaH kadAgamiSyasIti prazna Aha / asAveSyAmIti / atimAnyatvAdvAsukitvakaNa (kistaM kSaNa ?) mapi su (sva ?) pArzvAnmoktuM necchatItyarthaH // kadAyAtaH / eSa AyAmi / AyAntaM pazya / kadA gamiSyasi / ayaM gacchAmi / yAntaM pazya / ityatra " sat 0 " [1] ityAdinA vartamAnAvatpratyayAH / vAvacanAdyathAprAptaM ca / kadAgA ayamAgAm / kaSyasi eSyAmyasau // zaGkhapAla kulottaMsa tvamAyAsI raNe yadi / daityAnaM jaipamityUce svayaM vAsukinApi yaH // 44 // 1 44. spaSTaH / kiM tu / AyAsIrAgamiSyasi / ajaiSaM jeSyAmi / yo ratnacUDaH / etenAsyAtivikrAntatvoktiH // 1 e kaSyasyeSyAdeg 2 enajIpa 1 sI ajeSaM. 2 esyA vi.. Page #160 -------------------------------------------------------------------------- ________________ 136 vyAzrayamahAkAvye [jayasiMhaH] yadyadhISe prahRSyAma iti nityaM prazAsituH / nAmnA kanakacUDohaM putrastasya mhaujsH||45|| 45. spaSTaH / kiM tu he putra yadi tvamadhISe paThiSyasi tadA vayaM prahRSyAmo harSiSyAma ityevaMprakAreNa prazAsituH zikSayituH / tasya ratnacUDasya // yadyeSyati gurugchandodhyeSye cecchorameSyati / zvodhyeSye tarkamapyAzvityuktyA tA~tamarSayaH(maharSayam ?)46 46. spaSTaH / kiM tu gururupAdhyAyaH / chandazchandaHzAstram / cecchaH kalye / gururaraM zIghrameSyati / tadAhaM tarkamapi na kevalaM chandaH // yadyAdekSyasyathAzaMsedhIyIya mi(ni)khilAgamAn / tvaM cetprasannaH siddhA me vidyeti gurumastavam // 47 // 47. ahaM gurumupAdhyAyamastavam / kathamityAha / he guro tvaM yadyAdekSyasyAjJApayiSyasi / athAnantaraM tadetyarthaH / ahamAzaMse saMbhAvaye nikhilAgamAnadhIyIya paThiSyAmItyarthaH / yatastvaM cetprasanno mayi prasannIbhaviSyasi tadA me vidyA siddhA setsyatIti / / raNe yadi tvamAyAsIdaityAnajaipam / yadyadhISe prahRSyAmaH / atra "bhUtavaccAzaMsye vA" [ 2 ] iti bhUtavatsadvacca pratyayAH // pakSe yadyeSyati guruzchandodhyeSye // kSiprArthe / cecchorameSyati / zvodhyeSye tarkamapyAzu // AzaMsArthe / yadyAdekSyasyathAzaMsedhIyIya nikhilAgamAn / ityatra "kSipra0' [ 3 ] ityAdinA bhaviSyantIsaptamyau // kSiprArthe te na(rtha ete neti ?) vaktavye bhaviSyantIvacanaM sva (zva)stanIviSayepi bhaviSyantI yathA syAdityevamartham // 1 sI DI degdhyasi / zvo?. 2 e 'tyuktato / tama'. 3 sI tAtemadeg. 1 sI DI sannI. Page #161 -------------------------------------------------------------------------- ________________ [hai0 5.4.7.] trayodazaH sargaH / 137 tvaM cetprasannaH siddhA meM vidyA / ityatra "saMbhAvane siddhavat" | 4 ] iti siddhavatpratyayAH // adya yAvadbhuzamadA yAvajIvaM ca daasyti(si)| prIti mameti saMtuSTo guruA~ paryapAThayat // 48 // 48. kIdRksana / saMtuSTaH saMtoSavAkyaM bhaNannityarthaH / kathamityAha / adya yAvadadyatanaM dinaM yAvadbhazamatyarthaM mama prItiM vinayAdinA pramodamadAstathA yAvajjIvaM ca dAsyasi / yAvajIvasi tAvadAsyasi ceti // atItA yASTamI tasyAmani(na)dhyAyojaniSTa yat / yApi cAgAminI tasyAmani(na)dhyAyo bhaviSyati // 49 // tadntAvA ya AvezmAsyAvarArdhapi saMhitAm / guNayiSyAmi tAtaivaM bruvan gurumaraJjayam // 50 // 49, 50. spaSTau / kiM tu tattasmAdanadhyAyasya bhUtatvAdbhaviSyasvAca hetorAvezma vezma yAvadyodhyA mArgo gantA (ntA) mayA yAsyate karmaNi zvastanI / asyAdhvanovarArdheyarvAgbhAgepi saMhitAM saptazatapramANaM granthabhedaM guNayiSyAmyanadhyAyadvayeguNanena zAstrANAM vismaraNabhayAdyathA sarveSAM zAstrANAM guNanaM syAditi saMhitAM prayanme (ne)na zIghraM guNayi. pyAmItyarthaH / he tAta guro // adya yAvadRzaM pratI (priiti)mdaaH| yAvajjIvaM prItiM dAsyasi // AsattA / atItA yASTamI tasyAmanadhyAyojani[STa] / yApi cAgAminI tasyAmanadhyAyo bhaviSyati / ityatra "nAnadyatanaH0" [5] ityAdinA hyastanIsva(zva) stanyau na // gantAdhvA ya AvezmAsyAvarArdhapi saMhitAM guNayiSyAmi / ityatra "eSyati." [6] ityAdinA zvastanI na // 1 sI DI naM yA . 2 sI DI ima yA. 3 e yamnena. 4 bI nA svasta. 18 Page #162 -------------------------------------------------------------------------- ________________ 138 vyAzrayamahAkAvye [ jayasiMhaH ] yo hemanta AgAmyAgrahAyaNyAstatovare / puSpiSyanti mamodyAne lavalyaH sarvatopi hi // 51 // AgAmI pauSamAso yo dazarAtrasya yovaraH / tatra kartA yukta mitrairu nikotsavam // 52 // triMzadrAtro ya AgAmyavare tasyArdhamAsi tu / zrotAsmi dvigurorvyAkhyAM pRthagvyAkhyA hiM tanmama // 53 // triMzadrAtro ya uktosyAvare paJcadazAhake / svaptAsmIti damanaH sahAdhyAyyabravInmama // 54 // 51 - 54. mama sahAdhyAyI damano nAma nAgakumAro mamAgrebravIt / kimityAha / yoyamityAdi / spaSTam / kiM tu 1 ayamaiSamastanaH H / tatastatra hemante / AgrahAyaNyA mArgazIrSyAH sakAzAdava va bhAge / lavalyo latAvizeSAH / dazAnAM rAtrINAM samAhAro dazarAtrovarorvA - bhAgarUpaH / udyAnaM viSayatayAsta (stya ? ) syAH krIDAyA udyAnika tasyA utsavaM kartAsmahe lavalI puSpoccayanAdyarthaM kariSyAmaH / tathA trizadrAtratriMzadrAtrasamAhArarUpo mAsorthAtkArtika AgAmI tasyAvarervAgbhAgavartinyardhamAsi tvardhamAse punarahaM gurorupAdhyAyAt / dvau vArAvasyA dvirvyAkhyAM zrotAsmi / pauSAdyadazarAtre dyAnikotsavena vyAkhyAbhaGgo bhAvItyatra dve vyAkhyAne bhaNiSyAmItyarthaH / tattasmAddhetorha sphuTaM mama pRthaganya sahAdhyAyibhyo bhinnA vyAkhyA bhaviSyati / 1 e sI DI 'dyAnako'. 2 sI DI hi tAnmanaH / tri. 3 e sI DI na suptA 1 e sI DI dhAsikA. DA. 4 sI mAse. 2 e 'sAhe va sI DI sAhe. 3 e sI 5 bI vayAM dvi0. Page #163 -------------------------------------------------------------------------- ________________ [hai0 5.4.7.] trayodazaH srgH| 139 tathA yastriMzadAtraH kArtika uktaH pUrvamAgAmitayA bhaNitastasyAvare paJcadazAhakervAgbhAgavartiSu paJcadazasu dineSvahaM na svaptAsmi vyAkhyAkhayabhaNanacintanavyApRtatvena svApavelAyA abhAvAnna zayiSya iti / / ayamAgAmimAsasya parataH parvavAsarAt / paThitvA bhavitA siddho lavalIdarzayiSyati // 55 // adarzayiSyo lavalIstvaM takSakakulAyya cet / atyAzcarya na kasyodapAdayiSyaH sacetasaH // 56 // dRSTastvaM kuhakasyArthI tadAtAnyazca bhikSukaH / apyadrakSyatsa cedapyAmnAsyadRSTo na tu tvam // 57 // pratyaSThAsyaH kathaM mithyaitadvigarhAmahe vayam / kathaM pratIyAcchraddhattenyopi ceti tamabru(bra)vam // 58 // 55-58. ityevamupahAsaprakAreNAsatyavAditvaprakAreNa ca taM damanakamahama (bra)vam / prakAramAha / aho ayaM damanaka AgAmimAsasya kArtikasya saMbandhinaH parvavAsarAtpUrNimAdinAtparataH pazcAtpaThitvAnekavidyA adhItya siddho vidyAsiddho bhavitA bhaviSyati / tato vidyAprabhAvena lavalIdarzayiSyati / tathA he takSakakulAgrya cettvaM lavalIradarzayiSyastadA kasya sacetasotyAzcaryaM nodapAdayiSyo hemante lavalyo na puSpantyeveti / tatra lavalIH puSpitA na darzayiSyasi na ca kasyApyAzcaryaM kariSyasItyarthaH / hemante lavalyaH puSpantyeva paramasau hemante lavalyo na puSpantyeveti bhrAntyA jAnanevaM vakti / tathA u he damanaka mayA tvaM kuhakasyendrajAlAzcaryasyArthIdRSTastadAtA kuhakasya __ 1 DI vikSo ladeg. 2 e sI DI 'bruvAm. 1 e uktaM pU. 2 bI zadi0, 3 sI DI dyAyadhI. 4 bI sI viSya 5 sI degyA tu ku. Page #164 -------------------------------------------------------------------------- ________________ 140 yAzrayamahAkAvye [jayasiMhaH ] dAtAnyazca bhikSuko dRSTaH / paraM sa bhikSukazcettvAmapyadrakSyadbADhaM dRSTavAnabhaviSyattadA tvAmAnAsyatkuhakavidyAmapAThayiSyat / na tu tvaM bhikSukeNa dRSTastasmAdasatIrlavalIstvaM darzayituM nAlaM bhaviSyasItyarthaH / atazcaitaddhemante lavalInAM puSpodbhavanaM mithyAlIkaM kathaM tvaM pratyaSThAsyaH sthApitavAnna kathamapItyarthaH / vA yadvA yadi tvaM mithyaitatpratiSThitavAMstadA pratitiSTha paramityarthaH / anyopi na kevalamahamaparopi janaH kathamalIkametatpratIyAtpratItavAMstathA kathaM zraddhatte saMbhAvitavAnna kathamapItyarthaH / tasmAdetadvisphuTaM garhAmaha iti // yoyaM hemanta AgAmyAgrahAyaNyAstatovare puSpiSyanti lavalyaH / atra "kAlasya." [7] ityAdinA na zvastanI // anahorAtrANAmiti kim / AgAmI pauSamAso yo dazarAtrosya yovarastatra kartAsmaha udyAnikotsavam / triMzadAtro ya AgAmyavare tasyArdhamAsi zrotAsmi vyAkhyAm / triMzadvAtro ya uktosthAvare paJcadazAhake na svapta smi / iti trividheyahorAtre mA bhUt // ayamAgAmimAsasya parataH parvavAsarAlavalIdarzayiSyati / bhavitA siddhaH / atra "pare vA" [ 8 ] iti na zvastanI vA // cellavalIradarzayiSyotyAzcarya kasya nodapAdayiSyaH / atra "saptamyarthe." [9] ityAdinA kriyAtipattiH // lavalIdarzanaM heturAzvaryotpAdanaM phalaM cAna sptmyrthH|| dRSTastvaM kuhakasyArthI tahAtAnyazca bhikSukaH / apyadrakSyatsa cerdapyAmnAsyadRSTo na tu tvam / atra "bhUte" [10] iti kriyAtipattiH // 1 bI drakSadvA. 2 e tvAnnAmnA. sI tvAnAmnA. DI tvAmnA. 3 bI thaM pra'. 4 sI nA zva'. 5 bI drakSatsa. 6 DI dAsya'. 7 e pyAnnAsya. 8 e te kriyA i0. bI te kri'. Page #165 -------------------------------------------------------------------------- ________________ [ hai05.4.11.] trayodazaH srgH| 141 pratyaSTAsyaH kathaM mithyaitadnAmahe vayam / atra "votAtprAk" [11] iti vA kriyAtipattiH // vAvacanAdyathAprAptaM ca / kathaM pratIyAt / kathaM zraddhatte garhAmahe // sopi mAmabravIdevaM jAtu tvaM durjanAyase / api tvaM vibravISyamAnaho garhAmahe vayam // 59 // 59. spaSTaH / kiM tu jAtvapI kSepadyotako / api tvaM vivravISyasAn / jAtu tvaM durjanAyase / atra "kSepepi0" [12] ityAdinA kAlatrayepi vartamAnA // nindasi / nindeiSyasi / ninditavAn / durjanAyase / durjanAyiSyase / dujarnAyitavAn / evamanyatrApi bhAvanA kAryA // kathaM haseryakuruSe marmAspAkSIrupArujaH / parityakSyasi sAdhutvaM daurjanya zrayitAsi dhik // 60 // 60, kathaM kimiti tvaM hasermAmupahasestathA kathaM tvaM nyakuruSa upahAsena mAM parAbhavasi / kAlatraye prayogAvimau / tathA kathaM marmAspAkSIdRSTastvaM kuhakasyArthItyAdinA mama marmodaghaTTayastathA kathamupArujo marmodbaTTanena mAmapIDayota eva kathaM tvaM sAdhutvaM ziSTatAM parityakSyasi / ata eva ca kathaM daurjanyaM zrayitAsi / ata eva ca tvaM dhigdhikRtH|| kathaM haseH / kathaM nyakkuruSe dhik / ityatra "kathami0" [13] ityAdinA sarvakAleSu saptamIvartamAne // vAvacanAdyathAprAptaM ca / marmAspAkSIH / upArujaH / zrayitAsi / parityakSyasi dhik // 1 bI degdeva jA. 2 e sI DI kSIrapArujA / pa. 1 DI prAptaM. 2 e sI DI 'ndita. 3 e sI DI degyitadeg. 4 DI degsesta0. 5 e sI DI vidhau / ta. 6 e sI DI rujA madeg. Page #166 -------------------------------------------------------------------------- ________________ 142 vyAzrayamahAkAvye bhujaMgamaH sa ko nAma yosmAdviSyAddhasiSyati / na zradadhe na kSame vAsmAnvi ( vA vi ?) tsyati miSecca yaH // 61 // 61. nAtyAkSepe / kaH sa bhujaMgamo yosmAdviSyAttathA yosmAnhasiSyati / tathA na zradadhe na vA kSame yayosmAnvirotsyati viprahISyati / tathA yosmAnmiSecca spardheta / kAlatrayepyamI prayogAH / sarvepi bhujaGgA asmatto hInA iti kIdRgekastvaM ya evamasmAsu dveSopahAsa virodhaspardhAH karoSItyarthaH / spardhamAnaH sa kRSNamityAdAvivA - smanmiSedityatra sakarmakatvam // na zraddadhe na kSame vA purAhamapi durmate / kiM bhavAnevamasmAsu brUyAcceSTiSyatetha vA / / 62 / / 62. he durmate kuTilAzaya kiM bhavAnevamupahAsAdiprakAreNAmAsu viSaye brUyAdbhASeta / atha vaivamupahAsAdi ceSTiSyate cakSuvikSepavizeSAdinA kariSyati / kAlatraye prayogAvimau / idamahaM purA 3 [ jayasiMhaH ] 4 pUrvaM na zraddadhepi na kSamepi vA / "purAyAvatorvartamAnA" [ 5. 3. 7. ] ityatIte vartamAnA / tava mAyinastrikAlaviSaye evaM vacanaceSThe parairukte apyahaM saralAzayatvAtpurA na saMbhAvitavAnapi na ca soDhavAnapItyarthaH // bhujaMgamaH sa ko nAma yasmAdviSyAdasiSyati / ityatra " kiMvRtte 0" [14] ityAdinA saptamIbhaviSyantyau // na zraddadhe na kSame vA yosmAnmiSedvizetsyati ca // kiMvRttepi / na zradadhe na 1 bI yasi / na. 1 e sI DI 'thAmA. DI SivA. 5 DI vyatha. 2 sI durgate. 3 e sI DI riti. 4 sI Page #167 -------------------------------------------------------------------------- ________________ 143 . [hai0 5.4.17.] trayodazaH srgH| kSame vA purA kiM bhavAnevamasmAsu brUyAJceSTiSyatetha vA / ityatra "azraddhA." [15] ityAdinA saptamIbhaviSyantyau // na zraddadhe na ca sahe lavalIdarzayiSyati / hemante kiMkiletyuktiIrjanyavyaJjikA tava // 63 // 63. aho kanakacUDetyevaMvidhA tavoktidaurjanyavyaJjikA / keyAha / na zraddadhe na ca sahe yadaho damanaka / kiMkileti vAkyAlaMkAre prasiddhidyotane vA / puSpitatvena loke prasiddhAH puSpitA ityarthaH / lavalIhemante bhavAndarzayiSyati kAlatraye prayogoyaM na kadApi darzitavAnna ca darzayiSyati na ca darzayatItyartha iti / / bhAryA metra paNo yanna zraddadhe na kSamepyaham / asti loke sa yo mAM hi vivAdena vijeSyate // 64 // 64. atra lavalIpuSpAdarzane bhAryA me paNo yadi hemante puSpitA lavalIna darzayAmi tadA bhAryAM hArayAmItyarthaH / yadyasmAddhetorhi sphuTaM yo mAM vivAdena vijeSyate jitavA jeSyati jayati vA sa loke jagatyastIdamahaM na zraddadhe nApi kSame na kopyastItyarthaH // na zraddadhe na ca sahe lavalIdarzayiSyati hemante kiMkila / na zraddadhe na kSamepyahamasti loke sa yo mAM vijepyate / atra "kiMkila0" [16] ityAdinA bhaviSyantI // athAhama (bra)vaM caivaM na zraddadhe na ca kSame / miSetkopi mayA jAtu garvI vA vivadeta yat // 65 // 1 sI DI' na kSa. 1 sI DI na kiM. 2 e sI DIlI hema'. 3 DI bhAryA hA. 4 bI degti sa. 5 sI DI me naiko. Page #168 -------------------------------------------------------------------------- ________________ 144 vyAzrayamahAkAvye [ jayasiMhaH] bhaveryadi vivAdI tvaM hArayeyamahaM ydaa| tadaGgIkRta evAyaM tvatpaNena paNo mayA // 66 // 65, 66. atha damanasyaivaMbhaNanAnantaramahaM cAhamapyevamabru(ba)vam / yathAhaM na zraddadhe na kSame ca yatkopi kazcidapi garvI garviSThaH sajAtu kadAcidapi mayA saha miSedvivadeta vA / paraM yadi tvaM vivAdI bhavestathA yadAhaM hArayeyaM harantaM paNaM prApnuvantaM tvAmanukUlAcaraNena prayuJjIya / kAlatrayemI prayogAH / tattadA tvatpaNena kRtvAyameva bhAryAlakSaNa eva paNo mayAGgIkRtaH / bhaveriyeyamityatrApi na zraddadhe na ca kSama iti yo'yam / yatosau damanasyApi vAditvaM svasya hArakatvaM cAzraddadhAnokSAmyaMzcAha / / na zraddadhe na kSame miSetkopi mayA jAtu / garvI vA vivadeta yat / hArayeyamahaM yadA / bhaveryadi vivAdI tvam / ityatra "jAtu." [17] ityAdinA saptamI // dhigyatretyAkSipernastvaM tarjervA yacca yatra vA / pragalbhethA jayeryaJca na kSame zraddadhe na tat // 67 // 67. he damana yatra nimittasaptamyarthe tatra pU(bhU?)toyamoM yenAsatyalavalIpuSpasamarthanarUpeNa nimittena nosmAniti jAtu tvaM durjanAyasa ityAdiprakAreNAkSipenindestathA yaJca tarjervA / yacceti kriyAvizeSaNaM bhAryA metra paNa iti yaddaNDamAviSkuryAzca taddhignindAmastathA yatra vA yasmiMzca haimanalavalIpuSpadarzanaviSaye tvaM pragalbherthI dhArzva 1 e sI DI haM cAha. 1 sI DI tatvadA tvatpaNyena. 2 e thetratra. 3 sI DI me pa. 4 sI DI zva he damana ladeg. 5 DI galbhathA. 6 e sI DI thA nakSame na zraddadhe tat / itya. Page #169 -------------------------------------------------------------------------- ________________ [ hai0 5.4.20.] trayodazaH srgH| 145 kuryA yacca jayestanna kSame na zraddadhe cAlIkatvAt / kAlatrayemI prayogAH // dhigyacca tarjeH / yatretyAkSipenastvam / yacca jayeH / yatra pragalbhethAH / na kSame na zraddadhe tat / ityatra "kSepepi(ca!)." [ 18 ] ityAdinA saptamI // citraM yatraivaM jalpestvaM kupyeyacetivAdibhiH / svainiSiddhau kalerAvAM pratijJAya paNaM sthitau // 68 // ___68. AvAM paNaM bhAryApaNaM pratijJAya sthitau vAkalahAnnivRttau / yataH svaiH svajanaiH kalekkilahAnniSiddhau / kiMbhUtaiH sadbhiH / itivAdibhiH / yathA citramAzcaryaM yatra deze kAle prayojane vA tvamapyevaM sAdhvanucitaM jalperyacca tvamapi kupyeH / kAlatraye prayogAviti // . citraM yaccaivaM kupyestvam / yatraivaM jalpeH / atra "citre" [19] iti saptamI // citramandhodrimArokSyatyayaM yadi jayeddhi naH / evamAvAM prajalpantau tato nijagRhaM gatau // 69 // . 69. tatonantaramAvAM nijagRhaM gatau / kiMbhUtau santau / hi sphuTaM citramAzcaryaM yadyayaM nosmAJjayettadA citramandhodrimArokSyati / kAlatraye prayogau / evaM jalpantau / / citramandhodrimArokSyati / ityatra "zeSe0" [ 20 ] ityAdinA bhaviSyantI / ayadAviti kim / citramayaM yadi jayeddhi naH / atrAzraddhApyastIti "jAtuyadyadAyadau saptamI" [17] iti saptamI // 1 sI traiva ja. 1 sI DI svaiH ka. 2 e sI DI ti // ya. 3 bI bhUto hi. 4 DI TaM caivamA. 19 Page #170 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye jayasiMhaH] epopi hArayenota hArayeyaM mRzaniti / tenAhUtonyadodyAne lavalIrdraSTumabhyagAm // 70 // 70. ahamanyadA hemante tena damanenAhUta udyAne lavalIdraSTumabhyagAm / kIhaksan / mRzaMzcintayan / kimityAha / eSa damanopi bADhaM hArayettathota bADhamahaM na hArayeyaM damanogrepi bADhaM hAritavAn hArayatyatodhunApi hArayiSyati / nAhaM tvevamityartha iti // uta hArayeyam / api hArayet / ityatra "saptamI0" [ 21 ] ityAdinA saptamI // lavalyAH prekSya puSpANItyadhyAyaM hanta mAyyasau / pradarzayedapi phalAnyapi kalpadrumAnayet // 71 // kariSyatyanyadapyeSa zakto damanakazchalam / saMbhAvayAmi yAceta paNaM mlAniM ca dAsyati // 72 // 71, 72. lavalyAH puSpANi prekSyetyadhyAyamacintayaM yathA mAyI kuhakavidyayA dAmbhikosau damanopi lavailAni lavalIphalAnyapi darzayettathApi kalpadrumAnayet / mAyAbalenAsau trikAlaviSayepi lavalAnAmapi darzane kalpadrorapyAnayane zaktaH saMbhAvyata ityarthaH / tathaiSa damanakonyadapyatyasaMbhAvyamaparamapicchalaM mAyAM kariSyati / yataH zaktazchale samarthota eva saMbhAvayAmi paNamapi yAceta zaktoyamadhunA paNa1 DI valyoH pre. 2 e sI DI paNamlA'. 1 e bADhamadeg. 2 e prekSetya. 3 e dAbhiko. *anayA vyAkhyayA 'darzayedapi lavalAnyapi kalpadrumAnayet' iti mUlena bhAvyamiti bhAti. 4 e sI DI manonyadeg. 5 bI lena sa. Page #171 -------------------------------------------------------------------------- ________________ [ hai. 5.4.24.] trayodazaH srgH| 147 mapi yAciSyate yAcate yAcitavAnaiveti saMbhAvayAmItyarthaH / ata evaM ca saMbhAvayAmi zaktosau mlAnimapi dAsyati // athoce damanaH saMbhAvayAmi lavalAni yat / pazyerdAtuM paNaM cecchena mAM ninditumicchasi // 73 // 73. spaSTaH / kiM tu lavalAni lavalIpuSpANi pazyeH zaktastvaM pazyasi drakSa(kSya)syapazyazcetyarthaH / / tathAhInmAha kopyetya yAtrAM vAJchati hullaDaH / vAJchedAgamanaM votra yasya vAraH sa gacchatu // 74 // 74. spaSTaH / paraM yAtrAM pUjAvizeSam / hullaDo nAma phaNI / vo yuSmAkaM svapArzva AgamanaM vAJchati / atraiteSu yuSmAsu madhye yasya vAro gamanaparyAyaH // zakyasaMbhAvane / api phalAni pradarzayet // azakyasaMbhAvane / api kalpaddhamAnayet / atra "saMbhAvane0" [ 22 ] ityAdinA saptamI // tadarthAnuktAviti kim / kariSyatyanyadapyeSa zaktaH // saMbhAvayAmi yAceta paNam / atra "ayadi0" [23] ityA dinA vA sptmii| pakSe yathAprAptam / mlAniM dAsyati // dadAti / adAt / iti svayaM jJeyam // ayadIti kim / saMbhAvayAmi lavalAni yatpazyeH / pUrveNa nitya saptamI / iccheH / icchasi / vAnchet / vAJchati / ityatra "satIcchArthAt" [24] iti vA saptamI // 1 bI zyedAtupa0. 2 e degnaM cotra. sI naM vAtra. DI naM cAtra. 1 e sI DI yAcite. 2 e nevave'. 3 sI DI va saM. 4 sI DI ne ityA. 5 DI icchadeg. Page #172 -------------------------------------------------------------------------- ________________ 148 vyAzrayamahAkAvye nAgairdamana AhUyAthoce vArastavaiSamaH / 2 yadi gacchedbhavAMstatra jIvennAgakulaM tataH // 75 // 75. spaSTaH / kiM tvaiSamosminvarSe / tatra hullaDapArzve yadi bhavAn gacchedyAsyati / tatastadA nAgakulaM jIvejjIviSyati / yadvA kAlatraye prayogAvetau // mAM sopyacetra cecaM yAsyasi mokSA (kSyA) mi te paNam / himanaM vAnayasyUpaM cettatopi tyajAmyaham // 76 // 76. spaSTaH / kiM tu sopi damanazca / atra hullaDapArzve // cennAjaipArna mAdikSastanme zraddhAnayeyam / [ jayasiMhaH ] USaM kaccitpaNaM muJcasyuktvetyatrAhamAgamam // 77 // 3 2 77. atra sthAnehamAgamam / kiM kRtvA / uktvA / kimityAha / uhe damana cetvaM mAM nAjaiSIstadA mA mAM nAdilo hullaDayAtrAyAmUSAnayane vA nAjJApayastattasmAcchraddhAbhilASo ma UpamamAnayeyamadhunAneSyAmyAnayAmyAnItavAneva cetyarthaH / paraM kaccidiSTapariprabhe / tvaM paNaM muJcasIti // yadi gacchedbhavAMstatra / jIvennAgakulaM tataH / atra "vartsyati 0 " [ 25 ] ityAdinA vA saptamI // pakSe / cevaM yAsyasi / mokSyAmi te paNam // kecittu I sarveSu kAleSu sarvavibhaktyapeMvAI vA saptamIM manyante / tena pakSe AnayasyUpaM cettatopi tyajAmi / cennAjaipIna mAdikSa ityapi // 1 e sI nAmaku. 2 e laM sataH. 3 e 'pImadi'. sI DI 'dhIrmadi. 1 DI 'miSyAmyAdeg 2 e sI tvaM mA nAdeg 3 bI dA mAM. 4 bI po Udeg. 5 e sI 'hamamA 6 e sI DI va detya'. 7 vI vasati 8 sI DI 'nA sa. 9. bI mokSAmi. 10 e padaM sa0 DI padaM. 11 bI sI 'daM sa 0. Page #173 -------------------------------------------------------------------------- ________________ trayodazaH sargaH / 149 zraddhAnayeyam / atra "kAma 0 " [26] ityAdinA saptamI // akaccitIti kim / kaccitpaNaM muJcasi // [ hai 0 0 5.4.280 ] tadicchAmyanumanyethAH prArthaye gaccha saMprati / atreoSArthaM pravekSyAmi kRpe vajrAsyamakSike / / 78 / / 78. tattasmAdicchAmyahaM he puruSa tvamanumanyethAH kUpapravezenumatiM dadyAstathAhaM prArthaye tvaM saMprati svasthAnaM gaccha / ziSTaM spaSTam // icchAmyanumanyethAH / prArthaye gaccha / ityatra " icchArthe0 " [27] ityAdina saptamIpaJcamyau | sahaiva naya mAM kuryAH prasAdamitivAdinI / kUpapravezavinoyaM vallabhA me sulocanA // 79 // 79. nAmnA sulocanA / ziSTaM spaSTam // saMdhyAmarcatvinaM cArcedihAsItAtha gacchatu / rAtryantesminbhavAnki me cintayA hi mumUrSataH // 80 // 80. asminnidAnIMtane rAjyante rAtriparyavasAne bhavAnsaMdhyAM prabhAtasaMdhyAmarcatvinaM cAdityaM cArcettathehAsminsthAna AsIta tiSThedthAtha vA gacchatu / hi yasmAnmumUrSato me cintayA kiM na kiMcit / maicintAM muktvA tvaM saMdhyArcanAdisvArthaM kurvityarthaH // atha bhUpastamityUce rakSeH svaM rakSa ca priyAm / kuryAM hullaDayAtrAM kimutoSaM terpayANyaham // 81 // 81. spaSTaH / kiM tUtAtha vA / te tubhyam // AkhyAhi hullaDa: koyaM brUyAstasya ca ceSTitam / dhehi svAsthyaM na bhIrgheyA dadhyAzrAnumato mudam // 82 // 1 e sI DI svAsthAM na, 1 DI 'manye 0. 2 e DI rAtrAnte. 3 bI mama cintAM . Page #174 -------------------------------------------------------------------------- ________________ 150 yAzrayamahAkAvye [jayasiMhaH 82. pUrvAdhaM spaSTam / tvayA bhIrdamanAdbhItirna gheyA na dhAryA kiM tu svAsthyaM dhehi / tvaM hi preSitonujJAtastavAvasarazca bhiyodhAraNe svasthatAdhAraNe ca / tathAnumato mayAnujJAtaH saMstvaM mudaM dadhyAzca // vidhau / prasAdaM kuryAH naya mAm // nimantraNe / ina cArcetsaMdhyAmarcatu // AmantraNe / ihAsItAtha gacchatu // adhiissttau| rakSeH svaM rakSa ca priyAm // saMprazne / kuryA hullaDayAtrAM kimutopaM terpayANi // prArthane / brUyAzceSTitamAkhyAhi hullaDaH koyam / ityatra "vivi0" [28] ityAdinA saptamIpaJcamyau // bhIrna dheyA dhehi svAsthyam / atra "preSa0' [29] ityAdinA kRtyapajamyau // anujJAyAM saptamImapi kecidAhuH / dadhyAzvAnumato mudam // Urdhva muhUrtAnmadattaM prApnuyAstvaM svamIpsitam / gaccha svavezma draSTavyaH skhalokastaM sma nandaya // 83 // 83. spaSTaH / kiM tU muhUrtAdvaTikAdvayAnantaraM mahattaM svamAtmIyamIpsitamUSaM tathA smaH prAkaTye / utsavena prakaTaM yathA syAdevaM taM svalokaM nandaya / tvaM hi preSitonujJAtastavAvasarazca svepsitaprAptau svavezmagamane svalokadarzananandanayozca / / ___ UrdhvaM muhUrtAdIpsitaM prApnuyAH / svaloko draSTavyaH / svavezma gaccha / ityatra "saptamI ca0" [ 30 ] ityAdinA saptamI kRtyAH paJcamI ca // UrdhvaM muhUrtAttaM sma nandaya / ityatra "sme paJcamI" [ 31 ] iti paJcamI // nAgothoce smai zRNvetatkAlo me zaMsituM tvayi / yathAbhUtsamayo gantuM nAgAnAM hullaDaM prati // 84 // 1 sI DI lokaM taM sma. 2 edegndayaH / spa. sI degndayaM / spa. 3 bI sma sRNve. 1 sI stathAva. 2 e sI DI Ne ca. 3 e sI DI dikR. 4 sI ndayaM / tvaM. 5 DI pitAnujAtastathAva. 6 sI DI mI kR0. 7 e sI DI ttviM sma. Page #175 -------------------------------------------------------------------------- ________________ [ hai0 5.4.35.] trayodazaH sargaH / 151 84. atha nAgaH kanakacUDa Uce / yathA / aho mahApuruSa tvayi viSaye mama zaMsituM vaktuM kAlaH prastAvastasmAdyathA hullaDaM prati gantuM nAgAnAM samayobhUttathA zRNu sma prakaTamAkarNaya // nAgAnplAvayituM velA jayasyeti vicintayan / pracetovaradRptogAtpAtAlaM hullaDaH phaNI // 85 // 85. hullaDaH phaNI pAtAlamagAt / kIDaksan / pracetovaradRpto varuNadattaplAvanaviSayaprasAdadarpiSTota eva nAgAnplAvayituM mama velA jayasya ca nAgaparAbhavasya ca veleti vicintayan // zRNu sma / ityatra "adhISTau" [ 32 ] iti paJcamI // kAlaH zaMsitum / plAvayituM velA / samayo gantum / atra "kAla." [ 33 ] ityAdinA tum // vAvacanAdyathAprAptaM ca / velA jayasya // UcunarnAgAstametyeti kAloyaM yajayedbhavAn / samayo yadavennazca na velA yannimajayet // 86 // 86. spaSTaH // kAloyaM yajayegavAn / na velA yannimajayet / samayo yadavet / ityatra "saptamI yadi" [34 ] iti saptamI // tvamevAhazca zaktazca bhAro vAhyastvayaiva naH / tvamevAjJApayeramAMstadAdiza kRtaM krudhA // 87 // 87. he hullaDa tvamevAhazca zaktazcAsmAkaM bhAravahana AjJApane ca yogyaH samarthazca / tasmAnnosmAkaM bhAraH kAryaprAgbhArastvayaiva vAhyasta1 e sI DI vAhaMzca. n / ve'. 3 DI mevAhaMzca. 4 e sI 1 sI DI ti ci. 2 bI vAhaMzca. 5 sI DI smAkaM. Page #176 -------------------------------------------------------------------------- ________________ 152 dhyAzrayamahAkAvye [jayasiMhaH] thA tvamevAsmAnAjJApayerAdizestvatki karA vayamityarthaH / tattasmAdAdiza kRtaM mRtaM krudhA // tvayaiva bhAro vAhyaH / tvamevAjJApayeH / tvamevAhazca zaktazca / ityatra "zakta." [35] ityAdinA kRtyAH saptamI ca // hullaDaH mAha kazmIreSvavazyaM sthAyino mama / uttarAyaNamahe gAmyA dAyyanuhAyanam // 88 // avazyageyo gAthAnAM gIte yazca bhaktimAn / vAreNaikostu vo no ceplAvayiSye rasAtalam // 89 // 88, 89. he nAgA mamottarAyaNamahe gAmyavazya gantAnuhAyanaM pratisaMvatsaramarcI dAyI RNAdAtA ca vo yuSmAkaM madhya eko nAgo vAreNAstu / kIdRzasya / kazmIreSu dezeSvavazyaM sthAyinastiSThataH / kIhaksana / bhaktimAMstathA gAthAnAM mavarNanApradhAnAryANAmavaiyageyo nizcayena gAyaMstathA gItezchandovizeSasya geyazcAdhamAgAyazca / no cedyadyevaM na tadA rasAtalaM plAvayiSye // Avazyake / avazyaM sthAyinaH / avazyageyaH // AdhamAye / arcA daayii| gIte yaH / atra "Nin ca0" [ 36 ] ityAdinA Nin kRtyAzca // voDhA tvamasmadarcAyA jIyA jIvetivAdinaH / hullaDastAnvisRjyAgAtkazmIrAnhimadurgamAn // 90 // 1 sI gItegeM. 2 bI sI DI vAraNa. 3 DI tkasmIrA. naH / phula'. 4 bI 1 sI kRta ku. DI kRtaM ku. 2 e sI DI vAhaMzca. 3 e sI DI "tAtha vo. 4 sI vazyasthA. 5 sI DI nAnAma', Page #177 -------------------------------------------------------------------------- ________________ [hai0 5.4.41. ] trayodazaH sargaH / 153 90. he hullaDa tvamasmadarcAyA asmatkartRkapUjAyAH karmaNo voDhA voDhumarhaH saJjIyA jIvetivAdinastAnnAgAnvisRjya mutkalayitvA / ziSTaM spaSTam // kSmAmapyutpATayAmaivaMvAdino ye purAhayaH / mA kupaDulaDa iti bhItA vAreSu tepyayuH // 91 // 91. spaSTaH / / voDhAsmadacIyAH / atra "arhe tRc" [ 37 ] iti tRc // jIyAH / jIva / ityatra "AziSi " [ 38 ] ityAdinAzIH paJcamyau // ka 1 zcittu samarthanAyAM paJcamImicchati / kSmAmapyutpATayAma // mA kupat / ityatra "mAjhyadyatanI " [ 39 ] ityadyatanI // mAma dhAkSIddhimaM meti himenopAya mAdizat / damano mA sma gRhAnme dArAnityAgamaM tviha / / 92 // 92. himaM mA sma mA mAM dhAkSIddahaditi hetordamano himenopAya mAmAdizadahaM tu me dArAndamano mA sma gRhNAditi hetoriha sthAna Agamam // mAsma gRhNAt / mA sma dhAkSIt / ityatra "sasme hyastanI ca " [ 40 ] iti hyastanyadyan // tatpatitvAtra kUpehamaprAptoSopi cAntarA / vajrAsyamakSikAkSuNNo bhaviSyAmi sukhI kSaNAt // 93 // 93. spaSTaH // makSikAkSuNNa bhaviSyAmi / ityatra "dhAtoH 0" [41] ityAdinA kSu 4 esI 1 bI 'pyutATa 2 sI DI yAmeva ' . ma. 1 e sI DI manauSA, 20 3 e sI DI 'manauSA'. Page #178 -------------------------------------------------------------------------- ________________ 154 vyAzrayamahAkAvye [jayasiMhaH NNeti bhUtakAlaH pratyayo bhaviSyAmIti bhaviSyatkAlena pratyayenAbhisaMbadhyamAno yathAkAlamapi saadhuH| bahuvacanAdadhAtvadhikAravihitA api taddhitA dhAtusaMbandhe sati kAlabhede sAdhavaH syuH / sukhI bhaviSyAmi // tavopaM dehi dehIti dadAmIti vadannatha / dhehi dhehIti tamadhAnnRpatiH pANinA bhuje // 94 // 94. atha he nAga tavopaM dehi dehIti dadAmi bhRzamabhIkSNaM vA dadAmItyarthaH / iti vadannRpatistaM nAgaM bhuje pANinA ghehi dhehItyadhAtkUpe patantaM bhRzamabhIkSNaM vA dadhAra / / yAhi yAhIti yAsyanti makSikA dhvaninetyatha / rAjJA hanyesva hanyaskheti jaghne taTavetasaH // 95 // 95. dhvaninA vetasAghAtazabdena makSikA bhRzamabhIkSNaM vA yAsyantIti hetoratha rAjJA taTavetasaH kUpataTasthavetasavRkSo bhRzamabhIkSNaM vA hataH // nazyata nazyatetyeva nazyathetIva tddhnau| uDDayaskhoDDayasvetyuDDayante sAtha makSikAH // 96 // 96. bhRzamabhIkSNaM vA yUyaM palAyadhvamitIveTaza iva taddhanau ve. tasAghAtazabde satyatha makSikA bhRzamabhIkSNaM voDDInAH // tiSThata tiSThata yUyaM stheyAstetyuragaM bruvan / atrAntarekarojjhampAM kUpe nirmakSike nRpaH // 97 // 97. spaSTaH / kiM tu tiSThata tiSThatetyatretizabdo vAkyasaMbandhAyA1 DI Nino bhu. 2 DI nyasve'. 3 sI DI zyate'. 1 e 'yaM pAlaya. 2 DI zamabhI'. 3 e sI tyapi ma. 4 e DDInaH / tideg. Page #179 -------------------------------------------------------------------------- ________________ [hai0 5.4.42. ] trayodazaH sargaH / 155 dhyAhAryaH / bhRzamabhIkSNaM vA yUyamatraiva tiSThatetyevaMprakAreNoragaM bruvan / yUyamityatra yuSmadarthasya pUjyatvavivakSayA bahuvacanam // vibhRdhvaM vibhRdhvamiti vizrIdhvamitivAdinIm / bhRtvoSeNa ghaMTI bhUpo jhagityudapatattataH / / 98 / / 98. spaSTaH / kiM tu bibhRdhvaM bibhRdhvamiti bizrIdhvamitivAdinIm / atrevovaseyaH / bharaNakAle buDabuDeAravakaraNamiSeNa bhRzamabhIkSNaM vA mAmUSeNa yUyaM pUrayatetyevaMprakAreNa nRpaM bhASamANAmiva ghaTImUSeNa bhRtvA / tataH kUpAt // AdatsvAdatsva ityevamAdadIdhvamiti buvan / nAgAyopaghaTI sodAtsamaM tenAnyato yayau / / 99 // 9 99. spaSTaH / kiMtu he nAga yUyaM bhRzamabhIkSNaM voSaghaTIM gRhNIdhvamiti bruvan / Adatsva itItyatra virAmavivakSayA na saMdhiH / ityevamiti nipAtasamudAya ityarthe // dehi dehIti dadAmi / dhehi dhehItyadhAt / yAhi yAhIti yAsyanti / uDDaya~svoDayasvetyuDDayante / evaM bhAvakarmaNorapi / hanyasva hanyasveti jaghne taTavetasaH / tadhvamau cadi / nazyata nazyatetyeva nazyatha / cakArAtprasaktasya heH prayogaH svayaM jJeyaH / bibhRdhvaM bibhRdhvamiti bizrIdhvam / AdatsvAdatsva ityeva - mAdadIdhvam / evamanyAsvapi vibhaktiSu / tiSThata tiSThateti stheyAsta / atra "bhRza0 " [ 42 ] ityAdinA sarvavibhaktisarvavacanaviSaye hisvau / tadyuSmadi 1 e sI ghaTIbhU. 1 sI DI tivA sI degti yAsyati yA'. mAdidI.. 5 2 bI 'DAva'. 6 e 'yakhe.. 3 e nRpabhA. 4 sI 'mAmi'. 7 bI 'mauta'. 8 esI DI Page #180 -------------------------------------------------------------------------- ________________ 156 vyAzrayamahAkAvye [ jayasiMhaH ] bahutvaviziSTe ca yuSmadabhidheye tadhvamau hisvau ca / dehi dehItyAdiSvitizabdaH saMbandhopAdAnArthonyathA sattvabhUtArthavAcinorAkhyAtayormithaH saMbandho nAvaye // vyomATATa tiraH kUpamaTetyAduzca makSikAH / patotpata rasetyuccairayatantoSarakSikAH // 100 // 100 makSikAca vyomATATa tiraH kUpamaTetyA TuvyamA TustirastiracInamA TuH kUpamAdurityevaMprakAreNA mustathA makSikA UparakSikA USaM rakSitumuccairatyantaM patotpata rasetyayatantApatannudapatannairasannadhvananniti prayatnaM cakruH // athAha nAgo rAjAnaM jagaJjasi rakSasi / zAsItyadhikaroSi tvaM prasIdehi rasAtalam // 101 // 101. nAgo rAjAnamathAha babhASe / athazabdasya purAdau pAThAdatIte vartamAnA / he rAjaMstvaM jagadvizvatrayaM jayasi rakSasi zA~ssi zikSayasi cetyevaMprakAreNa jagadadhikaroSi niyuGke sakalajagatsvAmItyarthaH / tasmAtprasIda rasAtalamehi // prasIdehItyatra "omIGi" [ 1. 2. 18 ] ityalluk // saMgacchakha pramodakha zlAghaskhetyucchasiSyati / nAgalokaH samagropi netrendau tvayyupAgate / / 102 // 102. spaSTaH / kiM tu saMgacchasva pramodasva lAghasvetyucchasi - 1 e vyogATA. 2 e sI DI zAsmItya. 3 bI 'gamyate / vyo.. 4 e 1 e sI DI madyabhi. 2 bI 'dAna'. 5e rahitu'. 6 DI 'nasa'. 7 sI zAsmi zi.. 8 esI DI 9 e DI yuddhe sa sI yukta sa', 10 e sI DI mAhi i. 'Tu "davika Page #181 -------------------------------------------------------------------------- ________________ [hai0 5.4.43.] trayodazaH sargaH / 157 pyati tvayA saha saMgaMsyate / tvadarzanAtpramodiSyate / tvAM zlAghiSyate / ityevaMprakAreNa harSAtirekAdullasiSyati / upAgate pAtAlamAyAte // Ahate bhinta ucchinta iti vartmani bAdhate / USArtha yadi me kopi sApi hAnistavaiva hi // 103 // 103. spaSTaH / tasmAnmArge rakSArthamapi tvaM mayA saha pAtAlamAgacchetyarthaH / Ahate / atra "AGo yamahanaH svA(sve!)Gge ca" [3. 3. 86. ] ityAtmanepadam / ma ityasya hananAdikriyAbhivyApyatvepi saMbandhamAvivakSayA SaSTI // rAjAthetyavadayUyaM yAta sithyata nandata / itIhadhve yadrakSArtha tatrAdekSyAmi rakSakAn // 104 // 104. atha rAjAvadat / kimityAha / tatra varmani rakSArtha rakSakAnarAnahamAdekSyAmi / yadyasmAdyUyaM yAta sidhyata nandatetIhadhve pAtAlaM gacchatha damanAyoSadAnena siddhakAryA bhavatha lakSmIkI-- dinA vardhadhva evaMprakAreNa ceSTadhva iti / / AgRhNIthoparundvAvarundveti prayatadhva u / kiM mayIti vadanrakSArtha didezeti rAkSasAn // 105 / / 105. rAjA rakSArthamiti vakSyamANarItyA rAkSasAnbarbarAdIndidezAjJApayat / kIhaksana / vadan / kimityAha / u he nAga yUyaM mayi 1 e degte / atra. 2 bI "cchitta ideg. 3 sI di ne kodeg. DI degdi no koSi sopi hAnistathaiva. 1bI upaga'. 2 e sI DI svAGga ca. 3 e sI DI m / ima. 4 bI sI DI bhirvyApya. 5 e dyadyasmAyUyaM. bI yathA yUyaM. 6 e rAjara'. 7 bI 'n / u. Page #182 -------------------------------------------------------------------------- ________________ 158 vyAzrayamahAkAvye [ jayasiMhaH] viSaye kimityAgRhNIthAgrahaM kuruthoparunddha dAkSiNye pAtayathAvaruncha pAdAdigrahaNaM kuruthetyevaMprakAreNa prayatadhve pAtAle nayanAyAtyAdaraM kurutheti // saMgacchadhvaM niSevadhvamayadhvaM ca puraH pathi / itIhadhve mayi yathA yUyaM barbarakAdayaH // 106 // saMgacchedhvaM niSevedhvamayedhvaM ca purodhvani / itIhedhvaM tathaivAsinmitre me prANavallabhe // 107 // 106, 107. he rAkSasA yathA yUyaM mayi viSaye saMgacchadhvaM niSevadhvaM pathi puroyadhvaM cetIhadhve sevArtha saMbaddhIbhavatha tathA sevadhve tathA mArgegrato gacchatha caivaMprakAreNa ceSTadhve tathaivAsminmama prANavallabhe mitre nAgaviSaye saMgacchedhnaM niSevedhvamadhvani puroyedhvaM gaccheta cetIhedhvam // svataH samuccaye / patotpata rasetyayatanta / pakSe / jagajayasi rakSasi zAssItyadhikaroSi // sAdhanabhedena samuccaye / vyomArTa tiroTa kUpamaTetyATuH / asya ca pakSodAharaNaM svayaM jJeyam // tathA saMgacchasva pramodasva zlAghasvetyucchvasiSyati / pakSe / Ahate mintta ucchinta iti bAdhate // tadhvamau ca tadyuSmadi / yUyaM yAta sidhyata nandatetIhadhve / pakSe / AgRhNIthoparundvAvarundreti prayatadhve / saMgacchadhvaM niSevadhvamayadhvaM ca puraH pathItIhadhve / pakSe / saMgacchedhvaM niSevedhva 1 bI purAva. 1e degkSiNyopeta. 2 bI raddha pA. 3 e sI DI gacche0. 4 sI "si zA. 5 e sI DI zA smItya. 6 DITaya tideg. 7 e sI DI rudhye pra. 8 e sI DI cchace ni". Page #183 -------------------------------------------------------------------------- ________________ [ hai0 5.4.45.] trayodazaH sargaH / 159 mayedhvaM ca purodhvanItI hedhvam / atra "pracaye 0 " [ 43 ] ityAdinA hisvau vA tadhvamau ca tadyuSmadi vA // khalu kSubhitvA bhItvAlamityAlApAH kSapAcarAH / parivRtya sabhAryaM taM pAtAlaM prAvizannatha // 108 // 9 108. spaSTaH / kiM tu kSubhitvA khalu kSobheNa sRtaM bhItvAlaM bhayena sRtamitI gAlApo yeSAM te tathA // asminnalaM viharaNena khalu sthitenA tikramya yaGgaganaminduranApya cAstam / ArAdahaM saridatikramaNena ceti dhyAtvA nRpaH puramabhi tvaritaH pratasthe / / 109 // 109. nRpaH puramabhi tvaritaH pratasthe / kiM kRtvA / dhyAtvA / kimityAha 1 yadyasmAddhetorgaganamatikramyolaGghayAstamastAcalamanApya cAlabdhvA cendurvartate gaganAtpareNAstAccAvareNendurastItyarthaH / tasmAdyasmAdahaM ca saridatikramaNena sarasvatyA ullaGghanenArAddUraM varte saritaH parastAddarapradezehamasmItyarthaH / yasmAdrAtrizeSobhUdahaM ca purAharaM varta iti tAtparyArthaH / tasmAdalakSyapurapravezasya vighnabhUtatvenAsminnaraNye viharaNena vicaraNenAlaM sRtaM tathAsmiMsthitenAvasthAnena khalu sRtamiti // bhavAm / viharaNenAlam / khalu kSubhitvA / khalu sthitena / ityatra "nighelaMkhalvoH ktvA" [ 44 ] iti vA ktvA // atikramya gaganaminduH / avare / astamanApyenduH / atra "parAvare " [ 45] 3 iti ktvA vA // pakSe / saridatikramaNena // 1 eriditi'. sI DI 'riti'. 1 sI DI kiM kSu.. 2 sI DI ra 0.3 bI 'ti vA ktvA pa. Page #184 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [jayasiMhaH] dhyAtvA / ityatra "prAkkAle' [ 47 ] iti ktvA / arthAnulomyAtsUtrakramabhaGgenedamudAharaNam / vasantatilakA chandaH // netre nimIlya hasatAM vadatAM prakAzya dantAMzca mUlakapaNAdyapamAya yAtAm / maugdhyodyamau narapatiH pathi kacchiyUnAM pazyanyayau nijamalakSita eva harmyam // 110 // 110. alakSita eva nRpatirnijaM hayaM yayau / kIhaksana / kacchiyUnAM kacchonUpaprAyo dezavizeSostyeSAM te kacchinaiH kAcchikA ye yuvAnasteSAM maugdhyodyamau maugdhyaM netranimIlane hasanarUpaM dantaprakAzane vacanarUpaM ca mauryamudyamaM ca tAvatyAM velAyAM mUlakapaNAdipratidAnAya yAnaM pathi pazyan / yato netre nimIlyAjJatvena hAsyAtirekAlocanasaMkocane sati hasatAM tathAjJatvAdeva dantAMzca prakAzya dantodghATane sati vadatAM vArtayatAM tathAtyudyamitvena mUlakapaNAdi mUlakamuSTayAdi / atrAdipadAtpatrapuSpaphalAdyapamAya pratidAtumanyatra yAtAM gacchatAm // netre nimIlya hasatAm / dantAnprakAzya vadatAm / apamAya yAtAm / atra "nimIlyAdi0' [ 46 ] ityAdinA ktvA vA // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanavyAzrayavRttau trayodazaH sargaH // 1 ekapathi. 2 bI lakazchanda:. 3 sI degnaH kacchi'. 4 e DI vAtaM yathA tathA . sI vAtaM yathA tatyu. 5 bI 'NAyatrA0. 6 sI DI TayAdyAdi. 7 e dipa?. Page #185 -------------------------------------------------------------------------- ________________ DhyAzrayamahAkAvye caturdazaH sargaH / ityATamATa nizi karma kRtvA kRtvAdbhutaM vezmani pUrvamAyam / sa rAtriturye prathamaM prabodhamAnarca devAna gurumagra Asam // 1 // 1. sa nRpo devAnguruM cAnarca / kiM kiM kRtvA / ityuktanItyA nizyATamATamabhIkSNaM vicarya tathAdbhutaM karma nAgAya tathoSadAnarUpamavadAtaM kRtvA kRtvAbhIkSNaM vidhArya tathA vezmani pUrva lokajAgaraNAprathamamAyamAgatya tathA rAtriturye rAtrezcaturthe yAme lokaprabodhAtprathama prabodhaM jAgaritvA tathAgra AsaM devAnAM gurozca puraH sthitvA // sargesminnupajAtizchandaH // gajaM prabhAte prathamaM prapadya pUrva samAruhya hayaM kadAcit / agredhiruhyAtha vazAmaTansa nAjJAyyuSAsaMcarito janena // 2 // 2. sa nRpa uSAsaMcarito rAtrau caryayA bhrAnto janena nAjJAyi / yataH kIdRzaH / prabhAteTana rAjapATikayA bhrAmyan / kiM kRtvA / prathamamanyakriyAbhyaH pUrvaM gajaM prapadyAruhya kadAcitpUrva hayaM samAruhyAtha tathA kadAciccAne pUrva vezAM hastinImAruhya / prabhAte svApehi rAtrau jAgaryA zakyateyaM tu jAgarUkatvAtprAtarevotthAya rAjapA~TikAyAmagamattenAsya rAtrau caryA na jJAtetyarthaH // 1e mAda ni. 1 sI ki kR. 2 e DI thopadA. 3 sI tvAmI. 4 bI sIya yathA. 5 e 'tuyeM yA . 6 bI ticchandaH. sI ticchadaM / ga. 7sI ritA rA. 8 bI degTikAyAM bhrA. 9sI vazyAM ha. 10 e 'pAdikA. 21 Page #186 -------------------------------------------------------------------------- ________________ 162 dhyAzrayamahAkAvye [jayasiMhaH] bhaattmaattm| kRtvA kRtvA / ityatra "reSNamca0" [ 48 ] ityAdinA rabNam svA ca // pUrvamAyam / agra Asam / prathamaM prabodham / ityatra "pUrva0" [49 ] ityAdinA sNam vA // pakSe / pUrva samAruhya / agredhiruhya / prathamaM prapadya // vettyanyathAkAramazeSamevaMkAraM kathaMkAramidaM raho naH / tatkopi vidyAdhara eSa itthaMkAraM janai rAtrivihAryatarki // 3 // 3. eSa rAjA rAtrivihArI pracchannaM rAtrau caransannatarki zaGkitaH / kathamityAha / anyathAkAramanyathA yadi vidyAdharo na syAttadA kathaMkAraM kathaM nAma nosmAkamidaM pratyakSamanenocyamAnamazeSa rahaH pracchannavRtamevaMkAramanena yathAvRttabhaNanaprakAreNa vetti jAnAti tattasmAdeSa jayasiMhaH kopyajJAto vidyAdharaH / vidyAdhairo hi vidyAbalenAjJAyamAnazvaratrahopi jAnAtItthaMkAramanena prakAreNa // janonyathAkRtva RjUktirevaMkRtvA kathaMkRtva RtaM sukhI syAt / chalonmukhaM zAkinikAdyapItthaMkRtvA nRpo mantrakRdanvazAtsaH // 4 // ___4. sa nRpazchalonmukhaM zaoNkinikAdyapi kutsitazAkinIbhUtAdyapyAstAmanyAyijanAdItyapyarthaH / itthaMkRtvAnena rAtrau caryArUpeNa prakAreNAnvazAnmatrairazikSayat / yato mantrAnkRtavAnsAdhitavAnmantranmAtrikaH / hetumAha / anyathAkRtvAnyathA yadi zAkinyAdyahaM nAnu 1 sI DI kRtvA . 2 sI DI khaM syAki?. 3 DI po yatra. 1 e khNama i. 2 sI DI rAtravi. 3 sI takki zaMkitaM ka. DI takvi zazvetaM ka. 4 DI thA ya. 5 e degnonyamA0. 6 sI ttasevAM kA. 7 e Navitti0. 8 DI tti / ta. 9 sI DI topi vi0. 10 DI dharA hi. 11 sI zAkani. DI zAkamikA. 12 DI corU. 13 bI "ziSyaya. 14 DI di pAki. 15 sI DI yadahaM. 14 Page #187 -------------------------------------------------------------------------- ________________ [hai0 5.4.52 ] caturdazaH sargaH / 163 zAsiSyAmi tadetyarthaH / evaMkRtvA evaM rAtrau caryayA svayaM dRSTaprakAreNa RjUktiH saralavacano jana RtaM satyaM yathA syAdevaM kathaMkRtvA kathaM sukhI syAditi / RjUktIjanAnvacanacchalenacchalakaM zAkinyAdi mA smacchalayaditi rAtrau pracchannacaryayA tajjJAtvA mantradhyAne nAzikSaya dityarthaH // anyathAkAram / evaMkAram / kathaMkAram / itthaMkAram / atra "anyathA." [ 50 ] ityAdinA eNamvA // pakSe / anyathAkRtvA / evaMkRtvA / kathaMkRtvA / itthaMkRtvA // yoginyavantyA apareyurekA yoginyazaGka tamavocadevam / vayaM yathAkAramaho tathAkAramapyaTAmastava kiM tvanena // 5 // 5. anyeAravanyA mAlavadezasaMbandhinyekA yoginI yoginyazavaM yoginISu viSayeza nirbhayaM santaM taM nRpamevamavorcat / yathA yUyaM kathamaTathetyevaM pRSTAsUyayA taM pratyAha / vayamityAdi spaSTam // yathAkAramaho tathAkAramapyaTAmastava kiMtvanena / ityatra "yathA." [51] ityAdinA khNamvA // kiM zAkinikAra, naH zaipeH svAdukAramattAsi na bhojyamatra / na bhokSyase bhogamatheha mRSTaMkAraM mudhAyasyasi carcayA naH // 6 // 1e paradya. 2 sI DI muneH zadeg. 3 e zape svA". 4 sI degsya ti ca. 5 e carthayA. 1bI tvA rA. 2 bI ktibhiH sa. 3 e sataM ya. 4 DI va kR. 5 bI ziSyadi". 6 bI sI DI ra / edeg. 7 em / a0. 8 sI DI aneyuravantyAM mAlAdavAsaM. 9 e dezaM ba. 10 bI cayat, 11 sI DI kiM kRtva. 12 DI netya. Page #188 -------------------------------------------------------------------------- ________________ 164 ghyAzrayamahAkAvye [jayasiMhaH ] 6. u he nRpa kiM kimiti nosmAJ zAkriniMkAraM zapeH zAkinIzabdamuccAryAkrozasi zAkinyo yUyamityAkroza sItyarthaH / tathA kimityatra pRthavyAM bhojyaM bhakSyaM svAduMkAraM rucyaM kRtvA nAttAsi na bhokSyase / atha tathA bhogaM vaiSayikaM sukhaM mRSTaMkAraM rucyaM kRtveha jagati kimiti na bhokSyase / tathA nosmAkaM carcayA vicAreNa kiM mudhA nirarthakamAyasyasi khidyase // vilAsinInAM pivasIha mRSTAM kRtvA na kiM gItasudhAM hatAza / kiM yoginIdarzamiha vyarAdhyastvaM vairiNIvedamivAtimUDha // 7 // ____7. pUrvArdhaM spaSTam / hetimUDheha pRthvyAM yoginIdarza yAM yAM yoginImapazyastI tAM vairiNIvedamiva vairiNI jJAtveva labdhveva vicAryeva vA kimiti tvaM vyarAdhyobhyabhavaH // zAkiniMkAraM zapeH / atra "zApe vyAkhyAt' [ 52 ] iti khNamvA // svAduMkAram / mRSTaMkAram / atra "svAdu0" [ 53 ] ityAdinA vA khNam // adIrghAditi kim / mRSTAM kRtvA // vairiNIvedam / yoginIdarzam / anna "vigbhyaH0" [54 ] ityAdinA NamvA // yadIcchasi svasya sukhAni yAvajIvaM cirAyodarapUramAzu / tacarmapUraM nanu dehi yAvadvadaM baliM naH parikhAdinIbhyaH // 8 // 1 DI ha pyarA'. 1 vI bhakSaM svA. 2 bI kAraM kRSyaM kR. 3 DI kAra kRtvAM kR. sI kAraM kRstvyaM kR. 4 bI degSTaM kRtvA ru. e kAra 20. 5 e "ti nA bho. 6 sI DI yAM yo'. 7 sI stAM vai. 8 bI degNI vairiNI jJA0. 9 DI degti zvaM virA". 10 sI tvaM virA. 11 DI kinI kA. Page #189 -------------------------------------------------------------------------- ________________ [ hai0 5.4.59. ] caturdazaH sargaH / 165 8. natu he rAjannAzUdarapUra miSTabhojyairudaraM pUrayitvA yAvajjIvaM yAvajjIvasi tAvaccirAya cirakAlaM svasya yadi sukhAnIcchasi tatadA yAvadvedaM yAvallabhAmahe tAvatparikhAdinIbhyo bhakSikAbhyo nosmabhyaM carmapUraM kaDitraM pUrayitvA baliM dehi || 2 yAvadvedam / yAvajjIvam / atra " yAvataH 0" [ 55 ] ityAdinA Nam // carmapUram / udarapUram / atra " carma 0" [ 56 ] ityAdinA Nam // ruSTAsu cAramA svabhivarpitAdo na sindhupUraM na ca goSpadapram / na kambalako maho na celanopaM ca deze tava rAjajAlma // 9 // 9. aho rAjajAtma nRpAdhamAsmAsu ruSTAsu satISu tava deze yAvatA sindhurnadI goSpadaM ca pUryate tAvatkiMbahunA yAvatA kambalacele knUyete ArdrIbhavatastAvaduSyabdo meghau na varSitA na varSiSyati / / / U goSpadam / sindhupUram / atra "vRSTi 0 " [ 57 ] ityAdinA kArasya lukca vA // celakkopam / kambalaklopam / atra "cela0 " [ 58 ] ityAdinA Nam // meghe ca gAtrAtpuruSAtparasthasnAyaM hyavRSTe vadanAya piMSan / kaH zuSkapeSaM ka u rUkSapeSaM kathUrNapepaM ca bhavenna garhyaH // 10 // 10. u he rAjan hi sphuTaM svadanAya dhAnyAbhAvena bubhukSayA mriyamANatvAdatyantaM bhojanAya ko naraH zuSkapeSaM piMSaJ zuSkaM vada 12 1 sI DI gospada'. 2 e ca gotrA'. 3 sI DI 1 e jIvasi. 2 bI "rivAdi". 3 e m / aho. 5 DI meghAmavakapiM . 6 sI vomei 7 sI DI 'ti / mAspada'. 9 sI gospada. 10 sIstA / okA. DI gayA / Udeg. 11 e vA / okA'. 12 bI sI DI ko varaH . rupApara 4 sI DI gospadaM. vaSyiSya. 8 DI Page #190 -------------------------------------------------------------------------- ________________ 166 byAzrayamahAkAvye [jayasiMhaH] rIphalAdi piMpankazca rUkSapeSaM rUkSamasnehaM kaNTakAdi piMpankazca cUrNapeSa cUrNa tuSabusAdi piMSansangayo nindyo na bhavet / ka sati / meghe / kiMbhUte / gAtrasnAyaM puruSasnAyaM cAvRSTe yAvatA gAtraM puruSazca smapyete tAvatyapyavRSTe // gAtrasnAyam / puruSasnAyam / atra "gAtra." [ 59 ] ityAdinA Nam // zuSkapepam / cUrNapeSam / rUkSapeSaM piMpan / ityatra "zuSka0" [ 60 ] ityAdinA Nam // karoSyadazvAkRtakAramuccairnimUlakApaM kaSasIha yannaH / tadyoginIstoSaya mUDha jIvagrAhaM na gRhNanti yathA hi tAstvAm // 11 // 11. he rAjan yaditi kriyAvizeSaNam / yattvaM nosmAnnu(nu)ccairiha nimUlakASaM kaSasi mantranirmUlaM kaSasi niHsantAnAH karopItyarthaH / ada etadakRtakAraM karoSyakRtamakRtyaM karoSi pariNAme kaTuvipAkatvAttavedaM kartuM na yuktamityarthaH / tattasmAddheto re mUDha yoginIstoSaya mAnayetyarthaH / yathA hi sphuTaM tA yoginyastvAM jIvagrAhaM na gRhNanti yogaprabhAvabandharbavA jIvantaM na gRhNantItyarthaH / / akRtakAraM karoSi / jIvagrAhaM gRhNanti / ityatra "kR [ga]grahaH0' [61 ] ityAdinA Nam // nimUlakApaM kaSasi / ityatra "nimUlAtkaSaH'' [ 62 ] iti Nam // 1 e degginIH sto'. 2 e deghaM nigRhNanti. 1 e sI DI kaNTikAdi pi. 2 e kiM te / gotra. 3 e tA gotraM. 4 sI DI zca sApye . 5 eSTe / gotra. 6 etra gotra. 7 sI DI 'smAstucai. 8 sI DI si nisa'. 9 e ttadevaM ka. 10 bI kRtama. Page #191 -------------------------------------------------------------------------- ________________ [ hai 05.4.62. ] caturdazaH srgH| 167 samUlakASaM kaSituM samUlaghAtaM nihantuM dviSatosighAtam / kSamaM yazovarmanRpaM svapoSaM puSTaM ca yoginyanudattazaktim // 12 // tvaM mitrayitvArcaya kAlikAdyA etyojayinyAM puri bhktiyuktH| yadyAtmapoSaM dhanapoSamazvapoSaM pupukSasyatha bandhupoSam // 13 // 12, 13. he rAjaMstvamAtmanA zarIreNa dhanenAzvairupalakSaNatvAsainyaibandhubhizca yadyAtmAnaM puSTaM kartumicchasItyarthaH / tadA tvaM bhaktiyuktaH sannaje yinyAM puryetya kAlikAdyA yoginIrarcaya / kiM kRtvA / yazovarmanRpaM mitrayitvA mitraM kRtvA / anyathA hyujayinI tvayA gantumazakyetyarthaH / kiMbhUtam / yoginIbhiranvanurUpaM dattA zaktirvidyAbalaM yasya taM tathA svapoSaM puSTaM ca parAkramAdiguNaviziSTenAtmanA samartha cetyarthaH / ata eva kSamaM samartham / kiM kartum / dviSataH samUlakApaM kaSituM sAnvayAtrAjyAdunmUlayitumasighAtaM ca nihantuM khaDrena hiMsituM samUlaghAtaM nihantuM sAnvayAnhisituM cetyarthaH / anyathAtmanA zriyA sainyairvandhubhizca saha vinaGkayasItyarthaH / / tAM mAha rAjetyudapepamAjyapeSaM nu piMpansa girAtha muMgyA / kAlI karagrAhamatha svahastagrAhaM yazovarmanRpaM jighRkSuH // 14 // 14. atha sa rAjA jayasiMhastAM yoginImiti vakSyamANarItyAha sma / yataH kAlImatha tathA yazovarmanRpaM ca bavA svapANinA grahI 1 sI DI degm / kSemaM. 2 sI DI kAlakA . 3 e jayanyAM. 4 e sI hI rAjyetyu. 1 sI cchatIya. DI cchantItya. 2 e jayanyAM. sI DI janyAM. 3 e nAya. 4 sI DI tvA / yezo . 5 e sI DI taM ni. 6 sI DI vinakSasI'. 7 e nakSasI. 8 e rAjaja . Page #192 -------------------------------------------------------------------------- ________________ 168 yAzrayamahAkAvye [ jayasiMhaH ] tumicchurityarthaH / kIdRksannAha sma / mRvyA zrUyamANakomalayArthatastu kaThorayA girA kRtvodapeSamAjyapeSaM piMSannudakena ghRtena vA vartayanniva // yo vartayantraH karaivartamarcAM gandhADhyacarcAmatha hastavartam / DuM vartate vaH kila hastava rakSyaH sa yuSmAbhiravantinAthaH // 15 // 15. humityamarSe / sovantinAtho yuSmAbhI rakSyaH / kileti satye / yo vo yuSmAkaM hastaverta vartate hastena vartate yo yuSmAkaM vazya ityarthaH / kIksa | vo yuSmadarthamacamacarthamupacArAcandanAdyayatAM karavata vartayankareNa vartayanbhaktyatirekAjjalAdinA saha svayaM ghayannityarthaH / atha tathA gandhADhyacaca saurabhotkaTaM vilepanArthakarpUrAdi ca hastava vartayan // samUlaghAtaM nihantum / samUlakApaM kaSitum / atra "hanazca0" [ 63 ] ityAdinA Nam // asighAtaM nihantum / ityatra " karaNebhyaH " [ 64 ] iti Nam || 1 svapoSaM puSTam / AtmapoSam / azvapoSam / bandhupopamaM / dhanapoSaM pukSati ( sa ) // snehanArthAt / udavepam / AjyapeSaM piMpan / ityatra " sva0 [ 65 ] ityAdinA Nam // 91 hastagrAham / karagrAhaM jighRkSuH / hastavartam | karavataM vartayan / hastavarta vartate / atra "hastArthAt 0 " [ 66 ] ityAdinA Nam // 1 ema. 1 sI DI varcaya'. 5 DIm / pu N. 6 bI 2 e varta 3 sI DI te yu. kSyati. 4 DIm / badeg. Page #193 -------------------------------------------------------------------------- ________________ [ hai0 5.4.70. ] caturdazaH sargaH I 169 sa krauJcavandhaM mama guptibandhaM bandhyo na cennayati jIvanAzam / preSyaH savaiH pUruSavAhamAjJAM voDhA vRthA taM hi na yadyaveta || 16 || e 16. sa yazovarmanRpazcedyadi na jIvanAzaM namayati jIvanna palAyiSyaita ityarthaH / tadA sa mama mayA krauJca bandhaM bandhyaH krauJcAkAreNa bandhavizeSeNa bandhanIyastathA guptibandhaM bandhyo guptau kArAyAM bandhanIyastatazca hi sphuTaM taM yazovarmanRpaM yadi yUyaM nAveta mayA badhyamAnaM na rakSeta tadA sa nRpo yuSmAkaM preSyo dAsaH sanvRthA nirarthakaM yuSmAkamAjJAM pUruSavAhaM voDhA pUruSasya karturvahanaM yathA syAdevaM dhArayati puruSaH sanpreSyo bhUtvA vRthA yuSmadAjJAM vahatItyarthaH // krauJcabandhaM bandhyaH / atra " bandhernAmni " [ 67 ] iti Nam // guptabandhaM bandhyaH / atra " AdhArAt " [ 68 ] iti Nam // 11 jIvanAzaM nayati / pUruSavAhaM voDhA / ityatra "kartura0 " [ 69 ] ityAdinA Nam // mayA sa pUriSyata UrdhvapUraM raNe na zuSyedyadi cordhvazoSam / mas tadA vo mahimoru pUjyAstadA ca yUyaM mama mAtRpUjam ||17|| 12 17. sovantIzo yadi raNe mayA sahordhvapUraM pUriSyata Urdhvasya sataH pUraNaM yathA syAdevaM pUraNIbhaviSyati / UrdhvaH sthAsyatItyarthaH / 1 e bI nakSati. 2 evaH purudeg 3 sI DI 'mAnyAM vo.. dyataH / yadeg. 1 eva nR 2 ezaM kSati 3 eSyati ideg 4 enkrau 5 e 'ndhanI. 6 sI DI TaMya. 7 eprekSo dA 9 bI sI DI 'DhA puru0. 10 eprekSya bhU.. "ti / puru N. 12 sI DI zoSaM. 13 bI pUrNabha.. 8 sI DI degmAnyAM puru 0. 11 e "ti / pauru. sI 22 4 e Page #194 -------------------------------------------------------------------------- ________________ 170 vyAzrayamahAkAvye [ jayasiMha : ] tathA mayA saha raNe sati yadi sa UrdhvazoSaM na zuSyeca madvANaiH pItarakto yadyUrdhva eva na zudhyedityarthaH / tadA vo yuSmAkamuru maha mahima mAhAtmyaM maMsye jJAsyAmi / mahimazabdo napuMsakopi / tadA ca yUyaM mama mAtRpUjaM pUjyA mAtRvatpUjanIyA ityarthaH // tadgaccha tatrAhamasAMvupaimi yUyaM na cennayatha kAkanAzam / lUyAdupaskAramasAvasirvastadA nasaH zrutyupadaMzamattum // 18 // 18. yadi yUyaM kAkavanna palAyiSyadhve tadAsau pratyakSosirvo yudhamAkaM naso nAsikA attuM bhakSayitumupaskAraM vikSipya lUyAcchi yAt / kiM kRtvA / antaM zrutyupadezaM zrutibhiH kaNairupadazyopadarza kRtvA kevalAnAM nAsikAnAM bhakSaNAdarucau rucivizeSotpAdanAyAntarAntarA zrutIrapi jagdhe ( dhve ? ) tyarthaH / ziSTaM spaSTam // zrutyopadazyAtsyati no nasosirasiprahAraM ca vijeSya sesmAn / sahAsamuktveti radopapIDamoSThaM dazantI divi sotpapAta // 19 // 19. spaSTaH / kiM tu tavAsirnosmAkaM naso nAsikAH zrutyA zravaNajAtyopadazya rocakaM kRtvAtsyati tvaM cAsmAna siprahAraM khanena maihatya vijeSya se ropapIDaM kopAddantairdanteSu vopapIyau dazantI || cittoparodhaM vimRzanvidheyaM gRhNannRposiM svakaropakarSam / grAmAnurodhaM purasImarodhaM drAgmelayansainyamatha pratasthe // 20 // 1e sAdhupai. sI DI 'sAmupaiti yU. 2 sI 'kSayakA DI nakSayakA3 sI DI ktvepi ra 4 sI DI drAgmaila.. raka. 1 sI DI skAravivakSi.. 2 sI DI nAzikA .. 3 sI NAdiruci. DI 'NAdiru. 4 sI DI nAzikA zru. 5 DI prapadyapa vi.. 6 e sI pIDyo. Page #195 -------------------------------------------------------------------------- ________________ (hai0 5.4.70.] caturdazaH sargaH / 171 20. atha nRpo jayasiMho drAkpratasthe / kIdRksan / vidheyaM raNaM cittoparodhaM cittena citte voparudhya saMsthApya vimRzaMstathAsiM svakaropakarSa svakareNa svakare vopakRSya samIpa AnIya gRhaMstathA grAmAnurodhaM grAmeNa grAme vAnyasainyamelanAyAnukUlaM sthApayitvaivaM purasImarodhaM ca sainyaM melayan // zailAnbalairyupapIDamasyankurvannRpAJ zAsanakarSamagre / krozASTakotkarSamahanyahanyacchinatsa panthAnamanUnazaktiH // 21 // 21. sa rAjAhanyahani panthAnaM krozASTrakotkarSa krozASTakena krozASTake votkRSya paricchidyAcchida(na?)llalace / kIDaksan / anUnazaktiH zaktitrayopetota eva nRpAJ zAsanakarSamAjJayAkRSyAgre kurvannata eva ca zailAnbalairupapIDaM pIDayitvA mUrdhni zRGgepUpapIDamasyannitastataH kSipan / ArohiNoMseSvatha kezapatayA grAhaM bhaTA atvarayaMstathAzvAn / kroze yathA krozayugena vA vyomnyutkarSamiddhodhiruroha reNuH // 22 // 22. aMseSu grAhaM skandheSu gRhItvAthAtha vA kezapatayA grAhaM skandhasthavAlapatathA gRhItvArohiNozvAnArohanto bhaTA azvavArA azvAMstathA vegenAtvarayanyatheddhaH sphIto reNuomyadhiruroha / kiM kRtvA / koze kozayugena votkarSamutkRSya paricchidya krozaM krozau vA yAvadityarthaH // 1 sI hiNozeMdyathe ke. DI hiNozedyatha. 2 DI thAsyAt / ko. 3 sI gaNaH / azeSu. DI reNaH / aropu. 1 e degdheyara. 2 sI DI Take vokRSya. 3 e bI aMzepu. 4 DI tvAmyeNa vA. ' e sI DI rohaNI. Page #196 -------------------------------------------------------------------------- ________________ mahAkAvye 172 vyAzrayamahAkAvye [jayasiMhaH] UrdhvapUraM pUriSyate / UrdhvazoSaM zuSyet / ityatra "UrdhvAtpUH zruSaH" [70 ] iti Nam // mAtRpUjaM pUjyAH // kartuH / kAkanAzaM nasAyatha / atra "vyApyAccevAt" [1] iti Nam // upaskAra lUyAt / ityatra "upAt" [ 72 ] ityAdinA Nam // zrutyupadaMzamattum / zrutyopadazya / ityatra "dazestRtIyayA' [ 73 ] iti NasvA // asiprahAram / atra "hiMsA." [ 74 ] ityAdinA NamvA // pakSe / asinA prahRtyeti svayaM jJeyam // balairupapIDam / mUryupapIDam / cittoparodham / svakaropakarSam / atra "upapIDa." [ 75 ] ityAdinA NamvA // pakSodAharaNAni jJeyAni // anye tUpapUrvAdeva pIDericchanti / rudhakarSAbhyAM tu kAmacAreNa / tena purasImarodham / upapUrvAdapi / cittoparodham / anyopasargapUrvAdapi / grAmAnurodham / evaM zAsanarSakam / pramANe / krozayugenotkarSam / kroza utkarSam / krozASTakotkarSam // samA. sattau / kezapatayA grAham / aseSu grAham / atra "pramANa." [ 76 ] ityAdinA NamvA / pakSodAharaNAni jJeyAni // zayyAta utthAyamayuH kirAtA yatki ca nArohamupAsituM tam / nRpopi pathyA(bhaktyA?)lapati sma tAnbhrUvikSepamutkSipya ziraHprasannaH // 23 // 1 e tamutthA . 2 e deglapitasmA tA. 3 sI DI prapanna:. 1 e sI DI nakSatha. 2 e azani pra. 3 sI DIm asedeg. 4 bI aMzeSu. Page #197 -------------------------------------------------------------------------- ________________ [hai0 5.4.80.] caturdazaH srgH| 23. taM nRpamupAsituM kirAtAH zayyAta utthAyaM zayanAttvarayotthAya tathA yatkiM ca na gardabhAdikamapyArohamayurevaM nAma nRpasevArthamatvaranta yAvatA prAbhAtikamavazyakRtyamazvAdi vAhanaM ca nApekSante smetyarthaH / nRpopi [bhaktyA?] bhaktisUcakatatsaMbhramAtirekAgamanena prasannaH saMstAnkirAtAnAlapati sma / kiM kRtvA / zira utkSipyorvIkRtya bhrUvikSepaM dhruvau tatsaMmukhaM kSiptvA ca // zayyAta utthAryam / atra "paJcamyA0" [ 77 ] ityAdinA NamvA // yatkiMcanAroham / atra "dvitIyayA" [ 78 ] iti NamvA / bhUvikSepam / atra "svAGgenAdhruveNa" [ 79 ] iti NamvA / [a]dhruveNeti kim / zira utkSipya // hRtpeSamAyadbhiragAnpravezaM pravezamuccairviSamapravezam / vanaM vanaM vezamaraNyapAtamopAtamApAtamathApagAzca // 24 // sarassaraH pAtamapazca pAdaM pAdaM prapAdaM ca taTaM taTaM drAk / drumaM drumaM skandamanadhvapAdamAskandamAskandamanApatantam // 25 // phalAdyavaskandamalaM kSaNAsaM muhUrtamausamathotphaladbhiH / yAmaprataSa dRtivAH pibadbhiH sa taiharSa plavagairnu rAmaH // 26 // 24-26. sa nRpo rAma iva taiH kirAtaiH plavagairnu kapibhiriva kRtvA jaharSa / yata AyadbhiH sahAgacchadbhiH / kiM kiM kRtvetyAha / sI vezmamadeg. DI vezyama . 2 sI mAtApama . DI mApama'. 3 em / palA'. 4 e degtyAzama. 1enAyattva. 2 sI "tA prabhA'. 3 e degnaM cA nA. 4 sI DI "pekSyante. , enAlipita ma, 6e ya / a0. sI DI yam / tatra. Page #198 -------------------------------------------------------------------------- ________________ 174 vyAzrayamahAkAvye [ jayasiMhaH ] hRtpeSamatibaMhIyastvenAnyonyaM saMgharSAddhRdayAni piSvA tathAgAJ zailAnpravezaM pravezaM parvatavAsitvena tadArohakuzalatvAdabhIkSNaM pravizya tathocairviSamapravezaM kautukAdinA viSamaM viSamaM vanagahvarAdi pravizya viSamaM pravizya pravizya vA tathA vanaM vanaM tarukhaNDaM taruMkhaNDaM vezaM phalAdilipsayA pravizyAtha tathAraNyapAtamAraNyapazuvadhAdyarthamaraNyamaraNyaM pativAraNyaM patitvA patitvA vApagAzca nadIzvApAtamApAtaM tathA saraH saraH pAtamapazca jalAni ca pAdaM pAdaM pAnAdyarthamabhIkSNaM gatvA tathA drAk nadyAdInAM taTa taTaM prapAdaM vizrAmAdyarthamAzritya tathA drumaM drumaM skandaM chAyAdisukhalipsayA gatvA tathAnadhvapAdaM mArgasya sainyaiH saMkIrNatvena du:saMcaratvAdamArgamamArga gatvAmArga gatvA gatvA vA tathAnApatantaM zrAntatvenAnAgacchantaM janamAskandamAskandamazrAntatvena zIghragatvAdullaGghayollaGghaya tathAlamatyarthaM phalAdyavaskandaM phalapuSpAdi phalapuSpAdi muSitvA phalAdi muSitvA muSitvA vA tathotphaladbhillaladbhiH / kiM kRtvA / kSaNAsaM kSaNamiti sUkSmaM kAlabhedamatikramya tathA muhUrta dvighaTImatyAsamatikamyotplutya kSaNaM muhUrta vA sthitvA punarutplavamAnairityarthaH / tathA yAmapratarSa praharaM pratRSya dRtivAH khallasthaM jalaM pibadbhizca / vAHzabda klIbepi kecit // 1 sI zaM pa". 2 e bha va. 3 bI sI DI ruSaNDaM. 4 vI sI DI ghaNTaM. sI DI lAye. edegraH pA. 7 sI gatvAM damArgamamArga gatvA gatvA vAM tathA nA. 8 DI mArgamamArga gatvA gatvA vA. 5 e sI DI zIghaM ga. 10 e durlaGghayola'. 11 e di mu. 12 e tvA vA. 13 sI DI tvA vA. 14 e sI DI thotpalavadbhirudbhiH . 15 e degNa ma. 16 e vighaTA . .7 e prakRSya. 18 e t / varSa, Page #199 -------------------------------------------------------------------------- ________________ [hai0 5.4.83.] caturdazaH srgH| 175 tapa' ca yAmAvapareti nAmagrAhaM mithohAyibhiragrasainyaiH / siprApayopIyata majhu nAmAdesaM(zaM) samA vAsabhuvo gRhItAH 27 27. aparehni yAmau praharadvayaM taSa tarSitvAgrasainyaiH siprApaya ujayinIsamIpasthasiprAnadIjalamapIyata / kiMbhUtaiH sadbhiH / nAmagrAha mithohAyibhiH / tathA maGgha nAmAdezamiyaM jayasiMhasyeyaM samarasiMhasyeti naamaanyuccaaryetyrthH| samAH samastA vAsabhuva AvAsasthAnAni gRhItAH // hRtpeSamAyadbhiH / atra "pariklezyena" [ 80 ] iti NamvA / / vanaM vanaM vezam / viSamapravezam // agAnpravezaM pravezam / viSamapravezam // saraH saraH pAtam / araNyapAtam // ApagA ApAtamApAtam / araNyapAtam // taTa taTa pAdam / anadhvapAdam // apaH pAdaM pAdam / anadhvapAdam // dumaM dumaM skandam / phalAdyavaskandam // anApatantamAskandamAskandam / phalAdyavaskandam / atra "vizapata0' [ 81] ityAdinA NamvA // vanaM vanaM pravizya / vanaM pravizya pravizya / ityAdIni pakSodAharaNAni svayaM jJeyAni // yAmau tarpha payopIyata / yImatarSa pibadbhiH / muhUrtamatyAsam / kSaNausamutpha ladbhiH / atra "kAlena." [ 82 ] ityAdinA NamvA // nAmagrAham / nAmAdezam / atra "nAmnA0" [ 83] ityAdinA NamvA // 1 bI sainyaH / si. 1 DI yaM vedhaterSi0. 2 e deghItAni // hR. 3 em / pravezam / a. 4 DI zaM / vi0. 5 sI DI adhvanapA. 6 DI adhvanapA. 7 enaM pra. 8 sI DI zya / pravizya / i. 9 sI DI yAmo tadeg. 10 sI DI degmakarpa. 11 DI tyAsamu. 12 e NAt samuptala, 13 sI DI magrahNam . Page #200 -------------------------------------------------------------------------- ________________ 176 nyAzrayamahAkAvye [ jayasiMhaH] prAptAgragairujjayinItyanucaiHkAraM zanaiH kRtya kimAttha tarhi / ruddhA ca sA tairnanu kazciduccaiH kRtvetyatha pratyavadannRpAgre // 28 // 28. yadyapragairujjayinI prAptA tauti prAptAnagairujayinItyetatki kimityanucaiHkAramanudAttasvareNa tathA zanaiHkRtya mandamAttha bhaNasi / uccairnAma priyamAkhyeyamiti rAjJokte nanviti pRSToktau nanu sojayinI tairagragai ruddhA cetyevaMprakAreNoccaiH kRtvA kazcidvardhApako nRpA jayasiMhAne pratyavadat // / prAptAnagairujayinItyanuccaiHkAram / zanaiHkRtya kimAttha tarhi / ityatra "kRgaH" [ 84 ] ityAdinA ktvANamau // aniSToktAviti kim / ruddhA gha sA tairityuccaiH kRtvA pratyavadat // drAkpRSThataH kRtya payAMsi tiryakAraM samAvAsamatho niyuktAH / te pArzvataHkAramibhAMzca tiryakRtvAzvazAlA jagadupAya // 29 // 29. atho niyuktA nRpAya jagadurAvAsAdi kRtamastItyUcuH / kiM kRtvA / payAMsi nadyAdisthajalAni drAkpRSThataHkRtya pRSThe kRtvA tathA samAvAsamAvAsanikAM tiryakAraM samApya racayitvetyarthaH / tathebhAnpArzvataHkAramAvAsapArzvabhAge kRtvA tathAzvazAlAstiyakRtya(tvA?) samApya ca // sAkpArzvatobhAvamupetya nAnAbhUyAGkatobhUya ca vAravadhvaH / AvAsamabhyApatatosya nAnAbhAvaM sthitshriivdbhaanupstyaii||30|| 1 e "kRtaki. 2 e DI kRtyetya'. 3 e pAstau / vA. 1 DI rujAyi0. 2 sI DI bhaNisi. 3 bI sI DI tena na. 4 bI DI t / AptA. 5 e sI DI sani. 6 vI ca / zrAkpA. Page #201 -------------------------------------------------------------------------- ________________ [ hai 05.4.85. ] caturdazaH sargaH / 177 30. vAravadhvo nAnAbhAvaM sthitazrIvannAnAbhAvamanekarUpIbhUya sthitA yAH zriyo lakSmyastA ivAbhAn / kiM kRtvA / AvAsamabhyApatatobhimukhamAgacchatosya jayasiMhasyopAstyai sevAyai srAgupetyAgatya tathA pArzvatobhAvaM rAjJaH pArzvayorbhUtvA tathA nAnAbhUya vepAvasthAnAdivicchittibhiranekaprakArIbhUya tathAGkatobhUya ca sakalaparicchadasya madhye bhUtvA ca // bhIrUnvinAkRtya balAni nAnAkAraM vinAkAraMmathAnyakAryam / kSAntervinAbhUya nRpaH sa nAnAkRtyAdizadbhaGkumavantivaipram 31 31. atha nRpovantivapramujjayinIkoTTaM bhaGktuM nAnAkRtyAnekaprakAramAdizat / kiM kRtvA / anyakArya vinAkAraM muktvA tathA kSAntervinAbhUya kruddhIbhUyetyarthaH / tathA bhIrUnkAtarAnvinAkRtya muktvA tathA balAni sainyAni nAnAkAramanekIkRtya | sainyAdvinAbhAvamatha dvidhAbhUya ca dvidhAkRtya ca kepi yatram | grAvNo dvidhAkAra mihAyatanta maGkSvadvidhAbhAvamadhIzabhaktau 32 32. atha kepi bhaTA iha vaprabhaGgaviSaye mamayatanta / kiM kRtvA / adhIzabhakta viSaye dvidhAbhUyai (dhAbhAvame ? ) kI bhUya svAmibhaktayaikacittIbhUyetyarthaH / tathA sainyAdvinAbhAvaM kaTakaM muktvA dvidhAbhUya ca dvAbhyAM bhAgAbhyAM sthitvA ca tathA zilAH kSeptuM yatraM jAtAvekavacanaM yantrANi dvidhAkRtya ca bhAgadvayena kRtvA cai grAvNaH zilA dvidhAkAraM ca // 1 eramAdizat / . 2 sI DI 'vam. 3 e vA. 4e m / glA vAdvi. 1 DI pAye se. 2 e bhUyAve. 3 sI tvA vA / 5 DI ca / tiryakkAram / tatra. ''. 23 * bhI. 4 sI Page #202 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] tiryakkRtvA / tiryakkAram / atra " tiryacA 0 " [ 85 ] ityAdinA vANau // aGkatobhUya / pArzvatobhAvam / pRSThataH kRtya / pArzvataH kAram / nAnAbhUya / 1 nAnAbhAvam / nAnAkRtya / nAnAkAram / vinAbhUya / vinAbhAvam / vinAkRtya / vinAkAram / dvidhAbhUye / advidhAbhAvam / dvidhAkRtyai / dvidhAkAram / atra "svAGga0" [ 86 ] ityAdinA kvANamau // cakhnustathAjJAmanu kepi tUSNIMbhAvaM kuzIpANaya Azu vapram / tasthau yathA dveSijanopi tUSNIMbhUyaiva tatsAhasadarzanena // 33 // 178 33. kuzIpANayaH santaH kepi bhaTA AjJAmanu nRpAdezena hetunA tUSNIMbhAvaM vaprabhaGgapracchannatArthaM maunena sthitvAzu tathA va cakhnurvyadArayan / yathA tatsAhasadarzanena teSAM bhaTAnAM duSkarakarmAlokanena dveSijanopi tUSNIMbhUyaiva tasthau / tatsAhasadarzanotthavismayAtirekAdyathA kSaNaM nirvacanakriyobhUdityarthaH // tUSNIMbhUya / tUSNIMbhAvam / atra " tUSNImA" [ 87 ] iti kvANamau // arezopi prakAryamanvagbhAvaM vidadhyAma semeSiNoyuH / amUnavemetyabhikAGkSiNonvagbhUyAnvasarpannapare ca tUrNam ||34|| 34. kepi bhaTA ayurvaprabhaGgAya gatAH / kiMbhUtAH santaH / sameSiNa icchantaH / kimityAha / vayamekazopye kAkinopyanvagbhAvaM prabhAvanukUlIbhUya prabhukAryaM vaprabhaGgaM vidadhyAma kuryAmeti / itaratra jJeyaH / tathApare ca bhaTA anvagbhUyAnukUlIbhUya tUrNamanvasarpanvaprabha 1 1 sI DI kuvapraM cakhnu.. 2 bI samiSi.. 0 4 DI 1 DI 'nAkA'. 2 e sI DI 'ya / dvi 3 sIDI / a. 'bhUyeva. 5 e 0 mAttavi.. 6 sI DI 'kSa'. 7 sI DI TAAyu. 8e bhAvAnu Page #203 -------------------------------------------------------------------------- ________________ hai0 5.4.90.] caturdazaH srgH| 179 gAya gatAnekAkino bhaTAnanujagmuH / yato vayamamUnvaprabhaGgAyaikAkino gatAnbhaTAnavema sAhAyyena rakSemetyabhikAGgiNaH // anvagbhUya / anvagbhAvam / atra "aanulomyenvcaa"| [ 88 ] iti ktvANamau // vidadhyAma sameSiNaH / avemetyabhikAGgiNaH / atra "icchArthe0" [89] ityAdinA saptamI // jajJezakaprArabhatAbhyadhRSNodAsIdviSehe jaghaTerhati sma / mitho vilebhe khanituM samarthoM varga bheTaudho na manAka jaglau // 35 // 35. bheTaugho vapraM khanituM jajJe koTTakhananavidyAnipuNatvAjjJAtavAn / tathA va khanituM samartho baliSThatvAtprabhurata eva khanitumabhyadhRSNodudayacchat / tataH khanitumarhati sma khanituM zakyAnAM vaprapradezAnAM prAptyA khananasAmagrIsaMpattyA ca yogyobhUt / tataH khanituM mitho vilebhenyonyaM vibhAgena sthApitavAMstatazca khanituM prArabhata tatazca khanituM jaghaTe saMbaddhobhUtsaMtataM cakhAnetyarthaH / tathA khanitumAsIsthitaH koTTAnnipatadatrabhayena na naSTa ityarthaH / tathA khanituM viSehe khananaM soDhavAnna khananena zrAnta ityarthaH / ata eva khanituM manAkstokamapi na jaglau na kSINaharSobhUdata eva khanitumazakatkhananaM samAptavAnityarthaH // 1 DI bhaTogho. 1 e vacanamUtthapra. 2 sI DI bhaTogho. 3 DI kyAmAM caprade. 4 DI 'grIpa'. 5 sI DI tumaza. 6 e naSTa. 7 e khane. 8 bI ne zrA. Page #204 -------------------------------------------------------------------------- ________________ 1.80 [ jayasiMhaH ] apArayatprakramatAdhyavAsyadavidyatAlaM kSamate sma cAmot / 3 aipIda vedIdyuyujevidacca saMbhASituM taM nRpatirna mamlau || 36 // 36. nRpatirjayasiMhastaM bhaTaughaM saMbhASituM sasneha mAlapitumavedIdajJAsIttathA saMbhASitumalaM samarthota eva saMbhASitumaiSIdabhyalaSata eva saMbhASitumadhyavasyadudayacchadata evaM ca saMbhASyabhaTasAmIpyaprAptyA saMbhASitumAnAtsaMbhASaNaM bhASaNamarhati sma / ata eva~ ca saMbhASituM prAkramata prArebhe / tathA saMbhASituM yuyuje saMbaddhobhUtsaMtataM saMbabhASa ityarthaH / tathA saMbhASitumavidacca lebhe na kenApi niSiddha ityarthaH / tathA saMbhASituma vidyatA sInnipatadastrAdibhayaM muktvA saMbhASaNe sthiro - bhUdityarthaH / tathA saMbhASituM kSamate sma saMbhASaNaM soDhavAnsaMbhASaNena na zrAnta ityarthaH / ata eva saMbhASituM na mamlau saMbhASaNena na mlAnavAnityarthaH / ata eva ca saMbhASitumapArayatsaMbhASaNaM paripUrNacakre || 10 1 khanitumazakat / abhyadhRSNot / jajJe / prArabhata / vilebhe / viSe hai / arhati / jaglau / jaghaTe / AsIt / samarthaH // saMbhASitumapArayat / adhya 12 vAsyat / avedIt / prAkramaita / avidat / kSamate / Apnot / mamlau / yuyuje / avidyata / alam / icchArtheSu / e ( ai ) SIt / ityatra "zakaSTapa0 " [ 90 ] ityAdinA tum // vyAzrayamahAkAvye viMzaH pAdaH // * 1 bI 'prAkrama. sI tprAkama DI tprAkSumavAdhya. 3 bI SituM nR. sI DI pi taM . 1 DI Tauve saM". 4 bI sI DI va saM pituM a.. . 8e bhASiNaM. 11 e mat / a'. 2 sI DI 't / eSI. 2 e DI 'pitu sI pituMmai 3 sI DI vAsadu . 5 sI DI : paNama. 6 sI DI va saM. 7 sI 10 sI pe evaM saMbhA 9 DI 'yata e. 12 bIte / prApno Page #205 -------------------------------------------------------------------------- ________________ 181 hai0 6.1.12.] caturdazaH sargaH / tattadvitaM kartRbhirAtmabhartuH sametya vRddhairyuvabhiH kssnnaadvaa| duHsthairathAvantibhaTaiH sa vanodhyArohyabhItai raNatUryavAdyAt // 37 // 37. athAvantibhaTairmAlavabhaTairyuvabhirvRddhairvA kSaNAtsametya militvA sa vaprodhyArohi rakSArthamadhyArUDhaH / kiMbhUtaiH sadbhiH / AtmabhartutatprasiddhaM vijayAdikaM hitamanukUlaM kartRbhibhaktatvAtsAdhu kurvadbhistathA duHsthairvaprakhananAdinAribhirAkrAntatvAhurdazaistathA raNatUryavAdyAdraNatUryANAM vAdyaM zatrubhirvAdanaM tasmAdabhItaizca zUratvAdakSubdhaizca // tadvitamityanena "taddhitoNAdiH" [ 1 ] iti tadvitasaMjJA vRddharityanena "pautrAdi vRddham " [2] iti vRddhasaMjJA yuvamirityanena "vaMzya." [ 3-5 ] ityAdisUtreSuktA yuvasaMjJA duHsthairityanena "saMjJA durvA" [6-10] ityAdisUtroktA dusaMjJA vAdyAdityanena "vAdyAt" [11] iti sUtraM cAsUci // te preritAH paingglkaannvjaihrauNkaataadibhirdaaritkaatyuktaiH| trAtuM purI dhAnapatIMnu rASTrapatIM tataH saupagavAH prajahuH // 38 // 38. tatonantaraM saupagavA aupagavairbhaTabhedairyuktAstevantibhaTA rASTrapatI rASTrapaterdezapateryazovarmaNa imAM purImujjayinI trAtuM prajahuH zatrubhiH saha yuyudhire / yato dhAnapatI nu dhanapaterdhanadasyeyaM dhAnapatyalakA mahapikatvAdinA tattulyAm / kiMbhUtAH santaH / preritAH / kaiH paiGgalakANvAH piGgalasya kAvyasyarSeichAtrA jaihvAkAtAzca jihvAcapalasya 1 sI paigalAkAtvajai0. 2 bI DI GgalikA. 3 bI hAkAMtAdidibhi'. 4 e jahaH / ta. 1 e degthA dusthai . 2 e bI vaMza i. 3 e degktA duHsaM. 4 e sI pate. 5 e jjayanIM. 6 e jahuH za. 7 e degtI bhuvana'. 8 sItena dhana'. 9 e kAvya. 10 bI sI DI kANvasya'. Page #206 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] / kAtyarSerachAtrAstadAdibhiH paNDiteti nAmnA prasiddhaiH pradhAnaiH / kIzaiH / hA ( ha ?) ritakAtyasyeme chAtrA hAritakAtAstadyuktaiH // 182 yathA kAvyasyeme kANvA ityatra "zakalAderyajaH " [ 6. 3. 27.] iyaiJ / tathA paiGgalakANvA ityatra " gotrottara 0 " [12] ityAdinAJ // ajihvAkAharitAtyAditi kim / yathaiheyo bhavati kAtyasya chAtrAH kAtIyAstatheha rna / jaihvAkAta hAritakAta // aupagavAH / ityatra " prAgjitAdaN" [ 13 ] ityaN // dhanapatIm / rASTrapatIm / atra "dhanAdeH patyuH "" [14] ityaN // atrAntare daityabhidastamAmodAditya [ Aditya ] mayuGka karma vidhAtumAdityyasamaH sabArhaspatyo nRpo vAritayAmyakarmA // 39 // 1 9 10 39. atrAntare daityabhidAdityodityAkhya mAturapatyaM sUryostamApnot / tatazca nRpo jayasiMha AdityamAdityadaivataM karma saMdhyAvandanAdikriyAM vidhAtumayuGkta saMbaddhobhUt / kIdRksan / saha bArhaspatyena bRhaspaterapatyena bRhaspatidaivatena vA purohitenAbhigAkhyena saha yaH sa * tathA / tathA nivAritaM yAmyaM yamadaivataM karma prANivadhAdyazubhakriyA yena sa tathA / nanu tAdRzi yuddhasaMrambhenyo nRpajana AdityaM karma smaratyapi na tatkathamasau tatkRtavAnityAha / yata Adityyasamoditirdeva 99 1 e sI 'spato nRdeg. 1 bI kANvasye'. sI kANvAsye'. 2 ettha zaMka'. 3 bI ka sI 'tra savalA. 4 eJ ityastathA piGga. 5 sI tyastathA . ' tyajaSapai . 6 sI tyahAri 7 bI sI theyo. 8e na / jehvA. sI na / jihvAkAta hari, 9bI 'hitanAmagA'. 10 sI 'tena pigokhye'. 11 sI dityAsai mediti deva, Page #207 -------------------------------------------------------------------------- ________________ [ hai06.1.15.] caturdazaH sargaH / 183 tAsya mAtRtvena jye AdityaH sUryastasyApatyaM punarvya aupatyatvAbhAvAyalopAbhAve Adityo(tyyo ?) manustena dhArmikatvAdiguNaiH samaH // athAditIyestamayetra vAnaspatyAdivotpatya tamograsiSTa / abAhyabAhIkapadArthasArtha yAmyo nu kAleyamatho nu kiM tat // 40 // 40. atha tathAditIyerkasaktestaimayestagamane sati tamobAhyabAhIkapadArthasArthamabAhyAnAM bAhyAnAM ca sarveSAmityarthaH / padArthAnAM samUhamAsiSTAdRzyakAritvAdstavAni(vadi?)va / kiM kRtvA / atra vAnaspatyAdivotpatyAtra jagati yo vanaspatInAM samUhastasmAdvanagahanebhya ityarthaH / utkRtyeva / dine hi tadvananikuJjaSvAsIdityevamAzaGkA / utprekSate / naitattamaH kiM tarhi yAmyo nu yamasyApatyamivAtho athavA kiM kAleyaM nu kalikAlasyApatyamiva kalerAgatamiva vA / kila yamo mRtyubhAvena kalizca kalibhAvena sarva vastujAtaM asete tamopi sarva astavaMdato jJAyate yamakalyorapatyamiva pituranuhartRtvAtputrasyetyarthaH / yadvAtikRSNatvAdevamAzaGkA / kAleyamityatra matabhedena klIbatvam // AgneyarugrADatha pArthivAmapyapArthivIM nvIkSitumujjayinyAH / bahinivezazriyamaGgarakSAvautsaudapAnAvapi varjitAgAt // 41 // 41. atha rAD jayasiMha ujjayinyA bahirnivezazriyaM bAhyapradezalakSmImIkSitumagAt / yataH pArthivAmapi pRthivyAM bhavAM jAtAM 1 bI vezezri. 2 sI zriyaM bAhya. 1 sI W apa. 2 bI ApAtya'. 3 sI ditiguNaisa. 4 e degstagadeg. 5 bI dArthe sA. 6 bI ne ha tadeg. 7 sI zakya u. 8 bI sI vattato. 9 bI deze la. Page #208 -------------------------------------------------------------------------- ________________ 184 ghyAzrayamahAkAvye [jayasiMhaH] pRthivyA imAmapatyamapi vA / evaM yathAsaMbhavamanyatrApyarthA abhyUhyAH / apArthivIM nvatyutkRSTatvAtsvargabhavAmiva / kIDaksan / autsaudapAnAvapi sadA sahacarAvutsodapAnAkhyadezayorbhavau jAtau vA / yadvotsodapAnadezarAjayorapatye aGgarakSAvapi varjitA tyajanazIla ekAkItyarthaH / yata Agneyarug nirbhIkatAdiguNaiH kArtikeyasamaH // daityaH(tya) / AdityaH / Adityam / yAmya // patyuttarapada / bArhaspatyaH / / aNapavAde ca / Adityya / yAmyaH / vAnaspatyAt / ityatra "anidami." [15] ityAdinA jyaH // anidamIti ki / AditIye // bAhIka / abAhya / ityatra "bahiSaSTIkaNca" [16] iti TIkaNa jyazca // kAleyam / Agneya / ityatra "kali0". [ 17 ] ityAdinaiyaN // pArthivAm / apArthivIm / atra "pRthivyA Aj' [18] iti jAjau // autsaudapAnau / ityatra "utsAdera' [ 19 ] ityan // daivIM sa sauvaSkayivASkayAzvatthAmoDa(Du)lomairupayuktatIrthAm / siprAM yayau daivamasiM dadhAnaH zriyaM ca daivyAM mahimApi daivyam // 42 // 42. sa rAjA siprAM yayau / kIhaksan / daivaM devairadhiSThitatvAddevAnAmimamasiM daivyAM devasaMbandhinIM zriyaM cAGgalakSmI ca daivyaM mahimApi prabhAvamapi dadhAnaH / kiMbhUtAM simAm / daivI devairadhiSThitatvena devasaMbandhinIm / tathA sauvakayivASkayAzvatthAmoDulomaiH suvaSkayavaSkayAzvatthAmoDulomnAmRSINAmapatyairupayuktatIrthI saMyuktAvatArAm // 1 e sI degtvAtsarga0. 2 e autsoda'. sI ausauda'. 3 e dvotsauda'. 4 sI spataH / a. 5 sI degde yaH / A. 6 e degditya / yA . bI dityyaH / yA0. 7 e tyAdinA. 8 e degm / adi. 9 sIhIkaH / aM. 10 e degvaM daivai. 11 em / devIM. 12 e sI kayavA. Page #209 -------------------------------------------------------------------------- ________________ [ hai 0 6.1.24.] caturdazaH srgH| 185 vASkaya / ityatra "vaSkayAd0" [20] ityAdinAm // asamAsa iti kim / sauvaSkayi // daivyam / daivam / ityatra "devAdyaJca" [21] iti yajanau // yajantAdajantAcca GyA daivIm / yaantAddevyAyanItyapi syAt // kecittu bhyapratyayamapIcchanti / daivyAm // azvatthAma / ityatra "aH sthAnaH" [22] iti-aH // uDulomaiH / atra "lomnopatyeSu" [ 23 ] iti-aH // pANmAturAbho dviratharSabhAMsastrivedavandyAM taTinImaTansaH / straiNaM baliM pAzcakapAlamAsvAdayattatopazyadaMpauMsnamArAt // 43 // 43. tataH sa nRpa ArAnnikaTe jhaiNaM strIsamUhamapazyat / kIdRk / dvayo rathayorithyA vA boDhA dviratho ya RSabhastasyevAtibaliSThAvaMsau skandhau yasya sa tathAta eva pANmAturAbhaH SaNNAM mAtRNAM kRttikAnAmapatyaM pANmAturaH skandestattulyastathA trivedekhInvedAnvidvadbhiradhIyAnairvA tIrthatvAdvandyAM taTinI nadImaTansan / kiMbhUtaM khaiNam / apauMsyaM puruSaugharahitaM tathA pAJcakapAlaM paJcakapAlasya paJcasu kapAleSu saMskRtasya havirAderimaM balimAkhAdayadbhakSayatsat // dviratha / ityatra yapratyayasya triveda / ityatrANazca "dvigo0" [ 24 ] ityA 1 e degvadyAM tadeg. 2 e dapotra'. 1 e sI yAau. 2 e DyA devI . 3 e ntAddevyAdeg sI ntAdevAyinI. 4 bI daivAya. 5 e tu apra. 6 bI sI daivyam. 7 sI aH / ghaNmA. 8 e yo dvirazyA vA. 9 e sI ndatattu. 10 e sI apailaM. 11 e ruSogha. 12 e sI thA paJca. 13 e riva saMya'. 24 Page #210 -------------------------------------------------------------------------- ________________ 186 vyAzrayamahAkAvye [jayasiMhaH ] dinA lup // anapatya iti kim / pANmAtura // adviriti kim / paJcasu kapAleSu saMskRtaM paJcakapAlaM tasyemaM pAJcakapAlam // straiNam / apauMsnam / ityatra0 "strI0" [ 25 ] ityAdinA nannanau // strItvepi cauyyAdatilaGghaya pustAstraiNe mitho jalpati tatra raajaa| tadyoginIvRndamiti vyabuddhAzRNodgiraM cetyanavadyapaunaH // 44 // 44. spaSTam / kiM tu strItvepi ca nArItvepyaugryAtpracaNDinnA puMstAstraiNe puruSatvastrItve atilaGghaya strIpuMsAvatikrAntaM prAgalbhyamAzrityetyarthaH / tatra strIsamUhe / anavadyapauMsno niSkalaGkapauruSaH / straiNe strItve / pauMsnaH puMstA / ityatra "tve vA" [ 26 ] iti vA nanajau // gavye puro darbhamayaM culukyaM kRtvA tathA kIlaya lohkiilaiH| . droggAyagAAyaNadAkSiAhavyaudazcimantrairna yathaiSa rakSyaH // 45 // 45. spaSTaH / kiM tu he gaye goH putri godevate vaa| lohakIlaiH stambhanamatrAnuviddhalohamayakIlakaiH / gargasyApatyaM pautrAdi gAgryo gArgerapi gAryo gArgyasyApi gAryo gAAyaNasyApi gAryastathA gargasyApatyaM vRddhaM gArgyastasyApatyaM yuvA gAAyaNa evamAdaya RSayaH // gavye / atra "goH svare yaH" [ 27 ] iti yaH // aupagavAH / daitya / autsa / eSu "Dasopatye' [ 28 ] iti yathAbhihitama nnaadyH|| 1 sI darkama. 2 bI sI drAgjAryadeg. 3 e hinyauda. gagyA . 4 sI bA 1 e sI turaH / adeg. 2 e apoMstam . 3 sI vye gopu. 4 sI gAryA. 5 bI re i. 6 sI daityaH / auM'. Page #211 -------------------------------------------------------------------------- ________________ [hai0 6.1.33.] caturdazaH srgH| 187 gArya / ityatra "AdyAt" [29] ityapatyeNAdaya AdyAtparamaprakRtereva // . gAAyaNa / ityatra "vRddhAyUni" [30] iti yUnyapatye vivakSite yaH pratyayaH sa AdyAdvRddhapratyayAntAtsyAt // dAkSi / ityatra "ata iJ'' [ 31 ] iti iJ // vAhavi / audaJci / ityatra "bAhvAdibhyo gotre" [ 32 ] iti-iJ // tvaM saindravarmiM saha cAkravarmaNenAjavA(bA ?)SkAdikadhenavibhyAm / pAtAsi ceduJjayinIpatiM tatkANi kSipa brAhmaNadhenavinaH // 46 // 46. he brAhmaNadhenavigro brAhmaNadhenavermunibhedasya grAsike saindravarmimindravarmaNopatyena rAjabhedena sahitamujjayinIpatiM cetpAtAsi rakSiSyasi / kaiH saha / cAkravarmaNena nRpavizeSeNa tathAjavASkAdikadhenavibhyAmAjadhenavivASkadhenavibhyAM pradhAnAbhyAM ca saha / tattadA kANi jayasiMhaM kSipa nirasya // na khalvayaM brAhmaNadhenavAmbhI sAMbhUyibhauyI na ca nAmitaujiH / naudirna zAlaGkiratho ne pADivaiyAsakirnApi na vAvalivA // 47 // na baimbakirvAruTa (Da ?)kina saudhAtakirna naiSAdakireSa nApi / kiMtu pratApI jayasiMha eSa hantuM yatadhvaM tdihogmtraiH||48|| . 47, 48. brAhmaNadhenavAmbhI sAMbhUyibhauyI audiH zAlaGkiAgvada(vala ?)syApatyaM vAvaliH saudhAtakirnaiSAdakizca RSayaH / Amitaujivaiva (baimba ?)kizca nepau| tathA prasiddhAnAM SaNNAM pUrvajAnAma 1 sI tvaM sendrAnesa. 2 sI na khADivaiyA . 3 e DiviyA . bI Di. vaiyA. 1 sI ivyapatyoNA. 2 sI sya grasike sedravamimidravarma'. 3 bI midrava. 4 sI bI bhyAM ca. 5 bI nRpaH / ta. Page #212 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] patyaM SADiH puruSavizeSaH / yadvA SaNNAM kRttikAnAmapatyaM SADi : kArtikeyaH / pADirivAnekazaktiyuktatvAtpADiH kazcinnRpaH / tathA vyAsasyApatyaM vaiyAsakiRSiH pANDavavaMzyaH kazcidrAjA vA / tathA treesya gacchakasyApatyaM vAruTakiH / ete sarvepi mahAmatrazaktyAdyupetA api yuSmAbhizchalitAH / eSa tu rAjA naitatsadRzaH kiM tu pratApI jayasiMhastattasmAdiha jayasiMhaviSaya ugramantraiH pracaNDairabhicAramantraiH kRtvA hantuM yatadhvamityarthaH // 188 cANDAlakiM caNDi yathAtha kArmArakiM savaiyAghrakimAzitha prAk / vibhajya paunarbhavamAnizarma kyudAranAnAndramatho yathA vA // 49 // bhImasya pautraM jayakezinazca dauhitramenaM na tathAtsi kiM tu / hataprabhAvA pavamAnapArastraiNeyasunoriva mantrajAtaiH // 50 // 49, 50. he caNDi caNDikAkhyayogini yathA prAkU cANDA - kiM caNDAlApatyaM mahAmAntrikamAzithAkhAdothAtha vA yathA savaiyAkiM vyAkhyanarabhedApatyayuktaM kArmArakiM mahAmAtrikaM lohakArApatyamAzithAtho vAtha vA yathA paunarbhavaM punarvAH punarUDhAyA anantaramapatyamAgnizarma kyudAranAnAndramAnizarmakyA abhizarmA brAhmaNaputryAH saMbandhinamudAraM mantrabalenodbhaTaM nanAndurapatyaM vibhajyAnyayoginIbhiH saha vibhAgena kRtvAzitha / tathA bhImasya pautraM jayakezinazca mayaNallApitudauhitramenaM jayasiMha kiM tu kimiti nAtsi na khAdasi / kIdRksatI / hataprabhAveva / kairmantrajAtairmantraughaiH / kasya pavamAnapArastraiNeyasUnoH parasya strI parastrI tasyA apatyaM pArastraiNeyaH / pavamAnasya - 1 etyaM pu'. 5 sI 'kiM cANDA'. 2 eka. 6 e prAsya na. 3 e varUDhachaka. 'manodhaiH . 7 e 4 bI ntuM praya'. Page #213 -------------------------------------------------------------------------- ________________ [hai0 6.1.37.] caturdazaH sargaH / vAyoH pAraNeyo yaH sUnustasya hanUmataH / hanUmAnhyaJjanAmarkaTyAM parayoSiti vAyunA markaTarUpeNa saGge sati jAta iti lokoktiH / hanumaddaivatamantrairhi bhUtazAkinyAdiprabhAvA hanyante || smAryA hi naH pArazavA vi(bi ?)dAste 2 sagArgya vAtsyAchalitAH purA ye / yadrUpa aurvAgniriva pratApI saMspRzyamAnopi dahatyasau naH // 51 // 51. spaSTaH / kiM tu nai ityatra " kRtyasya vA " [ 2. 2. 88. ] irti kartari sssstthii| asmAbhirityarthaH / pArazavAH parAH puruSAdbhinnavarNAH striyaH parastriyastAsAmapatyAni / vidA vidarghyapatyAni / yadyasmAddhetoH // saindravarmam / ityatra " varmaNocakAt" [33] itIJ // acakrAditi kim / cAkravarmaNena // 189 AjadhenavivAkadhenavibhyAm / atra "ajAdibhyo dhenoH " [ 34 ] itIJ // brAhmaNadhenavi brAhmaNadhenava / ityatra " brAhmaNAdvA" [ 35 ] iti vA-iJ // bhauyI / sAMbhUyi / AmbhI / Amitauji: / atra "bhUyaH " [ 36 ] ityAdine sasya lopazcaiSAm // 1 zAlaGkiH / audiH / SADi: / vAGgali: / ityete "zAlaGki 0" 1 ityAdinejantA nipAtyAH // 1 e viyaste saMgAdeg. 2 sI 'litA parA. 4 e 1 sI bhUtizA 2 ete / mAyAM hi. 3 e na rUpeNatya 0. "titaka'. 5 e 'striyAstA'. 6 e da. 7 bI AmbhI / A~. 8 e sI degliH / ete. [ 37 ] Page #214 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] / vaiyAsakiH haH / vAruTakiH / saudhAtakiH / naiSAdakiH / baimbakaH / cANDAla * kim / atra "DhyAsa0" [38] ityAdinej | ak ityantAdezazcaiSAm // kamaravyAghrAgnizarmabhyopIcchantyeke / kArmArakim / vaiyAghrakim | Agni 190 zarmakI // 1 paunarbhavam / pautram / dauhitram / nAnAndram / atra " punarbhU 0 " [ 39 ] ityAdinA -aJ // pArazaivAH / atra "para0" [40] ityAdinAjU parastrIzabdasya parazubhAvazca // asAvarNya iti kim / pArastraiNeya / saGgakAle pavamAnasya markaTarUpatvA dusAvarNyabhAvaH // vidAH | aurva / ityatra "vidAdervRddhe " [ 41 ] ityaJ // 1 gArgyavAtsyAH / atra "gargAderyaJ" [ 42 ] iti yaJ // sahaiva mAdhavyakakA baudhyatrAbhravyavAtaNDyeva taNDyapatyaiH / vosa yazovarmanRpaM grahItAdhunA na cecchakrutha hantumenam ||52|| 52. spaSTaH / kiM tu madhorapatyaM vRddhaM brAhmaNo mAdhavyo rAjJekhANAsamarthatvAtkutsito mAdhavyo mAdhavyaka evamAdyaiH pradhAnaistathA vataNDasyApatyaM vRddhaM stryAGgirasI vataNDI tasyA apatyaM vataNDyapatyaM tena capradhAnena sahaiva / asau jayasiMhaH // 1 mAdhavya / bAbhravya / ityatra "madhu 0 " [ 43 ] ityAdinA yaj // kAya / baudhya / ityatra " kapi 0 " [ 44 ] ityAdinA yaJ // I 1 bI 'Dyacatandrapa', 2 e bI sI paM gRhI . 3 e 1 e 'kiH / camba'. bI 'kiH / bemba 2 bIm / agnideg .zavaH / a~. 4 e rAjatrA. 5 bI 'jJastrINA. 6 sI 'dhavyaH | vA. 7 sI py| bodhya. Page #215 -------------------------------------------------------------------------- ________________ [hai0 6.1.47.] caturdazaH sargaH / 191 vAtaNDya / ityatra "vataNDAt" [ 45 ] iti yaj // vataNDI / ityatra "striyAM lup" [ 46 ] iti yajo lup // kauJjAdigANAdikayanyakauJjAyanyAdayaH kaSTamaho amUbhiH / taTetra santIti mRzansamakSIbhUyetyathAhvAsta sa tAthulukyaH // 53 // 53. atha sa culukyaH samakSIbhUya pratyakSIbhUya tA yoginIriti vakSyamANaprakAreNAdvAsta saspardhamAkArayat / kIdRksan / mRzaMzcintayan / kimityAha / atra taTemUbhiryoginIbhirhetubhiH kauJAdigANAdikayanyakauJjAyanyAdayaH kaujAyanyaga(gA ?)NAyanyakau jAyanIprabhRtaya RSaya RSyazcAho Azcarya kaSTaM duHkhena santIti / Azcarya cAnekazaktiyuktAnAmRSINAmapyetAsAM chalanabhayena kaSTamavasthAnAt / / kauJjAyanAnAM zrayathAdyaveSaM gANAyanAnAmatha mAyayA cet / zADhAyanAzvAyanatAM ca yAtha jJAtvA nigRhNAmi tatopyahaM vaH // 54 // 54. spaSTaH / kiM tu mAyayAlakSyatArtha chdmnaa| zAGkhAyanAvAyanatAM ca yAtha zAGkhAyanAzvAyanamuniveSA vA bhavathetyarthaH / tatopi tadApi jJAtvA yoginya etA iti buddhiprayogeNAvagamya // kauJjAyanya / gANAyanya / ityatra "kuJjAdeyinyaH' [ 47 ] iti jaaynyH|| 1 bI sI kojAdi . 2 sI kaujAya'. 3 sI kaujAya. 4 bI sI degSaM gaNA'. 5 e tAM ya yA. 1 sI vakSamA . 2 sI kaujAdi . 3 bI diya. 4 e zvAnayatAM. sI zvAmatatAM yathA zA. '5 bI ca yathA zA. Page #216 -------------------------------------------------------------------------- ________________ 192 byAzrayamahAkAvye [ jayasiMhaH kauJjAyanI / kauJjAyanAnAm / gANAyanAnAm / ityatra "strI." [4] ityAdinA-AyanaJ // AzvAyanatAm / zAGkhAyana / ityatra "azvAdeH" [ 49 ] ityAyanaJ // vitrastazApAyanabandhubhAradvAjAyanAdyAzramamArasantyaH / bhArgAyaNAyudbhayamutpatantyo yoginya eyustamathAstrahastAH // 55 // 55. yoginyastaM jayasiMhameyuH / kiMbhUtAH satyaH / vistA bhItAH zApAyanasyarSerbandhUnAM bhAradvAjAyanAdyAnAmRSINAmAzramA upacArAdAzramasthA RSaye RSyazca yatraM tadyathA syAdevamArasantyo raudraM zabdAyamAnAstathA bhArgAyaNAdInAmRSINAmududgataM bhayaM yatra tadyathA syAdevamutpatanya ucchalantyastathAstrahastAH // zApAyana / bhAradvAjAyana / ityatra "zapa0" [ 50 ] ityAdinAyanam // bhArgAyaNa / ityatra "bhargAt0" [51 ] ityAdinAyanaJ // nADAyanairapyavitarjitA aatreyaaynnairpyhtaastpdbhiH| cArAyaNairapyavicAritAzca gAAyaNairapyavibAdhitA naH // 56 // anyaizca dAkSAyaNahAritAyanAdyairanunnAstudasIti vatryaH / kauSTAyanAAstarasAtha tAH kaidAsAyaneDyAH kSitipe prajahvaH // 57 // 56, 57. spaSTe / kiM tu / tapadbhistapasyadbhiH / anenaiSAM tapa1 sI satyaH / bhA'. 2 bI yAtraha'. sI thAva hadeg. 3 bI vivarjideg. 4 bI tAH kauMdA. sI tAH kaiMdA. 1 bIm / gaNA. 2 sI NAthAya'. 3 e tyastrAtagadenA. 4 sI 'vastAH zA. 5 sI 'yatra. 6 bI 'tra yathA tadeg. 7 e tatadya. 8 sI degstahadeg. 9 e degthAsvaha. Page #217 -------------------------------------------------------------------------- ________________ [ hai0 6.1.52.] caturdazaH sargaH / 193 zcaraNotthA anekAH zaktaya uktAH / tadyuktairapi nADAyanAdimaharSibhirakRtatarjanAhananAdyA nosmAMstudasIti vazyaH / IDyAH stutyAH / tA yoginyaH // dArbhAyaNairapyuditaM smRtaM zAlaGkAyanaizceti yadAgasi strIm / prazAsato nAMha iti smarannapyucchrakamAzu prajahAra bhUpaH // 58 // 58. bhUpa ucchUkaM strISu praharaNaM nocitamiti cintayodgataghRNaM yathA syAdevamAzu yoginISu prajahAra / kIdRksan / smarannapi jAnanapi / kimityAha / AgasyaparAdhe sati strI prazAsato yannAMhaH strIhatyotthaM pApaM na syAdityetaddArbhAyaNairapi munibhedairapyuditaM zAlaGkAyanaizca smRtamiti // kArNAyanIva kSubhitAgnizarmA yaNIva rANAyanikeva kiM vA / asIti jalpatyatha tA ninasaH kopAdudasthAtkila tatra kAlI // 59 // 59. atha kileti satye / tatra yoginISu madhye kAlI pIThasvAminI kopAdudasthAyuddhAyodayacchat / kIdRksatI / tA yoginInina kSu STumicchUH pratyekaM jalpantI / kathamityAha / yathA kArNAyanyAdyA RSiputryaH kAtaratvAtkSubhyantyevaM tvaM kimiti kSubhitAsIti / / kiM zaunakAyanyahamasmi zAradvatAyanI pArvatipanyatho kim / kiM pArvatAyanyuta zaMsa jaivantAyanyatho seti jahAsa bhUpam // 60 // 1 e degyanaira. 2 bI to nAha. 3 e sI vA / AsI, 4 bI bhUpaH / spa. sI bhUpa / spa. 1bI citayoM. 2 bI sI yannAhaH. 3 e nakSurna. Page #218 -------------------------------------------------------------------------- ________________ 194 vyAzrayamahAkAvye [ jayasiMhaH ] 60. spaSTaH / kiM tu zaunakAyanyAdyA RSiputryaH / asmi varte / pArvatipatnI pArvatermunerbhAryA / zaMsa he rAjan kathaya / sA kAlI || 3 jaivanti drauNivadadya tiSTha tiSTheti vatryAviranekarUpA / caulukya rAjaMstarasAtizaiva drauNAyanaM sApidadhestravarSaiH // 61 // 61. spaSTaH / kiMtu he rAjacaivantivajjIvantApatyarAjavadrauNivadazvatthAmanRpavadadya tiSTha tiSTha mA neza ityarthaH / iti sA kAlI / atizaivadrauNAyanaM zauryAdiguNai NaiH) kArtikeyAzvatthAmAvatikrAntam // 1 kAkustha (tstha) vacchakrajitA kSaNaM rAjAsiSTavaGgAdhisutena coccaiH / bhaimena kAnIna ivAvadhUtaH zvA phalkadAzArha samastathA ( yA . ) traiH // 62 // 62. vaphalakasyApatyaM vAphalkondhakakSatriyabhedo dazAhINAmapatyaM dAzArho viSNurdvandve tAbhyAM samo rAD jayasiMhastayA kAlyAstraiH kSaNamavadhUtaH kSiptaH / yathA kAkustha H (tsthaH) kakustha (tstha) sthApatyaM kAkusyo (tstho) rAmo lakSmaNo vA zakrajitA rAvaNaputreNa yathA ca vAsiSThaH kAmadhenupratyAharaNavyatikare vaisiSTharSiNotpAditatvAdvesiSThasyApatyaM paramArAdi (parAzarAdi ? ) puruSo gAdhisutena vizvAmitreNa yathA ca kAnInaH kanyAyA apatyaM karNo bhaimena bhImasya pANDorapatyena ghaTotkacenocaiH kSaNamatrairavadhUtaH / etairupamAnairjayasiMhakartRkaH kAlyA bhAvI parAbhavosUci / kAkutsthAdibhiH pazcAcchakrajidAdInAM vijayAt // 1 e sI 'tenebhAryA. 2 esI sthA rhaNA. 5 eka vaziSTha: . 8 e sI vaziSTha 0. 3 sImA 4e zA vA 6 bI 'patyaM rA . sI 'patya rA. 7 esI 9 e bI vaziSTha. 10 bI kusthAdi.. Page #219 -------------------------------------------------------------------------- ________________ [hai0 6.1.60. ] caturdazaH sargaH / yatraivarNacchAgalazauGgavaikarNAdyaiH svayaM vaizravaNena cApi / sudurlabhaM rAvaNajitsamaujA mAyAntamastraM smarati sma tatsaH // 63 // 63. rAvaNajitsamaujA rAmacandratulyabaleH sa jayasiMhastanmAyAnamanekarUpakaraNAdicchadmApahAryatraM smarati sma / yanmahAprabhAvatvAvacchAgazau vaikarNAdyairmunibhedaiH svayaM vaizravaNena cApi dhanade - nApi sudurlabham // AtreyAyaNaiH / atra "AtreyAd 0 " [ 52 ] ityAdinAyanaj // nADAyanaiH / cArAyaNaiH / ityatra " naDAdibhya AyanaN" [ 53 ] ityA thanaNU // gAyaNaiH : / dAkSAyana (Na) / atra " yaJiJaH " [ 54 ] ityAyana // hAritAya / kaidAsAyanaM / ityatra "haritAderajaH " [ 55 ] ityAyana // krauSTAyana / zAlaGkAyanaiH / atra " kroSTR0 " [ 56 ] ityAdinAyana / tayo - zvAntasya luk // darbhANaiH / karNAnI' / AgnizarmAyaNI / rANAyanikA / zAradvatAyanI / zaunakAyanI / ityatra "darbhakRSNa 0" [ 57 ] ityAdinAyanam // jaivantAyanI jaivantivat / pArzvatAyanI pArvati / ityatra "jIvanta 0 " [ 58 ] ityAdinAyanaNvA // dvauNAyanam dvo (dro) Ni / ityatra " droNAdvA " [ 59 ] iti vAyaneM // zaiva / kAkustha (tstha) / ityatra " zivAderaNa" [ 60 ] ityaN // 1 e 'rAga' sI 'sthAga 2 esI zau. 1 sItsamo rAjA. 2 ela: jadeg 3 sI 'NasthAga 5 sI 'zo'. 6 bI / kaidA 7 bI / ha. agni * 9e ti. 10 bI N / ziva. na na 195 . 3 bI na vApi 4 e zoGga 8 bI sI 'nI / Page #220 -------------------------------------------------------------------------- ________________ 196 vyAzrayamahAkAvye [ jayasiMhaH ] RSi | vAsiSTa // vRSNi / dAzArha // andhaka | vAphalka // kuru / bhaimena 1 ityatra " RSi 0 " [ 61 ] ityAdinA // kAnInaH / traivaNa / ityatra "kanyA0 " [ 62 ] ityAdinA / kanInantrivatyAdezau ca // zauGga / ityatra "zuGgAbhyAM 0 " [ 63 ] ityAdinA // R vaikarNaM / chAgala / ityatra "vikarNa 0 " [ 64 ] ityAdinA // vaizravaNena / rAvaNa / ityatra " Nazca 0 " [ 65 ] ityAdinANU tatsaMniyoge NazcAntAdezaH / NasaMniyoge vizazabdalopazcAsya vA // dvaimAturArAtisamapi kopAtsAMmAturatvena dayAM dadhAnaH / sotreNa tenApahRtAnyarUpAmekAkinImityavadatsmitAsyaH // 64 // 64. uttarArdhaM spaSTam / kopAdvaimAturArAtisamopi jarAsaMdhapitrA devatAvitIrNAyAH putrotpattihetorekasyA guTikAyA mahAbhArate tu svayamAmravRkSAnnRpakare patitasya caNDakauzikarSiNA putrahetutvenopAdiTrasyaikasya paripakasyAmraphalasyArdhamarthaM vibhajyAtivallabhayordvayorbhAryayordAnArdhasyArthasya putrasya janmato jarArAkSasyAvasaMdhAnAdvayormAtrorapatyaM dvaimAturo jarAsaMdhastasyArirviSNustasya samopi / atikopyapItyarthaH / sAMmAturatvena sarvairdayAlutvAdibhirmAtRguNaiH saMgatA mAtA saMmAtA mayallA tadapatyatvena dayAM dadhAnaH || tvaM bhAdramAvAsitatkiM kuryA (ya) pAnArmadamana epaH / pUrvAMzca zAkuntalajAhnaveyAdIMstrIvadhAki bata lajjayAmi // 65 // 65. he bhAdramAturi bhadrA prazasyA bhadrasya vA yA mAtA tasyAH 1 bI vAziSTha. sI vAziSThaH / vRdeg. 2sI / tyA. 3 e 'he'. 4 bI zasya bha. Page #221 -------------------------------------------------------------------------- ________________ [ hai 0 6.1.66.] caturdazaH sargaH / 197 putri vamabalA syasi vartase / tattasmAdeSohaM jayasiMhaH kiM kuryAm / yatastrapaivAgAdhatvAnnArmado narmadAyA nadyA apatyaM nIlAkhyo hRdastatra nimagnaH / tathA zAkuntalo bharatazcakro jAnaveyo gAGgeyastatprabhRtInpUvAzca somavaMzAnpUrvajAMzca strIvadhAtki lajayAmi / somavaMzyanRpatvAttvAM striyaM na hanmItyarthaH // Uce ca sA meramukhIti jAmbavateyapitraMze yathA hi giitH| paileyapailIpatisAlvamitrasAlveyamANDUkamukhaistathAsi // 66 // 66. spaSTaH / kiMtu he jAmbavateyapitraMza jambavatyA apatyaM jAmbavateyaH zA(sA)mbakumArastasya pitA viSNustasyAMza jayasiMha paileyAdimunibhiryathA yAdRgguNastvaM gItastathA tAdRzosi // dhyAyanti mANDUkimukhAzca mANDUkeyopamA yaM munayoparepi / tasyAsi daiteyabhide sasauparNeyasya daityadviSatovatAraH // 67 // 67. pUrvArdhaM spaSTam / tasya sasauparNeyasya garuDAsanatvAdgaruDAnvitasya daityadviSato viSNorasi tvaM daiteyabhide dAnavavinAzAyAvatAro mUrtiH // dhairyeNa sattvena ca temi hRSTA na yauvateyaH sadRzastavAsti / tvaM kAMdraveyAniva vainateyo dAtteyasaiprAdinRpAnprajIyAH // 68 // 68. he rAjaste tava dhairyeNa cittAvaSTambhena sattvena ca sAhasena ca hRSTA / yatastava sadRzo dhairyAdiguNaistulyo yauvateyo yuvaterapatyaM 1 e degyaputraM. 2 sI degza jambavatyA. 3 e degnayoH 50. 4 e ca sAha. 5 bI sI kAve. 1 e gAndhatvA. 2 bI dAna". 3 e zca strI. 4 bI siMhaH pai. 5 sIha paule. 6 bI sI toviSNo. Page #222 -------------------------------------------------------------------------- ________________ 198 vyAzrayamahAkAvye [jayasiMhaH] nAsti / ata eva ca yathA tvaM dAtteyasaiprAdinRpAn dAtteyo dattAkhyAyAH kasyAzcidrAjhyA apatyaM siprAyA nadyA apatyaM saipro yshovrmnRpH| siprA hi tasya jalaiH kRtvA poSaNavapuHkSAlanAdyupacAreNa mAtRtulyA dvandve tatprabhRtInnRpAnprajIyAH / yathA kAdraveyAnnAgAnvainateyo garuDo jayati // tadvainateyopama saiprakAmaNDaleyadAtteyanRpAJjaya tvamiti pAThAntaraM spaSTam / kiM tu he vainateyopama kamaNDalvA apatyaM kAmaNDaleyo nRpaH // dvaimAtura / saaNmaaturH(r)| bhAgamAturi / ityatra "saMkhyA0" [ 66 ] ityAdinANa mAtuzca mAturAdezaH // nArmada / zAkuntala / ityatra "adonadI." [67] ityAdinANa // adoriti kim / jAhnaveya / jAmbavateya // pailI paileya / sAlva sAlveya / mANDUka mANDUki / atra "pIlA0" [18] ityAdinA vANa // daiteya daitya / mANDUkeya mANDUki / ityatra "ditezcaiyaNvA" [69 ] ityeyaNvA // sauparNeyasya / vainateyaH / yauvateyaH / kAmaNDaleya / kauveyAn / atra "DyApyUGaH" [ 70 ] ityeyaNa // dAtteya / ityatra "dvisvarAdanadyAH" [71 ] ityeyaNa // anadyA iti kim / saipra // 11 1bI drAjJA adeg. 2 e tyaM sipro. 3 bI saipreyo ya. 4 sI nAdyapa. 5 e sI kAve. 6 bI sI turaH / sAM. 7 e sI mbate. 8 e lve / mA. 9 e degNDUkaH maanndduukiH| a. 10 bI ditizcaivaya'. 11 sI 0leyaH / kAye. 12 bI kAvayA. Page #223 -------------------------------------------------------------------------- ________________ [ hai0 6.1.76.] caturdazaH sargaH / 199 AtreyadAkSAyaNazAkaleyazaubhreyazasyAM hrsiddhimukhyaaH| kIrti pragAsyanti tavetyuditvA tirodadhe sA saha yoginIbhiH // 69 // 69. spaSTaH / kiM tvAtreyAdimunibhiH prazasyAm / harasiddhinAmnI sarvayoginIpIThasvAminI tadAdyA yoginyaH / sA kAlI // Atreya / ityatra "itoninaH" [ 72 ] ityeyaNa // anija iti kim / dAkSAyaNa // ___ zaubhreya / zAkaleya / ityatra "zubhrAdibhyaH' [ 73 ] ityeyaN // kauSItakeyAdatha lAkSaNeyAcchayAmeyato nizyapi tanizamya / dhArAM yazovarmanRpaH savaikarNeyaH sudurgaM tadagAttadaiva // 70 // / 70. yazovarmanRpastadaiva nizyeva tatprasiddhaM sudurga zobhanaM durga sthAnamagAt / kiM tadityAha / dhArAM dhArAkhyAM purIm / kIdRk / savaikarNeyaH vaikarNeyairvikarNarapatyaiH pradhAnaiH sahitaH / kiM kRtvA / kauSItakeyAdimunibhyo nizyapi tadyoginIjayarUpaM vRttAntaM nizamya / / zyAmeyataH / lAkSaNeyAt / ityatra "zyAma0" [ 74 ] ityAdinaiyaNa // vaikarNeyaH / kauSItakeyAt / ityatra "vikarNa0" [ 75 ] ityAdinaiyaN // bhrauveyamukhyairapi gItakIrtiH kAlyANineyaH zibiraM svametya / saubhAgineyaH sabhaTairekolaTeyaruSasyujayinImabhAsIt // 71 // 71. sa jayasiMhaH svaM zibiraM sainyametyopasi prabhAte bhaTairu1 bI sI yaH sadu. 2 e degrakola'. 3 sI jayanI. 1 bI zreyaH / zA. 2 sI bhanadurgasthA . 3 bI durgasthA. 4 sI dhArAkhyaM pu. 5 e sI degmya / zAme. 6 vI tra zAma. 7 bI N / vika. Page #224 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] 3 / jjayinImabhAGkSIt / kIdRk / zrauveyamukhyairapi brahmaNo dhruvopetya bhrauveyo maharSistadAdyairmaharSibhirAstAmanyaH sAmAnyarSitraja ityapyarthaH / gItakIrtiH saMkIrtitayoginI vijayotthayazAstathA kAlyANineyaH kalyANyA bhadrAyAmayaNallAyA apatyam / kiMbhUtairbhaTaiH / saubhAgineyaiH subhagAyA apatyaiH / etena zastrAdikalAzrayoktA / saubhAgineyA eva hi pitRbhirvAllabhyAcchatrakalAdi zikSyante / tathA kaulaTeyairmaharddhikakSatriya satImatallikAsu jAtatvAnna kulaTAnAM bhikSukasatInAmapatyaiH / pratijJAta nirvAhakai rityarthaH : / indravajrA chandaH // dhArApraviSTamatha kaulaTineyabuddhyA drAkcATakairamiva taM caTakAripakSI / 200 jagrAha mAlavapatiM yudhi nartitAsi 3 nATerakaH sapulakathulukapravIraH // 72 // 72. atha culukapravIro drAk taM mAlavapatiM jagrAha / yathA caTakAripakSI cakasya caTakAyA vApatyasya striyora ( yA ari ? ) rya: pakSI zyenaH / sa cATakairaM caTakasya caTakAyA vApatyaM gRhNAti / kIdRksan / sapulako vIryotkarSAdromAJcitota eva yudhi raNAya nartitosireva nartanI - yatvAnnArako naTyA apatyaM nATakiko yena saH / kiMbhUtam / taM kaulaTine buddhyA kulATApatyabuddhyA dhArApraviSTaM dhArAyAM durge sthitam / bhikSu satyapatyasyaiva hi nIcakulatvAnnaMSTvA durge pravezanAdiviSayA nIcA buddhi: syAt / vasantatilakA chandaH || 1 sI kauzaline. 2 eka 3 sI vINaH / a 1 bI sI 'pi brAhma'. sI lyANA ma 5 sI 'lAzaya 20. sI yudhara.. 9 sI yA dhorAya durgasthi 2 sI patyakiM bhUvaiyo. 3 e sI mahadeg 4 e 6 sI 'TakA". 7 vI yApa 10 bI lakacha'. 8 e Page #225 -------------------------------------------------------------------------- ________________ [hai 0 6.1.80.] caturdazaH srgH| 201 kANerAmbAvakrauryabhAjaM culukyo guptAva:psIttaM yazovarmabhUpam / tAM kANeyAmbAkANadRSTiM nvakAnti dhArAM nATeyatkIrtirAzvAsayacca // 73 // 73. culukyastaM yazovarmabhUpaM guptAvakSapsIt / yataH krauryabhAja jayasiMhaM prati drohAbhiprAyeNa kSudracittatAM bhajantam / kANerAmbAvadyathA kANerasya kANAyA apatyasyAmbA mAtA kANA krauryabhAk kraurya kSudratAmekAkSatayA hInAGgatvaM bhajate tathA / culukyastAM dhaaraamaashvaasyccaavntideshmvaasynycetyrthH| kI haksan / nATeyantI naTyapatyamivAcarantI sakalepi vizve nRtyantItyarthaH / kIrtiryasya saH / kiMbhUtAM dhArAm / akAnti ni:zrIkAM kANeyAmbAkANadRSTiM nu kANeyAmbAyAH kANAyA yAsau kANA dRSTistAmiva / / bhrauveya / ityatra "bhruvo bhraJca" [76] iti-eyaNa dhruvAdezazca // kAlyANineyaH / saubhAgineyaiH / atra "kalyANyAde0" [77 ] ityAdinAeyaN in-cAntAdezaH // kaulaTineya akaulaTeyaiH / atra "kulaTAyA vA" [78] ityeyaN in-cAntAdezaH // cATakairam / caTakA / ityatra "caTakAd" [79] ityAdinA gairaH striyAM tu gairasya lup // kANera / kANeya / nATera / nATeyat / ityatra "kSudrAbhya eraNvA" [ 80 ] iti vA-eraN / vaizvadevI chandaH // 1 e vakSepsI. 2 bI sI dRSTi nva. 3 e degyanu / cu. 1 e bI vakSepsI'. 2 bI sI vAzaya'. 3 e neyaH / a. 4 e lyANAde'. 5 ezaH / kola'. 6 sI neyaH aM. 7 bI sI m / cATa'. 8 sI bI ndaH / godhA. Page #226 -------------------------------------------------------------------------- ________________ 202 vyAzrayamahAkAvye gaudhAradRDhamuSTikArmukabhRto gaudheraduSTAzaya npa (pA) kSArAnapi tatra sImanRpatIoNTArapANTAravat / sobabhAduta saurabheyavadutAho vADaveyodaya (yAzva . ) vahaptAn raivatikAzvapAlikasakhAn gArTeyahArSTayadhIH // 74 // E / 74. sa jayasiMhastatra dhArAsamIpe sImanRpatInavanAt / yeto godhAyA apatyaM duSTaM gaudhero yohinA godhAyAM janyate / evaM gaudhAropi / tasyeva jighAMsayA duSTa Azayo yeSAM tAJjighAMsUnityarthaH / kiMvadavanAt / jANTArapANTAravajjaNTapaeNNTayoH pakSivizeSayorapatye pakSibhedAvivAthA (botA ?) tha vA saurabheyavadvRSabhAnivotAho atha vA vADaveyodaya (yAzva?)vadvaDavAnAM bIjaseca kAna (n ?) vardhitAzva kAMzcitpakSivatkASThapaJjareSu kAMzcicca vRSabhAniva lohazRGkhalAbhirgaleSu kAMzviccAzvAniva loha nigaDaiH pAdeSu babandhetyarthaH / kiMbhUtAn / gaudhAranti sudRDhatvena gaudhArA ivAcaranti dRDhamuSTIni baliSThamuSTikAni kArmukANi bibhrati ye tAnapi yuddhAyAttAstrAnapItyarthaH / etenaite na cchalAdvaddhA ityuktam / tathA pAkSArAnapi pakSasyai vargasya mahAsantAnasyApatyAnyapi svapakSasahitAnapItyarthaH / tathA dRptAnapi svabalAdyavalepena darpiSThAnapi nAkiMcitkarAnityarthaH / tathA raivatikAzvapAlikasakhAnapi raivatikAzva 93 pAlikau revatyA azvapAlyAcApatye kaucinnRpau tayoH sahAyAnapi 1 sI yA nakSA. [ jayasiMhaH ] 2 e 'AcAra'. 1 bI yanme go. 2 eyaM godharo. bI 'tyaM gau 3 bI tAnnighAMzUnnitya.. 4 bI sI pantayoH 5 bI ye pakRtizeSayorapatya pa. 6 e senakA 7 sI 'kAnAM va 8 bI 'haga' 9 sI 'mukhIniva ba. 10 sI pakSyasya. 11 ema. 12 sI tyAnapi 13 bI 'yo: sAhA'. Page #227 -------------------------------------------------------------------------- ________________ [he 0 6.1.86.] caturdazaH sargaH / 203 saahaayyaarthaagtmitrairyuktaanpiityrthH| nanvevaMvidhAnapi nRpAnkena balenAsau babandhetyAha / yato gArTeyahASTaiyau munibhedI tayoriva dhIryasya saH / sarvabalotkRSTabuddhibalopetatvAdityarthaH // gaudhAra / gaudhera / ityatra "godhAyA" [ 81 ] ityAdinA NAra eraNca // jANTAra / pANTAra / ityatra "jaNTapaNTAt" [ 82] iti NAraH // kecittu pAkSArAnityapIcchanti // saurabheya / ityatra "catuSpAnya eyaJ" [83] ityeyaJ // gArTeya / hArTaya / ityatra "gRSTayAdeH" [ 84 ] ityeyaJ // vADaveya / ityatra "vADaveyo vRSe" [85] iti-eyaJ eyaNa vA nipAtyaH // raivatikAzvapAlika / ityatra "revatyAderikaN" [86] itIkaN // zArdUlavikrIDitaM chandaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanadyAzrayavRttau caturdazaH sargaH // 1 e degNTa paMcATAt, 2 sI 'Ditacha. Page #228 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye paJcadazaH srgH| bhrAtRvyAnsotigArgAstAnatha gArgikamatriNaH / sabhrAtrIyAnsasvasrIyAndhRtvA nivavRte ttH||1|| 1. atha sa jayasiMhastato mAlavadezAnnivavRte / kiM kRtvA / sabhrAtrIyAnsasvasrIyAnbhrAtrapatyabhaginyapatyasahitAnupalakSaNatvAtsabAndhavAnityarthaH / tathA bhrAtRvyAnbhrAturapatyAni bhrAtRvyA ekadravyAbhilASitvAdbhAtRvyA iva bhrAtRvyAstAna mahAzatrUnityarthaH / tAn yazovarmAdinRpAndhRtvA guptau kSitvA / kiMbhUtAnsataH / gArgikA gAryA apatyAni svAmine strIjanocitakumatradAnenAjJeyapitRkatvAnnindyA yuvAno matriNo yeSAM tAnata evAtigArgAne rAjyAjhaMzena svapUrvajanAmnopi hAraNetinindyatvAdgAryA apatyaM nindhaM yuvAnamatikrAntAn // gArgAn / gArgika / ityatra "vRddha" [87 ] ityAdinA NekaNau // bhrAtRvyAn / ityatra "bhrAturvyaH" [ 88 ] iti vyaH // bhAtrIyAn / svasrIyAn / ityatra "IyaH svasuzca" [ 89 ] itIyaH // mArgebhAttaiH smaatRssvstriiypaitRssvseykaiH|| paitRSvasIyo nu hareH sotimAtRSvaseya kaH // 2 // 2. sa jayasiMhaH samAtRSvasrIyapaitRSvaseyakairmAtRbhaginInAM pitR1 e sI degnnidyA yu. 2 bI vAgAAne'. 3 e Ne ini. sI Nepi ni'. 4 bI gAryAn. Page #229 -------------------------------------------------------------------------- ________________ [hai0 6.1.94.] paJcadazaH srgH| 205 bhaginInAmapatyaiH sahitaistaiH zatrubhiH kRtvA mArgebhAt / kIdRk / atimAtRSvaseyako mAtuHSvasurapatyaM zizupAlaM karagrahaNenAtikrAnto yo harerviSNoH paitRSvatIyaH pituHdhvasurapatyaM bhImaH sa iva baliSThatvAdiguNairbhImatulyaH / hareH pitA vasudevastadbhaginyA apatyaM bhIma iti hareH paitRSvasrIyo bhImamAtuzca zizupAlamAtA bhaginIti bhImasya zizupAlo maatRssvseyH|| mAtRSvaseya / mAtRSvastrIya / paitRSvaseya / paitRSvatIyaH / ana "mAtR." [ 90 ] ityAdinA re(De)yaNIyaNau // zvazu-bhUya rAjanyaiH sa pathi kSatriyAgraNIH / amAnuSo manuSyeSu kairna bhejetimANavaiH // 3 // 3. atimANavaiH puruSeSu zreSThatvAnmANavAnmanorapatyAni kutsitAni mUDhAnyatikrAntaiH kai rAjanyai rAjJAmapatyaiH kSatriyajAtyA sa nRpaH pathi na bheje / kiM kRtvA / zvazu bhUya svabhaginIdAnena zvazurApatyIbhUyaM zyAlIbhUyetyarthaH / yataH kIdRka / kSatriyANIH / etena sarvaguNasaMpadrAjyasaMpadoratizaya uktaH / tathA manuSyeSu manorapatyeSu nareSu madhyemAnuSomo devaH / etena rUpAtizayoktiH // zvazuryAbhUya / ityatra "zvazurAdyaH' [ 91] iti yaH // rAjanyaiH / ityatra "jAtau rAjJaH" [ 92 ] iti yaH // kSatriya / ityatra "kSatrAdiyaH" [93 ] itIyaH // manuSyeSu / mAnuSaH / ityatra "mano0' [ 94 ] ityAdinI yANau ssshcaantH|| 1bI graheNAti. 2 e "tu:svasu. 3 bI nISvanI . 4 e sI seya / mA. 5 e dhvastrIyaH / paitRSvasrA'. 6 sI degseyaH / pai. 7 e dinA keya'. bIdityAreya. 8 e triyA jAtyA: sa. 9 sI ya zAlI. 10 bI graNI / e. sI 'graNI / te'. 11 sI na svarUpAditi. 12 sI nA uktasta' yA . Page #230 -------------------------------------------------------------------------- ________________ 206 vyAzrayamahAkAvye mANavaiH / iti " mANavaH kutsAyAm " [ 95 ] ityanena nipAtyate // tyaktvA bahukulInAMcA kulInAMzca tadA dvipAn / rAjJAM bhadrakulInAnsa jagrAhopAyanIkRtAn // 4 // 2 4. tadA pathi gamanakAle sa nRpa upAyanIkRtAnDhaukanIkRtAnbhadrakulInAnbhadra jAtIye bhendra kulasyApatyAni rAjJAM dvipAJjagrAha / kiM kRtvA / tyaktvA / kAn / bahukulInAMzca mandajAtitveneSada saMpUrNa kulApatyAni tathAkulInAMzca mRgajAti mizrajAtitvAnna kulasyApatyAni // kauleyakAnAmAttAnAM tenebhAnAM puro babhau / bahukulyo nvakulyo nu zaGke zakradvipopi saH // 5 // 5. zaGke sarvagajotkRSTatayA prasiddhaH zakradvipopyairAvaNopi tena rAjJAttAnAM rAjabhyo gRhItAnAM kauleyakAnAM bhadrajAtIyAnAmibhAnAM puro babhau / kIdRg / bahukulyo nvISadasamAptakulApatyamivAkulyo nvakulIna iva vA / keSAMcitteSAmapekSayA hInaguNatvAtkeSAMcicca hInatama - guNatvAt // [ jayasiMhaH ] 3 prekSya jiSNuM tamAyAntaM grAmyairvAhukuleyakaiH / dauSkuleyairduSkulIna nimnaizvAtmA kRtArthitaH // 6 // / 6. spaSTaH / kiMtu kaizcidvAhukuleyakaiH kiMciddhInakulApatyaiH / kaivica dauSkuleyairduSkulasyApatyaiH / kaizciduSkulIna nimnaizca duSkulApatyebhyo'pi nIcairatinIca kulaizcetyarthaH / AtmA kRtArthitodRSTapUrvatAsnRpadarzanAtsvajanma saphalitamityarthaH // 1 ensa grA. 2 ekAnAM mattA. bI kAnAmattA 3 bI SNuM tvamA". 4 sI 'kulaH syA'. 1e pAnI. 5 etvAt. 2 bI 'yenaku . 3 bI 'yAmi'. 4 sI ' nakulatvA'. Page #231 -------------------------------------------------------------------------- ________________ [hai 0 6.1.100.] paJcadazaH sargaH / 207 akulInAn / bahukulInAn / bhadrakulInAn / ityatra "kulAdInaH" [96] itInaH // akulyaH / kauleyakAnAm / bahukulyaH / bAhukuleyakaiH / atra "yaiya0" [97] ityAdinA vA yaiyakau // pakSe / akulInAn / bahukulInAn // asamAsa iti kim / bhadrakulInAn // dauSkuleyaiH duSkulIna / ityatra "duSkulAdeyaNvA' [98] iti-eyaNvA // sothai mAhAkulo maahaakuliinprivaaritH| purIM mahAkulInasvIkRtArthaH prAvizatsvakAm // 7 // 7. spaSTaiH // mAhAkulaH / mAhAkulIna / mahAkulIna / ityatra "mahA0" [ 99] ityAdinAjInau vA // sozAd hArdikyasAmrAjyAnkauravyairmabibhiryutAn / bhaimasenipitRvyo na bhaimasenyapiteva vA // 8 // 8. sa jayasiMho hArdikyasAmrAjyAnhRdikasya samrAjazca rAjJorapatyAni kSatriyAnanvazAdvijityAzikSayat / kiMbhUtAn / kauravyaiH kurobrAhmaNasyApatyairmatribhiryutAn / yathA bhaimasenipitRvyo bhImApatyasya ghaTotkacasya pitRvyo yudhiSThiro bhaimasenyapiteva vA yathA vA bhImaH / pANDavairhi kauravayuddhe hArdikyasAmrAjyA jitAH / vArddhakyarisamaM bhUpAstaM lAkSmaNyabalA na ke| pitRvyaM lAkSmaNeIlavArddhakyAdyA ivAbhajan / // 9 // 1 bI degtha mahAkulo mahAkulI'. 2 bI nu bhauma. 3 bI vyaM lakSmaNe nIla'. 4 bIrddha kAdyA. 1 bI sI vA yeya'. 2 sI TaH / mahA. 3 e deglInaH / ma. sI lIna i. 4 e degsenapi. Page #232 -------------------------------------------------------------------------- ________________ 208 vyAzrayamahAkAvye [ jayasiMhaH ] 9. yathA nIlavArddhakyAdyA nIlo nAma vAnaro vArddhakya varddhakerapatyaM vRtrabhrAtA nalAkhyo vAnarastadAdyAH kapayo lAkSmaNerlakSmaNApatyasyAGgadasya candraketorvA pitRvyaM rAmamabhajaMstathA taM jayasiMha ke bhUpA nAbhajan / kiMbhUtAH / lakSmaNyabalA lakSmaNApatya tulyau jasopi / yataH kiMbhUtam / vArddhakyarisamaM varddhakerapatyaM vArddhakirvRtrastasyAririndrastattulyam // kauravyaiH / hArdikya / ityatra "kurvAdeH " [ 100 iti yaH // sAmrAjyAm (n) / ityatra " samrAjaH kSatriye" [ 101 ] iti jyaH // bhaimaseni bhaimasenya / vArddhaki vArddhakya | lakSmaNe ( NeH ) lAkSmaNya / ityatra " senAnta0" [102] ityAdinA ij jayazca // sauyAmAyaniphANTAhRtAyanI maimatAyaniH / tamaprINanphANTAhRtamaimatebhyaH parepi ye // 10 // 10. sauyAmAyanyAdayo nRpAH / ziSTaM spaSTam // sauyAmAyani / ityatra " suyAna: 0 " [ 103 ] ityAdinA - Ayanij // phANTAhRta phANTAhRtAyanI // maimatebhyaH maimatAyaniH / atra "phANTA hRti0" [ 104 ] ityAdinA Na AyaniJca // bhAgavittAyanaM zA (sA.) kazA peyitArNa binda vim / tArNavinda vikaM zA (sA.) kezApeyikamathAparam // 11 // 3 saMvArSyAyaNiyAmundAyanIyaM bhAgavittikam / sauyAmAyanikaM yAmundAyanikayutaM tathA // 12 // 1 sI kasyAyaka'. 'yanIyau'. 1 esI va vArddha'. 5 yani / a'. 2 e sI satvA'. 3 e sI ttikim 4 sI 2 e 'tulyo, 3 bI 'kSmaNya. 6 sInA A. 4 sI tAyini :. Page #233 -------------------------------------------------------------------------- ________________ [ hai0 6.1.107.] paJcadazaH srgH| 209 sauyAmAyaniyAmundAyanivArSyAyaNIyakAn / vArSyAyaNikasauyAmAyanIyau ca mithaHzritau // 13 // taikAyanIyamukhyAMzca bhUpajAlmAnmaziSya sH| vartma kedAradevasya susthaM cakre mahAbhujaH // 14 // 11-14. spaSTAH / kiM tu bhUpajAlmAn yAtrikopadravakAritvena nindyanRpAn / praziSyocchidya / susthaM nirupadravam // bhAgavittikam bhAgavittAyanam / tArNabindavikam tArNabindavim / AkazApeyikam AkazApeyi / ityatra "bhAgavitti0' [ 105] ityAdinA vekaN // pakSe / bhAgavitteH "yanijaH" [6. 1. 54 ] ityAyanaeNN // zeSayorij // sauyAmAyanIyau / sauyAmAyanikam / sauyAmAyani / yAmundAyanIyam / yAmundAyanika / yAmundAyani / vAyiNIyakAn / vArSyAyaNika / vAyoyaNi / ityatra "sauyAmAyani0" [ 206] ityAdinA vA-IyekaNau // pakSe "jidArpAdaNijoH" [ 6. 1. 140 ] ityaNo lup // kazcittvanyabhyopIcchati / taikAyanIya / kaitavAyanitaikAyanyairhe siddhapuretha saH / prAcyAstIre sarasvatyAzcakre rudramahAlayam // 15 // 15. spaSTaH / kiM tu mahAtIrthatvAtkaitavAyanitaikAyanimunInAmahe vAsayogye cakre / kecittvIgito dhAtorNigartha evAtmanepadamicchanti / tanmatenAkArayadityarthaH // 1 bI niyayA . 2 bI vArSAvaNi. 3 bI nyarhasi . 1 bI sI dhyocchedya. 2 e ttikim. 3 vI m / tarNa0. 4 e vikim / Adeg. 5 bI AkAzape'. sI AkAzApeyaka. 6 bI sI AkAzA. 7 sI naJ / ze0. 8 sI mAyAni . 9 bI degni / yAmu. 10 e nIm . 11 sINi / varSAya'. 12 bI ka / varSAya. 13 e degANI 30. 14 bI tordhAto. Page #234 -------------------------------------------------------------------------- ________________ 210 ghyAzrayamahAkAvye [jayasiMhaH] taikAyani / kaitavAyani / ityatra "tika0" [ 107 ] ityAdinAyani // dAgavyAyanikauzalyAyanicchogyAyanInpathi / sthApayanvidadhe caityaM tatraivAntyasya sorhataH // 16 // 16. sa jayasiMhastatraiva siddhapurentyasyAhataH zrImahAvIrasya caityaM vidhekArayat / kIdRksan / dAgavyAyanyAdInbrAhmaNabhedAnpathyarhacaityamananarUpe nyAyamArge sthApayan // sa vArSyAyaNikA(ryAyaNikA yaNInapi / saMvodhyAhatasaMghasya bhaktyAkArayadarhaNAm // 17 // 17. sa rAjAhatasaMghasya jainasya sAdhusAdhvIzrAvakanAvikAsamu. dAyasyArhaNAM vastrAdibhiH pUjAM bhaktyAkArayat / kiM kRtvA / vArSyAyaNyAdInapizabdAdA(dA)gavyAyanyAdIMzca brAhmaNavizeSAnsaMbodhyArhatasaMghapUMjana Iya'taH sAntvayitvA // dAgavyAyani / kauzalyAyani / kAryAiyaNi / chAgyAyanIn / vArSyAyaNi / itya "dagu0" [108 ] ityAdinA yakArAdirAyaniJ // kALayaNIn / ityatra "dvisvarAdaNaH" [ 109] ityAyanij // pAJcAlIpativatpAJcAlAyanyAdyavRtotha sH| somanAthaM pratyacAlItpadbhyAM dAkSAyaNArthitaH // 18 // 18. sa rAjA somanAthaM prati yAtrArtha padbhyAM bhaktyutkarSAtpAdacA 1 sI nikoza'. 2 e degcchAgAya'. 3 e sI vAntasya. 4 e kAtrIya'. sI kAtrAya . 5 e sI haNam. 6 sI cAlayanyAdaivRtopya saH. __1 bI rentasyA. sI retyasyA'. 2 e pe mA . 3 sI saMsthasya dhudeg. 4 sI dAyaga. 5 sI pUjyAna I0. 6 e chAgAya'. 7 e bI 'tra digu. 8 bI kAtrAya. Page #235 -------------------------------------------------------------------------- ________________ [hai0 6.1.110.] paJcadazaH sargaH / 211 reNAcAlIt / kIdRksana / pAJcAlAyanyAdyaiH pAJcAlAnAM rAjA pAJcAlastasyApatyaM pAJcAlAyanistadAdibhirnRpairvRtastathA dAkSAyaNArthito dArapatyairyuvabhina(ka)SibhirmAGgalikyAya prasthAne kRtArthaH / pAJcAlIpativat / yathA pAJcAlyA draupadyAH patiyu(yu)dhiSThiraH somanAthaM prati pajhyAmacAlItsopi pAJcAlAyanyAyaidhRSTadyumnAyaiH zyAlakaito dAkSAyaNArthitazca // pAJcAlAyani / pAJcAlI / ityatra "avRddhAdorna vA" [ 110 ] ityAyanicA // avRddhAdi ti kim / dAkSAyaNa // gArgIputrAyaNi gArgIputricArmiNavattadA / cArmikAyaNivaccApi vArmiNaM vArmikAyaNiH // 19 // kArkaTyAyanavadgAreTiM ca gaarettkaayniH|| kAkakAyanivatkArkaTyaM (Tiya) ca kArkaThyakAyaniH // 20 // kAkivaccApi lAGkeyaM lAGkAkAyanirutsukaH / lAGkakAyanivadvAkini ca vAkinakAyaniH // 21 // svAnapratIkSamANAstaM saMbhramAdyAntamanvayuH / lAGkigArgIputrakAyaNyAdimArgAzrayAntare // 22 // 19-22. tadA rAjJo gamanakAle yathA gArgIputrAyaNiM cArmiNa RSiranvayAttathA gArgIputriRSirjayasiMhamanvayAt / evaM sarvatra saMbandhaH kAryaH / vinItatvAdanujyeSThamRSInanuvrajanto rAjJonuyAnetyutkaNThitatvAnnijAnapyUSInapratIkSamANAzca santaH sarvepi gArgI__ 1 bI zvArmaNiva. 1bI sIn / paJcA. 2 bI sI paivRta. 3 sI kRtyArthaH. 4 e degpi paJcA. 5 vI dhRSTayadyu. 6 bI caiH zAla. 7 bI ni / paJcA. 8 e yaNaH / gA. 9 bI cAmmiNa, 10 sI ne utka. 11 vI vAnijA. 12 sI tIkSyamA. Page #236 -------------------------------------------------------------------------- ________________ 212 vyAzrayamahAkAvye [jayasiMhaH] pucyAdyA RSaya AdarAjjayasiMhamanujagmurityarthaH / yataH kiMbhUtaM tam / lAGkigArgIputrakAyaNyAdimArgAzrayAntare pUrvoktAnAM lAyAdiRSINAM ye mArga AzrayA AzramAsteSAM yadantaraM madhyaM tatra yAntam // gArgIputrAyaNim gArgIputriH / atra "putrAntAt" [111] iti vAyaniJ // cArmikAryaNi / vArmikAyaNiH / gAreTakAyaniH / kArkaTyakAyaniH / kAkakA. yani / laangkaakaayniH| vAkinakAyaniH // putrAntAhoH / gArgIputrakAyaNi / ityatra "carmivarmi0" [112] ityAdinA-AyanibvA / antyasvarAtparaH kAntazcaiSAm // pakSe / cAmiNa / vArmiNam / gAreTim / kArkaTyAyana // yadA tvavyutpannaH kArkavyazabdastadA pakSa iva / kArkaTiyam // kAkivat / lAGkeyam / vAkinim / gArgIputriH // laGkazabdaM kecidakArAntamicchanti / tanmate lAGkakAya ni / lAti // glucukAyaniragregAd glaucukyavarajopi ca / hastAlamba savaideho rAmadattAyanirdadau // 23 // 23. spaSTaH / kiM tu glucukAyanipavizeSaH / videhAnAM rASTrasya rAjA videhasya rAjJopatyaM vA vaidehastena yukto rAmadattAyaniH pitA putrazca nRpabhedau / hastAlamba jayasiMhasya vAhikAM paryAyeNa daduH // glucukAyaniH glaucuki / ityatra "ado0" [113 ] ityAdinAyanirvA // adoriti kim / rAmadattAyaniH // AyanijantAdaNo lup // vaidehaH / atra "rASTra0" [ 114 ] ityAdinA // 1 edegcukAva. 1e bI putrAyA. 2 sI yAsta'. 3 bI yaNi gA. 4 e degyaNiH / gA'. 5 bI sI yaniH / lA'. 6 sI niH / kAvinikAyani / pu0. 7 bI degNa / kAnmiNa. 8 bI kArkATyam. 9 e ni / gA. Page #237 -------------------------------------------------------------------------- ________________ paJcadazaH sargaH / fer gAndhArasareat vAGgaH pauravamAgadhau / sauramasaH kAliGgazca padbhyAM dakSiNato yayuH // 24 // 24. gAndhArAdayo nRpAH / ziSTaM spaSTam // gAndhAra sAlveyau / ityantra " gAndhAri0" [ 115] ityAdinAJ // / pauravamAgadhau / kAliGgaH / sauramasaH // dvisvare / vAGgaH / atra "puru0 " [16] ityAdinA // audumbari: kAlakUTaH saMprAtyagrathizmakiH / [ hai0 6.1.118.] naiSadhyAmbaSThaya kauravyAvantyaM vAme ca paryagAt / / 25 / / 25. spaSTaH / kiM tu naiSadhyAmbaSThaya kauravyAvantyamityatra samAhAraH // yayuH kauzalya AjAdyaH sapANDyo yavanaH zakaH / kuntyavantIkurubhartuH pRSThe tasyAMhicAriNaH // 26 // 26. spaSTaH / kiM tu kuntyavantIkurubhartuH kuntyAdirAjJInAM priyasya tasyai jayasiMhasya | kauravyAyaNyatha zUrasenI madrI ca sAsurI / mAgadhyauzInarI bhArgI ceti rAjyastamanvayuH || 27 // 213 27. spaSTaH / audumbariH / prAtyagrathiH / kAlakUTiH / AzmakiH / atra "sAlvAMza 0 " [17] ityAdine // du | A || nAdi / naiSadhya // kuru / kauravya // it / Avantyam / kauzalya | AjAdyaH / anna " dumAdi 0 " [ 118 ] ityAdinA yaH // 1 sI atha gA. 5 bI 'rAzmikaH / nai. 2 bI 'sa: kali. 3 e lakuTi:. 4 sI prAtigraMthi'. 7 ku. 6. 1 bIra / yAGgaH . 2 e sI kuruma'. 3 e 5 e in / Adeg sI iJ / A. 6 bI sI zalyaH / A siM0 4 sI tyagraMthi : . Page #238 -------------------------------------------------------------------------- ________________ 214 vyAzrayamahAkAvye pANDyaH / atra "pANDorvyaN" [ 119] iti DyaN // zakaH / yavanaH / atra " zakAdibhyo dverlup" [20] iti dve: pratya yasya lup // kuntyavantI / ityatra " kunti 0 " [ 121 ] ityAdinA jyasya dverlup // kurU kauravyANI / ityatra "kurorvA " [ 122 ] iti dvervyasya lubvA // aJ / zUrasenI // aN / mahI / ityatra " de0 " [123] ityAdinAaNo dve // dvAvanuvartamAne punardigrahaNaM bhinnaprakaraNasyApi herlubartham / asurI / asurasyApatyaM strI / "rASTra0" [ 6.1.114] ityAdinAJ / zakAdisvAllopaH / "jAter0" [ 2. 4. 54 ] ityAdinA GIH // saiva zastrajIvi - saMghaH strItvaviziSTo vivakSitaH | svArthe "parzvAderaN" [ 7.3.66 ] tasyApi "striyAm" [ 6. 1. 46 ] anena lup / aprAcyabhargAderiti kim / mAgadhI / magadhaH prAcyo rASTrasvarUpaH kSatriyaH / bhargAdi / bhArgI / auzInarI // [ jayasiMhaH ] 9 paJcAlAH pAJcAlyo lauhadhvajyA lohadhvajA api / yaskA lahyA vidAgargAstasyAgre carcarIrjaguH // 28 // 28. paJcAlA nRpAH / pAJcAlyo rAjJyaH / lohadhvajA eva "pUgAdamukhyakAiyo dvi:" [ 7.3.60 ] iti ye lauhadhvajyA arthakAmapradhAnA nAnAjAtIyAH strIpUgAH / lohadhvajA narapUgAH / yaskAdayo munibhedAH / ziSTaM spaSTam // sazyAparNA gaupavanAH sAgastIyA agastayaH / kuNDinAzca pRthAsUnostIrthayAtrAkathA vyadhuH || 29 // 1 elyo loha'. 2 e yA carcarI jaguH . 1 bI sI 'ti pra'. 2 e sI kuru kau 3 bI lugvA / adeg 4 e sI 'paH kSitri. 5e zInArI. 6 e 'jye loha'. Page #239 -------------------------------------------------------------------------- ________________ [ hai0 6.1..128] paJcadazaH sargaH / 215 29. sAgastIyA agastInAmabhizchAtrairyuktA agastayogasta (sya?)sthApatyAnya'Saya evaM zyAparNAdayopyRSayaH / pRthAsUnoyudhiSThirasya / ziSTaM spaSTam // paJcAlAH / lohadhvajAH / ityatra "bahudhvastriyAm" [ 124] iti gulam // astriyAmiti kim / pAJcAlyaH / lauhadhvajyAH // yaskAH / lahyAH / atra "yaskAdergotre [ 125] iti pratyayasya lup // gargAH / vidAH / atra "yaji(ja)jaH0" [ 126 ] ityAdinA yajamolam // azyAparNAntagopavanAderiti kim / gaupavanAH / zyAparNAH // kuNDinAH / agastayaH / atra "kauDinya." [127 ] ityAdinA yA RSyaNazca lup kuNDinya(nA?)gasta(stya!)yozca kuNDina-agasti-Adezau / pratyayalupaM kRtvAdezakaraNamAgastIyA evamartham / pratyayAntAdeze hi kRtegastyazabdasyAderAkArAbhAvAd "vRddhiryasya." [6. 1. 4] ityAdinA dusaMjJA na syAttada bhAve "dorIyaH" [ 6. 3. 32 ] itIyopi na syAt / yadA tu pratyayasya lubvidhIyate tadA svarAdAvIyapratyaye bhAvini "na prAga0" [6.1.135 ] ityAdinA pratiSedhAtpratyayasya lunna / tathA ca sati dusaMjJatvAdIyaH siddhaH syAt // vasiSThA gotamAH kutsA bhRgavoGgirasotrayaH / zaMsantastIrthamAhAtmyaM rAjJordhyA abhavanbhRzam // 30 // 30. spssttH|| bhRgavaH / aGgirasaH / kutsaaH| vazi(si)STAH / gotmaaH| atrANaH / atrayaH / ityatraiyaNazca "bhRgu0" [ 128 ] ityAdinA lup // 1 e sI vasiSThA. 1 sI yA Aga'. 2 e sI asyApa0. 5 sI spaSTam / bhR. nAmebhi. 3 e p / ga. 4 bI sI Page #240 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye bhaktyA yudhiSThirAH kSIrakaeNlambhA bhAgavittayaH / cakurArjunayazcAgre pathi kaNTakazodhanam // 31 // 31 spaSTaH / kiM tu yudhiSThirAdyA nRpabhedAH || kSIrakalambhAH / atrAta iJaH / bharata / yudhiSThirAH / atra bAhrAdIjaH " prAgbharate0 " [ 129 ] ityAdinA lup // apare tvAhuH / prAggrahaNaM bharatavizeSaNam / kSIrakalembhAdayo vaizyAH prAgbharatAH / yudhiSThirAdayo rAjAna udagbharatAH / tatra prAggrahaNAdudIcyabharateSu rAjasu lumna bhavati / ArjunayaH / bharatagrahaNAcca prAcyeSu rAjasu na syAd bhAgavittayaH // upakairlamakA lAmakA nairaupakAyanAH / rAsakAMstika kitavaistathobjakakubhA daduH // 32 // 216 32. spaSTaH / / upaikaiH kaiH / lamakAH / atra naDAdyAyanaNo "vopakAdeH " [130] iti vA lup // pakSe / aupakAyanAH / lAmakAyanaiH // 1 taikAyanaiyazca kaitavAyanayazca taistikakitavaiH / ityatra tikAdyAyanija aubjayazca kAkubhAzlobjakakubhAH / atronjAdinaH kakubhAcchivAdyaNazca "tika0 " [131] ityAdinA lup // 1 e sI 'SThirA kSIdeg * DIvRzA. gataM rA 3 vRkalohadhvajakuNDIdRzA vaGgAGgakAH / tAmaklezagatiM rAjJaH pazyanto vismayaM yayuH // 33 // 33. srpaMSTuH // [ jayasiMhaH ] 2 e kalibhA bhA0 sI kalambhajJApavi0. 4. 5 bI kaH / tA . sI hogaa| tA. 1 sI 'labhAdo rA. 2 esI kai / la sI 'nazca. 5 e'ni au au.. 3 e sI 'nazca. 6 sI spaSTam / vR. 3 sI 6 e 4 e Page #241 -------------------------------------------------------------------------- ________________ [ hai. 6.1.134. paJcadazaH sargaH / 217 vRkAH zastrajIvisaMgho "vRkATTeNyaNa" [7. 3. 64 ] iti TeNyaNi vAkeNyaH / lohadhvajAH pUgAH / "pUgAd" [7. 3. 60 ] ityAdinA jye lo(lau)hadhvajyaH / kuNDIdRzA vAhIkeSu zastrajIvisaMgho "vAhIkeSu0" [7. 3. 63] ityAdinA nyaTi kauNDIdRzyo dvandve vRkalohadhvajakuNDIdRzAH / ityatra TeNyaNAdeH vaGgAGgasujhakAH / atra ca dvisvaralakSaNANazca "yAdestathA" [ 132 ] iti lup // somezaH saMmukhaM nveti rAjA vA zIghra ityabhUt / . vAdoGgavaGgAdAkSINAM sahAGgavAGgadAkSibhiH // 34 // 34. acirAdevapattanasamIpe rAjJa AgamanAdityevaMvidho vAda uktirabhUt / ziSTaM spaSTam // - aGgavaGgAdAkSINAm AGgavAGgadAkSibhiH / atra 'vAnyena"[ 133 ] iti dvisva. ralakSaNasyANo lupvA(vA) // rAjA gargakulAdvaidakulaM vidakulAdatha / jJAtvA gAryakulaM ceti dAnaM gacchanvivekyadAt // 35 // 35. iti pUrvoktaprakAreNa yAtrArtha gacchansanAjA dAnamadAdgargakulavidakulayoreva / kiM kRtvA / gargakulAdgAryasya gAryayorvA kulAdvaidakulaM vaidasya vaidayorvA kulaM jJAtvAtha tathA vidakulAdgAryakulaM ca jJAtvA / yato vivekii|| gargakulAt gAryakulam / vidakulAt vaidakulam / atra "dve(ye)keSu0" [134 ] ityAdinA lupvA(vA) // 1 e gAye ce. 1 e pUgaH / pU. 2 bI sI degNDIvRzA. 3 bI degNDIvRzyo. sI DI. vRzo da. 4 bI degNDIvRzAH. 5 sI dRshyaaH| i. 6 sI cchanA. 7 bI nsa rAjA. 8 sIjA vAsama. 9e gArgasya. Page #242 -------------------------------------------------------------------------- ________________ 218 vyAzrayamahAkAvye [jayasiMhaH bhRgvaGgirasikAgargabhArgavikAsvivonmudaH / gArgIyAH saha phANTAhatairgArgIyaizca maGkhyuH // 36 // ___ 36. gArgIyA gargANAM chAtrA unmudo hRSTAH santo rAjJA saha mavayuH / kaiH saha / phANTAhatasyApatyaM vRddhaM phANTAhRtistasyApatyaM yuvA phANTAhRtaH "phANTAhRti0' [6. 1. 104] ityAdinA NastasyacchAtrA iti prAgjitIye svarAdau cikIrSite Nasya luptata iantAd "vRddhajaH" [6.3. 28 ] ityaji phANTAhRtAstairgArgIyaizca gAAyaNacchAtraizca bhRgvi(gva)GgirasikAgargabhArgavikAsviva / yathA bhRgUNAmaGgirasAM ca vivAheSu gargANAM bhRgUNAM ca vivAheSu conmudaH santo gacchanti / / gaaaaynniiy)(hau)triiyairtiho(hau)traaynniiykaiH|| chAtraiH prAdhyayanaM prApa bhUpatirdevapattanam // 37 // 37. bhUpatirdevapattanaM prApa / kiMbhUtam / prAdhyayanaM praarbdhvedaadipaatthm| kaiH / chAtraiH / kiNbhuutaiH| gAAyaNIyairgA-yaNasaMbandhibhistathA kaizciddho(ddhau)trIyairhotrasyApatyaM yuvA "dvisvarAdaNaH" [ 6. 1. 108 ] itya(tyA)yaniji hautrAyaNistatsaMbandhibhistathA kaizciJcAtiho(hau)trAyaNIyakairguNAdhikyena ho(hau)trAyaNIyakAnatikrAntaizca // gArgIyAH / atra "na prAga0' [ 135] ityAdinA gotrotpannasya lunna / bhRgvaGgirasikA // ityatra kasAnniSedho na syAducyate / pratyAsatteryasya pratyayasya ___ 1 e girisi. 2 e hRtasyA. 1 sI unmado. 2 e tyaM yu. sI tyaM phA'. 3 bI tittasyA. 4 sI dvezya i. 5 e nirisi. 6 e degsAM vivAheSu ca ga. 7 sI pu co' 8 e degNAM vi. 9 bI sI conmadaH. 10 em / pradhya. 11 e sI NIyakairgA'. 12 e yaNisaM. Page #243 -------------------------------------------------------------------------- ________________ [hai0 6.1.139. ] paJcadazaH sargaH / 219 luppratiSidhyate tallopipratyayAntAdeva vidhIyamAne svarAdau pratiSidhyate / atra dvandvAdvidhIyate naM lopapratyayAntAditi na pratiSedhaH / "gargabhArgavikA" ityuttarasUtraM vA niyamArthaM vyAkhyAsyate / gargabhArgavikAyA anyatra dvandve vRddhe yUniva pratiSedho na syAt // gargabhAvikA / ityatra " gargabhArgavikA" [ 136 ] ityaNo luppratiSedho nipAtyate // phANTAhRtaiH / ityatra yUni vihitasya Nasya lup [ 137 ] // gArgIyaiH gArgyAyaNIyaiH / hautrIyaiH hautrAyaNIyakaiH / atra "vAyanaN0" [ 138 ] ityAdinA yUni vihitasyAyanaNa Ayanijazca lubvA // audumbariH purAdhyakSastataH saudumbarAyaNaH / sahataikAyanistaikAyanizcAbhimukhobhyagAt / / 38 / / 38. tataH purAdhyakSo nagarasya rakSArthamadhikRta audumbarirudumbarasyApatyaM "sAlvAMza0" [ 6. 1. 117 ] ityAdineji audumbaristasyApatyaM yuva RSirgaNDeti nAmnA tatra prasiddho nRpasyAbhimukho bhyagAt / kITa - ksan / saudumbarAyaNa audumbarerapatyena yUnA / svabhrAtretyarthaH / yuktastathA taikAyanizca tikasyApatyaM vRddhamAryeti nAmnA tatra prasiddha RSizcopalakSaNatvAdanyopyAryoghobhimukhobhyagAt / kIdRksan / sahataikAyanistaikAyanerapatyena yUnA yutaH saMputra ityarthaH / upalakSaNatvAtsvajanAdiparivAropetaH // 1 bI sI 'hopa'. 2 e na topipra'. 3 endve yU. 5 bIyai: hotrA. sI yaiH hAtrA 6 embara hotrI . khobhyAgA. 4 bI sI yaiH 7e pastasyA. Page #244 -------------------------------------------------------------------------- ________________ 220 vyAzrayamahAkAvye [ jayasiMhaH ] AryAgraNIrvAsiSThazca vAsiSThena shotsukH| avAsudevaM taM vAsudevaM nvAhvAtumAyayau // 39 // 39. AryApraNIrAryeSvAriye(vArye?)tyAkhyayA tatra prasiddheSvapraNIH zreSTho vAsiSTho vasiSThasyApatyaM vRddhamRSirvAsiSThena vAsiSThasyApatyena yUnA saha saputra ityarthastaM nRpamAhvAtuM svamahAsaudhevasthAnAyAmayitumAyayau / kITaksan / utsukonyebhyaH pUrvamAhvAtumatitvarAvAn / kiMbhUtaM tam / vAsudevaM nu rUpavattvaparAkramitvAdiguNairvasudevasya vRddhamapatyamiva kAmamivetyarthaH / kiMbhUtaM vAsudevam / avAsudevaM vAsudevasya kAmasyApatyaM yuvA vAsudevoniruddhastena rahitam / etena rAjJo niSputratvoktiH // audumbariH audumbarAyaNaH / atra "dIjo vA" [ 139] iti yUnyAyanaNo lubvA // jitaH / taikAyaniH / sahataikAyaniH / atrautsargikANaH // ArSAt / vAsiSThaH / vAsiSThena / ityatrAta ijazca "jid" [ 140 ] ityAdinA yuvapratyayasya lup // vAsudevam / avAsudevam / ityatra "abrAhmaNAt" [ 141 ] iti yuvapratyayasyAta ijo lup // pailaH sapailaH zAlaGkiH sazAlaGkistvarAnvitaiH / pAnAgAriH saMpAnAgAriraghu bhUpaterdadau // 40 // 40. sapailaH putrayuktaH paila Arya evamaprepi / argha bhUpaterdadau / candanapuSpAkSatajalAdyarghamaghamupalakSaNatvAtpAdyAcamanIyamadhuparkAdyapi rAjJodAt / gurunRpAdayaH SaDA iti hi smRtiH // ziSTaM spaSTam / / 1 bI sI degNIzca vAsiSTo vA. 2 e kisvarA'. 3 bI ki rA. 3 bI sItaH / pannA. 4 bI sapannA. sI sapannagA. 1 sI vaziSTha'. 2 bI sI vAziSTha'. 3 e degvaM svarU'. 5 sI Azcarya. 4 bI atrotsa. Page #245 -------------------------------------------------------------------------- ________________ [hai0 6.2.1.] paJcadazaH srgH| 221 taulvaliM tailvaliM taulvalAyanaM tailvalAyanam / mahattarAnpuraskRtya saumezaM vezma sovizat // 41 // 41. spaSTaH / kiM tu mahattarAnpradhAnAni // pailaH / sapailaH / atra "dvisvarAdaNaH'' [ 6. 1. 109 ] ityAyanimaH zAlaGkiH / sshaalngkiH| atra "yajijaH" [ 6. 1. 54 ] ityAyanaNazca "pailAdeH" [ 142 ] iti yuvapratyayasya lup // pAnAgAriH / sNpaannaagaariH| atra "yajinaH [ 6. 1. 54 ] ityAyanaNaH "prAcyenaH0" [ 143 ] ityAdinA lup // taulvalyAdivarjanaM kim / taulvaliM pitaram / taulvalAyanaM putram / tailvaliM pitaram / tailvalAyanaM putram // ___ ekaviMzaH pAdaH // kausumbhaM vidrumaiH sotha padmarAgaizca lAkSikam / vaitrai raucanikaM kArdamikaM marakatotkaraiH // 42 // kArdamaM ca mahAnIlairmiH zAkalikaM ca taiH| rucolo(llo)caM nu tanvAnaH snapayitvezamArcicat // 43 // 42-43. atha jayasiMha IzaM somanAthaM snapayitvArcicat / kaiH / vidrumaiH pravAlaiH / kiMbhUtaiH / rucA pItakAntyA kRtvA kausumbhaM kusumbhena raktamullocaM nu candrodayamiva tanvAnaiH kurvdbhiH| evaM sarvatra yojanA kAryA / padmarAgairlohitakairmaNibhirlAkSikaM lAkSayA raktaM vanaghRtavaNahIrakai raucanikaM gorocanayA raktaM marakatotkaraiH kRSNavarNairaima 1bI subhaM vi. 2 bI vajre rauM'. 1enAne / pailaH / aM. 2 sI pailyaH / sa. 3 e JaH atrAya'. 4 sI riH / a. 5 bI sapannA'. 6 e jina atrAyaH. 7 bI daH samAptaH / kau. 8 ekai ro, Page #246 -------------------------------------------------------------------------- ________________ 222 vyAzrayamahAkAvye [jayasiMhaH ] garbharatnaughaiH kArdarmikaM kardamena kRSNena mRdvizeSakATadravyeNa raktaM mahAnIlairindranIlaiH kArdamaM ca kavimArge kRSNanIlavarNayoraikyena varNyatvAkardamena raktaM mitraiH saMkIrNaistairvidrumAdibhiH zAkalikaM ca zakalena nAnAvarNena rAgadravyabhedena raktam // zAkalaiH pItakainIlairainIlairaparairapi / taM kSaumairArcayadbhUpaH karpUrIgurudhUpitaiH // 44 // 3 44. spaSTaH / kiM tu pItakaiH pItena kusumbhaprathama niryAsena raktaH / nIlenIna rAgavizeSeNa raktaiH / anIlairnIlI raktakSaumavarjitairaparairapi kSaumaiH / nIlyA raktAni hi kSaumANi loke pavitrANi // kausumbham / atra "rAgATTho rakte" [ 1 ] ityaN // lAkSikam / raucanikam / atra " lAkSA0" [ 2 ] ityAdinA ikaN // zAkalikam zAkalaiH / kArdamikam kArdamam / atra " zakala0" [3] ityAdinA veNU // 1 nIlaiH / pItakaiH / atra "nIla" [ 4 ] ityAdinA -akazca (akau ? ) // liGgaviziSTagrahaNAdanIlaiH // pauSondosau nizA pauSI puSyodyApIti zaMsinaH / dvijAnvisRjya sonyAMzca samAdhAvavizadrahaH // 45 // 45. sa jayasiMho raha ekAnte samAdhau dhyAnArthamavizat / kiM kRtvA / dvijAnanyAMzca bhaTTAdiyAcakAnvisRjya dAnasanmAnAdinA mukkalayitvA / kiMbhUtAn / iti zaMsino vadatastadevAha / asau yatra rAjA somanAthasya yAtrAM cakAra socdaH saMvatsaraH pauSaH puSyeNoditaguruNA 1 e sI pa 2 sI 'rAga'. 1 sI raktami. 2e thana sI pravani". 'nIla'. 5 bI kauzumbhadeg 6 sI mutkAla . 3 e le rA. 4 e sI 7 bI sI pauSa pu. Page #247 -------------------------------------------------------------------------- ________________ [ hai. 6.2.8.] paJcadazaH sargaH / 223 yuktastathAsAvanantarAgAminI nizA pauSI puSyeNa candrayuktena yuktA tathAdyAsminyAtrAhe puSyopi puSyeNa candrayuktena yuktaH kAlopi / ayaM saMvatsarohorAtrazca sarvakAryasiddhikara ityartha iti // . pauSobdaH / atra "udita0" [5] ityAdinANa // pauSI nizA / ityatra "candrayuktAt." [ 6 ] ityAdinAN / lusvaprayukte puSyodya // nizAM rAdhAnurAdhIyAM dhyAnastimitadRSTinA / japankimapi caulukyo vyaDambayanmukhendunA // 46 // 46. caulukyaH kimapyajJeyaM rahasyaM japandhyAyansan nizAM vyddmbydnvkrot| kIdRzIm / rAdhAnurAdhIyAM rAdhAnurAdhAbhirvizAkhAnurAdhAbhizcandrayuktAbhiryuktAm / kena kRtvA / dhyAnastimitadRSTinA samAdhinizcalAkSeNa mukhendunA vazreSThena / induzabdotra vyAghrAdizabdavatprazaMsAvacanaH / etena rAjJi samAdheH prakarSa uktaH / candrodayojjvalanizAtulyo rAjA |raadhaanuraadhaayuktcndrtulyo rAjJo dhyaanstimitdRssttimukhenduH| yadA hi vizAkhAnurAdhayozcandraH syAttadA tayormadhyasthatvAJcandrasyaivamupamA // rAdhAnurAdhIyAM nizAm / atra "dvandvAdIyaH" [7 ] itIyaH // kaNThaprabhAnavAmbhodaiH zravaNAM darzayanniva / aGgajyotsnAbhirazvatthAM cAvirAsIdathezvaraiH // 47 // 47. athezvara AvirAsItpratyakSobhUt / kIhaksan / kaNThaprabhAnavAmbhodaiH kaNThakAntibhireva nIlatvAtprAvRSeNyamedhaiH kRtvA zravaNAmiva 1 bI sI kyo vi. 2 sI zvasthAM cA'. 3 e degraH / Izva. 1 bI ntaragA . 2 sI yuktaH kA. 3 bI pratyukta. 4 e yukteH pu. 5 sImapi ze. 6 bI sI zAM viDa. 7 bI vizeSAnu. 8 bI zApArnu. 9entire. Page #248 -------------------------------------------------------------------------- ________________ 224 vyAzrayamahAkAvye [ jayasiMhaH ] zravaNena candrayuktena yuktAM pUrNimAmiva zrAvaNapUrNimAmiva darzayan / tathAGgajyotsnAbhiraGgamevAtizvetatvAjyotsnAstAbhiH kRtvAzvatthAmivAzvatthenAzvinIbhizcandrayuktena yuktAM pUrNimAmivAzvinapUrNimAmivai ca dazayan // zravaNAm / azvatthAm / atra "zravaNa0" [ 8 ] ityAdinA-aH // ityUce taM haraH sthityAnayA jayasi tApasam / bhaikSabhugyauvatAnIhaM jetaH kSaudrakamAlavIm // 48 // 48. harastamityUce / yathA kSudrakANAM mAlavAnAM ca samUhaH kSudrakamAlavyevaMnAmA(nI?) kAcitsenA tAM jetarjiSNo he jayasiMhAnayA sthityA yogijanocitAvasthAnena tAsa tApasaughaM jayasi / kiMbhUtam / bhaikSabhugniHsaGgatvAdbhikSAsamUhaM bhuJjAnaM tathA yauvatAnIhaM jitendriyatvAdyuvatisamUhAnabhilASi // tApasam / atra "SaSTayAH samUhe" [ 9 ] ityaNa // bhaikSa / yauvata / ityatra "bhikSAdeH" [ 10 ] ityaN // kSaudrakamAlavIm / ityatra "kSudraka0" [11] ityAdinAN // vAtsakairaukSakaiH prAgapyAjakaurabhrakauSTrakaiH / zrito mAnuSyakaizvAsi vArdhakaizcAtigArgakaiH // 49 // bhaktai rAjanyakai rAjaputrakairatirAjakaH / kSmAnRNyAyAdhunA varNasiddhyA tvaM bhava siddhirAT // 50 // 1 bI bhaikSyabhu. sI bhaikSAbhu. 2 sI zvAtigA'. 3 e kairA. 4 bI siddharA'. 1 sI zvasthAmi . 2 bI zvatthAvi. sI vasthemozci'. 3 bI va da. 4 sI pasau. 5 bI bhilaSi. 6 bI N / bhikSa. 7 sI bhaikSya / yau'. Page #249 -------------------------------------------------------------------------- ________________ [hai. 6.2.13.] paJcadazaH srgH| 225 49-50. spaSTau / kiM tvatigArgakairjitendriyatvAdinA garSisamUhAnatikrAntarvArdhakaizca vRddhasamUhaizca zritastathA bhaktai rAjenyakai rAjaputrakaizca rAjanyAnAM rAjaputrANAM ca samUhaiH kRtvAtirAjako vijayena rAjaughamatikrAntazca vartase he siddhirAD jayasiMha // gotra / gArgakaiH / auksskaiH| vAtsakaiH / auSTrakaiH / vArdhakaiH / Ajaka / aurabhraMka / mAnuSyakaiH / rAjakaH / rAjanyakaiH / rAjaputrakaiH / atra "gotra.'' [ 12 ] ityAdinAkaJ // nRpo bhaktyambukaidArya guNakaidArakaM sa tam / siddhikaidArikaM sAhAhAkAvacikahAstikam // 51 // 51. sa nRpastaM somanAthamAha sma / kiMbhUtam / guNakaidaurakaM yathA kaidaurakaM kSetraughonekadhAnyAnAM janmabhUmirevamanekaguNAnAmutpattibhUmimityarthaH / tathAhAMsi pApAnyeva kAvacikaM kavacinAM mahAbhaTAnAM samUhastatra hAstikaM hastinAM hastinInAM vA samUhaM paapcuurnnkmityrthH| ata eva siddhikaidArikamaNimAdisiddhInAmutpattibhUmimata evaM ca bhaktaya eva kaThorasyApi bhedakatvAdambUni teSAM kaidAryamiva yathAmbubhiH kedAraughaH sicyate tathAsaMkhyabhaktibhiH sekyamArAdhyamityarthaH / / 1 bI po bhuttya'. 2 e ddhikedArakaM. 1 e spaSTe / kiM. 2 bI sI kaijita'. 3 bI haizcAzri. 4 ejapu. 5 e rAjodha. 6 sI tate he. 7 bI sI siddharA. 8 e kaiH / vA. 9 sI bhrakaH / mA. 10 sI thasyamA. 11 sI guNAkedA. 12 bINakedA. 13 e dArikaM. 14 e dArikaM. 15 bI sI kSetrogho. 16 e vI mUhaH pA. 17 bI sI va bha. 18 e degdabhUmi teSAM kedA. sI dajJAni. Page #250 -------------------------------------------------------------------------- ________________ 226 vyAzrayamahAkAvye ApUpikarnu mANavyamAnavaM nu dhenukaiH / brAhmaNyamiva nirvApairhRSTosmi tvatprasAdataH // 52 // 52. tvatprasAdataH svarNasiddhidAnarUpAttvatprasAdAdaramyahaM dRSTaH yathApUpikaiH pUpika cairmANavyaM vaTukaugho hRSyati yathA vA dhainukairdhenvocairAdhainavaM na dhenavo yeSAM teghenavasteSAmogho hRSyati yathA vA nirvApaiH pitRtarpaNairbrAhmaNyaM dvijaugho hRSyati // AvADavyAnmahImAgANikyAdviddhyarnRNAM kRtAm / nyasya yatra tvimAM sAdhayAmi svaM dehi taM sutam // 53 // 53. spaSTaH / kiM tvAvADavyAddijaughAdArabhyAgANikyAgaNikaughaM ca yAvaduttamaM janamArabhya hInaM ca yAvadityarthaH / svamAtmAnam // kaidAryam / kaidArakam / ityatra " kedArANNyazca " [ 13 ] iti NyokaJca // kAvacika / hAstikam // acittAt / ApUSikaiH // kedArAt / kaidArikam | I atra " kavaci 0 " [ 4 ] ityAdinekaN // dhenukaiH / atra " dhenoranajaH " [15] itIkaN // anaja iti kim / Adhainavam / utsAdyaJ / anuzatikAditvAdubhayapadavRddhiH [ 7. 4. 27 ] // brAhmaNyam | mANavyam / vADagyAt / ityatra " brAhmaNa0" [ 16 ] ityAdinA yaH // gANikyAd / ityatra "gaNikAyA NyaH " [ 17 ] iti yaH // [ jayasiMhaH ] mUrdhni kaizyaM spRza zaMbhuH pANinA pratyuvAca tam / bhUbhAraM kaizikamivottitArayiSurAgamaH // 54 // 1 bI nRNI kR. 2 e m / nAmA ya 1 epi Page #251 -------------------------------------------------------------------------- ________________ [ hai 0 6.2.21.] paJcadazaH sargaH / 227 54. zaMbhurmUni kaizyaM kezaughaM pANinA spRzannAlAdanAyecchupansaMstaM nRpaM pratyuvAca / he rAjaMstvaM bhUbhAramuttitArayiSuH svaputre nyasanena svata uttArayitumicchurAgamaH / kaizikamiva yathA kezaughamuttitArayiSustvamAgamaH / somanAthayAtrAyAM hi yAtrikaiH kezA uttAryante / / kaizyam / kaizikam / atra "kezAdvA" [ 18 ] iti vA NyaH // tvadAtrIyatribhuvanapAlaputrosti dhUHkSamaH / kumArapAlaH sAzvIyastvadante mAM dhariSyati // 55 // 55. spaSTaH / kiM tu dhUHkSamo bhUmiprAgbhAradharaNakSamaH / sAzvIyozvaughena shitH|| ityuktvAntahite zaMbhau yAvadAzvairnRpocalat / vetyAdiSTo namanpArzve tAvadAgAdvibhISaNaH // 56 // 56. spaSTaH / kiM tvAzcairezvaudhaiH vecyAdiSTaH pratIhAreNa kathito namana san vibhISaNo rAvaNabhrAtA pArzve rAjJaH samIpe laGkAta AgAt / vibhISaNo hi lokairavinazvara ucyate // sAzvIyaH AzvaiH / atra "vAzvAdIyaH" [ 19 ] itIyo vA // pArzva / atra "parvA vaN" [ 20 ] iti va // Uce sohInapRSThayeSu gotrAprINitakAThaka / viddhi dviTtUlavAtUla bhRtyaM mAM pUrvajanmanaH // 57 // 57. sa vibhISaNa Uce / yathAhInapRSThayeSu / ahnAM samUhA ahInAH pRSThAnAM samUhAH pRsstthyaaH| dvandve teSu yAgabhedepu he gotrAprINitakAThaka gosamU1 bI napuSpeSu. 1 e nAlada. 2 e yannupa. 3 sI tAhite / kai. 4 bI nte / kezya. 5 e razvodhaiH. 6 bI yaH azvaiH. Page #252 -------------------------------------------------------------------------- ________________ 228 vyAzrayamahAkAvye [ jayasiMhaH ] hAhlAditaThau he kaThebhyo dattagosahasretyarthaH / tathA he dvitUlavA - tUla zatruSvevArkatUleSu vAgha pUrvajanmano rAmacandrarUpasya pUrvabhavasya bhRtyaM mAM viddhi / rathakaDyAM (TyAM? ) lasatyAzyAgavyAM muktvAMhicAriNam / tvAmatrAyAntamAkarNyArethyo vAtyAvadAgamam // 58 // 58. arathyo rathaugharahito vAtyAvadatizIghratvAdvAtaugha ivAtrAha mAgamam / kiM kRtvA / tvAmAkarNya / kiMbhUtam / aMhnicAriNaM saintamatrAyAntaM yAtrArthamAgacchantam / kiM kRtvA / rathakaDyAM (yAM ?) rathaughaM muktvA / kiMbhUtAm / lasantI svarNapRSTA (SThA ) dinA vicchuritatvAdedIpyamAnA pAzyA pAzAnAM yotrANAM samUho yasyAH sA tathA gavyA vRSaudho yasyAM tAm // 5 tadAdiza sadANDaM mAM senAgre rakSituM vibho / mahAkhalyo yathA zauvamUkinIkhalinImukhe / / 59 / / 59. tattasmAddhetorhe vibho sadANDaM daNDinAM daNDapraharaNavatAM samUnAnvitaM mAM senA rakSitumAdiza / yAsu bhUmiSu dhAnyAni vRSAdibhirvigAhyanta utpUyante ca tAH khalAni teSAM samUhaH khalyA / mahatI khalyA yasya sa mahAkhalyo gRhapatiryathokinIkhalinImukha UkAnAM samUha UkinI dhAnyarAzistasyA yA khalinI khalAnAM samUhastasyA mukhe kSetradvAradeze rakSituM corAdibhyo rakSArthaM zauvaM kukkuraughamAdizati vyApArayati || 1 bI 'pAya' sI 'pAsyAga'. 2 etho vAsI ratho vyotyA. 1 sI kaThe. 2 bIsya bha. 3 e sI ratho 5 bI sI 'piTAdi'. dvA9sI kSitu dorA 4e satamAyA". 6 e 'hAya'. 7 vA. 8 bI sI kSetre e kSituM caurA. 10 bI ku .. Page #253 -------------------------------------------------------------------------- ________________ [ hai. 6.2.28.] paJcadazaH srgH| 229 ahIna / ityatra "InohnaH krato" [21] itInaH // pRSThayeSu / ityatra "pRSThAyaH" [ 22 ] iti yaH // kAThaka / ityatra "caraNAddharmavat" [ 23 ] ityakaJ // gotrA / rathakaDyA (TyA ?)m / vAtUla / ityantra "goratha0" [24] ityAdinA balakaDya(vya?)lUlAH // paashy(shyaa)| mahAkhalyaH / gavyAm / arathyaH / vAtyA / atra "pAzAdezca lyaH" [25] iti lyaH // zauvam / dANDam / atrai "vAdibhyo" [26] ityaJ // khalinI / UkinI / ityatra 'khalAdibhyo lin" [ 27 ] iti lin / ityucuSA tena sahAnUjayantaM nRpocalat / grAmatAjanatAM pazyanvAtsalyAdvandhutAmiva // 60 // 60. spaSTaH / kiM tu grAmatAjanatAM grAmaughasya janaugham / bandhutAmiva bAndhavaughamiva // sahAyatApauruSeyagajatAyugdinepare / pauruSeyopauruSeyaM prApa raivatakaM nRpaH // 61 // 61. spaSTaH / kiM tu sahAyatApauruSeyagajatAyuk sahAyapuruSagajaudhairyutaH / pauruSeyaH puruSebhyo hitaH / apauruSeyaM svabhAvasaMsiddhatvAdevamirmitasvAdvA na puruSaiH kRtam / etenAtiramyatvoktiH / / pauruSeyAdvadhAdrakSanvikArAcca svakAnatha / paulastyo bhAvavidbhUpaM puro bhUtvedamabravIt // 62 // 1 sI tyUcipA. 1 bI sI zcalAH 6. 2 vI sI tra khAdi . 3 bI myatvenoktiH. Page #254 -------------------------------------------------------------------------- ________________ 230 vyAzrayamahAkAvye [jayasiMhaH] 62. paulastyo vibhISaNo rAjJaH puro bhUtvA bhUpamidaM vakSyamANaM raivatakatIrthasvarUpamabravIt / kIhaksan / pauruSeyAtpuruSasaMbandhino vadhAddhaMsAyA vikArAcca hastAdyavayavacchedAdezva sakAzAtsvakAnrAkSasAbrakSaniSedhana yato bhaavvidraajnyobhipraayjnyH| rAjJo hi rAkSasAnAmanyAyAniSedhanaM raivatakatIrthasvarUpajJAnaM cAbhipretam // grAmaitA / janatAm / bandhutAm / gajatA / sahAyatA / ityatra "grAma0" [ 28 ] ityAdinA tala // apauruSeyam / pauruSeyaH / pauruSeyAdvadhAdvikArAcca / pauruSeya / ityatra "puruSAtkRta0" [29] ityAdinaiyan // asAvAzmopi vandyogirnemistepe tapotra yat / chAgebhyaH sakthimAMsebhya ivodvAhAjugupsitaH // 63 // 63. spaSTaH / kiM tvAimozmavikAraH / nemiviMzo jinaH / tapaH sarvasAvadyaviratirUpam / chAgebhyazchAgAnAmavayavavikArebhyaH / jugupsito viraktacittatayA chAgasakthimAMsebhyo rAjImatIvivAhAcca jugupsitvA nivRtta ityarthaH // rajopyasya gireH puMsAmahazchedAya jAyate / kArIraM caitrakaM kANDe bhasma vAmRkchide yathA // 64 // 64. spaSTaH / kiM tu karIrasya citrakopadhezca kANDaM hi jalAdinA 1 e gire puM. 2 bI sI puMsAM maM. 3 vI 'deryathA. 1 e degzAdrAkSa. sI zAkhakA. 2 sI sAnyA . 3 vI matAM / ja. 4 em / rAja. sIm / jagatA. 5 e petya. 6 e J / AsA. 7 sI hA ju. 8 vI psitatvA. 9 bI yaH / rAjo'. 10 e rava.sya . 11 sI hitaM ja. Page #255 -------------------------------------------------------------------------- ________________ [ hai06.2.34. ] paJcadazaH sargaH / 231 gharSitvA vraNAdau dattaM saricchedAya syAdvasmai vAstraprahArAdau dattaM rakta nivRttaye syAt // zrIramaH / atra " vikAre " [ 30 ] ityaN // prANibhyaiH / chAgebhyaH / sakthimAMsebhyaH // auSadhibhyaH / caitrakaM kANDam | caitrakaM bhasma || vRkSebhyaH / kArIraM kANDam / kArIraM bhasma / atra " prANi0 " [31] ityAdinA - aN // dhanvAtrAkarSatAM tAlaM vyAdhAnAM tIrthatejasA / hiMsA galantyabhiprAyA jAtupatrApuSA iva / / 65 // 9 65. atrAdau tAlaM tAlavRkSavikAraM dhanva mRgavyApAdanAbhiprAyeNa (NA) karSatAM vyAdhAnAmAkheTikAnAmapi tIrthatejasA tIrthaprabhAveNa hiMsrA hiMsanasvabhAvA abhiprAyA galanti vilIyante / ata evotprekSyante jAtupatrApuSA iva / jatuno lAkSAyAstrapuNo vAvayavA iva vikArA iva / te bhisaGgena vilIyante || sAlaM dhanva / ityatra "tAlAddhanuSi " [ 32 ] ityaN // nApuSAH / jAtuSa / ityatra " pu0" [ 33 ] ityAdinA SAntazca // svAdravyaghRSTazAmIlayaSTeragnirivAMmutaH / dhIrauSTra kapayasyopajIvinAmapi pAvanI // 66 // 1 e vAstutaH bI vAsutaH . 1 etvA dau. 4 e AsmaH / a. "m / karI". 8 emAkhiTi '. vA / hya N. m 2 ethAvinI. 3 bI pAvinI. 2 bI 'dhirecche'. 5 ebhyaH / sa. 7 3 ema cAtra bI sma vastre pra'. 6 e sI bhyaH / karIM. 9 sI. 10 sI kSyate jA. 11 sI Page #256 -------------------------------------------------------------------------- ________________ 232 dhyAzrayamahAkAvye [jayasiMhaH] 66. auSTrakapayasyopajIvinAmapyuSTrayA vikAra auSTrakaM yatpayasyaM payaso dugdhasya vikAro vitruTitadugdhAdi tadupajIvinAmapyuSTrapAlAnAmapi / te hi nirdayA nirdharmAzca syusteSAmapyamuto gireH sakAzAd gamyayabapekSayA paJcamyAmamuM prApya vA pAvanI dayAdinA pavitrA dhIH syAt / yathA dordAruNo vikAraH kASTakhaNDaM dravyaM tena ghRSTA yA zAmIlA zamIvRkSAvayavo yaSTistasyAH sakAzAttAM prApya vAgniH syAt // zAmIla / ityatra "zamyA laH' [ 34 ] iti laH // payasya / dravya / ityatra "payodroryaH" [ 35 ] iti yaH // auSTraka / ityatra "uSTAdakaj' [ 36 ] ityakaJ // sothAmucyaumakaM vAsaH paulastyenaumavAsasA / dattahastodrimadhyAsta darzitAdhvaurNakAmbaraiH // 67 // 67. spssttH| kiM tvaumakamumAyA atasyA vikAraM vAso vastraM dhautavastrikAmityarthaH / Amucya paridhIya dattahasto dattavAhikaH / etena pAdacAreNArohakathanam / aurNakamAyA vikArombaraM yeSAM taiH saurASTraH / te rANavastraM paridadhati // auNeNeyatvakpaTAnAM kauzeyAnyadhvadarzinAm / muktapArazaivAstrANAM datvA caitye nRpovizat // 68 // 1 bI sI auNeNe'. 2 e "fNaya'. 3 bI zavastrA. 4 e zayat. 1 sI nA uSTyA. 2 e degro tru'. 3 bI mapi / te. 4 sI pyamato. 5 bI pAThanI. 6 bI dro i. 7 vI strikami'. 8 sI thaiH / amu. 9 e dhAyAda. 10 sI dattAvA. 11 bI aurNamU. 12 sI ttraiH| hya. Page #257 -------------------------------------------------------------------------- ________________ [hai0 6.2.41.] sargaH 1 68. nRpazcaitye zrIneminAthaprAsAdevizat / kiM kRtvA / kauzeyAni kozasya vikArAnpAMzukAni davA / kepAm / auNa UrNAyA vikArI aiNeyatvacazca mRgyavayavatvacaH paTA yeSAM teSAmaurNapaTAnAM saurASTrANAmaiNeyatvakpaTAnAM ca pArvatikAnAm / kIdRzAm / adhvadarzinAm / tathA parazava idaM parazavyam " uvarNayugAdertha: " [ 7. 1.30 ] iti yaH / tasyAyo vikAraH pArazavAni muktAni caityadvAra dezaprAptatvAtyaktAni pArazavAnyastrANi parazava eva yaisteSAm // paJcadazaH aumakam auma / aurNakam ( ka ) aurNa / ityatra "umorNAdvA" [37] iti vA // aiNeyatvak / ityatra "eNyA eyaJ" [38] ityeyaJ // kauzeyAni / iti "kauzeyam" [ 39 ] ityanena nipAtyam // pArazava / ityatra "parazavyAdyalukca " [ 40 ] ityaN yasya ca luk // he gaemAnAbhAH kAMsyaDhakkA avAdayan / ghaTitA hATakairnikaiH kAlAH kepyapUrayan // 69 // 69. kepi kAMsyaDhakkA majjanArambhevAdayan / kIdRzIH / druvayamAnAbhA drordAruNo vikAro druvayaM yanmAnamaSTasetikApramANaM hArAkhyaM tadAbhAH pRthuvartulamukhAH / tathA kepi kAhalA apUrayanmukhavAtena pUritavantovAdayannityarthaH / kIdRzIH / hATakaiH svarNasya vikArairniSkaiH palazatairghaTitA nirmitAH // 1 bI kAMsya. 2 e sI kainiSkai:. 1 e sI 'misA'. 2 bI 'rANe'. chaNe. 5 e "NyA yeya". 6 e "neneti ni. 30 3 sI vyarNa". 7 bI kAMya'. 233 4 vI sIJ // Page #258 -------------------------------------------------------------------------- ________________ 234 ghyAzrayamahAkAvye [ jayasiMhaH] kAMsya / ityatra "kaMsIyAGgyaH" [ 41 ] iti jyaH // hATakairnipkaiH / atra "hema0' [ 42 ] ityAdinAm // druvaya / ityatra "drorvayaH" [ 43 ] iti vayaH // zatikAndvizatAnhaimAtrAjatAnapi kecana / suvarNamayapadmArcAnpUrNakumbhAnasajayan // 70 // 70. kepi nRpA haimAnsvarNavikArAMstathA rAjatAnapi rUpyamayAMzca pUrNakumbhAnikSurasaghRtadugdhadadhisurabhivArisaMpUrNakalezAnasajjayan / kiMbhUtAn / zatikAndvizatAMcaM hemno rajatasya vA saMbandhinaH / zatasya dvaMyoH zatayorvA vikArAMstathA suvarNamayAni suvarNasya vikArA yAni padmAni tairarcA pUjA yeSu tAn / sarvAnapi svarNapadmaH pihitAnityarthaH / sauvarNe paTTake kepi dhautkaasvaassH| amaNDayanbaliM maudraM tyaktvA tAlamayaM dhanuH // 71 // 71. spaSTaH / kiM tvamaNDayanvicchittyAracayan / upazAntacittatvAttAlamayaM tAlatarovikAraM dhanusyaktvA / zatikAn / ityatra "mAnAkrItavat" [ 44 ] iti krItavadvikAre pratyayavidhiH // vetsarvavidhisAdRzyArthaH / tena lubAdikasyApyatidezaH syAt / dvizatAn // haimAn / rAjatAn / ityantra "hemAdibhyoj' [ 45 ] ityane / 1 sI varNapaTake. 2 sI savi / a. 3 sI yalamba. 1 bI yAmaH iti aH| hA'. 2 bI lasAna'. 3 bI bhUn. 4 e 'zca haimno. 5 sI dvayorvA. 6 bI 'ni svarNa . 7 sI pu / sa. 8 bI kAropra. 9 bI vidheH / va. sI vidhi / yasa. 10 e vatsaMbandhi sA. 11 e ludivAlaka. 12 bI J / svarNa. sI J / sauvarNadeg. Page #259 -------------------------------------------------------------------------- ________________ [ hai0 6.2.47. ] paJcadazaH sargaH / 235 suvarNamaya | saurvarNe / bhatra "abhaikSya 0 " [ 46 ] ityAdinA mayaDvA // abhakSyAcchAdana] iti kim / maunaM balim / kArpAsavAsasaH // bhaikSyAcchAdanayormayaDabhAvapakSe ca " tAlAdvanuSi" [ 6. 2.32 ] ityAdiko vidhiH / sAvakAzoryaM ca suvarNamaya ityAdau / tatrobhayaprAptau paratvAdanena mayaT syAt / tAlamayaM dhanuH // keciccharamayIdarbhamayI stRNamayIH kuTIH / kuMdamayI gatvAnnAcAryAM zvetavAsasaH // 72 // 72. spaSTaH / kiM tu kUdImayIzva tRNavizeSavikArAn / kuTIruTajAni / Ahvan snAnadarzanAyAkArayan / girau hi prAyeNa zarama - yyAdyA eva kuTyaH sulabhAH syurityuktaM zaramayI rityAdi // 10 drAgvajamayAtsomamayAcca gandhavezmanaH / pAtraiH kecinmRnmayAdyairAninyuzcandanAdikam // 73 // 73. kecinmRnmayAdyairmRdvikArasvarNavikArAdibhiH pAtrairbhAjanaiH kRtvA gandhavezmano gandhapradhAnIpaNAdrAkcandanAdikamAninyuH / kiMbhUtAt / vailvajamayAtsomamayAca sulabhatvena vailvajasomAkhyatRNavizeSANAM vi kArAt // 1 bI kUTIma. 2 bI sI 'j sveta'. 1 e 'vaNetyatra' sI 'varNya / a. sI 'li | kA. 6 bI 'yaM su 4 3 bI 'liH | kA'. 5 bI sI bhakSAcchA, 9rzanayoH kA. 10 edi / 'nAmANadrAgacanda'. 12 e valkana'. 3 sI 'ba'. 2 e 'bhakSetyA' sasA / bhadeg 7 sI spaSTaM kiM. DAmvatva'. 11 vI 13 e vaka'. bI 'bhakSayA'. bo savaH / bha', 8e tu kRdI. nApANA'. sI Page #260 -------------------------------------------------------------------------- ________________ 236 vyAzrayamahAkAvye [ jayasiMhaH ] zarameyaH / darbhamayIH / kUMdImayIH / tRNamayIH / somamayAt / vailvajamayAt / 1 ityatra "zara0 " [ 47 ] ityAdinA mayada | mRnmaya / ityatra "ekasvarAt" [ 48 ] iti mayada // bhUpotha tanmayIbhUya rataizvApamayIM prabhAm / 9 vibhradbhiraticApi vA dIprAnkumbhAnudAsayet // 74 // 74. atha sarvasnAnasAmaprikA vidhAnAnantaraM bhUpastanmayIbhUya snAnakarmaika cittIbhUyetyarthaH / kumbhAnudAsayadudapATayate / kiMbhUtAn / ratnairdIprAn / kiMbhUtaiH / prabhAM vibhradbhiH / kiMbhUtAm / cASamaya cASANAM paJcavarNapakSibhedAnAM vikAramiva paJcavarNatvena cApakAntitulyAmityarthaH / aticApi vA nairmalyAdyatizayAccApIM cApavikAraM prabhAmatikrAntAM vA // tanmayI / ityatra " dora0" [ 49 ] ityAdinA mayada // aprANina iti kim | aticASim / cASamayIm // pravizya caityagarbhetha gomayAyitakuGkume / tulyaitra himayAnbhokturbhavyaiH sosnapaya jinam // 75 // 75. gomayAyitaM sAndralepena gomayavadAcaritaM kuGkumaM yatra tasmiM - caityagarbhe pravizya sa nRpo jinaM nemimanapayat / kaiH saha / bhavyairbhAva - kalyANapAtrairnRpAdibhiH / kiMbhUtaiH / vrIhimayAnyAgAdau pradeyAntrIhe - vikArAnpuroDAzAnbhokturindrasya rUpaveSAdisaMpadA tulyaiH // 1 2 sI yadupA 2 bI 'kumaiH / tu. 4 sIna / 1 bIdbhiriti". nemi, 1 emayI / da ai. 'bhUtaiH 6 e 'misTa'. 2 ekUTIma 7 e bhavika . 3 valka. 4 et / 2. 5 sI Page #261 -------------------------------------------------------------------------- ________________ [hai0 6.2.53.] paJcadazaH srgH| 237 gomaya / ityatra "goH purIpe' [ 50 ] iti mayada // bIhimayAn / ityatra "nIhe:0" [ 51 ] ityAdinA mayada // kumbhairyavamayotpeSagauraizcakairivAvabhau / nemistilamayakSodasnigdha ogho nu yAmunaH // 76 // 76. tilamayakSodasnigdhastilavartivadarUkSakAlimaguNo nemiH kumbhaiH svarNakalazaiH kRtvAbabhau / kiMbhUtaiH / yavAnAM vikAro yavamayaM yavapiSTaM tena ya utpeSa ujjvAlanaM tena gaurairnirmalaiH / yathA tilamayakSodasnigdho yAmuna oghaH pravAho gauraiH svarNavarNaizcakraizcakravAkairbhAti / / yujA pissttmyairgndhairyaavgaurairtailyaa| udvartitaH piSTikayA sostahaiyaGgavInayA // 77 // 77. piSTikayA dalitA mudgAdayaH piSTaM tadvikAreNAtisUkSmeNa piSThena kRtvA sa zrIneminAtha udvartito rAjJojvAlitaH / kIdRzyA / gandhaiH kuSThAdibhirgandhadravyairyujA yuktayA / kiMbhUtaiH / yavasya lAkSAyA vikAro yAvolaktakastadvadgauraiH pItavarNaistathA piSTamayaiH kuSThAdayaH kiMcicUrNitAH piSTaM tasya vikArairatizlakSNapiSTarUpairityarthaH / tathAtailayA tilavikAreNa snehena rahitayAta evAtirUkSatvAdastaM kSiptaM haiyaGgavInaM hyogodohasya vikAraH pratimAlagnaM snAnaghRtaM yayA tayA // tilamaya / yavamaya / ityatra "tila." [ 52 ] ityAdinA mayaT // bhanAnIti kim / atailayA / yAva // 1 e yAmanuH / ti . 1.bI thaM pi. 2 sI utprekSya u. 3 e sI cicUrNi'. 4 sIta tyatra. 5 e taM heyaM. 6 bI taM tayA ta". Page #262 -------------------------------------------------------------------------- ________________ 238 vyAzrayamahAkAvye [ jayasiMhaH] piSTamayaiH / atra "piSTAt" [ 53 ] iti mayaTa // piSTikayA / atra "nAmni kaH" [ 54 ] iti kaH // haiyaGgavInayA / ityatra "hyaH0' [55] ityAdinA-InaJ prkRtehiynggvaadeshH|| ApyaiH snAtorcito rAjJA hAraiH sommayamauktikaiH / mallikAbhirathAnyaizca puSpairmustAsugandhibhiH // 78 // 78. atha sa zrInemirApthairjalAnAM vikAraiH kuGkamAdisugandhidravyamizrajalavizeSaiH snAtaH san rAjJA hArairupalakSaNatvAdanyairapyAbharagairarcitaH / kiMbhUtaiH / ammayAni svAtivRSTameghajalakaNavikArA mauktikAni yeSu taiH / tathA mallikAbhirmallikAyA vicakilasya vikArairavayavairvA puSpairanyaizcampakAdibhizca puSpairarcitaH / kiMbhUtaiH / mustAyA vikArovayavo vA mUlaM mustA tadvatsurabhibhiH // zairIpaiAraNaiH pUjAM haiveraizcApyamaNDayat / zvAsAnrundhansa hIverazirISasurabhInapi // 79 // 79. sa rAjA zairISaiH zirISapuSpairvAraNairvaraNavRkSabhedapuSpaihe verairapi vAlakamUlairapi nemeH pUjAmamaNDayadvicchittyAracayat / kIDaksana / zvAsAnmukhanizvAsAnrundhannAzAtanA(?)bhayena mukhaikozakaraNAnnivArayane / ziSTaM spaSTam // 1 sI somayemoktideg, 2 e yamokti'. 3 e sI raNe pU. 4 bI 'pyamuDaya. 5 e ta / svAsA. 1 sI mAnadi . 2 bI sI nizcAti'. 3 e kAyA. 4 e viciki?. sI vicikala'. 5 eppai campa. 6 e stAstadva. 7 bI sI haivarai. 8 e bI degn / svAsA. 9 e nikhAsA . sI nizvasA. 10 sI khazokaka. 11 bI n / zepaM spa. Page #263 -------------------------------------------------------------------------- ________________ [ hai. 6.2.58. ] paJcadazaH sargaH / atha sostauditi svAminyaH zamicchecvadanyataH / vihAya vadarIM mUlairdhanvairaNDaiH karoti saH // 80 // 80. spaSTaH / kiM tu tvadanyatastvattonyasmAdevAtsakAzAcchaM svargApavargAdisukhaM yo devabuddhyAzrayaNenecchet / vadarIM mahAsAratvena dhanuNDayogyaM vadarasya vikAraM vRkSam / yathAsAratvAderaNDa vikArairmUlaidhanurna syAttathA tvattonyasmAdevAcchaM na syAdrAgadveSa kaluSAtmatvenetarajanatulyatayA svargApavargasukhadAne samarthatvAdityarthaH // Adhyai (yaiH) / azma (mma ) ya / ityanna " apo yantrA" [ 56 ] iti vA yan // mallikAbhiH / mustA / ityatra " abhakSya 0" [ 6. 2. 46 ] ityAdinA kRtasyANo mayaTo vA "lub0" [ 57 ] ityAdinA lup // kvacinna syAt / vAraNaiH / airaNDaiH // kvacidvikalpaH / zirISa zairIpaiH / hrIvera haiveraiH / kvacityuppamUlAbhyAmanyatrApi / badarIm // tvAM jambUzyAma pazyantaM karAmalakava jagat / nindatAM vitaM prAkSAzvatthAmbava bhojinAm // 81 // 239 81. he jazyAma jambUtaruphalavatkRSNAGga neme prAkSAzvatthAmbavabhojinAM mahAtapasvitvena dhAnyAnAhArakatvAvRkSa pippalajambUvRkSa phalabhojinAM vanevAsitApasAnAM vrataM dhAnyAbhojanAdirUpaM duSkaraM niyamaM 1 bI sI 'nyaH sami'. 2 elaivanera". 1 vI vAdera. 2 bI 6H / apyai. 3 bI sI kSetyA. 5 esI NaiH / para. 6 e sI rISaH zai. 8 bI rahI. 9 sI zAma. 10 e vanivA.. asmAya. 4 sI bha 7 e 'verI have. Page #264 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] dhigniSphalatvAdgarhAmahe yatastvAmadevabuddhyA nindatAm / kiMbhUtam / api karAmalakavatkarasthAmalakIphalamiva jagatkevalajJAnena pazyantam || 240 Amalaka / ityatra "phale" [ 58 ] ityaNo mayaTo vA lup // lAkSAzvattha / ityatra "lakSAderaN" [ 59 ] ityaN // jAmbava jambU / atra "jambvA vA " [ 60 ] iti vAN / 2 tvayi bhaktastaddhitaMvadbhUyopyaGgavikArataH / bhavenna hi bhave janturjagadekadayAnidhe // 82 // pakSe lup // 4 82. he jagadekadayAnidhe tribhuvanamadhye dayAyA ekasthAna zrI - neme tvayi bhakto janturaGgavikAratoGgameva yosau vikAra Atmano - vibhinnatvena vikRtistena AdyAditvAttas | [ 7. 2. 84 ] zarIrarUpeNa vikAreNa bhUyopi bhave na hi bhavet tvadbhaktyApunarbhavAvApteH punaH saMsAre na jAyetetyarthaH / taddhitavaditi / aGgeti komalAmantraNe / yathA vikArato vikArerthe kapotasya vikArAvayavo vA kApotaH / kApotasya vikArAvayavo vetyAdau punarapi taddhito " doraprANinaH " [ 6. 2. 49. ] ityAdinA mayaDAdistaddhitapratyayo "na hiravaya0 " [ 6.2.61 ] ityAdinA niSedhAnna syAt // tvadAkRSyAnyatazveto nayedyaH sa kudhIH kSipet / kApitthaM dravayAtpAtrAdrasaM bhasmani gomaye // 83 // 1 bI 'tabhUyo' sI 'ta' 2 e 'yogya'- 3 bI sI 'ni gauma 1 sI ninditA, 4 sI zrIbhUyepi. 2 bI yantAm 3 sI vAdbhayopyaMgavikArita lu 5 e nemi tva'. 6 bI sI jAyatetya'. Page #265 -------------------------------------------------------------------------- ________________ [hai0 6.2.64.] paJcadazaH srgH| 241 83. yo narastvatta AkRSyAnyatonyasmindeve ceto nayetprApayetsa kudhIrdurbuddhiauvayAd drordAruNo vikAro druvayaM mAnaM tasyApi vikArAtadbhaktvA kRtAtpAtrAtkASThabhAjanAtkApitthaM kapitthasya vikAraH phalaM kapittham aN / "phale" [ 6. 2. 58 ] lupa / tasya vikAraM rasamAkRSye gomaye gomayavikAre bhasmani kSipet / satpAtre tvayi nyastaM manaH kApittharasavadvAJchitakAryasiddhaye syAt / bhasmatulyeSu tu kupAtreSvanyadeveSvAtmAnamapi kuvAsanayA vinAzayatItyarthaH / / taddhitavadbhUyopi vikArato na bhavedityanena "na dviH0" [61 ] ityAdisUtrokto niSedho jJApitaH // adruvayagomayaphalAdIti kim // drauvayAtpAtrAdgomaye bhasma ni kApitthaM rasam // pitRvyA mAtulA vRddhA maataamhpitaamhaaH| hetavo bandhanasyaiva tvaM tu mokSasya kAraNam // 84 // 84. spaSTaH / kiM tu bandhanasya rAgadveSAdirUpasya bhAvabandhanasya / pitRvyAH / mAtulAH / atra "pitR." [ 62 ] ityAdinA vyo Dulazca // pitAmahAH / mAtAmaha / ityatra "pitro mahada" [ 63 ] iti DAmahaT // saMtyajyAvimarIsAni deva tvAM drssttumaagtaaH| priyAvisoDhA AbhIrA nAvidUsaM kilAsaran / 85 // 85. he devAvimarIsAnyajAdugdhAni saMtyajya tvAM draSTumAgatA AbhIrA ajaapaalaadyaaH| tvadrUpAmRtAsvAdatRptatvAdavidUsamajAdugdhaM kileti satye nAsmaran / kiidRshaaH| priyAvisoDhI api / apiratra jJeyaH / ajAdugdhAhAratvAdabhISTAjAdugdhA api // 1 edegnyasmi'.2 e sI kRtyatpA. 3 e sI kArapha. 4 e sI ra sa. 5 e sI pya gauma. 6 e sI t / yatpA. 7 bI takarmasi. 8 e sI tu pA. 9 e bI na dviH. 10 e sIta tyA. 11 e gdhaM ti ki.12 e DhApira. sIDhA apira'. Page #266 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] avisoDhAH / avidUsam / avimarIsAni / ityatra "bhaver 0" [ 64 ] " ityAdinA soDhadUsamarIsauH // 242 zaive (ve ?) rASTretha vaGgAnAmaGgAnAmAGgavAGgayoH / paratopi sphuredAjJA tasya yastvayi bhaktimAn // 86 // 86. he deva yastvayi bhaktimAMstasyAjJA zaive zivInAM rAjJAM sakte rASTre deze tathA vaGgAnAmaGgAnAM ca rAjJAM rASTre tathAGgavAGgayoH paratopyaGgavaGgarASTrAbhyAM parasminnapi rASTre sphuret / sa sArvabhaumaH syAdityarthaH // zaive (be?) rASTra / atra "rASTre0 " [ 65 ] ityAdinA // anaGgAdibhya iti kim / aGgAnAM rASTre / vaGgAnAM rASTre // kecittvaGgAdipratiSedhaM necchanti / AGgavAGgayoH // 1 7 daivayAta ke rAjanyake vAsAtakepi ca / vAsAtasya parastAcca zAsanaM jayatIza te // 87 // 87. he Iza tava zAsanamAjJA devayAtavAnAM rAjanyAnAM vasAtInAM ca rAjJAM rASTreSu vAsAtasya parastAcca jayati / sarveSvapi dezeSu nRpA lokAzca tavAjJAM kurvantItyarthaH // rAjanyake / daivayAtavake / atra "rAjanya 0 " [ 66 ] ityAdinAkaj // vAsAta vAsAtasya / ityatra "vasAtervA " [ 67 ] iti vAkaJ // nemiM stutveti paulastyaM visRjyAvAtaratsamam / sAyaNabhakSukAribhaktAdipArthivaiH // 88 // 1 eSTre gaMgAnAmAGga, 2e to sphudeg 3 e bI tArkSayaNabhakteSu.. 1 sI vidU . 2 bI sAH / zauve. 5 e sI dhaH / zauve. 6 bI Tre i. 3 bI "vastva". 4 bI GgavaGga 7 e sI Tre / ke. 8 bI 'jana i. Page #267 -------------------------------------------------------------------------- ________________ [ hai0 6.2.70.] paJcadazaH sargaH / 243 88. spaSTaH / kiM tu tAAyaNasya rAjJo rASTraM tAAyaNabhaktame(mai)SukArINAM rASTramaiSukAribhaktaM dvandve tadAdInAM rASTrANAM pArthivaiH samaM saha // sa bhaurikividhaM bhauliki vidhaM zaiva(ba?)vaidize / bhoktRbhiH saha dharmajJairjalpaJzatruJjayaM yayau // 89 // 89. spaSTaH / kiM tu bhaurikINAM rAjJAM rASTra bhauriki vidhamevaM bhaulikividhaM zivInAM zivAnAM vA rAjJAM nivAsaH zaivo dezo vidizAyA adUrabhavaM vaidizaM nagaraM dvandve te ca bhoktRbhinaeNpaiH saha jalpandhamakathAM kurvan yato dhrmjnyaiH|| bhaurikividham / bhaulikividham / aiSukAribhakta / tAAyaNabhakta / ityatra "bhauriki0" [ 68 ] ityAdinA yathAsaMkhyaM vidhabhaktau pratyayau // shaiv(b?)| vaidize / atra "nivAsa0" [69 ] ityAdinAN // sahaudumbarakauzAmbIdumatImadhumannRpaiH / sodhyAsta visavannAthadattahastotha taM girim // 90 / / 90. udumbarA vRkSA atra sanyaudumbaraM puram / kuzAmbenarSiNA nirvRttA kauzAmbI purI / drumatI nadI / madhUnyatra santi madhumAndezo dvandve eSAM nRpaiH saha sa jayasiMhastaM girimadhyAsta / kIdRksan / visavAndezastannAthena rAjJA dattahastaH // 1 bI sa bhairi. 2 bI vavedideg. 3 bI drumaMtI . 4 e ri / u.. sI 'ri / audu. 1e tAAya. 2 sI NasaktaM rA. 3 e tAyi . 4 sI jaiH / bhUrikavi'. 5 bI rikavi. 6 bI likavi. 7 e zAmbIpuradru. Page #268 -------------------------------------------------------------------------- ________________ 244 TyAzrayamahAkAvye [jayasiMhaH] audumbara / ityatra "tadatrAsti' [ 70 ] ityaN // kauzAmbI / ityatra "tena." [ 71 ] ityAdinAN // drumatI / ityatra "nadyAM matuH'' [ 72 ] iti cAturarthiko mtuH|| madhumat / visavat / ityatra "madhvAdeH" [ 73 ] iti cAturarthiko matuH // naDvatkumudvadvetasvacchAdvalinyadrimUrdhani / nAbheyacaityaM sopazyadatimAhiSmatIpatiH // 91 // 91. sa rAjAdrimUrdhani nAbheyacaityaM zrI(zri ?)RSabhadevabhavanamapazyat / kiMbhUte / naDvanto naDAkhyatRNabhedayuktAH kumudvantaH kairavayutA vetasvanto vetasavRkSayuktAH zADva (dva)lAca zAdaH paGkaH sasyaM vA tadyuktAzca pradezA atra santi tasmin / kiihksH| atimAhiSmatIpatirmahiSmAndezastasyAdUrabhavA purI mAhiSmatI tasyAH patiH sahasrArjunastaM balAdinAtikrAntaH // sovizattatra ratnAMzunavalAyitabhUtale / dvAri muJcazairISakazikhAvalamahIpatI // 92 // 92. sa rAjA tatra nAbheyacaityevizat / kiMbhUte / ratnAMzubhiH kRtvA navalAyitaM naDAkhyatRNabhedAnvitapradezatulyaM bhUtalaM yatra tasmin / kohaksan / dvAri caityasiMhadvAre jighAMsayA zatrUNAM chalena pravezasya rakSArtha zairISako grAmaH zikhAvalaM puraM tayormahIpatI muJcansthApayan / / ___ 1 bI zyaditi . 2 bI pazi. 3 bI khAbala'. 1 e kauzambI. 2 e sI bheyaM cai. 3 e bI yuktA ku. 4 e zca sAdaH. 5 bIkaH zasyaM. 6 bI sI caitye siM. 7 sI kSArthazai'. 8 bI patIrmucansthA... sI pati mu. 9e sIn / zarI. Page #269 -------------------------------------------------------------------------- ________________ [ hai0 6.2.75.] paJcadazaH sargaH / zirISikeza hastena ratnaiH zArkarikeGgaNe / zArkarAdAgataH zarkarIyedraM puSpANyathArpayat // 93 // 7 4 93. zarkarIyeT zarkarAH kSudrapASANAstadvato dezasya svAmI zirISikezahastena zirIpikadezarAjapANinA kRtvA puSpANi zrInAbheyapUjArthaM jayasiMhAyArpayat / kIdRk / aGgaNe devagRhAGgaNe vartamAnaH / kiMbhUte / ratnaiH kRtvA zArkarike zarkarAvadeza iva karkarairivaM rullala (bollasa ? ) dbhirmaNibhirAkIrNa ityarthaH / tathA zArkarAccharkarAvaddezAdAgataH || govipAyanaM devAnyepi zarkari kezavat / gahare bhUbhujastasthuradreH zArkarakAzmare // 94 // 94. zarkarikezavadyathA zarkarAvaddezasvAmI nAbheyapUjArthaM puSpAdyAdipadAdAbharaNAdi jayasiMhasya dadAvevamanyepi bhUbhujaH puSpAdi pUjArthaM datvAdreH : zatruJjayasya gahare gahrA duravagAhAH pradezA atra santi gahvaraM vanagahanaM tatra tasthurjayasiMhaM pratIkSamANAH sthitAH / kiMbhUte / zArkara 3 10 12 kAzmare zarkarAyukte pASANayukte ca // navat / kumudvat / vetasvat / mAhiSmatI / ityatra "naDa0 ' dinoM DinmatuH // naDDula | zauilini / ityatra "naDa0" [ 75 ] ityAdinA dvilaH // 245 [ 74 ] ityA 1 sIT zarkarA:. 2 eSpAdyapA. 2 e dattAnye 4 sI 'tvA dreH zatru 4 bI sI 'saha'. 1 sI pANasta'. 2 bI 'NAta'. 3 epeke. 5 eSike de'. sI 'pikade. 6 e "siMhasyArpa'. "varuladbhi . 8 e 'zAna'. 9 bI 'siMhapratIkSyamA 'rikA'. 12 sI ke ca. 13 sI 'nA ikaN - Iya - aN. zAli. 15 e sI nA Dala:. 7 eva saladbhi 10 e tIkSyamA sI 11 e 14 e bI Page #270 -------------------------------------------------------------------------- ________________ 246 vyAzrayamahAkAvye zikhAvala / ityatra "zikhAyAH " [ 76 ] iti valaH // zirISika / zairISeka / atra "zirISAd 0" [ 77 ] ityAdine kakaNau // 1 zArkarike / zarkarIya / zArkarAt / zarkarika / zArkaraka / ityatra "zarka - rAyAH 0" [ 78 ] ityAdinA ikaN-Iya-aN cakArAdikakaNau // azmare / gahvare / atra "rozmAdeH" [ 79 ] iti raH // phalakimekSitRNa sAnada sAkAzilAdhipaiH / samaM jinendramarcitvA caulukyodreravAtarat // 95 // 95. spaSTaH / kiM tu phalakayA prekSayA ca nivR ( rvR) ttau phalakiprekSiNa dezau / tRNasAnadase nadyau / kAzA atra santi kAzilaM nagaram // [ jayasiMhaH ] sonvadri vAzilArIhaNakakhANDavakAgatAn / matrAzIrvAdamukharAnkAJcanairArcayadvijAn // 96 // 96. spaSTaH / kiM tu vAzAH pakSiNorIhaNA arikarttAraH puruSAH khaNDava bhedakA vRkSa vaiSu santi vAzilArIhaNakakhANDavakA dezAstebhyonvadriM zatruJjayaM lakSyIkRtyAgatAn // prekSi | phalaki / ityantra " prekSAderin " [ 80 ] itIn // tRNasI / nadasA / ityatra " tRNAdeH sala" [ 1 ] iti sa // 1 sI 'sAranaMda". 1 bI sI 'SakaM / a N. 2 eSAdine. 3 et / zArka 4 e bI 'karika. 5 bI sI rosmAde: . 6 bI sI prekSaNau. 7 sI tu vazAH * 8 e 'SA: khANDa' sI 'pASaNDa'. 9 bI 'kSA pu. sI 'kSA bepu. 10 envaniza, 11 e sI 'ala'. 12 e bI lakSI.. 13 bI sI 'sA / danasA. Page #271 -------------------------------------------------------------------------- ________________ [hai0 6.2.86. ] kAzila | vAzila / ityatra "kAzAderila : " [ 82 ] itIlaH // ArIhaNake / khANDavaka / ityatra "arIhaNa0" [ 83] ityAdinA - akaN // sotra saupanyasAMkAzyasautaGgami puropamam / sthAnaM siMhapuraM cakre dvijAnAM maunicittijit // 97 // 97. sa jayasiMhotra zatru jayasamIpe siMhapuraM nAma dvijAnAM sthAnaM cakrekArayat / yadvijAnAM nimittaM purAdikaM kriyate dIyate vA tatsthAnamityucyate / kIdRzam / zobhanAH panthAnotra santi gaNapAThAnmA - ( nA ? )game saupanthyaM saMkAzena sutaGgamena carSiNA nirvRttaM sAMkAzyaM sautaGgami ca dvandve etaiH purairmaharddhikatvAdupamA yasya tat / kIdRksaH / maunicittiM municittena nirvRttaM dezaM jayati tatsvAmijayena svavazIkaroti maunicittijit // 5 1 saupeMnthya / sAMkAzya / ityatra " supanthA (nyA ? ) dervyaH " [ 84 ] iti yaH // sautaGgami / maunicitti / ityatra "sutaGgamAderij" [ 85 ] itIJ // balyaculyAhnasAkheyasAkhidatteyasaMpadaH / paJcadazaH sargaH : / sasthAnAya dadau grAmAn laumapAnthAyanopamAn // 98 // 98. sa rAjA sthAnAya grAmAndadau siMhapura pratibaddhAnanekAngrAmAMzrcakAretyarthaH / kiMbhUtAn / balena nirvRttaM balyaM culAnAM nimarjakAnAM / nivAso culyamahA nivR ( vR ) tamAhametAni purANi | sIkheyasAkhida 1 ekA', 2 bI kAzyaMsau. 3 e pure ca'. 1 sIka / khaNDa'. nivRttaM. 5 bI 'mikaM ca. de. 8 sI mina'. nivRttaM . 9 11 sI janakA. 2 e bakA. 3 sI 'pAvAnmAmo sau . 6 e sI 'cittaM mu. pathyaM / kAM 12 e sAkhyeya'. 247 4 sI 7 bI nivRttaM. sI nivRkSaM 10 sI sI pathyaM / sAM. Page #272 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] grAma | dvandve etattulyazrIkAn / tathA lomAnyatra santi laumaM puraM paMthAM nivAsaH pAnthAyano grAmastayostulyAMca || sa pAkSAyaNavAsiSThAni kArNAya nidvijaiH / dattAzI: prAsthita sthAnAtsaMkarIyotkarIyabhAt // 99 // 248 99. sa jayasiMhaH sthAnAtsiMhapurAtprAsthita / kIdRksan / pAkSAya - NAdidezavizeSANAM dvijairdattAzIH / kiMbhUtAtsthAnAt / saMkareNotkareNa nirvRttau saMkarIyotkarIyau purabhedau tadvacchriyA bhAti yat "kvacid" [ 5.1. 171 ] iti GaH / tasmAt // E balya / culya / ityatra "balAderya:" [ 86 ] iti yaH // ohna / lauma / ityatra "aharAdibhyoj " [ 87 ] ityaJ // sAkheya / sAkhidatteya / ityatra "sakhyAdereyaN" [ 88 ] ityeyaN // pAnthAyana | pAkSAyaNa / ityatra "pendhyAderAyanaNa" [ 89 ] ityAyanam // kArNAni / vAsiSThAni / ityatra "karNAdezayanij" [ 90 ] ityAya nij // utkarI | saMkarI / ityatra "utkarAderIyaH " [ 91 ] itIyaH // ashtagkSakIya kArzAzrIyapurezvaraiH / sonvIyamAnaH khapurIM prApAriSTIyasaMpadam // 100 // 100. spaSTaH / kiM tu kRzAzvena rAjJA nirvRttaM kArzAzvIyam / AriSTrIyasaMpadamariSTA nimbA: phenilavRkSA vAtra santyAriSTrIyaM puraM tattulyarddhikAM svapurIM pattanam // 1 e panthA ni.. 2 evAsAH panthA'. 3 e mastu . 4 sI rAtsa prAsthi. 5 e 'sthitaH / kI. 6 bI sI nivRttau . 7 sI yau. 8 bI tU / vulya. 9 bI AhnaH / lo'. 10 bI panthAde'. Page #273 -------------------------------------------------------------------------- ________________ [ hai 0 6.2.99. ] paJcadazaH sargaH / ashta / lakSakIya / ityatra "naDAdeH kIyaH " [ 92 ] iti kIyaH // kArzAzvIya / AriSTIya / ityatra " kuza0 " [ 93 ] ityAdineyaM // Rzya 2 kArdazmakAdvArAhakAtpAlAzakAdapi / dezAtkumudikAdikaTikAdAvatthikAcca ye / / 101 // etya kaumudikAdanyadezAdvAtaM yayAcire / varSannASADhavannRpaH // 102 // adAridryAsa tAM 101, 102. spaSTau / kiM tvikkaTikAdikAH zUrAH puruSA vRkSabhedA vAtra saintIkaTikaM dezaH puraM vA tasmAt / varSannASADhavadASADhAbhizcandrayuktAbhiryuktA paurNamAsyApADhI sA paurNamAsyasyApIDho mAso yathA jalaM varSatyevaM dravyaM varSandadadityarthaH / ASADhe hi varSAsAMnidhyAnmeghA varSanti tatsaMbandhAdASADhopi varSannucyate // 1 70 RzyakAt / azmakAt / ityatre "RzyAdeH kaH " [ 94 ] iti kaH // vArAhakAt / pAlAzakAt / ityatra " varAhAdeH kaN" [ 95 ] iti kaN // kumudikAt / ikkaTikAt / ityatra "kumudAderikaH" [ 96 ] itIkaH // AzvasthikAt / kaumudikAt / atra "azvatthAderikaN" [ 97 ] itIkaN // ASADha / ityatra "sAsya0 " [ 98 ] ityAdinA // caitrakArttikikAzvatthikenduvatprINato jagat / AgrahAyaNakoSeva tasya kIrtivardhata // 103 // 249 1 ema. 2 epi / dazA . 3 e kAtta ye. 4e rttikakA'. sI rttikAkA'. 1 ekIyaH / pla 2 sI vIyaH / ApiSTI.. 3 eN / kazya 4 bI TAH surAH 5 sI santi ka. 6 pADhe mA. 7 e varSAtye 8 endadi". 9 sI pennamucya 10 e te kazya. 11 bI asmakA * 12 e sI 'tra kazyA'. 32 Page #274 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ jayasiMhaH ] 103. spaSTaH / kiM tvavatthazvatthenAzvinyA candrayuktena yuktA paurNamAsyasyAzvatyeika AzvinamAsaH / AgrahAyaNiko pevAgrahAyaNI mArgazIrSI paurNamAsyasyAgrahAyaNiko mArgazIrSastasyoSA rAtriryathA vardhate // 250 9 2 caitrako jJAnyapuSTAnAM zrAvaNo vandikekinAm / sa dadat kArttikendrAbhobhAdvAH zrAvaNitkaraH // 104 // 1 104. spaSTaH / kiM tu jJAnyapuSTAnAM paNDita kokilAnAm / kArtti kendrAbho dAnotthayA zairbandibhizvotkIrtitayA kIrtyA kArttikacandratulyaiH / vAH zrAvaNikaitkaro vArA nirantaraM dAnajalena kRtvA zrAva EUR NikaJ zrAvaNamAsa ivAcaran karaH pANiryasya saH // gate phAlgunike vizvadAridryadala phAlgunaH / havirbhiraindrapaiGgAkSIputrIyaiH sokarotkratUn // 105 // 90 99 105. phAlgunike phAlgunamAse gate vasanta ityarthaH / sa rAjA havirbhirdhRtAdibhirhavyaiH kratUnakarot / kiMbhUtaiH / aindrapaiGgAkSIputrIyairindradevataiH paiGgAkSIputradevataizca / kIdRg / vizvadAridryadalaphAlguno yathA phAlgunaH patrANi pAtayatyevaM vizvasyApi dAridryANAM pAtaka ityarthaH // 1 sI caitrako. 2 bI ko nyAnya'. 5 bI 'guke. 6 bI ndrapaGgAkSI'. 1 bI paurNimA.. 'lyaH / vAzrA'. 2 bIthikA A. 5 e kakaro. bI kakSaro. 8 e bI vibhirdhR. 9 e sI 'daiva' 3 bhAdvAzrA 4 e kakkara:. 10 3 sI 'nAM khaNDa: 6 bI NivaJ. bI 'taiH piGgA'. 4 bI sI 7 bI lgunake. 11 e daiva. Page #275 -------------------------------------------------------------------------- ________________ [ hai0 6.2.99. ] paJcadazaH sargaH / havyaistArNavindavIyaiH zukriyaiH zatarudriyaiH / tatrAtizatarudrIyApAMnaptrIyaiva soyajat / / 106 // 106. sa rAjA havyaiH kRtvA tatra RtuSvayajadajuhot / kiMbhUtaiH / tArNabindavIyaistArNa vindavadevataiH zukriyaiH zukradevataiH / zatarudriyai rudrazartadevataiH / atizatarudrIyApAMnaptrIyaizcAtizatarudrIyANi zatarudradevatahavyebhyotizAyIni yAnyapAMnaptrI yANyapAMnapAddevavizeSadevatAni taizca // aponaptrIyakaiH saktaiH sAdhvaponaptriyaM dvijaiH / mahendriyaM mahendrIyairyajJesya juhuve haviH // 107 // 107. asya jayasiMhasya yajJe dvijairyajvabhiraponapliyamaponapAdevavizeSadevataM haviH sAdhu vidhivajjuhuvenau hutam / kaiH kRtvA / aponaptrIyakairaponapAdadhiSThAtRdevataiH sUkairmantraiH / tathA mahendriyaM mahendradaivataM havirmahendrIyairmahendrAdhiSThAtRdevataiH sUktairjuhuve || apAMnaptriyamAhendra kAya saumyeSu karmasu / dvijAnAM saMzayaM jAtaM sudhIH sa svayamacchinat // 108 // 108. spaSTaH / kiM tvapAMnapliyamAhendrakAyasaumyeSu kaH prajApatiH somazcendurdevatA yeSAM tAni kAyAni saumyAni ca tatazcatuSpade vizeSaNadvandve teSu / apAMnapAdAdInuddizyokteSvityarthaH / karmasu yAgakriyAsu viSaye jAtaM saMzayam / yataH sudhIH sarvazAstrajJaH || AgrahAyaNika / azvatthika / ityatra " AgrahAyaNI 0 " [ 99 ] ityAdikaN // 1 sI sojayat. 1 bI 'vajayAda' sI 'Svajayada'. 4 bI sI 'tRdaiva' 8 sI kaNvA / ai. 5 sI 'hehavaiva'. 251 2 etadaiva. 6 bI ndravaiva, 3 e 'naponaplIyakai:. 7 e sI cedudeM. Page #276 -------------------------------------------------------------------------- ________________ 252 vyAzrayamahAkAvye [jayasiMhaH] caitrikaH caitra / kArtikika kArtika / phAlgunike phAlgunaH / zrAvaNikat zrAvaNaH / atra "caitrI." [100 ] ityAdinekaNvA // aindra / ityatra "devatA" [ 101 ] ityaNa // paiGgAkSIputrIyaiH / tArNabindavIyaiH / atrai "paiGgAkSI0" [102] ityAdineyaH // zukriyaH / atra "zukrAdiyaH" [ 103 ] itIyaH // zatarudrIya / zatarudriyaiH / atra "zata." [ 104 ] ityAdinA-Iya-iyau // aponaptrIyakaiH / aponaptriyam / apAMnaptrIyaiH / apAMnapniyam / atra "aponapa(pA)d" [ 105] ityAdinA-Iya-I(i)yau // mahendrIyaiH / mahendriyam / atra "mahendrAdvA"[ 106] iti vA-Iya-iyau // pakSeN / mAhendra // kAya / saumyeSu / ityatra "kasomAyaNa' [ 107 ] iti TyaN // sa dyAvApRthivIyo nu dyAvApRthivyakarmaNi / agnISomye vidhAvagnISomIyo nUyatobhavat // 109 // 109. dyAvApRthivIyo nu dyAvApRthivIdevatapuruSa iva sa rAjA dyAvApRthivyakarmaNi dyAvApRthivyau devate uddizyoktAyAM kriyAyAM viSaya udyatobhUt / evamuttarArdhamapi vyAkhyeyam // zunAsIryANi sUktAni zunAsIrIyavaca saH / tathA vAstoSpatIyAni vAstoSpatya ivAzRNot // 110 // 1 e yo bhUya. 2 bI yo mUrya'. 1 elguninaH. 2 sIN // sadyA. 3 e degtra piGgA'. 4 e degdrIyaH / za'. 5 e priya / aM. 6 enapa I. 7e yayau. 8 bI yaIyau. 9sI thivyau. Page #277 -------------------------------------------------------------------------- ________________ [ hai0 6.2.109. ] paJcadazaH sargaH / 253 110. zuno vAyuH sIra Adityastau devate eSAM tAni zunAsIryANi sUktAni mantrAn yathA zunAsIrIyo vAyvAdityadevatapuruSaH zRNotyevaM sa rAjAzRNot / vAstoSpatirvAstudevatA devatA yeSAM tAni vAstoSpatIyAni / ziSTaM spaSTam // 3 karmANi gRhamedhyAni gRhamedhIyavanmudA / nRpo marutvatIyAni marutvatya ivAtanot // 111 // 111. gRhamedhyAni gRhamedhaM vAstudevatAmuddizyoktAnItyarthaH / marutvAnekonapaJcAzanmarudyuktaH zakro devatA yeSAM tAni marutvatIyAni / ziSTaM spaSTam // dyAvApRthivIyaH / dyAvApRthivya / zunAsIrIya / zunAsIryANi / agnISomIyaH / agnISomye / marutvatIyAni / marutvatyaH / vAstoSpatIyAni / vAstopatyaH / gRhamedhIya / gRhamedhyAni / ityatra " dyAvA. " [ 108 ] ityAdinA - Iyayau // vAyavyartavya pitryopasyamauSThapadikAdibhiH / 2 1 taM mAhArAjikaizvaukSanmatrairavabhRthe dvijAH // 112 // 112. avabhRthe yajJAnte dvijA yajvAno mantraistamaukSanmantrapUtaM snAnaM tasya cakrurityarthaH / kiMbhUtaiH / vAyavyA vAyudevatA RtavyA RtudevatAH pitRvyAH pitRdevatA uSasyAH prAtaH saMdhyAdevatAH prauSThapadikAH proSThapadAH pUrvabhadrapadA uttarabhadrapadA devatA yeSAM te tathA vizeSaNadvandve tadAdibhistathA mAhArAjikaizca mahArAjadevavizeSedevataizca // 1 bI sI kaiokSa . 2 sI trairivabhRte dvi'. 3 e bhRte dvi. 1 e 'yuH zIra. 'studaivatadevatA ye". 8 sIdA de. 2 bI sI 'nAzIryA'. 3 bI sI 'tivAstu' 4 bI 5 sI 'tA ye. 6 bI 'nAzIryA. 7 bhRteya. dai. Page #278 -------------------------------------------------------------------------- ________________ 254 vyAzrayamahAkAvye [ jayasiMhaH ] vAyavya / Rtavya / pitrya / upasya / ityatra "vAyvatu0" [ 109] ityAdinA yaH // ma(mA)hArAjikaiH / prauSTapadika / ityatra "mahArAja." [ 110 ] i. tyAdinekaN // sUktapAtapragAthebhyaH prAvRSeNyatkarombhasA / sodAdbhArataneteva dvijebhyastatra dakSiNAH // 113 // 113. tatra yajJAntasnAne sati sa rAjA dvijebhyo dakSiNA adAt / kITaksan / ambhasA kRtvA prAvRDdevatAsya prAvRSeNyo varSAmeghastadvadAcarankaraH pANiryasya sH| kIdRgbhyo dvijebhyH| sUktapAtapragAthebhyaH patirdazAkSaracchandojAtirAdireSAM pAtA yatra dve Rcau prapaeNnthanena prakarSagAnena vA tisraH kriyante te manavizeSAH pragAthAH sUktAH suSTu bhaNitAH pAGgAH pragAthA yaistebhyaH / bhArataneteva bharatA bharatagotrodbhavA yoddhArosya yuddhasya bhArataM yuddhaM tasya neteva yudhiSThira iva / pANDavA hi bharatagotrodbhavAH / yathA yudhiSThiro yajJAnte dvijebhyo dakSiNA dadau // atItya maithilaM yuddhaM rAghavo nu kRtkrtuH| prApAtetaratithyAM sa pUrta cakre mahAsaraH // 114 // . 114. sa rAjA sahasraliGgAkhyaM mahAsaraH pUrta cakrekArayat / vApIkUpataDAgAni devatAyatanAni ca / ArAmAnnapradAnAni pUrtamAH pracakSate // 1bI tuH / prapAtera?. 1 bI pitRvya / upasa / I. sI pitryaH / u. 2 bI sI vRtyA . 3 bI kaiH / proSTha. sI kaiH / poSTha'. 4 e bI nAte sa. 5 bI kSaraMccha. 6 sI granthyane. 7 bI gAdi de'. 8 bI cakSyate. Page #279 -------------------------------------------------------------------------- ________________ [ hai0 6.2.115. ] paJcadazaH sargaH / 255 ke / prApAtataratithyAM prapAto vyatIpAto hAnivastyasyAM prApAtA taditarasyAM tithau vyatIpAtaduSTayogarahitAyAM pravardhamAnAyAM vA tithau zubha tithAvityarthaH / kIdRksan / kRtakraturyathA maithilI sItA prayojanamasya tanmaithilaM yuddhaM rAvaNena saha raNamatItya samApya rAghavo rAmaH kRtakraturabhUt // prAvRSeNyat / ityatra " kAlAdbhavavat" [111] ityatidezAt " prAvRSa eNyaH" [ 6. 3. 92 ] ityeNyaH // pAtapragAthebhyaH / ityatra "AdeH " [ 112 ] ityAdinA yathAvihita u rasAdyaJ // bhArata / maithilaM yuddham / atra " yoddhR0 " [ 113 ] ityAdinAm // prApAtataratithyAm / atra " bhAva0 " [ 114 ] ityAdinA NaH // pApakA kakulazyainaM pAtAyAM tattaTIbhuvi / satrazAlA nRpazcakre tailaMpAtakriyAjuSAm / / 115 / / 115. nRpastailaMpAtakriyAjuSAM tilAnAM pAtomyAdau yasyAM kriyAyAM yajJAdikAyAM sA tathA tatsevinAM viprANAM saMbandhinI: satrazAlA dInazAlAzcakrekArayat / kva / tattaTIbhuvi sarastIrapradeze / kIdRzyAm / pApameva kAkakulaM tatra zyainaMpAtaH zyenapAtosyAM vartate zyainaMpAtA tithi : kriyAbhUmiH krIDA vA tasyAM dharmArthatvena pApocchedikAyAmityarthaH // iyainaMpAtAyAm / tailaMpAta / ityatra " iyainaMpAtA0 " [115 ] ityAdinA monto nipAtyaH / pratyayastu pUrveNaiva siddhaH // 1 bI sI 'syainaM . 1 bI ka / prapA'. 2 5 sI pAdu 6 bI pAtemyA bI pAtyaM / pra'. prapA 9 pAtyAH / pra'. prApate. 3 e sI vastasyAM 7 sI dAnAzca . 4 bI sI 'syAM 8 sI mathitve'. Page #280 -------------------------------------------------------------------------- ________________ 256 ghyAzrayamahAkAvye [jayasiMhaH ] pAdAM mithoMhisaMghaTTaiH smaranti sahaDhaukinaH / tAsu chAndasanaimittamauhUrtA bhojyalipsavaH // 116 // 116. chAndasanaimittamauhUrtAzchando vedaM nimittaM zakunazAstrAdi muhUrta muhUrtavAcakajyotiHzAstraM ca vidantodhIyAnA vA dvijAstAsu satrazAlAsu mithoMhisaMghaTTaiADhasaMmardaina pAdazleSaiH kRtvA pAdAM pAdapraharaNAM krIDAM smaranti / yataH sahaDhaukinohamahamikayA yugapadAgacchantaH / etadapi kuta ityAha / yato bhojylipsvH|| cakre naimittiko mauhUrtiko naiyAyikazca sH| zaMbhoH sahasramaSTau cAyatanAni sarastaTe // 117 // 117. spaSTaH / kiM tu naimittiko mauhUrtiko naiyAyika iti vizepaNaiH zubhe nimitte zubhe muhUrta AyatanakaraNavyayitaprabhUtadravyotpAdanAya lokAnAM gADhadaNDapAtanarUpasyAnyAyasyAkaraNe caiSAmAyatanAnAM karaNamuktamevaM caiSAmatisthiratA sUcitA / / paurANikAnupadikotrAnulA(la)kSaNikokRta / sa devInAM zataM sAgraM prAsAdAnmAtRkalpikaH // 118 // 118. sa rAjAtra sarastaTe devInAM caNDikAdInAM sAyaM zatamaSTottaraM zataM prAsAdAnakRtAkArayat / kIdRk / purANaM paJcalakSaNaM padAnyanugatamanupadaM padaniSpAdakaM niruktizAstramanurUpaM lakSaNemanulakSaNaM zabdAnuzAsanaM mAtRkalpaM mAtRvidhipratipAdakaM zAstraM ca vidannadhIyAno vA // - 1 bI sI mithohi. 1bI mardana. sI mardanena. 2 sI pAtAnurU'. 3 bI sI meva caiSAmiti'. 4 sI kAnAM. 5 e degNaza. 6 bI sI vA / agni. Page #281 -------------------------------------------------------------------------- ________________ [hai0 6.2.120.] paJcadazaH sargaH / AgniSTomikayAvakI tikavAsavadattikaiH / dazAvatArIM prakRtavyAkhyAmatra vyadhatta saH // 119 // 119. sa rAjAtra sarastaTe dazAvatArI nArAyaNadazAvatArapratimAprAsAdaM vyadhattAkArayat / kiMbhUtAm / prakRtavyAkhyAM prArabdhavyAkhyAnAm | kairityAha / AgniSTomikayAvakrItikavAsavadattikairagniSTomamagniSTomaRtupratipAdakaM granthaM yavakrItaM gAyatA paThatA caikena govindenaiva granthikenAbhineyamAkhyAnaM vAsavadattAmAkhyAyikAM ca vidvadbhiradhIyAnairvA vyAsAdibhiH // pAdAm / atra "praharaNAt 0 " [ 116 ] ityAdinA NaH // mauhUrtAH / naimitta | chAndasa / ityanna "tatyadhIte " [ 117 ] ityaN / kecittu muhUrtanimittazabdau nyAyAdau paThanti tanmate / mauhUrtikaH / naimittikaH // 1 257 4 naiyAyikaH / paurANika / atra "nyAyAderikaN" [ 118 ] itIkaN // padAnta / AnupadikaH // kalpAnta | mAtRkalpikaH // lakSaNAntaH (nta ) / AnulakSaNikaH // kartuM / AgniSTomika // AkhyAna | yAvakrItika // AkhyAyikA / vAsavadattikaiH / atra " padakalpa 0" [119 ] ityAdinA ika || sa vArttisUtrikAnkAlpasUtrAnAgamavidyikAn / sAMsarga vidyAM straividyAnAGgavidyAMca kovidAn / / 120 // 9 kSAtravidyAndhArmavidyAlo (lau) kAyi (ya) tikavidviSaH / yAjJikAnaukthikAMcA cakre prINayituM maThAn // 121 // 120, 121. sa rAjA kovidAnprINayitumAzrayadAnenAhlAdayitu1 bI "yitaka". 1 bI sI ha / agniM . 'NikaH / a. 5 bI sI 'nulAkSa'. 2 esI 33 deneva. 3 bI sI i. 4 e bI sI 'tu agni'. Page #282 -------------------------------------------------------------------------- ________________ 258 vyAzrayamahAkAvye [ jayasiMhaH ] matra sarastade maThAMzchAtrAdinilayAMzcakrekArayat / kiMbhUtAnkovidAn / vArttisUtrikAnvRttiM sUtraM ca vidatodhIyAnAnvA tathA kAlpasUtrAn / siddharUpaH prayogo yaiH karmaNAmavagamyate / te kalpA lakSaNArthAni sUtrANIti prakSate || kalpAnsUtrANi ca vidatodhIyAnAnvA / tathAgamavidyoM tathA saMsargavidyAM saMsargeNauSadhasaMparkeNa vidyAM suvarNasiddhyAdividyAM tathA yavayavAM vidyAM trividyAM vArtAtrayIdaNDanItIstathAGgavidyAmaGgAnAM paNNAM zikSAdInAM vidyAM yadvAGgasya zarIrasya vidyAM zarIralakSaNajJAnaM tathA kSatravidyAM daNDanItiM tathA dharmavidyAM smRtiM ca vidatovIyAnAnvA tathA lo (lo) kAyatikavidviSo lokAyi (ya) taM cArvAkazAstraM vidantyadhIyate vA lokAyatikAsteSAM vidviSo nirAkartRn / tathA yAjJikAnyajJaM yajJapratipAdakaM zAstraM yAjJikyaM vA yAjJikAnAmAmnAyaM vidatodhIyAnAnvA tathaukthikAMcokthAni kAnicitsAmAnyaukthikyaM vaukthikAnAmAmnAyaM vidatodhIyAnAnvA // 7 vArttisUtrikAn / ityantra " akalpAtsUtrAt" [ 120 ] itIkaN // akalpAditi kim | kAlpasUtrAn // AgamavidyikAn / ityatra "adharma (kSa) 0 " [ 121 ] ityAdinA ikaN // adharmAderiti kim / dhArmavidyAn / kSAtravidyAn / traividyAn / sAMsargavidhAn / AGgavidyAM // 12 yajJakAn / aukthikA / laukAyi (ya) tika / ityete "yAjJika0 " [ 122] ityAdinA nipAtyAH // bI 1 elpasautrA'.. 2 bI sI 'cakSyate. 5 e dyAM vAtAtra. 6 e kAyiti 8 esI kAyati'. 9 en / yajJi'. 'n / lokA. 12 vI 'thitaka'. 2 sI dyAM yadvA 4 e yAtrAva kAyika'. 7 e bI te lokA'. 10 sI yAcakAn / lokA. 11 e Page #283 -------------------------------------------------------------------------- ________________ [hai0 6.2.123.] paJcadazaH srgH| 259 anubrAhmaNyADhyaiH sazatapathikaiH SaSTipathikaiH kRtAdhyAyAnyAzUttarapadikayukpUrvapadikaiH / dviSadbhUvAke(kye)bhyaH padika iva nirdhArya sa padA nyurUnkIrtistambhAniva suragRhANi vyaracayat // 122 // 122. sa rAjA suragRhANi prAsAdAna mahAkIrtihetutvenaurUnmahataH kIrtistambhAnivAzu vyaracayadakArayat / kiM kRtvA / yathA padiko vaiyAkaraNo vAkyebhyaH sakAzAtpadAni vibhaktyantAdIni nirdhArayati tathA dviSadbhUvAkyebhyo dviSadbhuvaH zatrubhUmaya eva padasamUhAtmakatvAdvAkyAni tebhyaH sakAzAtpadAni devagRhasthAnAni nirdhAyapu sthAneSu devagRhANi vidhAsyanta iti pRthakRtya zatrudezeSvapi devagRhANyakArayadityarthaH / kiMbhUtAni / kRtAdhyAyAni vihitapAThAni / kaiH / SaSTipathikaiH SaSTiH panthAno yasya sa paSTipatho vedAdhyAyavizeSastaM vidantyadhIyate vA tairdvijaistathottarapadikayukpUrvapadikaiH samAsottarapadavidyuktaiH samAsapUrvapadavidbhizca lAkSaNikaizca / kiNbhuutaiH| anubrAhmaNyAvyairbrahmaNA prokto grantho brAhmaNaM tatsadRzo granthonubrAhmaNaM sadagarthevyayIbhAvaH / tadvidantyadhIyate vAnubrAhmaNinastairADhyairyuktaistathA sazatapathikaiH zatapathavedAdhyAyavizeSavidyuktaiH // zikhariNI chandaH // lasatpadottarapadikaiH sasAmakaiH sahAzramaistava tadapatyamatyaye / kumArapAla u avitA mahImitIzavAvasmRterayatata sa svasiddhaye // 123 // 1 e sI kaiH kR. 2 bI kRtadhyA'. 1 e bI degNi prasA. sINi vidhAsyanta iti pRthakakRtya za prA. 2 bI 'tutvAnArU'. 3 e nonma. 4 sI vAkebhyaH. 5 sI ni de'. 6e vAkebhyo. 7 e yutpUrva. 8 bI sI TyaiAhma. 9 e bI zikhiraNI. Page #284 -------------------------------------------------------------------------- ________________ 260 ghyAzrayamahAkAvye [jayasiMhaH ] 123. sa jayasiMhaH svasiddhayeyatata paralokasAdhanAyAnazanAdyantyakriyAM cakAretyarthaH / kuta itIzavAksmRterevaMvidhasomanAthavacaHsmaraNamavalambya / kA vAgityAha / u he jayasiMha tavAtyaye tadapatyaM tasya tribhuvanapAlasyApatyaM kumArapAlo mahImavitA pAlayiSyati / kaiH| sahAzramaibrahmacArimukhyaiH / kiMbhUtaiH / lasantaH samyagjJAnena dedIpyamAnAH padottarapadikAH padaM cottarapadaM ca vidantodhIyAnA vA vaiyAkaraNA yeSu taistathA sasAmakaiH sAmavedajJayuktaiH // rucirA chandaH // upaniSadakazikSakeSu miimaaNskpdNkkmkessvthaapreyuH| janitazugavanIpatirmaghonaH puramagamatparameSThinaH smaransaH // 124 // 124. athApareyuH sovanIpatirjayasiMho maghonaH puramagamadivaM gata ityarthaH / kIhaksan / janitazugvihitazokaH / keSu viSaye / upaniSadakazikSakepUpaniSadaM yogazAstraM zikSA varNotpattisthAnapratipAdaka granthaM vidatsvadhIyAneSu vaa| tathA mImAMsakapakakramakeSu mImAMsA vicAraNAzAstraM padakramau ca vedapAThabhedau vidatsvadhIyAneSu vA dvijeSu tathA parameSThinorhatsiddhAcAryopAdhyAyasusAdhUnhariharabrahmaNazca smaran / anubrAhmaNi / ityatra "anu0" [ 123 ] ityAdinen // zatapathikaiH / SaSTipathikaiH / atra "zata." [ 124 ] ityAdinA-ikaT // 1 bI dazi. 2 e bI dakra'. 1 bI siMha sva. 2 bI loke sA. 3 bI sI yantakri. 4 bI vidhaM so'. 5 sI dakagra. 6 bI sI vAtha ta". 7 bI sI dakra. 8 sI krameSu. 9e vidhatsva. 10 sIyavasA. Page #285 -------------------------------------------------------------------------- ________________ [hai0 6.2.126.] paJcadazaH srgH| 261 pUrvapadikaiH / uttarapadika / pdikH| padottarapadikaiH / atra "padottara0" [125 ] ityAdinekaH // pardaka / kramaka / zikSakeSu / mImAMsaka / sAmakaiH / ityatra "padakrama" [126 ] ityAdinAkaH // upaniSacchabdAdapIcchati kazcit / upaniSadaka // aupacchandasakaM chndH|| iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanayAnayavRttau pazcadazaH sargaH // 1 bI dikaH / 5. 2 e dakaH / kra. bI da kra. Page #286 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye SoDazaH sargaH / savArttikairaSTakasarvatantraiH sagautamairetya kumArapAlaH / athAbhiSiktaH kaThatANDimukhyaiH paitAmahaM rAjyamalaMcakAra // 1 // 1. atha kumArapAlaH paitAmahaM kumArapAlapitA hi tribhuvanapAlo jayasiMhasya bhrAtRjatvAtputratulya iti jayasiMhaH kumArapAlasya pitAmahastatsaMbaindhi rAjyamalaMcakAra / kIDaksan / kaThatANDimukhyaiH kaThena proktaM vedaM tANDyena proktaM brAhmaNaM ca vidantyadhIyate vA ye tatprabhRtibhiH purohitAmAtyAdyairetyAbhiSiktaH kRtarAjyAbhiSekaH / kiMbhUtaiH / savAtikairvRttireva vinayAditvAdikaNi [ 7. 2. 169 ] vAttikaM tena saha savArtikaM sUtraM vidantyadhIyo vA taistathASTakasarvatatrairaSTakA aSTakamaSTAdhyAyamAnaM pANinIyaM sUtraM vidantodhIyAnA vA ye sarvataMtrAH sarvatatrANi sarvadarzanasiddhAntAnvidantoSIyAnA vA taistathA sagautamairgotamarSiproktavedavitsahitaiH // savArttikaiH / sarvatantraiH / atra "sasarva0" [ 127 ] ityAdinANo lup // aSTaka / anna "saMkhyA." [ 128 ] ityAdinANo lup // gautamaiH / atra "proktAt" [ 129 ] ityaNo lup // veda / kaTha // inbrAhmaNa / tANDi / ityeto "veden0" [ 130 ] ityAdinA vettyadhIta etadviSaya eva prayujyate // sargesminnupajAtizchandaH // 1 bI pAlaM pideg. 2 sI vandharA'. 3 sI tANDena. 4 bI kASTa'. 5 e tatrA. 6 vI mairgota'. 7 bI sI yujyate. 8 e pajJAti'. 9 vI sI ticchandaH'. Page #287 -------------------------------------------------------------------------- ________________ [hai 0 6.2.131.] SoDazaH sargaH / 263 thAnebhya Agatya ca vAstrapANDukambalyupArohiNa Azu vipraaH| krauJcaupagaprAgvakavAmadevyauzanogiro maGgalamasya cakruH // 2 // 2. dvijA asya kumArapAlasya maGgalaM matrapUtacandanAkSatAdInAM mUrdhanyAropeNa mAGgalikyaM cakruH / kiMbhUtAH santaH / krauJco(cau)pagaprAgvakavAmadevyauzanogiraH krauJcanarpiNaupagavenarpiNA vAmadevenarSiNozanasA ca zukreNa dRSTAni sAmAni krauJcaupagavakavAmadevyauzanAni tadugirastAnyuccArayantaH / kiM kRtvA / sthAnebhyo dvijasaMbandhipuragrAmAdibhya AzvetyAgatya / yato voNacchannA rathA vAstrAH pANDukambalenacchannA raithAH pANDukambalino dvandve tepUpArohiNo maharddhikatvenArohaNazIlAH // auzeSvadhItIza so nu zAtabhipo nu nA zAtabhiSajya AsIt / pragalbhadhI tipathe guNaizca durdharSatAdyairatizAtabhaH sH||3|| 3. sa rAjA nItipathe rAjanItimArgavipaye pragalbhadhIrAsIt / yathauzepUzanasA dRSTeSu sAmasu viSayedhItamauzanasaM sAma yena sodhItauzanaso nA naraH pragalbhadhIH syAdyathA vA zAtabhiSaH zatabhipaji nakSatre jAto naraH zAtabhiSajye zatabhiSagjAtakarmaNi raudrakriyAdau viSaye pragalbhadhIH syAt / tathA sa durdharSatAthai?rabhibhavanIyatAdibhirguNaiH kRtvAtizAtabhazca zatabhiSagjAtanaramatikrAntazvAsIt / zatabhiSaji 1 e krauJcopa'. 2 bI "devyoza. 3 bI hirA ma. 4 bI nasA nu. sI nazo nu. 1 vI sI ropaNa. 2 e degsA zu. 3 e bI krau copa. 4 sI madovyoza'. 5 e devyoza. 6 e leccha'. 7 e sI rathA pA. 8 sI rAjanI'. 9bI nIyAdi. Page #288 -------------------------------------------------------------------------- ________________ 264 vyAzrayamahAkAvye [ kumArapAlaH ] jAto hi naro durdharSatAdiguNopetaH syAt / nItijJo vikrAntazcAyaM rAjAbhUdityarthaH // vAstra / ityatra " tena0" [ 131 ] ityAdinAm // pANDukambali / ityatra " pANDu0 " [ 132 ] ityAdinen // krauJca / ityatra "dRSTe sAmni nAmni " [ 133 ] ityaN // aupagavaka / ityetra " gotrAdaGkavat " [ 134 ] ityatidezAdarthe "gotrAda daNDa0" [ 6. 3. 169 ] ityAdinA yokaj vihitaH sa syAt // vAmadeva (vya ) / ityatra "vAma 0" [ 135 ] ityAdinA yaH // auzana / ityatra yo vihitaH sa "DidvANU " [ 136 ] iti vA Dit // pakSe / auzanasaH // zatabhiSaH / zAtabhiSejye / atra " vA jAte dvi:" [ 137 ] iti jAtethe punarvihito va Dit // kecittu dvitvimicchanti / tanmate dvivArintyasvarAdilope zAtabhaH / evaM pUrva sUtrepi / auzeSu / evaM ca yogadvayepi trairUpyaM siddham // lokAtsadA nyAyyarAbhituSTa iyeSa naiSopanayena vittam / kiM sthANDilaH kArparamAlakokhyabhrASTrAnnamukAGgati zUlyabhikSAm 4 4. eSa rAjA lokAtsakAzAdapanayenAnyAyena sadA vittaM dravyaM neyeSa yato nyAyyo nyAyAdanapeto yaH karo rAjagrAhyo bhAgastenAbhituSTaH / arthAntaranyAsamAha / sthANDilaH sthaNDila eva zayanatrato bhikSuH zUlyabhikSAM zUlyasya zUle saMskRtasya mAMsasya bhikSAM kiM kAGkSati nindyatvAnnaivetyarthaH / yataH ka~rpara uddhRtaM kArparaM mahake zarAva uddhRtaM 7 1 sI tra yog. 2 bI Saje / adeg 3 e vA ditaH / ke. * 4. dvitvA'. 5 enA sa 6 sIkara u. 7 sItaM mA 8 bI sI 'ke sarA. Page #289 -------------------------------------------------------------------------- ________________ [ hai. 6.2.145.] SoDazaH srgH| 265 mAllakamukhAyAM sthAlyAM saMskRtamukhyaM bhrASTre saMskRtaM bhrASTraM ca yadannaM tasya bhugbhoktA // mAlleka / kArpara / ityatra "tatra." [138] ityAdinAN // sthANDilaH / atra "sthaNDilAcchete vratI" [139] ityaN // bhrASTra / ityatra "saMskRte bhakSye" [140 ] ityaN // zUlya / ukhya / ityatra "zUlokhAdyaH" [ 141] iti yaH // asAdhuraudazvitarucyanItezcittesya no sAdhutayA nyavAtsIt / kSareyatAM dAdhikatAM ca naudazvitkaM bhajedrAsanavedino hi // 5 // 5. asya rAjJazcittesAdhuH sAdhutayo na nyavAtsIt / yata udviti take saMskRtaM "saMskRte bhakSye" [ 6. 2. 140 ] ityaNi audazvitaM pralehastadiva rucyAbhipretA nItiAyo yasya tasya / yuktaM caitat / hi yasmAdrAsanavedino rogAdinApratihatarasanendriyatvAdrasanAgrAhyamAdhuryAdirasasaMvaidinaH puMsa audazvitkamudazviti saMskRtamodanAdi kSI(1)reyatAM kSIre saMskRtatvaM paramAnnatAM dAdhikatAM ca dani saMskRtatvaM dadhisaMskRtaudanatAM vA na bhajet // kSaireya / ityatra "kSIrAdeyaN" [ 142 ] ityeyaNa // dAdhikatAm / atra "danaH" [143 ] iti(tyAdinA)-ikaNa // audazcitkam audazvita / ityatra "vodazcitaH" [ 145 ] itIkaNvA // rAsana / ityatra "kvacit" [ 145 ] ityaNa // dvAviMzaH pAdaH // 1bI sya bhoktA. 2 elakA'. 3 bI zUlyokhA'. 4 sI degsya / athotta. SaSThazlokasamAptiparyantaM na vartate. 5 e degyA nya. 6 e skRtaM bha. 7bI no rAgA. 8 bItamauda . . e "zcita. Page #290 -------------------------------------------------------------------------- ________________ vyAbhaya mahAkAvye [ kumArapAla: ] nAdeyapUrAbhavalaH sa kRtyazeSepi nAzeta yatastatomum | mAheyaraDrASTriyarAjamukhyA bhUpA adUretyabhuvobhajanta // 6 // 266 6. yato yasmAddhetoH sa rAjA kRtyazeSepi stokepi kArye nAzeta nAlasyabhUt / kIdRksan / nAdeyapUrAbhavalo nadIbhavapravAhatulyabalaH / tasmAnmahotsAharUpAddhetormayAM bhavA mAheyA mahiyaDA iti prasiddhAH kSatriyabhedAsteSAM rAGgodraha dezAdhipastathA rASTre bhavA rASTriyAH kSatriyabhedAsteSAM rAjA rASTriyarAjo dvandve tadAdayo bhUpA amumabhajanta / kiMbhUtAH santaH / adUretyAH samIpabhavA bhuvo yeSAM te tathA nikaTasthA ityarthaH // zeSe / ityanena " zeSe " [ 1 ] iti sUtraM sUcitam // nAdeya / mAheya / ityatra " nadyAdereyaNa" [ 2 ] ityeyaN // rASTriya / ityatra "rASTrAdiyaH " [ 3 ] itIyaH // dUretya / ityatra " dUrAdetyaH " [ 4 ] ityetyaH // 7 atho (tha) tarAhA khilazaivahArAvArINapArINanRpaiH sahaiva / Ano nRposminmadatotipArAvArINanAgaH sahasA vyaruddha // 7 // 7. athAnno nRpaH sapAdalakSadezAdhiposminkumArepAlaviSaye sahasAtarkitameva vyaruddha / jayasiMhe svargate navarAjatvena kumArapAla - samarthaM manyamAno virodhakAraNAbhAvepyatarkitaM tena saha virodhaM cakAretyarthaH / kIdRksan / sahaiva sahita eva / kairityAha / auttarAhA uttarasyAM dizyuttarasmindeze vA bhavAstathAkhilA ye zaivahArAH ziva 1 bI va / anno. 1 e rAnodra. 2 sI 'ravi'. 3 bI 'siMha'. "tyAhotta'. 6 sI 'thA pArINAH . 4 e vidhaM. 5 e Page #291 -------------------------------------------------------------------------- ________________ [ hai0 6.3.5. ] SoDazaH sargaH / 267 hArAnadIsaMbandhinaste tathAvArINA avAre prastAvAcchivahArAnadyA arvAde bhavAstathA pArINAH pAre zivahArAyAH parataTe bhavA vizeSaNadvandve ete ye nRpAstaiH / yato madato balAdyavalepAdatipArAvArINanAgaH pArAvAre bhavaM jAtaM vA nAgamairAvaNamatikrAntaH // prAcyaM ca va (ba)lAlamayukta pArAtovArapArINanRpairapAcyaiH / pratIcyarATpANinipIDanArthamudIcyarAMNnItyatidivyamantrI // 8 // 4 8. udIcyarADudIcyAnAmuttara digbhavAnAM sapAdalakSAdidezanRNAM rAjAnnaH pratIcyAnAM gUrjaratrAdipazcimadezabhavAnAM nRNAM raudra kumArapAla - stasya yaH pANiH pazcAdbhAgadezastasya nipIDanArthamupadravaNArthaM prAcyamavantidezAdhipaM balleAlaM ballAladevAkhyaM nRpaM pArAtovantidezasthapArAnadyAH sakAzAdayuGka ca / kaiH saha / apAcyairdAkSiNAtyairavArapArINanRpairavArapAredhau bhavairnRpaiH / yadA kumArapAlo mayA saha yudhyate tadA yuSmAbhiretasya paJcAdezo bhavanIya ityevaM maitrIdAnasanmAnAdikaraNena preritavAnityarthaH / yato nItyatidivyamantrI nItau rAjanItiviSaye divyamantriNaM bRhaspatimapyatikrAntaH / gUrjaratrApekSayA sapAdalakSadeza uttaraH / sapAdalakSApekSayAM ca gUrjaratrA pshcimaa| gUrjaratrAsa pAdalakSApekSayA cAvantayaH pUrvA ityanyonyApekSayAvantyAdidezAnAM prAgdezatvAdivyavahAraH / yadvezAnato naiR (R) tiM gacchantyAH zarAvatInadyA apekSayAvantyAdidezAnAM prAgdezatvAdivyavahAraH / tathA ca vaiyAkaraNAH / kaH punaH prAgdezo 99 3 1 bI 'rANI'. 1 sI lepatoti. 2 sI 'dade'. 3 e khAdi. 4 sI 'dezAnAM bha.. 5 e * bhavA nR. 6 bI nRpANAM. 7 sI rAjA ku. 8e cArAde 9e 'lAlA'. 10 bI sI 'vairbhUpaiH 11 sI 'tividi. 12 sI yA cA 13 bI 'trAsa'. Page #292 -------------------------------------------------------------------------- ________________ TyAzrayamahAkAvye [kumArapAlaH] yaH zarAvatyAH saritaH pUrvottareNa vahantyAH pUrvato dakSiNato vA bhavati yastu pazcirmata uttarato vA sa udagiti / tatazca tattaddezAdhipAnAM ballAlAdInAM prAcyatvAdyuktirupapanneti // auttarAha / ityatra "uttarAdAha" [5] ityAhaJ // pArAvArINa / ityatra "pAra0" [6] ityAdinenaH // pArINa / avArINa / avArapArINa / ityatra "vyasta0" [7] ityAdinenaH // divya / prAcyam / apAcyaiH / udIcya / pratIcya / ityatra "thuprAg0" [-] ityAdinA yH|| grAmeyakAgrAmyavacaHpravINaiH kAtreyakairAhata rAjacakram / grAmINakauleyakavatsakauNDeyakaM sakauNeyakameSa dUtaiH // 9 // 9. grAmINo grAme bhavo yaH kule zuddhAnvaye bhavo jAto vA kaulayako jAtyazvA pracaNDabalazauryAdiguNaistattulya eSa Anno dUtairnRpacakramAtAkArayat / kiMbhUtam / sakauNDeyakaM sakauNeyakaM ca kuNDyA kuNyA ca nagayauM grAmau vA / kuNDyAndhradeze nadItyeke / tatra bhavairjAtairvA nRpaiH sahitam / kiMbhUtairdUtaiH / kAtreyakaiH kutsitAstrayo dharmAdayo yatra taMtra katrau deze bhavairjAtairvA / tathA grAmeyakamasabhyamagrAmyaM ca sabhyaM ca yadvaco yadvA grAmeyakANAM mUrkhANAmagrAmyANAM ca viduSAM ca yadvacastatra pravINaiH sarvabhASAnipuNairityarthaH // 1 bI kaulIya. 1 sI ti pauM. 2 e mato udeg. 3 sI tadde'. 4 sI Na / I'. 5 e divyaH / prA. 6 sI le siddhA. 7 e bhave jAte vA. bI bhave jAtau vA. 8 bIkaM sakauNDeyakaM sa. 9 e NDyA ca. 10 sI bhUtaiH kA. 11 sItra kAtre de'. 12 e "satyama. 13 e satyaM ca. 14 bI sI bhyaM ya. 15 bI sI ghAM ya. Page #293 -------------------------------------------------------------------------- ________________ SoDazaH srgH| 269 graiveyakI prAsthita dIprakaukSeyakaH sa garvAdatidAkSiNAtyaH / paurastyapAzcAtyacamUniyuktavAhAyanauyanasainyapAlaH // 10 // 10. sa AnnaH prAsthita prasthAnaM cakre / kIhaksan / aveyakI maGgalyAya grIvAlaGkAravAnupalakSaNatvAtparihitasarvAlaMkArastathA dIpra utte. jitaH kaukSeyakaH kaGkakukSinirjINenAyasA kRtosiyasya sa gRhItAsirityarthaH / tathA garvAdatidAkSiNAtyo dAkSiNAtyaM dakSiNasyAM dizi bhavaM rAvaNamatikrAntastathA paurastyAvetanI pAzcAtyA ca pazcAdbhAgabhavA ye camvau tayozchalakapratidvipadAdikRtopadravAbhAvAya niyuktau vAhAyano vahniSu deze bhavo rAjaurdAyanazcoroM krIDAyAM kuzala u(U?)rdideze bhavo vA rAjA sainyapAlau yena sa tathA // sa kApizAyanyaruNekSaNaH sapAyanaH pazcimabhUmimicchan / garjanyayau gauriva rAvo rAGkavAyaNIM gAM duramAtyavargaH // 11 // 11 se Anno yayau pazcimabhUmi pratyacAlIt / kIhaksana / sapAyanaH / pardidezabhavena rAjJA sahitastathA kumantrakRttvAiSTomAtyavargo yasya sa tathAta eva pazcimabhUmi gUrjaratrAmicchannata eva ca kApizyAM nagaryA nadyAM vA bhavA kApizAyanI drAkSA tadvagurjaratrAdhipopari kopATopenAruNe IkSaNe yasya sa tathA garjana siMhanAdaM muJcan / yathA rAGkayo raGkadeze bhavo gauvRSabho garjana vAkurvansanrAGkavAyaNIM gAM dhenuM kAmAturatayA yAti // 1 bI naudAya . 2 bI rASTrakavA . 1 sI nijINeMnA . 2 bI vAditi . 3 bI sI tyo da. 4 bI rastyogre0.5 bI 'tyA cA pa. 6 sI lakaH pra. 7 bI degnazcA". 8 e zcodau kI. 9 e sI pAlo ye. 10 bI sa anno. 11 bI deze bha. 12 e bI zAyinI. 13 sI bhavA gau. 14 sI jansanrAkavA. 15 bIn trATkunsa'. Page #294 -------------------------------------------------------------------------- ________________ 270 vyAzrayamahAkAvye [kumArapAlaH] katyastatastyo nyasi nAsi tatratyaH kiM tvahaM nityamihatya evam / tadIyaniSTyAnabhivazya kazcidAviSTya aagaatprnnidhishclukym||12|| 12. kazcitpraNidhizcara AviH prAkAzye bhava AviSTayaH prakaTaH saMzthulukyamAgAt / kiM kRtvA / tadIyaniSTayAnAnnasaMbandhinazcaNDAlAnabhivaJcayacchalayitvA / kathamityAha / aho narAsi tvaM katyaH kasmindeze pure vA bhavo nu / zaGkAmahe / tatastyosi tasmAtpazcimadezAdAgatastvaM kumArapAlacarastvamityarthaH / ityukte pratyuktiryathA / nAsmi tatratyo nAhaM tasminpazcimadeze bhavaH kiM tvahaM nityamihatyosminsapAdalakSadeze bhava evaMprakAreNa // grAmINa / grAmya / ityatra "grAmAdInaJca" [ 9 ] itInaj yazca // kAtreyakaiH / grAmeyaka / ityatra "katri0 [10] ityAdinaiyakaJ // kauNDeyakam / koNeyakam / atra "kuNDyA0" [11] ityAdinA-eyakaj yallukka // kauleyaka / kaukSeyakaH / graiveyakI / ityatra "kula." [ 12 ] ityAdinAeyakaJ // dAkSiNAtyaH / pAzcAtya / paurst(sty)| ityatra "dakSiNA." [13] ityAdinA tyaN // vAhnAyanauyana / pArdAyanaH / kApizIyanI / ityatra "vahniH" [14] ityAdinA TAyanaN // 1 bI tpraNadhi'. 1bI viH prakA'. 2 bI 'nazcANDA'. 3 e sI ho nirA'. 4 e sI nan ya. 5 e sI ka / kau. 6 pustakatrayepi 'kuNDetyAdinA' iti vartate. 7 bI sI yakaH / kau. 8 sI / rAGka. 9 bI yanairdA. 10 bI yanaH / kA. 11 e ya / kA. 12 ezAyinI. Page #295 -------------------------------------------------------------------------- ________________ [hai. 6.3.19.] poDazaH srgH| 271 rAGkavAyaNIM gAm rAGkavo gauH / anna "raGkoH prANini vA" [15] ini vA rAyanam // katyaH / ihatyaH / amaaty| tatratyaH / tatastyaH / atra "keha0" [16] ityAdinA tyac // AviHzabdAdapi kazcit / AviSTyaH // nityam / atra "nedhuMve" [17] iti tyac // niSTyAn / ityatra "niso gate" [ 18 ] iti tyac // Uce sa natveti tavaiSamastyopyanaiSamastanya ivArirAnaH / dinecalad hastana eSyati zvastane ca nUnaM tava deshsiimaam||13|| 13. sa praNidhinatvetyUce / yathA he rAjannAnno hyastanetIte kalyadinecalattavAbhiSeNanAyAcAlIt / tathA nUnaM zvastane dine bhAvikalyadivase tava dezasImAmeSyati / ryaMta e(ai)SamastyopyasminsaMvatsare bhavopi nAstyaiSamastanyamidaMsaMvatsarabhavatAsya sonaiSamastanya ivAtiprarUDhavaireNa cirakAlIna iva tvaariH|| haste(stye) dine kAnthikakAnthakAraNyazaivarUpye ca sapaurvazAlaH / bhinnastava zvastyadinebhigantA taM cAhaDo hstydhirohnnendrH||14|| 14. he rAjaMstava saMbandhI kAnthikakAnthakAraNyazaivarUpyeT ca kAnthikAH kanthAyAM grAmavizeSe bhavA narAH kAnthakA varNAkhya hadasamIpasthakanthAgrAmabhavA narA AraNyA araNye bhavAH pazuvRkSAdayaH zaivarUpyAH zivarUpye dezabhede bhavA narA dvandve teSAmIT ca rAjA hyasye dinetIte 1 sI mAtyaH / ta. 2 bI vratya / tadeg. 3 sI ke i. 4 e bI praNadhi. 5 sI dine ta. 6 bI yato epa. 7 e nAstyeSa. 8 e tsare bha". 9 bI sI tA yasya saunai . 10 e ri: / haste di. 11 bI rUpade . sI rUpe de. 12 e jA hastye. 13 sI hyaste di. Page #296 -------------------------------------------------------------------------- ________________ 272 vyAzrayamahAkAvye [ kumArapAlaH ] kalye bhinnastvatto bhedaM gata AnnaM nita ityarthaH / kIdRk / sapaurvazAlastava pUrvasyAM zAlAyAM bhavaiH subhaTAzvAdibhiryutaH / tathA tava saMbandhI hastyadhirohaNendro hakkA (kA?)mAtreNa hastinAM vitrAsakatvAddhastyadhirohaNeSu sAdiSu(?) svAmI cAhaDaH zvastyadine tamAnnamabhigantA zrayiSyati // taM paurvamadreDapaMreSukAmazamobhajadgaumatataikago(gauSThAH / vAhIkarADromakarAT ca yAkRllomotha paattcrshaursenau||15|| 15. pU(pau)rvamadre pUrveSu madreSu dezeSu bhavAnAM nRNAM rAjA tamAnnamabhajattathAparepukAmazamazcApareSukAmazamIgrAmasya rAjAcAbhajattathA gaumatataikago(gau)SThA gomatyA nadyA rAjA taikyA goSThayAzca vAhIkeSu grAmayornRpo dvandve te cAbhajaMstathA vAhIkarA~DromakarAT ca vAhIke deze romake prAgdezagrAme ca bhavAnAM nRNAM nRpau yAkRllomazca yakRllomyudaggrAme bhavo rAjA cAtha tathA pATacaraMzaurasenau paTacare prAggrAme zUraseneSu dezeSu ca bhavau nRpau cAbhajan / naiketayukzAkalakANvadAkSacaikIyakAzIyamukhaiH sa vetti / bhAvatkavRttiM bhavadIyapuryAM carairvasadbhirjanakIyavRttyA // 16 // 16. eSa Anno naiketI vAhIkagrAmastatra bhavA naiketAstairyujo yuktA ye zAkalakAdayaH zakalasya kaNvasya dakSasya carSezciGkasya prAcya 1 e bI taM pUrva. 2 e. sI paraipu. 3 bI ramaura. 4 sI - caurai'. 1 e vivAsa'. 2 sI gautamate'. 3 bI rADoma. 4 e dezo ro'. 5 sI 'gdeze grA. 6 e nRpau. 7 bI sI nRpo yA. 8 bI lomyu. 9sI thA paTa. 10 bI rasaura. 11 bI me mRra. 12 bI | anno. 13 e Annau nai. 14 e tI yAhaika. Page #297 -------------------------------------------------------------------------- ________________ [ hai. 6.3.21.] SoDazaH srgH| 273 gotrasya kAzasya bharatagotrasya kSatriyasyApatyAni vRddhAni zAkalyakA vyadAkSicaiGkikAzayasteSAmime carAstatpramukhaizcaraiH kRtvA bhAvattavRttiM tvadIyavRttAntaM vetti / yataH kiMbhUtaiH / janakIyA lokasaMbandhinI yA vRttirvANijyAdivyApArastayA kRtvA bhavadIyapuryAM vasadbhiH / etenAsya vijayaH sulabha ityuktam // arAjakIyojani sopi gonardIyosya buddhyA prkiiydRttiH| taduSNakAlIya ivAtapaste taM gacchato dhakSyati pANibhAgam 17 17. he rAjansa tvatsevakatvena prasiddho gonardIyopi gonarde gorNadetyAkhyayA loke prasiddhevantidezamadhyasthe pattane bhavo ballAlopi rAjJaH kumArapAlasyAyaM rAjakIyo na tathArAjakIyojani / yatosyAnasya buddhyA parakIyA tvacchatrorAnnasya saMbandhinI vRtti vikA yasya saH / tattasmAddhetoste tava tamAnnaM gacchatobhiSeNayataH sataste pANibhAgaM pAzcAtyadezamasau pha~kSyatyagnidAnena bhasmasAtkariSyati yathoSNakAlIyo grISmasaMbandhyAtapo gacchato narasya pANibhAgaM pAdapazcAdbhAgaM dahati // aiSamastyaH anaipamastanyaH / hyaste(stye) hyastane / zvastya zvastane / atra "aipamaH0" [ 19 ] ityAdinA tyac vA // kAnthika / ityatra "kanthAyA ikaN" [20] itIkaN // kAnthaka / ityatra "varNAvakaj'' [21] ityakaJ // dahAtI 1 edegnadIyo . 2 sI lIna i. 3 bI dhakSati. 1 sI "sya bha. 2 sI kalakANvadA . 3 bI kANvAdA. 4 bI katRvR'. 5 ekIyalo'. 6 sI NadattAkhyauM. 7sI tavAnnaM. 8 bI dhakSatya. 9 e sI stanya / hya. 10 sI stanye / zva. 11 bI zvastyaH zva. Page #298 -------------------------------------------------------------------------- ________________ 274 byAzrayamahAkAvye [kumArapAla) zaivarUpya / AraNya / ityatra "rUpya." [ 22 ] ityAdinA NaH // paurvazAlaH / atra "dikpUrvAdanAmnaH" [23 ] iti NaH / anAmna iti kim / apressukaamshmH|| paurvamadra / ityatra "madAda" [ 24 ] ityaJ // yAkRllomaH / atra "udag0" [ 25 ] ityAdinAJ // gauSThAH / taika / naketa / gaumata / zaurasenau / vAhIka / raumaka / pATaccara / ityatra "goSTI0" [26] ityAdinA // zAkala / kANva / ityatra "zakalAderyajaH" [ 27 ] ityan // dAkSa / ityatra "vRddhenaH" [28] ityaJ // prAcaH / caiGkIya / bharatAt / kAzIya / ityatra "na dvi0" [29] ityAdinA nA // bhAvatka / bhavadIya / ityatra "bhavato" [30] ityAdinA-ikaNIyasau // parakIya / janakIya / rAjakIyaH / atra "parajana0" [31] ityAdinA kiiyH|| gonIyaH / ana "dorIyaH" [32] itIyaH // uSNakAlIya / ityatra "uSNAdibhyaH kAlAt" [ 33 ] itiiyH|| vaikAlikImapyatha tAmavaikAlikAM nu tadvattimavetya bhuupH| buddhyeti tAtkAlikayAluloce tAtkAlikI krudvikRti vijitya // 18 // 1bI ti tatkA. - ...1 e sI rUpetyA. 2 e paraipu. 3 bI tyama. 4 sI 5 sI kIya / aM. 6 sI nadIyaH. bejyaH i. Page #299 -------------------------------------------------------------------------- ________________ [ hai0 6.3.35. ] SoDazaH sargaH / 275 18. athaivaM caroktyanantaraM bhUpastAtkAlikayA tatkAlodbhavayA buddhayeti vakSyamANamAlulocecintayat / kiM kRtvA / tAM virodharUpAM tadvRttiM syAnnasya vyApAraM vaikAlikImapi kumArapAlasya tadaiva rAjye - bhiSiktatvenAsamayotpannAmapi mahAvikrAntatvenAvaikAlikAM nu samayotpannAmivAvetya jJAtvA tathA tAtkAlikIM tatkAlodbhavAM krudvikRtiM ko - pavikAraM vijitya // vaikAlikAm / vaikAlikIm / tAtkAlikayA / tAtkAlikIm / atra "vyAdibhyaH 0" [ 34 ] ityAdinA NikekaNau // sa kAzikIM tarhi kalAM vidanna pyA vaJcitaH kAzikAyA nikRtyA | tAM caidikIM darzayatAzu bhakti macaidikaumadya ca tena tAtaH // 19 // I 19. sa sarvatra prasiddhastAto jayasiMha AH khede / tenAnnena vazcitaH / kiMbhUtena satA / tarhi tasminnanadyatane jayasiMhakAle samarthatvAtkAzikayA nikRtyA / kAzideze hi mAyA bahu vijRmbhateta eva mahAdAmbhikaM prati vArANasikoyaM baka iti lokairucyate / iti vArANasIsaMbandhinyA mAyayA kRtvA tAM sarvalokaprasiddhAM caidikIM bhaktiM cedidezaloko hi prAyo vinItaH sarala svabhAvazca syAditi cedideza saMbandhinIM vinayapratipattiM saralasvabhAvatAM ca darzayatAdya cAdhunA mama samaye tvAzu zIghramaicedikAM bhaktiM durvinItatvaM darzayatA / 1 e rzayitA. 2sI bhaktama'. 3 ekAdya 0 * 1 tathAnna 2 e nAvai. 3 bI nadya'. vANArasI. 6 bI 'loke pra'. 7 sI di. 4 bI yaM Thaka. 8e nItitvaM. 5 bI Page #300 -------------------------------------------------------------------------- ________________ 276 vyAzrayamahAkAvye [kumArapAlaH] kIhaktAtaH / kAzikI kalAM mAyAM vidannapyayaM naro mAyAvItyAkatyAdinA jAnannapi / yadyasau tadA tAtaM tathA nAcchalayiSyattadAmuM tAtastadaivodacchedayiSyadityarthaH / / kAzikayA / kAzikIm / caidikAm / caidikIm / atri] "kAiyAdeH" [35] iti NikekaNau // siddhezi kArantapikAdvajAlikIvatsa bhuutvaattnvaurnnvaasaaH| unmRSTakArantapikIradAcchaM kiM tadyazomayyapi hartumicchet // 20 // 20. sa Anastadyazo navaurNavAsaHparidhAnotyAM siddhezakIrti mayyapi mayi satyapi mAmapyanAdRtya caivaM virodhakaraNena kiM hartumicchet / kiMbhUtam / unmRSTA dantapavanena nirmalIkRtA ye kArantapikyAH kArantape vAhIkagrAme bhAyA nAryA radA dantAstadvadacchaM nirmalam / kiM kRtvA / siddhezi jayasiMhasamIpa AttanavaurNavAsAH svasya kiMkaratvavyAkhyApanAya parihitanavyakambalavastro bhUtvA / yathA kArantapikAhvajAlikI ca kArantape vAhIkagrAma AhvajAla uzInaragrAme bhave striyau navaurNavAsasau bhavataH / kArantapAdiSu hi UrNavAsAMsi paridhIyante // tasyAsmyapatyaM kathamAhvajAlikAbhaM punazcetprakaromi nainam / sahaiva bhUpaijikAhvajAlIyamadrakai pitavAstukaizca // 21 // 1 sI dezakA'. 2 bI kADhU pu. 1 bI vindanna. 2 bI tyA jA'. 3 bI sI vocche'. 4 e degti kiM / Ni'. 5 sI kIrtiH ma. 6 sI bhUtAm. 7 bI vAyo nAryoM ra. 8 e malaM kR. 9sI ddheza ja. 10 e kiMkiravyA . 11 sI tvakhyA'. 12 bI hajale zI. 13 e pAvicchu hi. 14 sI hi aurNa', Page #301 -------------------------------------------------------------------------- ________________ [ hai 0 6.3.40. ] SoDazaH sargaH / 21. yathaikavelaM matpitainaM vijityAhvajAlikAbhamAttaurNavA[sa] saM cakre tathA cedahaM punaH prakarSeNa na karomi tadAhaM tasya jayasiMhasya kathamapatyamityarthaH / katham / sahaiva sahitameva / kaiH / bhUpaiH / kiMbhUtaiH / vRjikA jAlIya madrakairvRjiSu deza AhnajAle grAme madreSu ca dezeSu bhavaistathA nApitavAstukaizca nApitavAstau vAhIkagrAme prAggrAme ca bhavaizca // kAkandakaiH pATaliputrakairmAllavAstavairjambukavanmilitvA / ballAla Arabdha sa jAgaraM yatkSamosmi tatrApyucitaM vidhAtum ||22|| 277 22. tatrApi viSaya ucitaM yogyaM vidhAtuM kSamosmi / yatsa ballAlo nRpaiH saha jambukavadalpasAratvAcchragAla iva militvA jAgaraM matpAzcAtya dezabhaJjanAyodyamamArabdha / kaiH kairnRpairityAha / kAkandakaiH pATaliputrakaizca kAkanyAM pATaliputre ca prAkpuryorbhavaiH / tathA mAlavAstavairmallavAstau prAggrAme bhavaiva // 1 kArantapikA / kArantapikI / ityatra "vAhIkeSu grAmAt " [ 36 ] iti kiNI // AhvajAlikA / AhvajAlikI / ityatra " vozInareSu" [ 37 ] iti Nihair vA // pakSe / AhnajAlIya // vRjika | ma~drakaiH / atra " vRji0 " [ 38 ] ityAdinA kaH // nApitavAstukaiH / atra " uvarNAdikaN" [ 39 ] itIka // yadA tu nApitavAstuH prAggrAmastadA " doreva prAca: " [ 40 ] itIkaN / pUrveNa siddhe niyamArthaM vacanam / teneha na syAt / mAlavAstavaiH // 1 sI 'laM militvainaM. 2 sI bhUtaiH 3 sI dezeSu A. 4e yogaM vi.. 5 sI jAlakI . 6 e madrikaiH Page #302 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye kAkandakaiH / atra "itokaj" [ 41 ] ityakaJ // pATaliputrakaiH / atra "ropAntyAt" [ 42 ] ityakaJ // sahaiva sAMkAzyaka phAlgunI vahakaizca nAndIpurakaizca bhRtyaiH / bhUpopi ballAlamatho savAtAnuprasthakaM daNDapatiM nyadikSit // 23 // 23. spaSTaH / kiM tu sAMkAzye[ka] phAlgunIvahakaiH sAMkAzye pure phAlgunIvahe deze bhavernAndIpurakaizca nAndIpure bhavaizca bhRtyaiH sevakanRpairityarthaH / savAtAnuprasthakaM vAtAnuprasthe pure bhavena nRpeNa sahitaM daNDapatiM kAkAkhyaM dvijaM senApatim // svayaM sa airAvatakAbhisArakadArthakaiH sthAlakadhaumakairyuGa / gata rAjabhirAbhisArAdyagarta kaizcArimabhi pratasthe // 24 // 278 24. sa kumArapAlo rimAnnamabhilakSyIkRtya svayaM pratasthe / kIzaH / airAvata AbhisAre darveSu sthalyAM dhUme trigarteSvAbhisAragarte ca dezeSu bhavairjAtairvA rAjabhiryuG yuktaH // prasthAnta / vAtAnuprasthakam // purAnta / nAndIpurakaiH // vahanta / phAlgunIvahakaiH // yopAntya / sAMkAzyake ( ka ) // dhanvavAci / airAvataka / ityatra "prasthapura0 " [ 43 ] ityAdinAkaJ // I AbhisAraka / ityatra "rASTrebhyaH " [ 44 ] ityakaJ // bahuvacanamakajaH prakRtibahutvaM dyotayadapavAdaviSayepi prApaNArtham / tenehApi bhavati / AbhisAragaH / atra gartottarapadalakSaNa Iyo na syAt // 1 e povi basI 'podhi ba.. 1 e ropAditya. sI ropatyAditya 2 bI zyasaphA. 3 sI sahataM. 4 sI rimanula'. 5 bI nabha 2 e dikSit 3 e rAdyAga. [kumArapAla :] * sI zyamaphA 6 bI sI dRk / ai, Page #303 -------------------------------------------------------------------------- ________________ [ hai. 6.3.49.] SoDazaH srgH| 279 dAkaiH / atra "bahu0" [45] ityAdinAkaJ // bahuvacanamapavAdavipayepi prApaNArtham / traigartakaiH / atra garvottarapadalakSaNa Iyo bAdhyate // - dhaumakaiH / sthAlaka / ityatra "dhUmAdeH" [ 46 ] ityakaJ // caulukyamanvIyuratherayantasturaGgamAnkaulakasAdivaryAH / sAmudrikA nAva ivAzu sAmudrakAH kazAdaNDabhRtaH samantAt // 25 // 25. atha kaulakasAdivaryAH kUlaM nAma sauvIragrAmastatra bhavA azvavArazreSThAH smntaaccaulukymnviiyurnujgmuH| kiMbhUtAH santaH / kazAdaNDabhRtaH kazAyaSTidhAriNota evAzu turaGgamAnIrayantaH kazAghAtena prerayantaH / yathA kazAdaNDabhRtaH kazAkArAritradaNDadhAriNaH sAmudrakAH samudre bhavA jAtAH samudrakarmaNi kuzalA vA narAH sAmudrikAH samudre bhavA nAvastarIH samantAdAzvaritraiH prerayanti // . kaulaka / ityatra "sauvIreSu kUlAt" [ 47 ] ityakaJ // sAmudrakA narAH / sAmudrikA nAvaH / atra "samudrAnunAvoH' [ 48 ] ityaka // na tasya dhInAgarakasya mAyitayA carairnAgarakaiH pareSAm / kANDAgnakaiH paippalakacchakaizce(zcai)nduvakakaivA(nau) hyata yAnahetuH // 26 // 26. kANDAgnau pippalakaccha induvake ca dezeSu bhavaistebhya AgatairvA pareSAM carairdviSAM herikaistasya rAjJo yAnaheturyAtrAyAH kAraNaM nauhyata na jJAta ityrthH| kiMbhUtaiH / mAyitayA nAgarakairnagarabhava 1 sI yurivera'. 2 e sI kaivohya. pAM 1 bI sI rala'. 2 e sI starI sa. 3 e degmudrakA. 4 sI herakai . 5 sI NaM noya. Page #304 -------------------------------------------------------------------------- ________________ 280 vyAzrayamahAkAvye [kumArapAlaH naratulyairapi / nAgari(ra?)kA hi prAyo mAyinaH syuriti yAnahetujJAnakAraNamAyAprayogacaturairapItyarthaH / tarhi kathaM nauyaMta ityAha / yato dhInAgarakasya buddhyA kRtvA nagarabhavanaratulyasya / nAgarako hi prAyotibuddhimAnsyAt / yatotidhImattvenAtigUDhamatrasyeti bhAvArthaH // sacAkravartakyadhRtAtapatra AraNyake sodhvani sevyate sa / AraNyakanyAyavihAradakSarAraNyakaiH prAjyabalairgajairnu // 27 // 27. sa rAjAraNyake vanyedhvanyAraNyakairaraNye bhavainaraiH zaraiH sevyate sma / kIhaksan / cakravarte deze bhavo rAjA cAkravartakastasya bhAvazcAkravartakyaM saha tena yaH sa sacAkravartakyazcAkravartako rAjaiva tena dhRtamAtapatraM yasya saH / kiMbhUtaiH / AraNyakanyAyavihAradakSararaNye bhavayornItivicaraNayorviSaye pravINaistathAraNyakairgajairnu vanyahastibhiriva prAjyabalairmahAprANaiH // AraNya AraNyakavidbhiradhvanyasau viDAraNyakagomayAgniH / gacchannadhAraNyakarISadAvairAnandhatAzIrvacanaimunIndraiH // 28 // 28. AraNyedhvani gacchansannasau rAjA munIndraiH kartRbhirAzIdaiH kRtvAnandyata / kiMbhUtaiH / AraNyakavidbhirAtmanokhilendriyaviSayagrAmAdyA nivRttiH sA vanaM vAraNyamiti zrutistatsvarUpasya varNakatvAttasyAyaM tatra viSaye bhavo vAraNyakodhyAyabhedo vedAntastaM jaandbhiH| 1 bI sI degndraiH // ara'. 1 sI 'nakara'. 2 e degthaM nohya. sI thaM mohya. 3 e sI hyatetyA. 4 bI raiH se'. 5 sI vattika. 6 sI vattikyaM. 7 sI vattikya. 8 sI vattiko. 9 bIdegcchanna. 10 sI nanditaH kiM. 11 e yayAmA. 12 bI ti srutistvatsva. Page #305 -------------------------------------------------------------------------- ________________ [ hai0 6.3.49.] SoDazaH srgH| 281 etena jJAnitoktiH / tathAghAraNyakarIpadAvaiH pApeSveva vanyacchagaNecUrNeSu vanavahnitulyairmahAtapasvitayA dagdhapApairityarthaH / anena kriyAparatoktiH / nanvevaMvidhairapyasau kimityAzIrbhirAnandyata ityAha / yato dviSo dharmAntarAyA AntarAH kAmAdayo bAhyAzca daityAdayorayasta evAsAratvAdAraNyakagomayAni teSvagnirvijigIpunRpa ityarthaH / atha ca ya AraNyakagomayAnAmagniH syAtsa devatAtvAnmunIndrarAziSAnandyata ityuktileshH|| bAlAbhirAraNyavazAbhirAraMNyikA kareNurnu bhRzaM pragalbho / yaugaMdharaiH kauravakaizca sainyaiH senA miladbhiH pathi tasya reje // 29 // ___29. tasya rAjJaH pragalbhA prauDhA senA pathi miladiyaugaMdharaiH kauravakaizca yugaMdhareSu kuruSu ca dezeSu bhavaiH sainyaiH kRtvA bhRzamatyartha reje / yathAreNyikA vanyA pragalbhA kareNurhastinI bAlAbhiH zizubhirAraNyavazAbhirvanyahastinIbhiH kRtvA bhRzaM rAjate / sAlvAH sayaugaMdharakAH padAtAH sakauravAzvA abhavanmudesya / drAksAlvakaiH sAlvakagoyavAgUvRttyA manuSyaiH parivAryamANAH 30 30. sakauravAzvAH kurudezajairazcairyuktAH sayaugaMdharako yugaMdharadezasaMbandhipadAtiyuktAH sAlvAH padAtAH sAlvadezasya pattayosya rAjJo mudebhavan / yataH sAlvakaiH sAlvadeze bhavairmanuSyairgopAlaiH pAcakaizca narairdrAkparivAryamANAH / kiMbhUtaiH / upalakSitaiH / kyaa| sAlva 1 sI raNyakA. 2 e deglbhA / yoga'. 3 sI sayoga . 1 e padavau pA. 2 e degNataNe. 3 e yA vizvapA. sI yA vanyapA. 4 e ratvoktiH. 5 e yA anta. 6 e bI punRpa. 7e degdbhiryoga. 8 sI pu de. 9 e sI raNyakA. 10 e degstibhiH. 11 sI kA yaugaM'. Page #306 -------------------------------------------------------------------------- ________________ 282 DhyAzrayamahAkAvye [kumArapAlaH] kagoyavAgUvRttyA sAlve deze bhavA yA gAvo dhenavo yA ca yavAgUrupalakSaNatvAdrasavatI tAsAM yA vRttiApArastayA sAlvikagovRttyA rakSaNacAraNAdikayA sAlvikayavAgUvRttyA ca pAkAdikayA / yaugaMdharakAH sAlvAzca padAtayaH svabhAvenaivAtmopayogisakalaparivAraparikalitA eva dezAntareSu yAntIti tAndAsadhenvAdisakala parivAreNa sazrIkAngacchato dRSTvA rAjA jaharetyarthaH // mAyitayA naagrkaiH| dhInAgarakasya / ityatra "nagarAt0" [ 49 ] i. tyAdinAkaJ // paippalakacchakaiH // agni / kANDAnakaiH // vana / ainduvakakaiH // varta / cAkravartaka / ityatra "kacchAgniH" [50 ] ityAdinAkaJ // AraNyakedhvani / AraNyakanyAya / AraNyakavidbhiH / AraNyakairgajaiH / AraNyakaiH / AraNyakavihAra / ityatra "araNyAta0" [51 ] ityAdinAkam // AraNyakagomaya AraNyakarISa / ityatra "gomaye vA" [ 52 ] iti vAkaJ // kecittu hastinyAmapi vikalpamicchanti / AraMNyikA kareNuH AraNyavazAbhiH // kecittu naravarja pUrvasUtrepi vikalpamAhuH / AraNyake AraNyedhvani // kauravakaiH kauravaM / yaugandharakoH yaugaMdharaiH / ityatra "kuru0" [53 ] ityAdinI vAkaJ // sAlvakagoyavAgUH(gU) / sAlvakairmanuSyaiH / anna "sAlvAd" [54 ] ityAdinAkaJ // goyavAgvapattAviti kim / sAlvAH padAtAH // 1 sI sAlvade'. 2 bI deggikasa. 3 bI vartikya / i. 4 e ta / i. 5 sI degNyakanyA . 6 e sI degraNyakA. 7 bI degva / yoga . 8 e rakaH yau'. 9 bI kAH yoga. 105degnAka. 11 bI sI vAgUpa. Page #307 -------------------------------------------------------------------------- ________________ [ hai. 6.3.55.] SoDazaH srgH| 283 na kAcchake saindhavakA vimarde na kAcchakAH saindhavakepyakupyan / taiH saindhavairvAjibhirukSabhizca kAccaistadAjJAyamitA vrajantaH // 31 // ____31. saindhavakAH sindhunarAH kAcchake kacchadezavAsinarasaMbandhini vimardai bAhulyAtsaMgharSe sati nAkupyan / kiMbhUtAH santaH / vrajantaH / kaiH kRtvA / taiH sujAtyatvAdinA prasiddhaiH saindhavaiH sindhudeze jAtairvAjibhiH / etena sindhau sujAtyAH prabhUtAzcAzvAH syurityuktam / tathA kAcchakAH kacchadezanarAH saindhavakepi sindhudezanarasaMbandhinyapi vimarde sati nAkupyan / kiMbhUtAH santaH / vrajantaH / kaiH kRtvA / taiH sujAtyatvAdinA prasiddhaiH kAcchaiH kacchadezabhavairukSabhirvRSabhaiH / etena kaccheSu sujAtyAH prabhUtAzcokSANaH syurityuktam / yatastadAjJAyamitAH kumArapAlAjJAniyantritAH // apUryataikSvAkazRgAlagIyAzcatthikIyaiH kaTavartakIyaiH / dAkSihUdIyaiH sahadAkSikanthIyAyAmukhIyairnRpateranIkam // 32 // ___32. nRpateH kumArapAlasyAnIkamapUryata / kaiH kairityAha / ikSvAkupu zRgAlagata Azvathike kaTavartake ca dezeSu dAkSihade ca vAhIkagrAme bhavaistathA sahadAkSikanthIyA dAkSikanthAyAM vAhIkagrAme bhavaibheTaiH sahitA ye AyAmukhIyA AyAmukhe vAhIkagrAme bhavAstaizca mhaabhttaiH|| 1 e ke sendha. 2 e kAH sendha'. 3 e degn / sai. 4 sI kSakaizca kecchai'. 5 e yatevA. 1 e vAjisi. 2 sI ni bA. 3 e "hubalyA. 4 bI dezajA. 5 sI zcAzvokSANaH rayu. 6 vI deze na. 7 sI keSu si. 8 sI Ayomu. 9 sI Ayomu. Page #308 -------------------------------------------------------------------------- ________________ 284 ghyAzrayamahAkAvye [kumArapAlaH ] dAkSeH parastAnagarIyabhUpaimIyabhRtyaiH paladIyayodhaiH / saparvatIyaizca saparvatIyavepaiyutothArbudamAsasAda // 33 // 33. atha sa rAjArbudaM girimAsasAda / kIdRg / yutaiH / kaiH kairityAha / dAkSaH parastAnagarIyabhUpairdAkSinagare prAgdeze bhavairnRpaistathA dAkSeH parastAdrAmIyabhRtyairdAkSiNAme vAhIkagrAme bhavai saistathA dAkSeH parastAtpaladIyayodhairdAkSipalade vAhIkagrAme bhavaibheTaistathA saha parvatIyena parvatasaMbandhinA veSeNa mRgAjinorNAdikena vartante ye taiH saparvatIyaveSaiH parvatIyaizca parvate bhavaiH zabarAdibhizca / / tAM pArvatI mAM kukaNIyaparNIyazobhamAnAmavitetyathoce / pattiH svakIyo nRpatergahIyapadAtiyugvikramasiMhanAmA // 34 // 34. atha vikramasiMhanAmA rAjeti vakSyamANamUce / kIdRk / kRkaNIyaparNIyazobhamAnAM kRkaNe paNe ca bhaardvaajdeshyorbhvailokaiH zobhamAnAM vAstavyAnekadezAntarIyalokAmityarthaH / tAM sarvatmaNDitevanAdilakSmyAtiramyatvAtprasiddhAM pArvatImarbude bhavAM mAmavitA rakSitA / tathA nRpateH kumArapAlasya svakIyaH pattiH sevakastathA gahIyapadAtiyuggahe jAlaMdharadezasamIpasthe dezavizeSe bhavA ye padAtayastaiyuktaH // kAcchakAH / kAcchake vimardai / saindhavakAH / saindhavake vimardai / atra "kacchAder0" [ 55 ] ityAdinAkaJ // nRnRstha iti kim / kAcchairukSabhiH / saindhavairvAjibhiH // 1 e sI tIkSmAM. 2 e patteH sva. 1e buMdagi'. 2 sItaH / kairi'. 3 e kSeH pura. 4 thI pe mR. 5 sI jinaurNAdinA vartate ye. 6 e taMte ye. 7 bI vakSamA . 8 bI yazo'. 9e tala. 10 e sI pate ku. Page #309 -------------------------------------------------------------------------- ________________ [ hai0 6.3.64. ] poDazaH sargaH / 285 kopAntya / aiare | kacchAdi / kAcchaiH / saindhavaiH / atra "kopAntyA cANa" [ 56 ] ityaN // zRgAlagataya / ityanna "garta 0 " [ 57 ] ityAdinA - IyaiH // kavakIyaiH / atra "kaTa0 " [ 58 ] ityAdinA-IyaH // AzvasthikIya ( yaiH) / AyAmukhIyaiH / dAkSikanthIyaH (ya) / dAkSipala 4 atr | dAkSinagarIya | dAkSigrAmIya / dAkSihadIyaiH / ityatra " kakhopAntya 0 " [ 59 ] ityAdinA - IyaH // parvatIyaiH / atra "parvatAt" [ 60 ] itIyaH // "anare vA" [ 61 ] iti ceyaH // parvatIyavepaiH / pArvatIM kSmAm | a parNIya kRNIya / ityatra "parNa0 " [ 62 ] ityAdineyaH // gIya | svakIyaH / atra "gahAdibhyaH " [ 63 ] itIyaH // adhyAsito mAdhyamamadhyamIyaiH saMvaiNukIyairgiri rauttarIyaH / Amarajzaprabhavapi yauSmAkINaprasAdAdayamasmadIyaH // 35 // 35. ayaM girirarbude AsmAkavaMzaprabhavopi nanda (ndi ) nI hetu ke vizvAmitreNa saha virodhe tacchikSArthaM vaisiSThena paramArAdipuruSo hya 99 rbuda utpAdita iti yadyapyasmAkaM vaMzasya paramArAnvayasyotpattisthAnaM tathApi yauSmAkINaprasAdAdasmadIyoyaM yuSmatkiMkaratvAdasmAkam / kIdRzoyam / auttarIya uttare prazaMsyadeze bhavota eva savaiNukIyairveNuke 93 9.8 1 e saveNu. 2 bI yaH / asmA'. nagare. 1 saya / A. 2 bI parvatakI". bInyaM / dA. 'rIyaH / dA 5 esI tI kSmA. 6 vI 'tra gire. sI kaNa / I. 8 sI hIya: 1 sva. bI 'da asmA'. 10 sI 11 sI adyApya. 12 sI za. 13 e bI savINu. "viNu.. 4 bI 7 sI vaziSThe . 14 e Page #310 -------------------------------------------------------------------------- ________________ 286 vyAzrayamahAkAvye kumArapAlaH ] deze bhavA ye muninarAdayastadyuktairmAdhyamamadhyamIyaiH pRthivImadhyaM nivAsa eSAM mAdhyamAzcaraNAH pRthivImadhye jAtA bhavA vA madhyamIyA narA dvandve tairadhyAsitaH // yauSmAkavaMze nu zaraNya AsAkInAdimAnAmiha kiMpuruSyaH / ayuSmadIyA api tAvakInA ivAbhigAyanti yazastvadIyam 36. ihArbude vartamAnAH kiMpuruSyaH kiMnaryoyuSmadIyA apyanyadIyA api tAvakInA iva tvadIyaM yazobhigAyanti / kIdRzIha / AsmAkInAdimAnAmasmAkamAdimAnAmAdau bhavAnAM pUrvajAnAM zaraNye mahAdurgatvAdrakSAhetI yauSmAkavaMze nu yathA yuSmAkaM vaMzazcaulukyAnvayosmatpUrvajAnAM sadA svAmitvena zaraNyaH / / na mAmakInA na ca tAvakA ye dvaipyAH kilAmAmakavAdinaste / AkhyannamuM sodaramIzvarasyAAyA madIyocitabhaktituSTAH // 37 // 37. ye dvaipyA dvIpe samudrasamIpasthadeze bhavA munayo na mAmakInA na ca tAvekA(kAH) santi / yataH / kileti stye| amAmakavAdino mamedaM mAmakaM na tathAmAmakaM tadvadanazIlA nirmamatvA ityarthaH / te munayomumabuMdAdrimIzvarasya zaMbhorAyA ardhe zarIrArdhabhAge bhavAyA gauryAH sodaraM bhrAtaramAkhyannarthAnmamAgre / arbudo hi himAdreH putra 1 bI ruSAH / aM. 2 bI rasyA . 3 eSTAH // dvI. 1 sI vA ma. 2 e rupAH kinAryAyu. 3 bI kinAyoM. 4 bI dRzAha / asmA'. 5 sI zI / A. 6 e nAmAdau. 7 bI nAdau. 8 e tau yuSmA. 9 vI sI vakInAH sa. 10 bI gauryAyAH so. Page #311 -------------------------------------------------------------------------- ________________ [ hai0 6.3.70. ] SoDazaH sargaH / te iti rUDhiH / nanu yadi nirmamatvena na tAvakAstatkathaM tavA idamAkhyanityAha / yato madIyocitabhaktituSTAH // I madhyamIyaiH / atra "pRthivI 0 " [ 64 ] ityAdinA Iyo madhyamAdezazca // mAdhyama / ityatra " nivAsAJcaraNeNa " [ 65 ] ityaN // vaiNukIyaiH / auttarIyaH / atra " veNuka0 " [ 66 ] ityAdinA - IyaN // shre | yauSmAkI / AsmAka / AsmAkIna / ityatra "vA yuSmad 0 " 1 [ 67 ] ityAdinA vAjInajau yuSmAkAsmAkAdezau ca / pakSe tyadAditvena dusajJakatvAdIyaH / yuSmadIyAH / asmadIyaH / ekatve tu tavakamamakau / tAvakAH / tAvakInAH / mAmaka / mAmakInAH // pakSe / tvadIyam / madIya // haipyAH / atra " dvIpA 0" [ 68 ] ityAdinA NyaH // ardhyAyAH / ityatra "ardhAdyaH " [ 69 ] iti yaH // pUrvArdhyasA nAvatipauSkarAdhikAdrau se paurvAdhika Azramosti / asminvasiSThasya madIyarASTrapAcArdhapaurvAdhika lokavandyaH // 38 // 287 38. asminnarbude sa mahAprabhAvatvAdinA prasiddho vasiSThasyarSerAzramosti / etenAsya mahAtIrthatvoktiH / kIdRk / madIyarASTrasyASTAdazazatetyAkhyayA prasiddhasyArbudeti maulAbhidhAnasya madIyadezasya pazcArthe pUrvArdhe ca bhavo yo lokastena vandyastathA paurvArdhikodri pUrvArdhe bhavaH / kiMbhUtesmin / pUrvArdhyasAnAvadre: pUrvArdhe bhavAH sAnavaH prasthA 1 esa pUrvAddhika. 2 sI 'vaziSTha'. 1 e sI 'mAkI '. 2 vI / asmA'. 3 e 'nAjI. 5 bI sI 'yAH / atra. bIrvAdra 6 sI vaziSTha'. 7 eza. qdeg. rddhabha N. 3 e pauvA . 4 enAH / 8 bI - Page #312 -------------------------------------------------------------------------- ________________ 288 vyAzrayamahAkAvye [ kumArapAlaH ] yatra tasmiMstathA puSkarArdhe puSkaradvIpArdhe bhavaH pauSkarArdhiko yodri rmAnuSottarastamuccaistvenAtikrAnte || paueorArdhika | atra "sapUrvAdika" [ 70 ] itIkaN // pUrvArdhya / paurvArdhikaH / atra "dikpUrvAttau " [ 71] iti yekaNau // I rASTrapazcArdhe / paurvArdhika / ityanna "grAma 0 " [ 72 ] ityAdinANikaNau // parArdhyaratnAMzubhiruttamArdhyAvarArdhya vastre iva dhatta eSaH / lakSmyAdhamAyakRtazailajAtontamastanUjonavamo himAdre : 39 39. eSorbudaH parArdhyanAMzubhiH pare prakRSTerdhe bhavAni parArdhyAni jAtyAni yAni ratnAni teSAmaMzubhiH kRtvottamardhyAvarAva ivo - tarIyAdhovasane iva dhatte / yato lakSmyA lakSmIdevatayA kRtvAdhamA kRtamadhamArdhe bhavaM kRtamadhaH kRtaM zailajAtaM girivRndaM yena saH / tathA himAdrerhimavatovodharasmindeze bhavovamo na tathAnavamaH prakRSTotamazcaramastanUjaH / yo hi lakSmyA zriyA kRtvA sarvotkRSTo mahataH prakRSTaputraizca syAtsa parArthyaratnAMzubhirupalakSite uttamArdhyAvarayevale dhatta ityuktilezaH // parArdhya | avarArdhya / adhamAyakRta / uttamArdhya / ityatra " parAvara0 ' [ 73 ] ityAdinA yaH // antamaH / anamaH / adhama / ityatra "amonta0 " [ 74 ] ityAdinAmaH // 1 1 edhikaH / atra pU. 2e ki / a'. 3 e ratanubhiH 4 bI Terddhabha* 5 bI 'marthyA'. 6 e 'mArthya'. 7 bI 'vattobodha'. 8 e 'ntazca 9 eTazca. 10 sI yA 11 sI lakSyate. 12 vI 'rAyeM va 13 sI atamaH . 14 sI vama / a. Page #313 -------------------------------------------------------------------------- ________________ [hai0 6.3.77.] SoDazaH sargaH / ____289 anantimA tIrthatayAgrimANAmapazcimaM vArinidheH kalatram / punAti puNyA saridAdimA sA mandAkinI madhyamabhAgamasya // 40 // 40. sA prasiddhA mandAkinI gaGgAsyArbudasya madhyamabhAgaM punAti / kIhak / puNyA pAvitryaheturata eva tIrthatayAgrimANAmapi / apiratrAdhyAhAryaH / mukhyAnAmapyanantimA mukhyA mahAtIrthamityarthaH / tathA saridAdimA nadISu mukhyAta eva vArinidherapazcimamAdyaM kalatram // apazcimam / AdimA / anantimA / agrimANAm / atra "pazcAd" [ 75 ] ityAdinA-imaH // madhyama / ityatra "madhyAnmaH" [ 76 ] iti maH // madhyopi cAdhyAtmikapAralaukikArthAvidapyatra samAgamena / sAjanturAkasika eva sAmAnaMdeziko vArSikamedhakartuH // 41 // 41. atrArbude samAgamenAtmasAdhanArthamAgamanena kRtvA jantuH syAt / kiMbhUta ityAha / Akasmika evAkasmAdbhavastathAvidhadharmAnuSThAnAbhAvenAsaMbhAvitatathAvidhapadatvAdatarkitopanato vArSikameghakarturindrasya sAmAnadezikaH samAnacikatvenendrasamAne deze pradeze bhava indrasAmAniko deva ityarthaH / kiMbhUtopi / madhyopi nAtyutkRSTo nApyapakRSTo madhyapariNAmopi viziSTazubhapariNAmarahitopItyarthaH / tathAdhyAtmamAtmani bhava AdhyAtmikaH paralokasyAyaM hitatvena yadvA paraloke 1 e ridheH. 2 sI nI vArinidheH kalatram / sA. 3 sI dezako. 1e 'yA'. 2 bI ridhe". 3 em / pa. 4 bI sI pazcimAd . 5 e nAtsasA. 6 sI tmapAvanA. 7 e ha / ka. 8 sI tastathA'. 5 e bI degsya samA'. 10 sI mAnyadezakaH. 11 bI nAtkR. 12 e NAmara'. 13 bI sI lokasu. 5 Page #314 -------------------------------------------------------------------------- ________________ 290 vyAzrayamahAkAvye [kumArapAlaH] paralokasukhakriyAyAM kuzalaH pAralaukika AdhyAtmiko yaH pAralaukikaH sa yorthoM dharmalakSaNastasyAvidapyajJAtApi nirdharmopi cetyarthaH / etenAsya mahAtIrthatvoktiH // dattvA dvijairkehipalAlikarNamanaizikIbhUya vidhIyate drAk / aindro maho mAsika ArdhamAsiko vAtra dhauteparavArSikAbhraH 42 42. aparavArSikAbhairaparasyAM varSAyAM zaradi bhavAni yAnyabhrANi meghAstadhaute prakSAlite zaradItyarthaH / atrArbude dvijairaindro maho vidhIyate / kIdRg / mAsika ArdhamAsiko vA mAserdhamAse vA bhavaH / kiM kRtvA / traihipalAlikarNaM vrIhipalAlasahacaritaH kAlo brIhipalAlaM zarat tatra deyamRNaM dAga dattvA / tathA nizAsahacaritamadhyayanaM nizA tatra jayI sAbhyAso naiziko na tathA zikazcAvana(zcAna?)zikIbhUya nizAdhyayanAbhyAsaM muktvetyarthaH / susthIbhUyaikAgrIbhUyaM ca mAsamardhamAsaM vA yAvahijairAzvinamAsevendramahaH kriyata ityarthaH / etenAtra girAvanyadezebhyo viziSTa indramaho bhavatItyuktam / yatonyadezeSvaSTAveva dinAnIndramahaH syAt / evaM cAtra dhAnyasaMpattyutkarSo lokAnAmatiprakrIDitatvapramuditatve ca sUcitAni / dvijairityupalakSaNatvAtkSatriyAdInAmapi grahaNaM tepi hIndramahaM kurvanti // 1 e darthAdvijau vrIhipalolideg. 2 bI ka ardha. 1e kikaH sa. 2 sI degstathAvi'. 3 e bI degstaidhaute. 4 e bI jai. rendro. 5 vI tvA / vrIhi. 6 e karNa vrI. 7 bI ca kA. 8 e palolaM. 9 e ko ta?. 10 e degya mA. 11 e degmAsotre. 12 e yatetya. 13 e patsu katyutka. 14 e dvijaityu. sI dvijetyu. Page #315 -------------------------------------------------------------------------- ________________ [ hai 0 6.3.82. ] SoDazaH sargaH / madhyaH / atra "madhye 0 " [ 77 ] ityAdinA-aH // AdhyAtmika / AkasmikaH / atra "adhyAtmAdibhya ikaN" [ 78 ] itI // sAmAnadezikaH / pAralaukika / ityatra " samAna 0 " [ 79] ityAdinA - ikaN // 10 vArSika / RtorNapratyayastadavayavAdeR (R) svatAdapi bhavatyabhidhAnAt // aparavArSika | kAlavAci / mAsikaH / ArdhamAsikaH / atra " varSAo" [60] ityAdineka // bahuvacanaM yathAkathaMcitkAlavRttibhyaH pratyayaprApaNArtham / anaizikIbhUye / hipalAlikarNam // zrAddhakriyA zAradikIha mandAkinyAmavighnaM kriyate janena / yacchAradau zAradiketarau vA rogAtapau nauSadhivRkSa yogAt // 43 // 14 43. ihArbude mandAkinyoM janena zAradikI zrAddhapakSe bhavA zrAddhakriyA piNDapradAnAdikAvighnaM nirupadravaM kriyate / yadyasmAdihauSadhivRkSayogAcchArau zaratkAle bhava zAradiketarau vAnyartuSu bhavau vA rogAtapau na sta oSadhiyogAdrogo nAsti vRkSayogAccAtapo nAsti || 291 "" zAradikI zrAddha kriyA / ityatra "zaradaH 0 ' [ 81 ] ityAdinekaN // zArada zArada / ityatra "na vA rogAtape" [ 82 ] iti ceka // 1 'vA' ita Arabhya ' ketarau' ityantaM bI pustake dviruktam / pA. 1 e 'tmikaH / adhyA 2 sI itI. 3 sI N / samA 4 e bI 'zika / 5 bI lauka. 6 bI ntAvada". 7 erSika / kA'. 9 e sI kaH / ardha". 8 bI sika / 11 sI ya / SadhevR. 15 e 12 sI 'nyAM mantrija A. vrIhi.. sIka zA 10 bI sI sika / a. 13 e bI yasmA 14 bI Page #316 -------------------------------------------------------------------------- ________________ 292 vyAzrayamahAkAvye prAdoSiketrAnuditepi candre naistvaSo naizikamau (mo ? ) SadhInAm / prAdopadIpanti tamo harantyeH zauvastikAzvastyavidAzrameSu // 44 // 44. atrArbude prAdoSike rajanImukhabhave candrenuditepi nazyo rAtrau bhavo oSadhInAM tviSaiH prAdoSadIpanti pradoSabhavadIpavadAca - ranti / keSu / zauvastikaM zvobhavaM bhaviSyadazvastyaM ca vartamAnamatItaM ca vidanti ye teSAM jJAnavanmunInAmAzrameSu / kiMbhUtAH satyaH / naizikaM tamo rantyaH / etenAsya mahAprabhAvauSadhitrikAle vinmuninilayatoktA // naizikam naizyaH / prAdoSike / prAdoSa / ityatra "nizA0" [ 83] ityAdivA // zauvastika / ityatra "zvasastAdiH " [84 ] itIkaNvA sa ca tAdiH // pakSai / "aiSamohyaHzvaso vA " [ 6. 3. 19 ] iti tyac / vastya // bhAntazviratneSu ciraMtanantastathA parutneSu paruttanantaH / siddhAH parAnta itaH parAritaneSu khelanti vicitrarUpAH // 45 // 45. itosminnarbude siddhA vidyAsiddhAH / khelanti bAlikA - citakrIDAbhiH krIDanti / kiMbhUtAH santaH | ciratneSu cirakAlabhaveSu vRddheSu madhye ciraMtananto vidyAbalena vRddhavadAcarantastathA paru 1 bI naizAstvi'. 2. entya: zA. 1e de do.. 2 bI sI 'vA auSa 5 e bI 'lavanmu . 6 bI 'stAderiti ka zvastyaH / bhA., 9 sI bAlakA.. 10 e [ kumArapAlaH ] 3 eSaH prado 7 bI yadAcaraMsta. / eSa'. 4 e haha .. 8 esI Page #317 -------------------------------------------------------------------------- ________________ [hai0 6.3.85.] SoDazaH srgH| 293 neSu pUrvasminsaMvatsare bhaveSu bAleSu pattainantastathA parAritaneSu paratare saMvatsare bhaveSu taruNeSu parAnantota eva vicitrarUpA ata eva ce bhAntaH // hAlAH parAritanacUtamadhye pibnpraarinpruntniistaaH| vaMzyAnpurANAMstava cAraNaudho gAyatyamuSminapurAtanAnnu // 46 // 46. amuSminnarbude cAraNaughastava purANAMzcirakAlInAnvaMzyAnpUjAnapurAtanAvadhunAtanAniva gAyati / tathA gAyati yathedAnIMtanA iva te bhavantItyarthaH / kIhaksan / hAlAH surAH piban / etena zabdapATavoktiH / ka / parAritanacUtamadhye taruNAmrataruvanamadhye / etena hAlAnAmAmrama jarIpAtenAtisaurabhoktiH zatyoktizca / kIdRzIH / parAritnaparuntanIH purANAH purANatarAzca / etena paripUrNatvoktiH / ata eva tAH susvAdutvAdiguNaiH prasiddhAH // ciratreSu ciraMtanantaH / parutneSu paruttanantaH / parAritra parAritaneSu / atra "cira0' [ 85 ] ityAdinA vA naH // parAreste rilopa ityeke / parAnantaH // kecittu parutparAryostanavyantyasvarAtparaM mvAgamamicchanti / paruntanIH / parAriMtana // purANAn purAtanAn / ityatra "puro naH" [ 86 ] iti vA naH // aryamNi paurvAhnika AparAhnike cocauH sthagite munIndrAH / vidanti pUrvAhnatenImathAparAtanI nADikayeha saMdhyAm // 47 // 1 bI sI rANAsta. 2 bI sI tanI tathA'. 3 e sI tanI nA. 1e reSu bha. 2 e ttanaMsta'. 3 e ca ca bhA'. 4 bI sI jAnpurA' 5 bI ni gA. 6 bI ti ca gAyati / ta'. 7 sI ruva. 8 vI sI natyantya, 9 e bI paranta. 10 bI naH / Arya'. Page #318 -------------------------------------------------------------------------- ________________ 294 vyAzrayamahAkAvye [kumArapAlaH] 47. spaSTaH / kiM tu munIndrA yogIzAH / pUrvAhna(?)tanI prAbhAtikIm / aparAhnetanI prAdoSikIm / nADikayocchvAsene nizvAsena ca kRtvA vidanti / IMDApiGgalAdyA nADyo nAsikocchchAsanizvAsarUpAstAsAM hi samyagjJAne kAlajJAnaM syAt // pUrvAhnatanIm / aparIhnetanIm / ana "pUrvAhna" [87 ] ityAdinA vA tanaT // pakSe / paurvAhnike / a(A)parAhnike / atra "varSAkAlebhyaH" [6.3.80] itIkaN / pADhetanaireva ciraMtanasya pUjA pragetanyacalezvarasya / dopAtanI ca kriyatetra saayNtnairvinivividhprsuunaiH||48|| 48. atrArbude ciraMtanasya cirakAlInasyAcalezvarAkhyazambhoH pragetanI prAbhAtikI pUjA vividhaprasUnaiH kRtvA kriyte| kiMbhUtaiH / prADhetanaireva prAbhAtikaireva prabhAta evocitairityarthaH / ata eva vinidraivikasvaraiH / tathA doSAtanI ca sAdhyA ca pUjA sAyaMtanaireva vinidraiH kusumaiH kriyate / / sAyaMtanaiH / ciraMtanasya / prAGketanaiH / pragetanI // avyaya / dopaatnii| atra "sAyaM." [ 88 ] ityAdinA tanaT // padaM nRNAM zAzvatamicchatAM tatsAdhyaprabhAbhaM vidatAM zarIram / graiSmAhavadvRddhataropi popo nUpakramaH sidhyati zIghramatraM // 49 // 49. graiSmAhavad grISme bhavaM graiSmaM yadahardinaM tadiva vRddhataropi bahukAle phaladatvena mahattaropyupakramaH paramapadaprAptiviSayastI-tapazcara 1 bI dazatAM. 2 bI pIpA nU . sI paupastapaHkra. 3 e degtra / grISmA. 1 bI yo ucchA. 2 sI na ca. 3 bI na nizvAsena ca kR. 4 bI ilApi'. 5 bI lAdyonA. 6sI nAsi. 7 vI nAziko'. 8 sI ni:svAsa. 9.bI cAleta. 10 bI rAhatadeg, 11 sI zvarasya za. 12 e va prAbhA'. 13 e sAMyI ca. 14 sI vastapa0. Page #319 -------------------------------------------------------------------------- ________________ [hai0 6.3.90. ] poDazaH sargaH / NAdidharmAnuSThAnodyamotrArbude nRNAM zIghraM sidhyati phalati / utprekSya 1 1 3 pauSo nu puSyeNa candrayuktena yukte kAle bhava iva / pauSa hi kAryArambho vRddhataropi zIghraM sidhyati / puSyasya kAryasiddhau paMdiSTatvAt / kIdRzAM satAM nRNAm / zarIraM sAMdhyaprabhAbhaM saMdhyArAgavadasthiraM virdatAM jAnatAm / etena bhavavairAgyoktiH / ata eva tacchAzvataM padaM mokSamicchatAm / yonyatra bahukAlena phalati sa muktyupAyotra siddhakSetre mumukSubhirArabdhaH kSipraM phalatItyarthaH // pauSaH // Rtu | graiSma // saMdhyAdi / sAMdhya / zAzvatam / atra " bhartuo" [ 89 ] ityAdinA // 295 sAMvatsarAcaphalavAJchayeha sAMvatsare parvaNi nAbhisUnoH / haimantikoSAgurubhaktayaH ke nAyAnti haimantadinAlpitAghAH 1140 11 50. ihArbude nAbhisUnoH zrI ( zri ? ) RSabhanAthasya sAMvatsare saMvatsare bhave parvaNi caitrakRSNASTamyAM janmotsave ke lokA nAyAnti / kayA | sAMvatsarAcaphalavAJchayA sAMvatsaraM saMvatsare bhavaM sakailasaMvatsareNopAyamatigurvityarthaH / yadacIyAH phalaM svargAdiprAptistasyecchayA / kiMbhUtAH santaH / haimantikI hemante bhavA yopA rAtristadvadurvI mahatI bhaktiryeSAM te tathAta eva haimanta dinavadalpitaM laghukRtamadhaM pApaM yaiste / etenAtra zrInAbheyabhavanaM mahAtIrthamastItyuktam // 70 1 etprekSate 2 bI paupA nu. sI paupa: pu. 3 e bI paupA hi. 4 e vRddhota. 5 bI padiSTha . 6 sI 'dantAM jA 7 bI 'tA / e'. sI "cchantAm. 9 bI siddhi kSe. 10 esI rebha. 11 sI kalaM saM. 12 e yadAcAryAH pha. 13 e sI yaistai / e. Page #320 -------------------------------------------------------------------------- ________________ 296 vyAzrayamahAkAvye [kumArapAlaH] vAnprAdRSeNyo nvatha haimano nu vAtotra siMhAjinaromakampI / saiMhAjinaM prAvaraNaM vasAnaiH sevyo ratAnte shbraanggnaudhaiH||51|| 51. abArbude saiMhAjinaM siMhacarmaNa idaM prAvaraNaM vastraM vasAnaiH paridadhAnaiH zabarAGganaudhai ratAnte vAto vAna sevyate yataH prAvRSeNyo nvatha haimano nu girerasya jalabahulatvena tarucchAyAbahulatvena ca vAyoH sadA zItatvAjjJAyate prAvRSi bhava iveM hemante bhava iva vA / tathA siMhAjinaromakampI siMhAjine bhavAni romANi kampayati / etena mArdavoktiH // na mAthurautsaM dhanapuNyamazvatthAmA ihAduSkaradurlabhArthe / susaMbhavAduSkrayapuNyakezvatthAmnopare vA RSayaH smaranti // 52 // 52. ihArbude vartamAnA azvatthAmA azvatthAmno droNAcAryaputrasya maharSeH saMbandhina RSayozvatthAnozvatthAmasaMbandhina RSisamUhAdapare vA RSayo dvijA na smaranti / kimityAha / mathurAyAM yAgakaraNAdinA kRtaM pratigrahAdinA labdhaM vA mAthuraM tathotsadeze tIrthasnAnapiNDapradAnAdirUpamUlyena krItaM rogAdyupadravAbhAvena saMbhUtaM vautsaM dvandve mAthurautsaM dhanapuNyaM dhanaM muniprAyogyaM dhAnyagavAdi puNyaM tIrthasnAnapiNDapradAnAdyudbhavo dharmo dvandve tanmAthuraM dhanamautsaM puNyaM cetyarthaH / yataH / kiidRshiih| duSkarazcAsau durlabhazca duSkaradurlabho na tathAduSkaradurlabhortho dravyaM yatra tasminnanekavastUnAmAkaratvAdaduSkaradravye vAstavye zva 1 e dheNo nva. 2 e GganodhaiH. 1sI na vA. 2 e sI tvAjAya. 3 e sI va vA. 4 e "mpayitA / edeg. 5 sI yatA / e'. 6 sI tthAmno a. 7 sI sya:. 8 bI gakAra. 9 sInA vA la'. 10 sI dhAnyaM ga. 11 e 'thuradha, 12 bI yat ta. 13 bI 'mAkAratvAdu'. Page #321 -------------------------------------------------------------------------- ________________ [ hai0 6.3.90.] SoDazaH srgH| 297 rodAralokatvAccAdurlabhadravye cetyrthH| tathA susaMbhavaM rogAdyupadravAbhAvena dharmopaSTambhakadAnasadbhAvena ca sughaTamaduSkrayaM cAnekapuNyakSetrAdyAdhAratvena sukhakretavyaM puNyaM dharmo yatra tasmin / idamuktaM syAt / kilAnyadezebhyo mathurAyAM svabhAvena lokasya dhArmikatvAdIzvarodAratvAcca prabhUrtayAgAdipravRttidAnapravRttibhyAM dvijA bahu dhanamupArjayanti labhante c| utsadeze cAnyadezebhyotipuNyakSetrAtmake dvijAnAM prabhUtasya puNyasya tIrthavandanAdinA krayaH saMbhavazva syAt / tAbhyAmapi sakAzAdatra girau bahuta~mayAgapravRttidAnapravRttyAdinAnekapuNyakSetradarzanAdinA cAtiprabhUtadhanopArjanAlAbhAbhyAM prabhUtapuNyakrayasaMbhavAbhyAM ca mathurAyAmupArjitaM labdhaM ca dhanamutse ca krItaM saMbhUtaM ca puNyaM na smaranti / / zaMsanti nAdeyamivAzu nAdeyA rASTriya rASTriyavacca samyak / tA ratnakhAnIH pathakAH kirAtA ihAzmakAkarSakazilpikAnAm // 53 // 53. ihArbude pathakAH pathi kuzalAH kirAtA azmakAkarSakazilpikAnAmazmani pASANakarmaNyAkarSe ramaNe zilpe kalAvijJAne ca kuzalAnAM sUtradhAraGtakAracitrakArAdInAM puratastAH prasiddhA ratnakhAnIrjAtau jAtau yAnyutkRSTAni tAni ratnAni teSAM khaaniiraakronsmygvitthmaashu prazaMsanti / azmakAnAM pura utkRSTI azmakhAnIyU( )tavyasane 1 sI cA xxx prabhUtayA . 2 e dharmApa. 3 ena lokasya. 4 bI 'tayogA'. 5 sI 'hudhA dha'. 6 sI trAstike. 7 bI tamAyA. 8 e taM pu. 9 sI ca na. 10 bI 'trakarA. 11 sI degraH sthApra. 12 e si. ddharatnAkhAnIpathakAH kirAtA ihAsmakAkarSakazilpikAnorjA. 13 e rAsamya'. 14 bI sI TAima' 15 e nIrjAdya. Page #322 -------------------------------------------------------------------------- ________________ nyAzrayamahAkAvye [ kumArapAlaH ] nAtyantamRNArtatvAdranAdyarthaM paribhrAmyetAmAkarSakANAM ca pura utkRSTaratnakhaunIH zilpikAnAM ca pura utkRSTadhAtukhAnIratratyA varNayantItyarthaH / yathA nAdeyA nayA~ nadItaraNe kuzalA nAvikA nAdeyaM lokasya nistAraNAdinA nayAM kRtaM labdhaM krItaM saMbhUtaM vA dhUnaM prazaMsanti / yathA vA rASTriyA rASTrarakSaNAdau kuzalA bhUpAdayo rASTriya rASTre lokapAlanAdinA kRtaM labdhaM krItaM saMbhUtaM vA dravyaM prazaMsanti || sAMvatsarAcaphala | sAMvatsare parvaNi / ityatra "saMvatsarAt0 " [ 90 ] ityAdinA // haimanaH / haimantaH (ta) / haimantika / atra " hemantAdvA taluk ca " [ 92 ] iti vANa tatsaMniyoge taluk ca vA // 43 prAvRSeNyaH / atra " prAvRSa eNyaH " [ 92 ] ityeNyaH // 298 azvatthAmnaH / atra "aH sthAmnaH " [ 6.1.22 ] ityapratyayasya siMhajina / ityantrANazca "sthAma0 " [ 93 ] ityAdinA laibvA / pakSe / azvamAH // hAjinam // mAthurautsam / nAdeyam / rASTriyam / atra " tatra kRta 0 " [ 94 ] ityAdinA yathAyogamaNAdaya eyaNAdayazca // nAdeyAH / rASTriyavat / ityatra "kuzale " [ 95] iti yathAvihitaM pratyayAH // pathakAH / atra "pathokaH " [ 96 ] ityakaH // azmAkarSaka / ityatra " koimAdeH " [ 97 ] iti kaH // 1 eralA. 4 kRSTaM dhA. 2 bI myatamA. 13 bI khAnI zi.. 5 e yatItya 6 e nadyA na0. 7 sI dyAM ta 8 bI dyAM krItaM 9 e zalabhU. 10 e rASTraiyaM. 11 e pAlAdi . 12 entaH / hemantikaH / a 13 bI yogota . 14e hAjana. 15 e luk ca vA / paM. tthAmA / maiM 17 e 'maNyAda'. 16 bI Page #323 -------------------------------------------------------------------------- ________________ [ hai0 6.3.101.] SoDazaH srgH| 299 kAleyavatsraunavadhUSu zAradakeSviva prAvRSikAbdavRSTiH / sasindhukApAtkarikApaikaryA ca saindhavIhApsaraso vibhAnti // 54 // ___54. ihArbudepsaraso vibhAnti svargepi durlabhaistaistaiH zAdvalavanakhaNDAdiramyaiH krIDAsthAnavizeSairvizeSitatvAcchobhante / kAH kAstatrAha / sasindhukA sindhau jAtA sindhukA nAma devI taiyA yuktApAtkarikApakare kacavare jAtAkarikAkhyA devI tathApakaryaivaMnAcyA devyA saha saindhavI caivaM nAmnI devI ceti / yathA saunnavadhUSu sunnadezajAtAsu strISu kalau jAtaM kAleyaM kuGkumaM vadhUrUpAdivizeSeNa vizeSitatvAdbhAti yathA vA zAradakeSu zaradi jAteSu mudgavizeSeSu darbheSu vA prAvRSikAbdavRSTirva kAlajAtameghavRSTiH phalAApacayavizeSeNa vizeSitatvAdbhAti / etenaivaM nAmAyaM zailo ramyo yenAtra devyopi krIDantItyuktam / sindhukAdInAM devInAM militAnAM bahutvAdapsarasa ityatra bahuvacanam / yadvaikasminnapyarthe vAcyepsarazzabdaH svabhAvena bahuvacanAnta iti bahuvacanam // saunna / kAleya / ityatra "jAte" [ 98] iti yathAvihitaM pratyayAH // prAvRSika / ityatra "prAvRSa IMkaH" [ 99 ] itIkaH // zAraMdakeSu / ityatra "nAmni." [100 ] ityAdinAkaJ // sindhukA / saindhavI / apakarikA / apaikaryA / ityatra "sindhu0" [11] ityAdinA koNca // 1 e degbdadhRSTiH. 2e pavAryA. 1 bI sI bhaiH zADala. 2 e bI nte / kA kA tatrA'. 3 e tatrAyu. 4 bI pakAri. 5 sI "dezeSu mudga. 6 sI pu yA prA. 7 e degna va. 8 sI itI', 9 sI radike. 10 bI sIpakAryA. Page #324 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [kumArapAlaH ] pUrvAhnakosinnaparAhnakena pradoSakovaskarakAIkAbhyAm / yakSaramAvAsyakapanthakAmAvAsyaiH suraH khelati mUlakazca // 55 // 55. spaSTaH / kiM tu pUrvAhnakAdIni nAmAni / pUrvAle jAta ityAdiniruktiH kAryA // pUrvAhnakaH / aparAhnakena / AkAbhyAm / mUlakaH / prdosskH| avaskaraka / ityatra "pUrvAhna." [ 102 ] ityAdinAkaH // panthaka / ityatra "pathaH paintha ca" [ 103 ] ityakaiH panthAdezazca // amAvAsyaiH / amAvAsyaka / ityatra "azva0" [ 104 ] ityAdinA-a-akau vA / pakSe / a(A)mAvAsyaiH // ASADhyaSADhaM bahulaM zraviSThASADhIyamantastaru phalgunI ca / zrAviSThayanUrAdhamihAmarI zrAviSThIya Rcchatyatha phAlgunaM ca // 56 // 56. ihArbudeSADhAbhizcandrayuktAbhiryuktaH kAloSADhAstAsu jAtApADhI nAmAmarI devyaSADhamaSADhAsu jAtaM devamantastaru vRkSakhaNDamadhya Rcchati krIDAyai gacchati / tathA aviSThA dhaniSThAsu jAtAmarI bahulaM kRttikAsu jAtaM devamRcchati / tathA phalgunI ca phalgunyorjAtA cAma - ryASADhIyaM devamRcchati / zrAviSThI cAnUrAdhamRcchati / atha tathA zrAviSThIyA phAlgunaM carcchati / / 1e viSThI'. 1bI spaSTam / kiM. 2 e dInAM nA. 3 sI diniru. 4 sI panthA. 5 e kaH panthaH pa. 6 bI pathAde'. 7 bI yuktakA. 8 sI lopyaSA. 9 bI devyASADhamASADhA. 10bI kSaSaNDa', 11 sI dhAsu. Page #325 -------------------------------------------------------------------------- ________________ [hai. 6.3.105.] SoDazaH srgH| 301 puSyotra sa khAtivizAkhahastAH saraivatau tiSyapunarvasU ca / sarohiNI revatarohiNau ca citraH sacaitraH khacarA ramante 57 57. spaSTam / kiM tu sa prasiddhaH puSyaH / puSyAdIni nAmAni // citrA ca revatyatha rohiNI ca mAghAzvinau kRttikakArtikau ca / gosthAnagozAlakavatsazAlA nRpA asidhynkhrshaalyuktaaH||58|| 58. spaSTam / kiM tu gavAM zAlA gozAlaM "senAzAlA." ityAdinA kliivtaa| tatra gozAlAyAM vA deze jAto gozAlojJAto gozAlo gozAlakaH // sa vAtsazAlomumumAsamAnodarya sasodarya iyAya guuddhH| kalApakAzvatthakamAsikaM nu zrImAturacarcA kSitipaH pradAtum // 59 // 59. saMsodaryaH sahodareNa yuktaH sa prasiddho vatsazAle vatsazAlAyoM vA deze jAto vAtsazAlo nAma kSitipo gUDhaH pararASTrapravezena zatrubhayAtpracchannaH sannumAsamAnodaryaM gauryAH sahodaramamumabuMdamiyAyAyayau / iN dhAturAGa vinApyAgamanerthe dRzyate / kiM kartum / zrImAturlakSmIdevyA arcA pradAtum / utprekSyate / kalApakAzvatthakamAsikaM nu / yasminkAle mayUrAH kedArA ikSavazva kalApinaH syuH sa kAlastatsAhacaryAkalApI tatra deyamaNaM kalApakaM tathA yasminkAlezvatthAH phalanti 1 bI zASaha. 2 e sI hastA sau. 3 bI sareva. 4 sI sarohiNo re. 5 bI hiNai re'. 6 e tarauhideg. 7 e sI kRttika. 8 bI pAnsasi. 9 bI 'ya gADhaH. 1 e sI puSya / pu. 2 bI puSphAdI. 3 sItA / tyatra. 4 bIsasauMda. 5 sI yAM de'. 6 eze to. sI ze vA jA. 7 bI ra uparA. 8 patra: mA. 9sI prekSate. 10 bI "tyakAmA . 11 sInaH syusta. Page #326 -------------------------------------------------------------------------- ________________ 302 vyAzrayamahAkAvye [kumArapAlaH] sa kAlozvatthaphalasahacaritozvatthastatra deyamRNamazvatthakaM tathA mAse deyamRNaM mAsikaM samAhAradvandve tadiva // na gRSmakaM yAvabusakyavanomAvyAsakaM naiSamakaM na cApi / nApyAvarAcaM samakaM jnaanaamsyopknntthekhildhaatukhaaneH||60|| 60. asyArbudasyopakaNThe samIpe vartamAnAnAM janAnI zreSmaka grISme deyamaNaM nAsti / tathA yasminkAle yavAnAM busaM syAtsa kAlo yevabusastatra deyamRNaM yavabusakaM tasya bhAvo yAvabusakyaM tadasyAsti yAvabusakyavadyavabusakamRNamityarthaH / nAsti / tathomAvyAsakamumA vyasyante yasminsa kAla umAvyAsastatra deyamRNaM ca nAsti / na cAdhyaiSamakamasminsaMvatsare deyamRNamasti / tathAvarAdyaM samakamavarA samA saMvatsarovarasamA samAyA avaratvamityavarasamaM vA tatra deyamaNaM nApyasti / yataH / kiMbhUtasya / akhilA dhAtavaH svarNAdyA yAsu tAH khAnaya AkarA yatra tasya // astAparaprAksamakAMgrahAyaNakAH zriyo mAturupetya lokAH / phalAni sAMvatsarikANi dAnyAH parveha sAMvatsarika dizanti 61 61. lokA upetya dUrAdAgatyehArbude zriyo mAtuH sAMvatsarika saMvatsare deyamRNaM parva yAtrotsavaM dizanti deti kurvantItyarthaH / ytH| kiMbhUtAH / aste zrIdevyaiva kSipta AparaprAksamakamaparasamAyAmaparasame __ 1 e mAnyAsa . 2 e degkhAno / a. sI khAne / a. 3 bI kAgrAhaya. 4 bI lANi sAM. 1 bI mAro de'. sI mAsi dedeg. 2 bI Na yavabusakaM tastha. 3 e nAM griSma'. 4 eyabu. 5 e bI yatadya. 6 e bI sminkAla, 7 sI pyaika. 8 e degkasmi. 9 e pyasi / ya. 10 e dyAyA:su. 11 e tye zri. 12 sI danti ku. 13 e sI vatItya. Page #327 -------------------------------------------------------------------------- ________________ [hai0 6.3.105.] SoDazaH srgH| 303 vA deyamAgrahAyaNakamAgrahAyaNyAM mArgazIrdhyA deyaM ca RNe yeSAM te tthaa| ytH| kIdRzyAH shriyH| phalAni dhanadhAnyalAbhAdIni daavyaaH| kiMbhUtAni / sAMvatsarikANi lokaiH sAMvatsarikaparvaNArAdhitatvena lokAnAmavazyaM deyatvena saMvatsare lakSmyA RNabhUtAni deyAni // phalaM ca sAMvatsarakaM pradAyI parveva memuM nikaSaiSa deshH| drAkchAradenodalitAgrahAyaNiko bhRzaM zAliyavena bhaati||12|| 62. he rAjannamumabuMdaM nikAsya samIpa eSa pratyakSo dezazca zAliyavena zAlibhiryavaizca kRtvA bhRzamatyarthaM bhAti / kIdRzA / zAradena zaradi pacyante te zAradAH zAlayastathA zaradyuptAH zAradA yavAH samAhAradvandve "sthAdAvasaMkhyeyaH" [ 3. 1. 119. ] ityekazeSe zAradaM tena / kIhaksan / sAMvatsarakaM saMvatsare deyamRNaM parveva zrIdevyutsavamiva phalaM lakSasaMkhyarAjagrAhyabhAgadravyAdi me mama vikramasiMhasya pradAyI / etaddezapradattena dravyeNa hi sAMvatsarakaM parva zrIdevyA mayA prativarSa kriyatetazca tatparvaNonena prativarSa karaNIyatvAdRNabhUtaM tadyathAsau dadAti tathA phalamapyanekadhanadhAnyAdi dadadityarthaH / ata eva drAgudalitaM vinAzitamAgrahAyaNikamAgrahAyaNyAM deyamRNaM yenArthAnmama sa tthaa|| grAmyA amI haimanavAsasastvekSantenuvAsanti maharddhayonaiH / AzvAtparassinyujakaizca vAsantakaizca vAsantavilakSaNaizca // 63 // 63. prastAvAdabArbudenuvAsanti vasante puSpa(Sya?)nti 1 bI tsarikaM. 2 e bI paika de'. 3 e sI drAk zAra. 1e RmaNa. 2 sI SAdya sa. 3 bI tsarikaM. 4 e e drA. 5 bI drAgdali. 6 bI tamagrehA. 7 sI yaNyAM. 8 bI 'mAgrAhA. Page #328 -------------------------------------------------------------------------- ________________ 304 byAzrayamahAkAvye [kumArapAlaH] vAsantyaH kundalatAstAsAM samIpe vartamAnA amI pratyakSA grAmyAstvA tvAmIkSante kautukAtpazyanti / kiMbhUtAH / haimanAni sthaulyanibiDatvAdinA hemante sAdhUni vAsAMsi yeSAM te tthaannairdhaanyairmhrddhyH| kiMbhUtaiH / AzvAtparasminyujakaizvAzvayujakaizcAzvinIparyAyozvayugAbhizcandrayuktAbhiryuktA paurnnmaasyaashvyujii| yadyapyantra paurNamAsItyasya sAkSAdaprayukta. tvAdaNlopaH prApnoti tathApi caitrItyAdijJApakAd "AzvayujyA aka" [6. 3. 119] iti jJApakAcca paurNamAsyAM vAcyAyAM lopo na syAt / tasyAmuptaizca tathA vAsanti(nta?)kaizca vasanta uptaizca / tathA vAsantavilakSaNaizca vasanta uptebhya itaraizca // yograiSmasauSmakasayabhUmyorvipraiNayo zikayozca yo vA / asyAnyazailasya ca taM vizeSa pracakSate rASTriyadizyamukhyAH // 64 // 64. rASTriyadizyamukhyA rASTriyeSu rASTre deze bhaveSu dizyeSu ca sarva digbhaveSu lokeSu madhye mukha Adau bhavA mukhyAH zreSThA asyArbudasyAnyazaileMsya ca taM vizeSa bhedaM pracakSate yaH zAvalatvAdikRto vizeSo. praiSmasapraiSmakasasyabhUmyogI(prI)Sma uptAni praiSmANi sasyAni na vidyante praiSmANyatrAgRSmo virodhetra nm| tena prISmartuvirodhI yo varSartustatratyasasyAnvito dezastathA praiSmakaiH sahAsti yaH sa sauSmako dezograiSmaMzca 1e degsya taM. 1 e bI 'tyakSyA grA'. 2 bI mIkSyante. 3 e thAnyairdhA'. 4 bI kaizvAzci'. 5 bI paurNimA ..6 bI degdallopaH. 7 e trItyadi'. 8 e ca pUrNa. 9 e sI santivi. 10 e deglasyo ca. 11 sI kazasya'. 12 e bhUmyo 4. 13 sI Ni zasyA. 14 bI yate |. 15 e na traiSma. 16 sI 'tyadezAnvi. 17 sI makazca. Page #329 -------------------------------------------------------------------------- ________________ [ hai0 6.3.105.] SoDazaH srgH| 305 saMgRSmakazceti sAmAnyena dvandaM kRtvA tato vizeSavivakSayA strItvepraiSmasapraiSmake ye sasyabhUmI tayorvarSAkAlagrISmakAlasasyabhUmyorasti yo mAdhuryavyaktatAdikRto vizeSo vipraiNayordvijahariNavizeSayozca syAt / kIdRzoH satoH / naizikayornizAsahacaritamadhyayanaM nizA tatra jayI sAbhyAso naiziko dvijastathA nizAyAM vyAharati naizika eNo Indre "syAdAvasaMkhyeyaH' [ 3. 1. 119 ] ityekazeSe naizikau / tayoH / / govindapadyeva purosti varNAsaiSAMnudakyeva sariniSevyA / mAdhyaMdinA sAnumatoya madhyaMdinAmbujA mAdhyamakairavA c||65|| 65. asya sAnumatorbudasya mAdhyaMdinA madhye bhavaiSA pratyakSA vasI vanauseti nAmnA prasiddhA saritpurosti govindapadyeva pAde bhavA padyA govindasya padyA govindapadyA gaGgA sau yathA purosti / kiMbhUtau~ / madhyaMdinAni madhye bhavAnyambujAni yasyAM sA tathA mAdhyamAni madhye bhavAni kairavANi yasyAM sAta evAnudakyevArajasvalA strIva niSevyA lokaiH sevyA // drAgmadhyamIyAzmacaye skhalantyoGgulIyavatvApi vibhAnti viicyH| kaciTTavargIyavadatra jihvAmUlIyavatkApi ca vArivAH // 66 // 66. atra varNAsAnadyAM vArivA vArivarge jalaughe bhavA vIcyaH kallolAH kApi pradezeGgulIyavanmudrikAkArA bhAnti kacicca TavargIyavaTTa1 e NAsteSA'. 2 bI pAvadukye. 1 bI samagrai'. 2 e nye da. 3 sI ye zasya. 4 e deglagraiSma'. 5 bI bhUmaurAsti. 6 e sI sti tathA yo. 7 bI degsato . sI degsatonizi. 8 e na sA. 9 bI dvandvaM syAdyAva. 10 bI zike / ta. 11 sI degsA banA. 12 e 'nAzeti'. 13 e sA pu. 14 bItA / mAdhyaM. 15 e madhyadi. 16 bI vAmudakyovA. 17 bI ava. Page #330 -------------------------------------------------------------------------- ________________ 306 vyAzrayamahAkAvye [kumArapAlaH] varge bhavASTavargIyASTaThaDaDhaNAstadAkArA bhAnti / kApi ca jihvAmUlIyavadvAkAravarNAkArA bhAnti / yato madhyamIyAzmacaiye nadImadhyabhave zilaughe drAkskhalantyaH // surebhavargIyagajAH surAzvavargINavAhAH pRtanAstaTesyAH / arhantyavAsteyasakAlazeyadAteyaghoSe tava vizramaM tat // 67 // 67. tattasmAddhetohe rAjaMstava pRtanAH senA asyA varNAsAnadyAstaTe vizramamarhanti / kIdRzyaH / surebhavargIyA airAvaNapakSe bhavA airAvaNatulyA ityarthaH / gajA yAsu toH / tathA surAzvavargINA uccaiHzravastulyA vAhA azvA yAsu taaH| ytH| kiMbhUte ttte| avidyamAnaM vAsteyaM vastau purISanirgamarandhre bhavaM purISaM yatra tadavAsteyam / etena pAvitryoktiH / ata eva kalazyAM ghaTe bhavaH kAlazeyastathA hatau khalle bhavo dArteyo dvandve kAlazeyadAteyau yau ghoSau jalabharaNotthau zabdau tAbhyAM sahAsti yattattathA / etena nadIjalasya peyatvoktiH / vizeSaNakarmadhArayevAsteyasakAlazeyadAteyaghoSaM tasmin // AheyabhogopamahastahastitraiveyadAmapratibandhapAtram / santvadrikaukSeyamahIruhaH kumbhaasteypngkaarunnitaagrshaakhaaH||68|| 68. kukSau madhye bhavAH kaukSayoM adrerarbudasya kauleyA ye mahIruho vRkSAste santu / kathaMbhUtAH / ahau bhava Aheyo yo bhogaH kAyastenopamA dIrghatvavakratvAdinA sAdRzyaM yeSAM te tathA hastAH zuNDA yeSAM te tathA ye hastinasteSAM graiveyANi prIvAsu bhavAni yAni dAmAni 1 e nAtaTe'. 1e TaTagaNA. 2 erNA bhA'. 3 edegca na. 4 e aiNa'. 5 e sI 'tAH / su. 6 e sI yaM vAstau. 7 e degna pavi. 8bI taiyayau. 9 bI yatra tattathA. 10 sI lasyApe'. 11 bI madhyabha. 12 e degyA Ade. Page #331 -------------------------------------------------------------------------- ________________ [ hai0 6.3.105.] SoDazaH srgH| 307 bandhanazRGkhalAstairyaH pratibandhastasya pAtraM sthAnam / kiMbhUtAH santaH / asti vidyamAne madeGkuzaprahArotthesRji vA bhava Asteyo yaH paGkaH sa AsteyapaGko rajaHpAtAdinA saMjAto madasya raktasya vA kardamaH kumbheSu ya thA(A)steyapaGkastenAruNitAH kumbhakaNDUyanena raktIkRtA agrazAkhAH zAkhAgrANi yeSAM te tathA // zrI|vahArAharadostu cAturmAsI nu gAmbhIryamanaska parva / adaivyabAhye tvayi deva cAturmAsyapriyANAM kSitipAJcajanyeT 69 69. he zrIpraivahAra zriyaH sAmrAjyalakSmyA alaMkArakatvAdrIvAbhavahAratulya tathA gambhIreSu duravagAheSu vastuSu bhavaM gAmbhIryaM mano yasya he gAmbhIryamanaska duravagAhatvena nizcetumazakyeSvapi kAryeSu nizcAyikAbuddhe tathA caturpu mAseSu bhavAni cAturmAsyAni yajJakarmANi priyANi yeSAM te teSAM caturNAmAzramANAM deva rakSakatvAtsvAmiMstathA he kSitipA cajanyed eNthivyAM pAlakatvAdviSNutulya tvayi satyadodyatanamahardinaM parvAstu tvadAvAsanikayA mahAnandahetutvAnmahotsavarUpaM bhavatu / yataH / kiMbhUte tvayi / adaivyabAhye deveSu bhavA daivyA devA evaM tebhyo bAhyo bahirbhUto na tathA tasmina rUpAdinA devatulya ityarthaH / cAturmAsI nu yathA caturyu mAseSu bhavA cAturmAsyASADhI kArtikI phAlgunI vA pUrNimA parvadinaM bhavati // 1 evaM / AdaiyabAhye. 2 sI daivabA. 1 sI pu thA. 2 bI greveyahAM. 3 bI sI SAM teSAM. 4 e devA ra. 5 bI raka. 6 bIJcayajJeda. 7 bI sI pRthvyAM pA. 8 vI samika'. 9 e degndatvA. 10 e bhUtaiH / tvadyadai'. 11 e dheSu dedeg. 12 e sI ete'. 13 bI degn kUpA, 14 e degsyAkhADhI. Page #332 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH ] zrAviSTIyA / zraviSThA / ASADhIyam / apADham / atra " zraviSThA 0 " [105 ] ityAdinA nAnIya azva || aNamapIcchantyeke / zrAviSTI ApADhI // 308 phA (pha) lgunI / ityatra " phalgunyASTaH " [ 106 ] iti TaH // aNamapIccha* ntyeke | phAlgunam // 1 bahulam / anUrAdham / puSyArtha / puSyaH tiSya / punarvasU / hastAH / vizAkha svAti / ityatra "bahula0 " [ 107 ] ityAdinA nAmni bhANo lup // citrA | revatI / rohiNI / ityatra " citrA 0 " [ 108 ] ityAdinA lup // striyAmiti kim / caitraH / raivatau / rohiNau // puMsyeSAM vikalpa ityeke / citraH / revata / rohiNau // 1 kRttika kArtika / atra vikalpena || azvinau / atra nityam / "bahulamanyebhyaH " [ 109 ] iti bhANo bahulaM lup // kvacinna syAt / mAgha // gosthAna / gozAla / kharazAla / ityatra " sthAnAnta0" [ 110 * ] ityAdinA lup // vatsazAlAH cAtsazAlaH / atra " vatsazAlAdvA" [ 11 ] iti pratyayasya lubbA // 70 sodaryaH / samAnodaryam / etau " sodarya 0" [112] ityAdinA nipAtyaiau // mAsikam / atra "kAlA 0 " [ 113 ] ityAdinA yathAvihitaM kAleka // kalApakAzvatthaka / yAvabusakya | umAvyAsakam / aiSamakam / atra " kalApi 0 " [ 114 ] ityAdinA akaH // graiSmakam / Avarasamakam / atra " grISma0 " [ 115 ] ityAdinAkan // aparasamAdapIcchantyeke / AparasamekaH // 12 sAMvatsarikANi phalAni / sAMvatsarikaM parva | sAMvatsarakaM phalaM parveva // augra 1e yA / zrAvi. 2 e sI 'm / ASA, 3 bI 'dhyArthaH / pu sU: / ha 1 5 bI sI zApa | vA. 6 bI 'lu'. 7 bIsI 8 e bI 'bvA / sauda 9 e sI darya / sa. 10 e bI to sauda. sI makaH / sAM. 12 e AgrAhaya'. 4 bI vAsa'. 11 e Page #333 -------------------------------------------------------------------------- ________________ [ hai0 6.3.129. ] SoDazaH sargaH / 309 hAyaNikaH / AgrahAyaNakAH / atra "saMvatsara0' [ 116] ityAdinA-ikaN aknyc|| haimana / vAsanti / zAradena zAlinA / ityatra "sAdhu0' [ 117 ] ityAdinA yathAvihitamRtvaNa // zAradena yavena / ityatra "upte' [ 118 ] iti yathAvihitamRtvaNa // AzvayujakaiH / atra "AzvayujyA akaJ" [ 119 ] ityakaJ // pmaika / apraiSma / vAsantakaiH / vAsanta / ityatrai "grISma0" [ 120 ] ityAdinA vAkaJ // naizikayorvipraiNayoH / ana "cyAharati mRge" [ 121 ] iti "jayini ca" [ 122 ] iti ca yathAvihitaM kAlekaN // rASTriya / grAmyAH / ityatra "bhave" [ 123 ] iti yathAvihitaM pratyayAH // dizya / mukhyAH // dehAMza / padyA / ityatra "digAdi0" [ 124 ] ityAdinA yH|| urdakyA / ityatra "nAgni0" [ 125 ] ityAdinA yaH // mAdhyaMdinA / maadhymaa(m)| madhyamIya / ityatra "madhyAd' [ 126] ityAdinA dinaN-Na-IyAstatsaMniyoge mAgamazca // anye tu dinaM NitaM necchanti / madhyaMdina // jihvAmUlIya / aGgulIya / ityatra "jihvAmUla." [127] ityAdinA-IyaH // cAnukaSTasya madhyasyeye madhyIya ityudAharaNaM svayaM jJeyam // TavargIya / ityatra "vargAntAt" [ 128 ] itIyaH // surAzvavargINa / vArivaryAH / surebhavargIya / ityatra "Ina." [129] ityAdinA-Ina-ya-IyAH // azabda iti kim / TavargIya // 1 e "ja / a. 2 sI makaH / aM. 3 sI tra graiSma'. 4 bI J / naizi. 5 e mukhyA / de'. 6 e daketya'. 7 vI dhya / ma. 8 bI nANa. 9 e lii| aM. 10 e mUlItyAdinA-iyaH. 11 e madhyayetyu. 12 e rebhiva'. Page #334 -------------------------------------------------------------------------- ________________ 310 vyAzrayamahAkAvye [kumArapAla:] dArteya / kau?ya / kAlazeya / vAsteya / Aheya / ityatra "dRti0" [130 ] ityAdinA-eyaNa // Asteya / iti "Asteyam' [ 131 ] ityanena nipAtyam // graivai / graiveya / ityatra "grIvA toca" [ 132 ] iti-aNeyaNau // cAturmAsI / ityatra "caturmAsAnnAmni" [ 133 ] ityaN // cAturmAsya / ityatra "yajJe JyaH' [ 134 ] iti jyaH // gAmbhIrya / pAJcajanya / bATe / daivya / ityatra "gambhIra0" [ 135 ] ityAdinA jyaH // adyAnupathyairgiripArimukhyaihairivAntaHpurikaiH sthulAyyaiH / sthitvA prayAtAsi jayAya naH pArigrAmikairvipravaraiH kRtAzIH 70 70. he rAjaMstvaM jayAya prayAtAsi prayAsyasi / kIksan / vi. pravarairdvijamukhyaiH kRtAzIvihitayAtrAmaGgalaH / kiNbhuutaiH| pArigrAmikaiH parirvarjanArtho grAmebhyaH pari parigrAmam "paryapAG" [ 3. 1. 32] ityAdinAvyayIbhAvaH / parigrAme grAmaveja nagarAdau bhavaiH / etena sarvavidyAsu kaushlmuktm| kiM kRtvA prayAtAsi / adya nosmAkaM sthulAyyaiH zreSThagupyadgurubhiH(?) karaNaiH sthitAH(taH ?) sthulAgryeSu sthitvetyarthaH / kiMbhUtaiH / AnupathyaiH pathaH samIpamanupathaM tatra bhavaistathA giripArimukhyaiH paritaH sarvato mukhaM parimukhaM "parimukhAderavyayIbhAvAt' [ 6. 3. 136 ] iti vacanAdevAvyayIbhAvo varjanAoM vA pariH / "paryapAG" / [3. 1. 32] ityaadinaavyyiibhaavH| parimukhe bhavAni pArimukhyAni girerarbudasya pA 1 bI pAramu. 2 bI lAgaH / sthi'. 3 e tyA priyA'. 1e kAleza. 2 e graivaM / gai'. 3 eva cAtu. 4 ermAsa / I. 5 bI hye / devya. 6 bIca gAmbhI. 7 em / pari parigrAmam / pa. 8 bI 'rimukhe. 9 sI varjana. 10 sI ke sthalA. 11 e devyavya. Page #335 -------------------------------------------------------------------------- ________________ [hai0 6.3.136.] SoDazaH srgH| 311 rimukhyAni tairatibAhulyena gireH sarvamukheSu bhavairlokArohAdyarthaM girimukhaM padyAM varjayitvA bhvairvetyrthH| tathAntaHpurikaiH purasyAntanagaramadhyabhAge bhavaiguhairiva vistIrNatvasvarNakalazollocaicitrapatAkAdyupetatvAdinA nagaragarbhasthadhavalagRhatulyairityarthaH // athAvasattatra camUH sadhAnyAnugrAmikakSetrabhuvobhirakSan / dRzaupakarNikya RjUllasantyaupajAnukoddAmabhujo nrendrH||71|| 71. atha narendrastatra varNAsAtaTevasat / kIdRk / aupajAnuko pralambatvAjAnvoH samIpe prAyeNa bhavAvuddAmau bhujau yasya saH / tathA sadhAnyA sasyADhyAnuyAmikI grAmasamIpe bhavA yA kSetrabhUstasyAH sakAzAJcamUMrabhirakSandhAnyavinAzAbhAvAya nivartayansan / kayA kRtvA / dRzA dRSTayA / kIdRzA / aupakarNikyAtivistIrNatvena karNasamIpe prAyeNa bhavayA tathA RjUllasantyA kopAdivikArAbhAvenAkuTilaM yathA syAdevaM rakSAsaMjJArthamU:bhavanyA // riraMsumantaHpurikAdilokamasyo(syau)panIvikya RjusrajAtha / jJAtveva vanyAsvagakarNikAsu lalATikevartava AvirAsan // 72 // ___72. athartavo vasantAdyAH sarvepyAvirAsan / kIrdazaH / agasyArbudasya vibhUSakatvAtkarNikAsu karNAbharaNatulyAsu vanyAsu vanAnAM samUheSu lalATikeva zobhAhetutvAllalATamaNDanatulyAH / lalATikApi karNikAsu madhye zobhAvizeSAptyAvirbhavati / kiM kRtvevAvirAsan / 1 bI NikyA Rdeg. 2 bI santyopa. 3 bI raMzuma. 4 sI degsu lAlA. 5 e bI kevAta. 1 bI giremu. 2 bI cavicideg sI capa'. 3 bI nA nAga. 4 bI yasyA saH. 5 bI 'mUbhi. 6 bI dRSTayAH / kIdRzyopa. 7 vI rakSyAsaM. 8 e dRzosyA. 9 sI tulyA / la. Page #336 -------------------------------------------------------------------------- ________________ 312 ghyAzrayamahAkAvye [kumArapAlaH] asya kumArapAlasyAntaHpurikAdilokamantaHpura ekapuruSaparigrahe strIsamUha upacArAttannivAse vA bhavA A(a)ntaHpurikA rAjyastatprabhRtistrIlokaM jJAtveva / kiMbhUtam / aupanIvikyA nIvIsamIpe prAyeNa bhavayA RjusrajA saralapuSpamAlayA riraMsum // pArimukhyaiH / AnupathyaiH / ityatra "pari0" [ 136 ] ityAdinA jyaH // AntaHpurikaiH / atra "antaH0" [ 137 ] ityAdinekaN // pArigrAmikaiH / AnugrAmika / ityatra "paryanomAt" [ 138 ] itIkaN // aupajAnuka / aupanIvikyA / aupakaNika (kyaa)| ityatra "upAjAnu0" [ 139 ] ityAdinA-ikaN // antaHpurikA / ityatra "rUDhau0" [ 140 ] ityAdinekaH // karNikAsu / lalATikA / ityatra "karNa0" [ 141 ] ityAdinA kala // atha vasantartumArabhya sarvartanAmAvirbhAvaM varNayati / pikotha kAAcikapAJcahotRkatArkikAkhyAtikasAMhiteSu / vighno munInAM sahavAjapeyikeSu vyakUjannavacUtamattaH // 73 // 73. atha piko vyakUjavyaktaM zabdamakarot / kIDaksan / munInAM vighnaH smaroddIpakatvenonmanIkArakatvAdantarAyabhUtaH / kepu viSaye[pu] / kArtArcikapAJcahotRkatArkikAkhyAtikasAhiteSu kRtAM tathA RcAM matravizeSANAM tathA paJcasu hotRSu bhava ityaNo lupi paJcahotA granthabhedastasya tathA tarkAkhyAtasaMhitAnAM vyAkhyAnAni yadvA kRtAdiSu bhavAni vyAkhyAnAni teSu / kiMbhUteSu / saha vAjapeyikeSu vAjapeyasya yajJasya vyAkhyAnaM tatra bhavaM vAjapeyikaM tena yukteSu / yataH kIdRk / navacUtamattaH pratyagrAmraphalAsvAdanena mattaH // 1 bI juzrajA. 2 bI zum. 3 bI nogrAmA'. 4 bI ye kartA'. 5 bI kRdAdipu vyA . 6 bI sI degsya vyA. 7 sI peyakaM, 8 eyikAM te. 9 sI phalasvA. Page #337 -------------------------------------------------------------------------- ________________ [ hai0 6.3.145. ] SoDazaH sargaH / kIrta / ityatra "tasya0" [ 142 ] ityAdinA yathAvihitamaN // AkhyAtika / ityatra "prAya: 0" [ 143] ityAdinekan // prAyograhaNAtkacizna syAt / sAMhiteSu // Arcika / RkArAnta / pAJcahotRka / dvisvara / tArkika / yAga / vAjapeyakeSu / atra "RgRd0" [ 144 ] ityAdinekaN // vAsiSTa (SThi) kAdhyAyakRte puroDAzaMke puroDAzaki tiSTha TIke / kSaNo muniSvapyayamAtmayonervasanta ityUca ivAlinAdaiH // 74 // 74. itIvedamiva vasantolinAdairUce / tadevAha / vasiSThakA - dhyAyakRta upacArArddhasiSThenoko mantragranthopi vasiSThastasya vyAkhyAnastatra bhavo vA yodhyAyastatra madhye kRte he puroDAzike puroDAzAH piSTapiNDAstaiH sahacarito matraH puroDAzastasya vyAkhyAnAni tatra bhave vA TIke nirantaravyAkhye tvaM tiSTha / tathA he puroDAziki tvamapi tiSTha yA vAsiSThikavyAkhyAdhyAyamadhye kRtA puroDAzikA TIkAsti yA cAnyA hava puroDAzaka TIkAsti sApyadhunA munyAdilokAnAM dharmakarmaNi vyApAraNarUpautsvavyApArAnnivartatAmityarthaH / yato muniSvapi viSaya AtmayoneH kAmasyAyaM kSaNaH samayosti yato yuSmadutpAdya dharmapariNAmocchedakaH kAmodhunA muniSvapi vyajRmbhatetyarthaH // 10 313 99 1 sI vAziSTa 2 bI ziki. 3 e 'nAdau / itIvedamiva vasantolinAdaiH / i. 1 e bI kArtikeya'. 2 bI / adhika. sI pu / aci. 3 sI Rg 3. 4 sI vAziSThakA 5 e rAdvisi 6 sI dvaziSTeno 7 e 'khyA nesta'. 8 rozi 9e khyAni 10 e rozi 11 bI kI TikA 12 sI 'ra'. 13 sI pAvasyA nu kasmiM. 77 lokaparyantaM grantho nAsti 14 bI pa. 15 bI mbhata itya. O * 40 Page #338 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH ] chandasyazaikSAyanAne no pauroDAzikaM vA jagurautsaziSyAH / paitRvyakAcArya kabhImucastu khairaM vijahurvakulAvalokAt // 75 // 314 3 75. autsaziSyA autsAH pAThArthamutsadezAdarbuda AgatIrachAtrA na jagU rAgavizeSapUrvaM na peThaH / kAn / chandasyazaikSArgayanAn chandaso vedasya zikSAyA varNapratipAdakagranthasya Rgayanasya vaidikagranthabhedasya ca vyAkhyAnAMstatra bhavAnvA granthAn / pauroDA zikaM vA puroDAzAnAM piSTapiNDAnAmayaM tatra bhavo vA pauroDAzastatsaMskArako mantrastasya vyAkhyAnastatra bhavo vA yo granthastaM vA no jaguH / yataH / kiMbhUtAH / bakulAvalo - kAtkesarapuSpekSaNAtkAmaparavazatvena pi (pai) tRvya kAcArya kabhI mucaH pitRvyAdAcAryAccAgatAM bhiyaM muJcanti ye te tathA / tarhi kiM cakrurityAha / tu kiM tu svairaM vijahurvanAdiSu lalanAbhiH saha cikrIDuH // 5 vAsiSThikAdhyAya / ityatra " RSeradhyAye " [ 145 ] itIka // puroDAzake / puroDAzaki / pauroDAzikam / atra " puroDAza 0 " [ 146 ] ityAdi // chandasya / ityatra "chandaso yaH " [ 147 ] iti yaH // zaikSArgayanAn / ityatra "zikSAdezvAN" [ 148 ] ityaN // autsa / ityatra "tata Agate" [ 149 ] iti yathAvihiton // vidyAsaMbandha | AcAryaka // yonisaMbandha | paitRvyaka / ityatra "vidyA0 " [ 150 ] ityAdinAkaJ // 1 bI mate no. 1 bI 'tAchAtrA. 5 bI 'kezara'. dinAka. 9 2 enna pau 2 bI paurADA. 6 e mucApi . 3 bI pauvA'. 3 epiSTApa, 7 vI kiM ciku .. 4 bI paurADA'. bIha / kiM. Page #339 -------------------------------------------------------------------------- ________________ [ hai. 6.3.155.] SoDazaH sargaH / 315 vaNignu pitryApaNikairhiraNyamaMtrardvijaH paitRkahautRkairnu / abhAdazokaH kusumairanRtyattAnilaiH zauNDikavacca sadyaH // 6 // 76. kusumaiH kRtvAzokobhAt / yathA vaNim hiraNyairdhanairbhAti / kiMbhUtaiH / pitryApaNikaiH piturAgataiH pitryaiH kulakramAgatairApaNAdAgatairANikaiH svayamupArjitaizca / yathA vA mardvijo bhAti / kiMbhUtaiH / paitRkahautRkaiH pitujhetuzca yAyajUkAdAgataiH / tathA sadyozokastAnilaistIrthAnnadyavatArAdAgatairvAtaiH kRtvAnRtyaJca na rteva ca / zuNDikaH surApaNaH surAvikrayI vA tasmAnmadyapAnaM kRtvAgataH zauNDiko madyapo yathA nRtyati // pitrya / paitRka / ityatra "pituryo vA" [151] iti vA yaH // hautRkaiH / paitRka / atra "Rta ikaN" [152] itIkaN // ApaNikaiH / atra "AyasthAnAt" [153] itIkaN // zauNDika / tairtha / ityatra "zuNDikAderaNa" [154 ] ityaN // dvaijaM ca vai(bai?)daM ca nayaM vimocya dvijAnnayanyadvijarUpyakarma / ka nu kriyA vo dvijamayyanidreritIva mAdhavyahasItprasUnaiH // 77 // ____77. mAdhavI kundalatAnidrairvikasitaiH prasUnaiH kRtvA dvijAnahasIdiva / kathamityAha / he dvijA vo yuSmAkaM dvijamayI dvijebhya AgatA kriyA brahmacaryAdikA ka nu kasmisthAnestIti / yataH / kiidRshii| maadhvii| dvijAn dvijebhya AgataM dvijarUpyaM na tathA yatkarma tad brAhmaNAnucitAM kAmaceSTAM nayantI / kiM kRtvA / dvaijaM ca dvijebhya AgataM ca 1 bI kahotRkai. 2 e karma / ka. 3 e va madhye vya. 1 e Nikaipi . 2 bI paNakaiH. 3 bI kahota. 4 bI navarte'. 5 bI ca / zoNDikavat zu. 6 e degti / paitrya. 7 bI taircha / 3. 8 bI degderitya. 9 bI mAdavI. Page #340 -------------------------------------------------------------------------- ________________ 316 vyAzrayamahAkAvye [ kumArapAlaH ] 2 I vaidaM ca videsyarSerapatyAni vRddhAni vidvAstebhya AgataM ca nayaM brahmacaryAdidharmAnuSThAnarUpaM nyAyaM vimocya tyAjayitvA / mAdhavI vasante puSpa - ( ? ) ti nikAmaM munInAmapi kAmoddIpikA ca syAdityevamutprekSA // pApIyavatpApamayAnyapAparUpyANyajAnannu phalAnyanaGgaH / bibheda yUnAM hRdayAnyazaGkaH zakradvipo haimavatI taTIrvA // 78 // 78. anaGgo yUnAM hRdayAni vibheda zarairatADayat / kIdRksan / pApamayAni pApAddhetorAgatAnyapAparUpyANi ca dharmAdAgatAni ca phalAnyazubhazubharUpANi kAryANyajAnazvamanyamAna iva / pApIyavatpApAddhetubhUtAdAgataH pApIyaH pApiSTho nAstikAdiryathA pApamayAnyapAparUpyANi ca phalAni na manyate / ata evAzaGkaH pApabhayarahitaH / yathA zakradvipozaGkaH sanhimavataH prabhavati haimavatI gaGgA tasyAstaTIstaTAni bhinatti / vAzabda upamAyAm // vaidam / atra "gotrAdaGkavat " [ 155] ityaN // ajirUpaya / dvijamayI / dvaijam // hetu / apAparUpyANi / pApamayAni / I 0 pApIyavat / ityatra "nRhetubhyaH 0 " [ 156 ] ityAdinA vA rUpyamaya Tau // * haimavatI / ityatra "prabhavati " [ 157 ] ityaM // atha nidAghaH // vaiDUryanIlaM kadalIgRhaM tyanmayonilastanmayamAsanaM ca / nAdeyamambho navamAlikA tisraugnI (mI) radA sevyamabhUnnidAghe 79 1 e 'tisaunI'. 2 sI rmAdharmAnu 1 edasyArSe'. 5 bI 'tAni ApA 6 bI 'GgAstasyA 10 sI / 9. 3 sI kA ca. 4 bI 'prekSyA / pA. 7 bIrUpANi 8 sI pApI. Page #341 -------------------------------------------------------------------------- ________________ [hai0 6.3.161. ] SoDazaH sargaH / 317 79. nidAghetizItalatvAtsevyamabhUt / kiM kimityAha / vaiDUryanIlaM viDUrAtparvatAtprabhavati vaiDUryo maNistadvannIlaM haritavarNa kadalIgRhaM tathA yanmayaH kalyAH prabhavannanilo vAyustathA tanmayaM kadelyAH prabhavadAsanaM ca tathA nAdeyaM nadyAH saikta ( ka ? ) mambhastathA navamAlikA ca saptalA ca / kiMbhUtA / atistraugghnI(ghnI)radA khunnasyeyaM sraughnI strI tasyA radAndantAM zauklyenAtikrAntA || vaidUrya / iti "vairthaH " [ 158 ] ityanena nipAtyam // tyanmaryaH / tanmayam / atra " tyadAdermayaT " [ 159 ] iti mayaT // ssraughnI (ghnI) / nAdeyam / atra " tasyedam " [ 160 ] iti yathAvihitaM pratyayAH // drAgdhAlikAH sairikapadAsInAH sAma (mi ) dhenIviduSo hasantaH / kathA akurvankuruvRSNikAzvAvarA hikANAmiha mallikAghrAH // 80 // 10 99 12 80. iha nidAghe halasyeme hAlikA haladharAH kurUNAM vRSNInAM ca vivAhAH kuruvRSNikAstathA zunAM varAhANAM ca yuddhAni zvAvarAhikA dvandve tAsAM kathA drAgmUrkhatvena vacanapallavanAzakteravilambitaM tadA kRSi - karmAbhAvena niSprayojanatvAdakurvan / kiMbhUtAH / sIrANAmime sairikA haladharAsteSAM pariSatsabhA tatrAsInAstathA samidhAmAdhAnI kU~ sAma(mi) nI tatra viduSo jJAdvijAnhasantaH / kelipriyatvAtsvaravizeSeNAGgulIracanAvizeSeNa ca sAma (mi) dhenIH paThato dvijAMstadanukaraNenopaha 1 bI 'dalyA pra'. 2 esI dalyA pra'. 5 eyaM saugnI strI . 6 sI saugnI strI. "yaH / tyanma'. eT / sognI. 12 e niSprayo. bI niHprayo. 3 e sakkama. 4 e nugghnasye'. 7 sI 'J zaityenA'. 10 bI 'nAM vi. 13 bI ke samAdhe'. 8 bI 11 sI 'ni sAva'. Page #342 -------------------------------------------------------------------------- ________________ 318 byAzrayamahAkAvye kumArapAlaH] santa ityarthaH / tathA mallikAghrAstadAtisulabhatvAdatisurabhitvAcca vicakilapuSpANi jighrantaH // vairaM nu daivAsuramaprazAnto rAkSosuraM vAjani manmathotra / jhagityanATyAnapi nATyamadhyApayandadhatpATalacApayaSTim // 81 // 81. atra grISme jhagiti grISmartuprAdurbhAvakAla eva manmathoprazA. ntaH sadodIptojani / daivAsuraM rAkSosuraM vA vairaM nu yathA devAnAmasurANAM ce rakSasAmasurANAM ca saMbandhi vairaM zAvatikavairatvAtkadApi na prazAntaM syAt / kITaiMzaH san / pATalAyAH puSpaM pATalaM prISme hi pATalA puSpa(pya?)ti / tadeva cApayaSTistAM dadhadata eva nAsti nATyaM naTAnAM dharma AmnAyaH saMgho vA yeSAM tAnanATyAnapi nATyarahitAnmunyAdInapi nATyaM naTAnAM nRttaM smarodrekotthaM savilAsabhratkSepAdikamadhyApayan / yopi nATyopAdhyAyaH syAtsopi zikSAyaSTiM dadhaidanATyAnnATyAnabhijJAnnATyamadhyApayaJ zikSAgrAhaNAyAnupazAntaH syAdityuktiH // chAndogyayAjJikyamapAsya bAicyaukthikyamAtharvaNakAThakaM ca / asiJ zirISairdabhuH sajo daNDamANavA antasadazca kaannvaaH||82|| 82. asmintrISme kANvAH kAvyasyaperime daNDamANavA AzramiNAM rakSAparicaraNArthA daNDapradhAnA mANavA antasadazvAdhyayanArthAH zivyAzca surabhitvAdatizItatvAca kaNThAdau nyAsAya zirISaiH zirISavRkSapuSpaiH srajo daddabhurghaznanti sma / grISme hi zirISAH puSpa(ppya?)nti / kiM _1 bI nto rakSo'. 2 e vAkSani. 3 e tho nu / jha. 1 e sI viciki. 2 bI puSpANi, 3 sI grISma'. 4 e me rigi. bI me ddhigi'. 5 sI ca saM. 6 sI 'zvatavai. 7 sI 'dRk pA. 8 e sI lAyA pu. 9 bI puSpha pA. 10 bI sI dhata. 11 sI nAM nRsmaroM . 12 e dhanA. 13 sI kANvasya. 14 sI degNArthada. 15 e rthA zi. 16 bI sI zikSAzca. Page #343 -------------------------------------------------------------------------- ________________ [hai0 6.3.161.] SoDazaH srgH| 319 kRtvA / chAndogyayAjJikyaM bADhacyaukthikyamAtharvaNakAThakaM ca chandogAnAM yAjJikAnoM baDhacAnAmaukthikAnAmAtharvaNikAnAM kaThAnAM ca dharmamAmnAyaM saGgha vApAsya // kiM dAkSakaM raivata(ti?)kIyagauragrIvIyakaupiJjalamAtitheyam / upasthitaM taculukezvarAya yadasphuTankAJcanaketakAni // 83 // 83. kAJcanaketakAni grISmartubhavAni svarNavarNaketakIpuSpANi yadasphuTanvikasitAni tatkiM manye culukezvarAya kumArapAlanimittamAtitheyamAtithyamupasthitamupAgatam / kiMbhUtam / dakSikaM raivata(ti?)kIyagauragrIvIyakaupiJjalaM dAkSINAM raivatikAnAM gauragrIvANAM kaupiJjalAnAM carSINAM saMbandhi vanevAsibhirdAkSyApibhirvaneSu vikasitAni kAJcanaketakAni nRpArthamAtithyamiva praguNIkRtamityarthaH / rAjJo hi kAJcanAdibhirviziSTavastubhirAtithyaM kriyate // saMdheSu ghoSeSu ca vai(bai?)dagArgadAkSeSvalaM hAstipadadvijeSu / aminnadRzyanta na vai(bai)dgaargdaakssaangklkssmaannytivaatpraagaiH||84|| 84. asminprISmetivAnto gADhavAtyAvAnenAtyantaM paribhrAmyanto ye parAgAH kusumarajAMsi taiH kRtvA vaidagArgadIkSAGkalakSmANi vidAMnI gargANAM dAkSINAmRSINAM satkAnyaGkAH svasvAmisaMbandhavizeSajJApakAH svastikAdayo lakSmANi ca svasyaiva jJApakAni zikhAdIni nAdRzyanta / 1 sI dAkSikaM. 2 e ca kheda'. 3 sI gAryadAkSyeSva. 4 sI gAryadAkSyAGka. 1 bI bAhanyaukthi. 2 sI sthikamA. 3 bInAM vADha. 4 e saghaM vA. 5 sI dAkSikaM. 6 e grIbINAM. 7 bI degNAM kopi. 8 sI NAM ca saM'. 9 sI vikAsi . 10 bI JcanaketakAdi. 11 e bI nto grADha'. 12 sI degdAkSyAGka. 13 bI lakSmyANi. 14 bInAM gArgA. 15 e bI kSINAM sa. 16 e degtkApi aGkAH. 17 bI lakSmyANi. 18 sI ni zekhA. Page #344 -------------------------------------------------------------------------- ________________ 320 vyAzrayamahAkAvye [ kumArapAla: ] keSu / saMgheSvogheSu ghoSeSu ca gokuleSu / kiMbhUteSu / vaidagIrgadAkSeSu vidAnAM gargANAM dAkSINAmRSINAM saMbandhiSu / tathAlaM rakSAdau samarthA hAsti dasyarime dvijA yeSu teSu / zrISme hi bahuvAtyAvAnena sarvAsu dikSu parAgA ucchalanti taizca lokadRzAmAcchAditatvAdvidAdyaSisamUheSu vidatvAdi sUcIni zikhAdIni lakSmANi vidAdInAM gokuleSu vidAdisatkatvasUcinaH svastikAdyA aGkAzca lokairnAdRzyantetyarthaH // hAlikAH / sairika / ityatra " hala0 " [ 161] ityAdineka // sAmidhenI / ityatra "samidha: 0" [ 162 ] ityAdinA TenyaN // kuruvRSNikA / ityatra "vivAhe 0 " [ 163] ityAdinAkala | 10 zvAvarAhikANAm / atra "adeva0 " [ 164 ] ityAdinAkala || adevAsurAdibhya iti kim / daivAsuraM rAkSosuraM vairam // " nATyam / anna "naTAnnRtte jyaH" [ 165 ] iti vyaH // 99 chAndogya / aukthikyam / yAjJikyam / bAhvRcya / anAvyAn / ityatra "chandoga 0" [ 166 ] ityAdinA yaH // 12 AtharvaNa / ityatra "AtharvaNikAd 0 " [ 167 ] ItyAdinANU IkaeNlopazca // kATakam / atra "caraNAdakaj [ 168 ] ityaka // 16 dAkSakam / atra "gotrAd 0 " [ 169 ] ityAdinAkaJ // adaNDamANavaziSya iti kim / kANvA daNDamANavA antasadazca / "zakalAderyajaH " [ 6.3.27 ] ityaJ // 1 bI 'gheSvAve. 2 sI pu gokuleSu ca / kiM . 3 bI 'gArgedA' sI 'gArgyadAkSyeSu 4 bI padAhASipada. 5 bI sI me ba'. 6 vI 'tvAvidA. 7 bI viditvAdizUcI . 8 bI kainAdR". 9e sAmadhe. 10 sI hetyA. 11 e ndogyaH / au. sI ndogyaM / au. 12 evaiNika / i'. 13 e inA. 14 vI iklo. sI ilo'. 15 eJ / a. 16 bI gotretyA. Page #345 -------------------------------------------------------------------------- ________________ [hai0 6.3.173.] SoDazaH sargaH / 321 raivata(ti?)kIya / gauragrIvIya / ityatra "raivata(ti?)kAderIyaH" [ 170 ] itIyaH // kaupiJjalam / hAstipada / ityatra "kaupiJjala0" [ 171 ] ityAdinAN // vaidagArgadAkSeSu saMdheSu ghopessu| vaidagArgadAkSAGkalakSmANi / ityatra "saMghaghoSa0" [ 172 ] ityAdinA // atha varSAH // drAk zAkalaiH zAkalakAnnu saMghaghoSAnajAnankila lakSaNAGkaH / azAkalAJzAkalaketarairnu nIpairathAgnIdhrasadopi varSAH // 85 // 85. atha grISmAnantaramAgnIdhrasadopyagnimindhategnIdha AhitAgnayasteSAmimAni gRhANyAgnIghrANi tadvAsinopi nIpairnIpatarupuSpaiH kRtvA varSAH prAvRTakAlamajAnan / kilAnye lokAstathAvidhani biDagRhAbhAvAdhaMzyotanAgrupadraveNa varSAkAlaM jJAtavanta eva paraM ye sadAgnijvAlana. vratA agnividhyAnA(?)bhAvAya gRhANAmatyantAcchAditanibiDatvena varSAkRtopadravAbhAvAdvarSA na jJAtavantastegnIdhrasthA api dhArAkadambapuSpANi dRSTvA prAvRDAMgatetyajAnannityarthaH / kileti satye / yathA kila zAkalaiH zAkalyenarSiNA proktaM vedaM vidantyadhIyate vA "zakalAderyajaH' [6.3.27] ityaji zAkalAstatsaMbandhibhilakSaNAGkalakSaNaiH zikhAdibhirakaizca svastikAdibhiH kRtvA zAkalAnsaMghaghoSA~llokA jAnanti yathA vA zAkala. 1 vI varSA / aM. 1 e yaH / kopijaladeg. 2 e sI tra kopi. 3 sI gArgyadAkSyepu. 4 sI gArgyadA'. 5 e degno nI. 6 vI varSA prA. 7 e prATkA. 8 bI hazcota. 9 bI ta e. 10 sI vidhAnA. 11 bI kRtyopa0. 12 e 'nIdhasthA'. 13 bI sthApi. 14 e gatyetya. 15 bI navapiM. 16 sI pAzAkalaiH zAkalelyatra zAkalAdikaJca kebhyonya. 41 Page #346 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 322 [ kumArapAla : ] ketaraiH zArkalakebhyo lakSaNAGkebhyonyairanyamunisatkairlakSaNAdvaiH kRtvAzAkalAJ zAkalebhyaH saMghaghoSebhyonyAnsaMghaghoSAJjanA jAnanti || 1 azAkalAn / zAkalakAnsaMghaghoSAn / zAkalaiH / zAkalaika / ityatra "zAkalAdakaJca" [ 173 ] ityaN akaJca // AgnIdhra / ityatra "gRhe 0" [ 174 ] ityAdinA raNa antartyaM ca tRtIyabA - dhanArthaM dhAdezaH // tatketakaM rethyayugaM nu navyaM dhUrvagryarathyA navakandalI ca / rathyo dvirayatriratho na vAzvaH paurastyavAtazca manobhuvo bhUt // 86 // 86. tatsaurabha zvetyAdiguNaiH prasiddhaM ketakaM ketakIpuSpaM manobhuvaH kAmasya navyaM rathyayugaM rathasatkayUpamivAbhUt / tathA navakandalI ca nUrtanAGka (Gku?)rajAtirvanaspatibhedo vA manobhuvoprayaraMdhyAyaH pradhAnaM yo rathastadIyA dhUrivAbhUt / yathA paurastyavAtazca pUrvavAyuzca manobhuvozvo nvabhUt / kIdRzovaH / rathyo dvirathyatriratho vA mahAbalatvena rathasya dvayo rathayostrayANAM sthAnAM vA voDhA / varSAsu hi zvetaketakaM navakandalI pUrvavAtaca syustatra ketakasya radhyayugAkAratvAnnavakandalyAzca dhurAkAratvAtpaurastya vAyozcAtivegatvenAzva tulyatvAtsarveSAM caiSAmuddIpanavibhAvatvAnmanobhuvAdhyAsitasya jagajjanacittarathaisya saMkSobhahetutvAcaivamAzaGkA / manasi prANinAM citte bhavati tiSThati manobhUstasya manobhuva 1 e ramyayu. 2 e vAzva pau 1 bI 'kalAM. 2 bI 'kAn / zAkalakAnsaM . 3 sIla / i. 4 sI 'lAdika'. 5 e 'he'. 6 bI 'sya tR. 7 bI rathayu. 8 sI 'tanAMti'. 9 bI rathomyaH 13 sI rathyasya. 12e bhAsi prA. 10 e dhAnayo. 11 etsavaiSAM mu. 14 sI mahasA. Page #347 -------------------------------------------------------------------------- ________________ [hai0 6.3.178.] SoDazaH sargaH / 323 iti sAbhiprAyasmaranAmanyasanenAtra jagajjanamana eva smararathatvena sUcitamiti smararaMthasyAGginotrAnAzaGkitatvAttadaGgAnAM yugAdInAmAzaGkA na ghaTata iti na vAcyam // rathyozvaH / rathyayugam / sAdi / trirathovaH / ayyarathyo dhUH / atra " rathAt 0" [ 175] ityAdinedamarthe yaH pratyayaH sa rathasya voDhari rathAGga eva ca syAdityarthaniyamaH / "ya:" [ 176 ] ityanena tu yaH // trirathaH / ityatra tu "dvigor0 " [ 6.1.24 ] ityAdinA yalup // anye tu svarAdereva pratyayasya lupamicchanti / tanmate dvirathyaH // AveSa (tha) pathyAzvarathAgrecakotthitairnu reje navaketakotthaiH / AthaM rathaM palyayanaM ca sAMvahitraM rajobhiH sthagayadbhiraGgam ||87|| 87. atha tathA navaeNketakotthaiH prAvRSeNyaketakIpuSpodbhavai rajobhiH parAgai reje visphuritam / kiMbhUtaiH sadbhiH / sthagayadbhiratibAhulyAcyApnuvarddhiH / kiM kimityAha / AzvamazvatkaM rathaM tathAzvaM palyayanaM ca paryANaM ca tathA sAMvahitraM saMvoduH sAratheH satarkamaGgaM ca yathAzvezvasatke pathyazvavAhyA rathA AzvarathAsteSAmimAnyAzvarathAni yAnyayacakrANi cakrAgrANi tebhya utthitairucchalitai rajobhirAzvarathAdisthagayadbhiH saGgI reje prastAvAtkumArapAlayAtrAyAm // AzvarethAgracakra / ityatra "patra0" [ 177 ] ityAdinAJ // AvaM ratham / atra "vAhanAt" [ 178 ] ityac // 1e vajrotthi, 2 bI 'tainu re. 3 e 'bhiH sRga 1 sI 'syA'. sItyarthaH ' . 8e karmagaM ca. 2 e yA dhuH / a. 3 bI 'nema'. 5 bI 'vakai . 6 bI sI dbhiH / ki N. 9 vI 'thAstathAnimA . 10 enyamraca'. A 12 sI rathyA. 4 7 sI yatha thApa 11 e yA / Page #348 -------------------------------------------------------------------------- ________________ 324 yAzrayamahAkAvye [ kumArapAlaH ] AzvaM ratham / Azve pathi / AvaM palyayanam / atra " vAhya0" [179 ] ityAdinA vAhanAdyaH pratyaya uktaH sa bAhyAdAvevedamarthe syAnnAnyatretyartha niyamaH // sauMvahitram / atra "vaheH 0 " [ 180 ] ityAdinAJ tRzabdasya cAdirikAraH || drAkpANinIyArthavido nu maudA nu jAjalA vA kaThakarkarA nu / sataittirIyA atha vAratantaMvIyA~ nu cakruH zikhinaH kharAstAn 88 4 88. zikhino mayUrA drAg varSAprAdurbhAvasamakAlameva tAnudAttAdibhedai rAgavizeSaizca pANinIyArthavinmaudAdiSu prasiddhAnsvarAMzcakruH / atazcotprekSyante pANinIyArthavido nu pANininA proktoyortha udAttasvarAdistajjJA iva / kiM vA modena jArjalinA kaThena karkareNa tittiriNA varatantunA varSiNA proktAnvedAnvidantyadhIyate vA ye te maudAdaya iva // atha zarat // zaratprakAzAjani khANDikIyaukhIyaitho vAjasaneyibhirnu / praNAdibhiH zaunakabhirnu vA chAgaleyibhirnu kharacAruhasaiH // 89 // 89. svareNa cAravo madhurA ye haMsAstaiH kRtvA zaratprakAzA prakaTAjani / kiMbhUtaiH / praNAdibhirmAdhuryAdinA prakRrSu zabdAyamAnairatazco / / 12 sprekSyate / khaNDikenokhena vAjasaneyena zaunakenacchagalinIM varSibhiH 1 bI numodA. 2 e tathAvI. 3 vI 'yA na ca', 5 e yairnRtho. 6 bI sI 'nuM / prANA'. 1 bI vAha I. 2 bI "dAvAda'. 3 e sAMvAhi'. 4 bI vinmor3A. 5 bI tprekSate. 6 sI kSyate pA. 7 bI 'dAya. 8 bI sI jalpinA. 9 bI te modadAya. sItprekSate 10 sI iti / a. 13 e 'NDikeno', 12 e 11 bI sI taiH / prANA 14 enA carSi. 4 sI khANDakI. Page #349 -------------------------------------------------------------------------- ________________ [ hai0 6.3.187.] SoDazaH srgH| 325 proktAnvedAnvidantya dhIyate vA ye taiH khANDikIyAdibhiriva / khANDikIyAdayo hi tattadvedapAThakAle praNadanti / pANinIya / ityatra "tena prokte" [ 181] iti yathAvihitaM dorIyaH // maudAH / jAjalAH / atrai "maudAdibhyaH" [ 182 ] ityaN // kalakarkarAH / atra "kaThAdibhyo vede lup" [ 183 ] ityaNo lum // taittirIyAH / vAratantabIyAH / khANDikIyaukhIyaiH / atra "tittiri0" [ 184 ] ityAdinA-IyaNa // chAgaleyibhiH / ityatra "chagalino Neyin" [ 185 ] iti Neyin // zaunakibhiH / vAjasaneyibhiH / ityatra "zaunakAdibhyo Nin" [186 ] iti Nin // zailAlinaH kAzyapinazca kauzikinazca pArAzariNazca bhikSoH / satpaiGgikalpArthavidazca vAgnu sadyovadAtA kumudAlirAbhAt // 10 // 90. sadyaH zaratkAlaprAdurbhAvakSaNa eva kumudAlirAbhAThyakasadityarthaH / kiidRshii| avadAtA nirmalA vAgnu yathA vAgvANyavadAtApazabdAdidoSamalarahitatvena zuddhA syAt / kasya kasyetyAha / zilAlinA proktaM naTasUtraM kAzyapena proktaM purANaM kalpaM kauzikena proktaM purANaM kalpaM pArAsa(za)ryeNa proktaM bhikSusUtraM vettyadhIte vA yastasya zailAlinaH kAzyapinazca kauzikinazca pArAzariNazca bhikSostathA piGgena proktaH purANaH kalpaH paiGgikalpaH saJ zobhano ya: paiGgikalpastasyArthaM vetti yastasya ca // 1 e bI satpeGgi. 1 bI degttatheda. 2 bI yaH / modAH. 3 bI sI tra modA. 4 e atha ka. 5 e khADikI . 6 bI yokhI. 7 sIN / karkarA / chA. 8 e Neyan. 9 sI degti Noyan. 10 edegdyaH sara. 11 e zikena. 12 bI degNaH purANaH ka. 13 bI yaH pi zi. 14 vI sya sa / pai. Page #350 -------------------------------------------------------------------------- ________________ 326 vyAzrayamahAkAvye paiGgikalpa / ityatra "purANe kalpe " [ 187 ] iti Nin // kAzyapinaH / kauzikinaH / atre " kAzyapa 0 " [ 188 ] ityAdinA Nin // zailAlinaH / pArAzariNo bhikSoH / atra " zilAli0 " [ 189 ] ityAdinA Nin // kAzazvakaM vAdhizAzva karmandinIya kArmandakamarcanIyam / sukApileyiSviva kApileyikAmnAya AbhAccharadIha jAtI // 91 // 4 6 91. iha jagati zaradi jAtI mAlatIpuSpaimAbhAtsaurabhAdyutkarSeNa reje| vopamAyAm / yathAdhikRzAzvi kRzAzvena proktaM naTasUtraM vidatsvadhIyA - neSu vA naTeSu kArzAzvakaM kRzAzvinAM dharma AmnAyaH saMgho vArcanIyaM sadbhAti / yathA vA karmandini karmandena proktaM bhikSusUtraM vidatyadhIyA vA bhikSau kArmandakaM karmandinAM dharma AmnAyaH saMghovArcanIyaM sadbhAti yathA vA sukApileyiSu zobhaneSu kApileyena proktaM naTasUtraM vidatsvavIyAneSu vA naTeSu kApileyikA nIya: kApileyinAmAmnAyo guruparaMparyeNopadezo bhAti // 9. 39 kRzAzva / karmandini / ityatra "kRzAzva0" [190 ] ityAdinen // vedavaJcetyatidezAdvedeN / brAhmaNamAtre vetiniyamAdveditradhyetRviSayatA // " caraNAdakaJ" [ 6. 3. 168. ] ityekaJca syAt / kArzAzvakam / kArmandakam / naTasUtre kApileyazabdAdapIcchantyeke / sukApileyiSu / kApileyikAmnAyaH // 93 1 e bI lekA. 2 bI jAtI: / 3. 1 sIkasyApa. 2 e bhikSo / a. sara, 9 5 bI 'pamabhAt zaura 6 e traM vada vada. 10 8 'nAyaka'. 13 bI lekA. [ kumArapAlaH ] * 3 e 'n / karzA'. 4 e ti 7e maidena. 8 e sUtravi . 11 e sI 'den / brA'. 12 eca. Page #351 -------------------------------------------------------------------------- ________________ [ hai. 6.3.194.] SoDazaH srgH| 327 abhUSyatAbjarjalamatra vArarucaiH suvAkyairiva pANinIyam / sanmAkSikaM nu priyasAraghANAM peyaM nRNAM mAnasavAritulyam // 12 // 92. atra zaradi jalamabjairabhUSyata / kIdRk / manasA kRtaM mAnasaM sarastasya yadvAri tattulyamagastyudayenAtinirmalamityarthaH / ata eva nRNAM kartari SaSTI / naraiH peyaM yathA priyaM saraghAbhirmadhumakSikAbhiH kRtaM sAraghaM madhu yeSAM teSAM sacchobhanaM mAkSikaM makSikAbhiH kRtaM madhu peyaM syAt / yathA mAnasavAritulyamapazabdamalarahitatvena vizuddhamata eva nRNAM peyaM zrotavyaM pANinIyaM pANinena pANininAvopajJAtaM vyAkaraNaM vArarucairvararucinA kRtaiH suvAkyaiH kartRbhirabhUSyata // pANinIyam / atra "upajJAte" [ 191 ] iti yathAvihitaM dorIyaH // vArarucaiH / mAnasa / ityatra "kRte" [192] ityaN // kRte grantha evecchantyanye / tanmate tu kRterthe mAnaseti na syAt // mAkSikam / sAraghANAm / atra "nAmni0 " [ 193 ] ityAdinAN // asArvacarmANamivAnyadujjhantI sarvacarmINa ivAjakoze / cikSepa lakSmI zaradambu kaulAlake kSipedvAruTake na kazcit // 93 // 93. zaradanyadaDhjakozAditaratpuSpamujjhantI satI lakSmI saurabhavikAzAdizobhAmabjakoze padmakumale cikSepa / anyopi hi lakSmI koze bhANDAgAre kSipati / zaradi hyabjakozenyapuSpebhyaH sarvebhyopyatizayitA zrIH syAt / yathA kAcinnAyikAsArvacarmINaM sarvazcarmaNA 1 e duhyantI. 9e degkSmI sara. 3 e ke pe. 1 e 'tra sara. 2 e taM saraghaM ye'. 3 e peyazro. 4 e degNine. 5 sI yaH / vera'. 6 bI sI te kR. 7 e dhANam. 8 e bhavakA . 9 bI mamukule. 10 sI yi zrIH. 11 sI kApi nAyi. Page #352 -------------------------------------------------------------------------- ________________ 328 vyAzrayamahAkAvye [kumArapAlaH] kRtaH sArvacarmANo na tathAsArvacarmINastaM vastrAdikRtaM kotthalikAdimasAratvena pATanabhayAdujjhantI satI sarvacarmINe dAva(ba?)DIti prasiddhAyAM carmamayyAmAbharaNakaraNDikAyAM lakSmImalaMkArAdiRddhiM kSipati / yuktaM caitat / yataH sarvopi kazcidambu kaulAlake kulAlena kRte ghaTaghaTIzarAvAdibhANDe kSipenna tu kazcidvAruTake varuTena kRte sUrpapiTakapaTalikAdau bhANDe // kaulAlake / vAruTake / anna "kulAlAderaka" [ 194 ] ityakaJ // sarvacarmANe / asArvacarmANam / atra "sarva0" [ 195] ityAdinena InaJ ca // atha hemantazizirau // yenaurasorasyaviriJciputrAH saubhadravijyotiSavedinazca / tairapyatayaMprabhavo himatuzchandasyavadvAri himaM cakAra // 94 // 94. himatuH zItakAlo hemantaH zizirazca vAri himaM zItalaM ckaar| kIdRk / atayaMprebhavokasmAdAvirbhavanenAjJeyotpatikaH / kaiH| tairapi ya urasA kRtA aurasA na tathAnaurasA mAnasAH sanakAdyAstathorasyA urasA kRtAH svAGgodbhavAH kAzyapAdyA dvandvenaurasau(so)rasyA ye viriJciputrA vidhiputrA munayobhUvaMstathA ye saubhadravijyotiSavedinazca subhadrAmarjunapatnImadhikRtya kRtaM granthaM ye vidanti ye ca jyotISyadhikRtya kRtaM granthaM vidanti ye mahAjJAnapAtrANItyarthaH / chandasyavat / 1 e bI viraniM. 2 bI tucchanda'. 1 sI degtaH sarva'. 2 sI tthalakAdikama'. 3 bI Ne DAva. 4 e te svarpa. 5 sI prabhAvo. 6 sI ttikAlaH / kaiH. 7 e bI vAH kazya'. 8 e degpAda. 9 ebhUvastadeg sI bhUvanye tathA. 10 sInthaM vA ye. 11 sI ye ma. Page #353 -------------------------------------------------------------------------- ________________ 329 [ hai0 6.3.207.] SoDazaH srgH| ozrAvayeti caturakSaram / astu auSaDiti caturakSaram / ye yajAmaha iti paJcAkSaram / yajeti vyakSaram / byakSaro vaSaTkAraH / eSa vai saptadazAkSarezchandasyo yjnymnuvihitH| atra svArthe yaH / yathAnuSTuvAdirakSarasamUhastathaiSAM saptadazAnAmakSarANAM samUhazchandasya ucyate / sa yathApauruSeyatvAnmahAjJAnibhirapyataya'prabhavaH syAt / yadvA yathA chandasecchayA svAbhiprAyeNa kRtazchandasyazchandonuvartI dAsaH zItopacArairvAri zItalaM karoti tathA himartuzcakAra // urasya / anaurasa / ityatra "uraso yANau" [ 196 ] iti yANau // chandasya / iti "chandasyaH" [ 197 ] ityanena nipAtyate // saubhadra / ityatra "amodhi0" [ 198 ] ityAdinAN // jyotiSa / iti "jyotiSam" [ 199] ityanena nipAtyam // zaizukrandaM yadvadIyuH zizukrandIyAbhijJAH SaTpadAH kundayaSTim / udgAyantaH kiM kirAtArjunIyaM kiM vA sItAnveSaNIyaM prahRSTAH 95 95. SaTpadAH kundayaSTiM kundapuSpalatAmIyuH zritAH / yadvadyathA zaizukrandaM zizukrandaM prastutya kRtaM granthaM bAlapustikAzAstraM zizukrandIyAbhijJA bAlapustikAzAstrasya jJAtAraH zrayante / kiMbhUtAH SaTpadAH / prahRSTAH kundasaurabhotkarSAghrANena pramuditA ata evodgAyanta uccaiHsvareNa 1 bIdvadAyuH. 2 bI STi / udeg. 3 bI kiM karA . 4 bI sI vA zItA. 5 e degSaNI pra. 1 bI degstu sroSa'. sI degstu sauSa . 2 bI 'racchanda'. 3 bI sI hacchadanda. 4 e yaMbha. 5 sI prabhAvaH. 6 sI ndasvecchauM. 7 e bI tacchanda. 8 bI sI svacchando'. 9 sI ndasyetya. 10 e degti samitya. 11 bI yati / kiM. Page #354 -------------------------------------------------------------------------- ________________ 130 ghyAzrayamahAkAvye [kumArapAlaH] zabdAyamAnAH / ata eva cotprekSyante / kiM kirAtArjunIyaM kirAtarUpadhArI zambhuH kirAtorjunaH pArtho dvande tAvadhikRtya kRtaM granthaM kiM vA sItAnveSaNIyaM sItAnveSaNamadhikRtya kRtaM granthamudgAyantaH // zizukrandIya / sItAnveSaNIyam / atra "zizu0" [200 ] ityAdineyaH // zizukrandazabdAnnecchanti kecit / zaizukrandam // kirAtArjunIyam / atra "dvandvAtprAyaH " [201] itIyaH / zAlinI chandaH // sraunA dUtAsevakAH saunamArgadvArepUccairyadvadartavosthuH / puSpairmAhArAjikAMntrINayantaH pUpAlyevApUpikAH saupakArAn 96 ___ 96. srughnaM puraM gacchanti saunnA dUtAstathA cunaM bhajanti sraunA AsevakA dvandve "syAdAvasaMkhyeyaH" [3.1.119] ityekazeSe sraunnAstathA srughnaM gacchanti sraunA mArgAstathA srughnamabhilakSyIkRtya niSkAmanti kanyakubjadvArANi sronnAni dvandve "ekArthaM cAnekaM ca" [ 3. 1. 22 ] iti klIbasya zepe sraunnAni tAni ca tAni mArgadvArANi ca sraunamArgadvArANi tedhviti vissmpdaarthH| vaakyaarthstvym| atrArbuda RtvosthuH| yadvadyathA sraunAH munnaM gacchanto dUtAH sraunneSu syumnaM gacchatsu mArgeSu tiSThanti / yathA vA sraunAH srughnaM bhajanta AsevakA vAstavyalokAH sropneSu srughnaM lakSyIkRtya nirgacchatsu dvAreSu kanyakubjapratolIdvAreSu sunne vAstavyatvena sunne gantukAmatvAttiSThanti / kIdRzA RtavaH / puSpaiH sarva 1 e degmArAvA. 2 e kAnpraNIya. . 3 e pAlovA. 1 bI kRtyaM gra. 2 bI yaM zItonve'. 3 sIndIyaH / sI. 4 bI ya / zAtA. 5 e degya / a. 6 e nti srotA. 7 bI degnti sromA. 8 bI 'nti srotA. 9 sI ni tAni ca mArgANi dvA. 10 bI lakSIkR. 11 vI tsu. 12 bI ttittiSTha'. Page #355 -------------------------------------------------------------------------- ________________ [ hai0 6.3.205. ] SoDazaH sargaH / 331 1 kusumaiH kRtvA mahArAjaM bhejanti mAhArAjikAH kumArapAla sainikA stanprINayantaH / yathA saupakArAnbhojanAya sUpakArAnbhajato lokAnApUpikA apUpAnbhajantaH kAndavikA: pUpAlyA polikAzreNyA kRtvA prINayanti // RtubhiH sa haimananizAviMzAladhIrmumudentarutka vadupasthitairnRpaH / guru dAkSakArjunakavAsudevakaM mahimAtha nAkulakamadrakaM dadhat // 97 // 2 5 97. atha sa nRpaH kumArapAla utkavadyugapacchIghraM copasthAnAdutkaNThitairivopasthitairRtubhiH kRtvAntacitte mumude / kIdRk / hemantaM bha haimanIyA nizA tadvadvizAladhIrata eva mahima mAhAtmyaM dadhat / kiMbhUtam / guru mahattathA dAkSakArjunakavAsudevakaM dAkSimRSimarjunaM vAsudevaM ca bhajadatha tathA nAkulakamadrarka nakulaM caturthapANDavaM bhajattathA madrANAM dezasya rAjA madrasya rAjJopatyaM vA mAdraH " purumagadha 0 ' [6.1.116 ] ityAdinA / mAdraM mAdrau madrAnvA bhajedvA dakSyiAdisaMbandhItyarthaH // 33 aarty | ityatra "abhi0 " [ 202 ] ityAdinA // sraughnamArga | straughnA dUtAH // atra " gacchati 0 " [ 203 ] ityAdinA // I sraughnA AsevakAH / atra " bhajati " [ 204 ] ityaN // mahArAjikAn / ityatra " mahA0 " [ 205 ] ityAdinekaN // 1 sI vilAsava'. 2 e 'hinAtha, 1 bI bhavanti. 2 estApraNIya. 3 e sI thA sUpa 4 etairutu. bI 'Rtu'. 5 e 'devadAsI 'devaM kaM . "tu pA 8 bI. sI 'mArgaH / srau', 6 sI kaM ca na'. 10 bI dAkSAdi. 9 vAdA, 7 sI 11 vI Page #356 -------------------------------------------------------------------------- ________________ 332 ghyAzrayamahAkAvye [kumArapAlaH] ApUpikAn(kAH) / ityatra "acittAd" [206 ] ityAdinekaN // acittAditi kim / saupakArAn // adezakAlAditi kim / sraunA aasevkaaH| haimananizA // vAsudevakam / arjunaka / ityatra "vAsudeva0" [ 207 ] ityAdinAkaH // gotra / dakSika / kSatriya / nAkulaka / ityatra "gotra" [ 208 ] ityAdi. nAkaja // madrakam / atra "sapUrvA (rUpA)d" [209 ] ityAdinA prakRtiH pratyayazca rASTravat // nandinI chandaH / sjau sjau go nandinI // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanavyAzrayavRttau SoDazaH sargaH // 1 e kAndeg 2 bI sI n / Ade'. 3 e degm / Arju. 4 e dAkSaH / kSa. bI dAkSika'. 5 bI raziauM, 6 sI Dazasa. makara kI hI jA / mAtuH, 4 vAma Page #357 -------------------------------------------------------------------------- ________________ dhyAzrayamahAkAvye saptadazaH sargaH / sainyAtsaudAmanIlolA varNAsAto vaneSvayuH / nAryotha puSpAyuMcetupurastaHkRtya vellabhAn // 1 // 1. atha sarvartuprAdurbhavanAnantaraM nAryaH puSpANyuccetuM sainyAdvanedhvayuH / kIdRkSu / varNIsAto varNAsayA nadyaikadikkeSu yasyAM dizi va sA tasyAM satsvityarthaH / kiM kRtvA / vallabhA rastaHkRtyorasA tulyadizaH kRtvAtivAllabhyAdRdayAne kRtveyarthaH / kiMbhUtAH satyaH / sudAmAdristenaikadik saudAmanI vidyutsudAmA nAmAdriryasyAM dizi tasyAM vidyuttena sA sudAmnA sahakadigucyate / tallolA vanAbhimukhacalanena cnyclaashyH|| tatrorasyIkRtA vRkSAH saunIbhiH kaucavAryayA / zANDikyAsaindhavIvANavIbhirvallIyutA nvabhAn // 2 // 2. tatra vaneSu vRkSA vallIyutA nu vallIveSTitA ivAbhAn / yata urasyIkRtA urasaikadikAH kRtA hRdayasaMmukhIkRtAH puSpoccayanArthamAro 1 bI dAminI'. 2 bI varNasoto. 3 e yova pu. 4 e Nyatvetu. bI degNyuccaitu. 5 bI vannabhA. 6 e bhAtaH / a. 7sI trottara'. 8 e sI rasIkR. 9 bI kSAH / sronI. __ 1 bI atra saM. 2 e degNyucchetuM. 3 bI rNAsayA nADukAdi. 4 e degnuhasvaHkR. 5 sI kRtvA . 6 bI tulyAdi'. 7 bI sI dAminI. 8 e degmA vAmA. 9 e sI dyatvena. 10 e neca cau. 11 bI degsaikAdikAH kR. 12 sI dizi kR. Page #358 -------------------------------------------------------------------------- ________________ 334 ghyAzrayamahAkAvye [kumArapAlaH] haviSayIkRtA ityarthaH / kaabhiH| sraunIbhiH sanno dezo nivAsa Abhijano nivAso vA yAsAM tAbhistathA kaucavAryayA kUcavAra Abhijano nivAso yasyAstayA ca tathA zANDikyAsaindhavIvArNavIbhiH zaNDikaH sindhurvarNazcAbhijano nivAso yAsAM tAbhizca strIbhiH // saudAmanI / ityanna "Tastulyadizi" [ 210 ] ityaN // varNAsAtaH / ana "tasiH' [ 211 ] iti tasiH // urastaHkRtya / urasyIkRtAH / atra "yazvorasaH" [ 212 ] iti yastasizca // sraunIbhiH / atra "se" [ 213 ] ityAdinA "AbhijanAt" [214] iti cAN // zANDikyA / kocavAryayA / ityatra "zaNDikAdeNyaH" [ 215 ] iti nnyH|| saindhavIvArNavIbhiH / atra "sindhvAderaj" [ 216 ] ityan // sAlAturIyAstaudeyyo vAmateyyazca zatribhiH / hRdgolIyaiH kRtArakSAH kusumAnyavacicyire // 3 // 3. sAlIturastUdI varmatI ca dezA AbhijanA nivAsA AsAM tAH sAlAturIyAstaudethyo vAmateyyazca nAyikAH kusumAnyavacicyi 1 e deyyau vA. sI devyo vA. 2 e teyazca. bI tervyazca. 3 e 'nyavici. 4 e re / zAlAtulastU'. 1 e tyarthakA . 2 bI bhiH / srotI'. 3 bI yA tadeg. 4 bI bhiH zANDi'. 5 bI ndhuvarNa. 6 bI sI dAminI. 7 bItra stu. 8 e kRtyaH / u. 9 bI sI rasIkR. 10 bI zca / srotI. 11 bI derNaH i. 12 bI sI vIvarNa. 13 e ny| zAlA. 14 bI lAstulastU. 15 e devyau vA. sI devyo vA. 16 e bI teryazca. 17 e nyavici'. 18 bI cire. Page #359 -------------------------------------------------------------------------- ________________ saptadazaH srgH| 335 recuNTayan / kiMbhUtAH satyaH / hagolo girirAbhijano nivAso yeSAM tairhagolIyaiH zastribhiH zastrAjIvaiH kRtArakSAH // sAlAturIyAH / atra "salA." [ 217 ] ityAdineyaN // taudevyaH / vAmateyyaH / atra "tUdI0" [ 218 ] ityAdinaiyaN // hRdgolIyaiH / atra "gire0" [219] ityAdineyaH // trayoviMzaH pAdaH // AkSikI cAkSikAdAkSikaM lipsuH puSpamuccataH / kApyutkSipantI domUlaM kautukAdIkSitAbhrikaiH // 4 // 4. kApi kAminyAbhrikairabhyA tIkSNAgrayA kASThamayyA kuddAlikayA khanadbhirazrAntakhananenAtizrAntairapItyarthaH / kautukAtsAbhilASamIkSitA / yato dormUlaM kakSApradezamukSipantyUcaM nayantI / etadapi kuta ityAha / yata uccato vRkSasyocAduparibhAgAtpuSpaM puSpajAtiM lipsurlabdhumicchuH / yathAkSikyakSaiH pAzakaijayantI rUyAkSikAda:rdIvyato dyUtakArAdAkSikamarjitaM paNaM lipsuH syAt // AkSikam / aakssikii| AkSikAt / AbhrikaiH / atra "tena." [2] ityAdinA jitAdiSvartheSu "ikaN" [1] itIkaN // maudgdaadhikkaulttaintiddiikessvivojjhtii| kaulasthamanavaM puSpaM puSpeSvanyAnyadAdade // 5 // 1 vI tAmrakaiH. 2 bI maudgAdA'. 3 e tyatenti . 4 e sI latthama. 5 sI nyapAda. __1 e sI devyaH / vA. 2 sI neti'. 3 e pantImUvaM. 4 sI pAzai. dIvya. 5 e kaidI, 6 sI jitapANiM li. 7 sI degkssikii| akSi'. Page #360 -------------------------------------------------------------------------- ________________ 336 vyAzrayamahAkAvye [kumArapAlaH ] 5. anyA ruyanyatpuroNapuSpebhya itarannavaM puSpamAdade / kIdRksatI / puSpeSu madhyenavaM purANaM puSpamujjhatI maudAdhikakaulatthetaintiDIkeSviva yathA mudrairdadhnA kulatthaistintiDIkayA cAmlikayA saMskRteSu mudrayUSarasAlAkulatthayUpAmlikApAnakAdiSu vastuSu madhye kopi kaulatthaM ( sthaM ) kulattha(stha)saMskRtaM vastUjjhati maudgAdyapekSayA kaulattha (stha ) svara - satvena pariyatvAt // dAdhaka / ityatra "saMskRte" [ 3 ] itIkaN // kauttha / kopAntya / taintiDIkeSu / ityatra "kulattha0 " [ 4 ] ityAdinA // . anye tu kulattha ( stha) zabdAtsaMkArAkAntathakArAdaNaM manyante / kaulastham / anye tu kavargopAntyAdapIcchanti / mauna || I na tathA dAdhikamaviNaizvaNi ghArtikaiH / yathApraNAdatristA kAcidAliGganaiH priyam || 6 | 10 6. spaSTaH / kiM tu dAdhikairdadhnA saMsRSTaiH zAlikarambAdibhirmoddvaimudraiH saMsRSTairmudrayuktaiH zAlyAdibhirityarthaH / lavaNairlavaNena saMsRSTaiH zAkAdibhivarNighAtikaivarNena karpUrAdikSodena saMsRSTAcUrNino modakAdayastathA ghRtenopasiktA ghArtikA ghRtapUrA dvandve taizca sarvaguNasaMpUrNa sarasarasavatIkaraNenetyarthaH // 14. dAdhikaiH / atra "saMsRSTe" [ 5 ] itIkaN // 1 bI .. 1e rANApu. 5 entya / tinti', 9 sI zAkA. 13 sIna zarkarA . 3 2 e bI 'ghAtikai :. 2 e 'tyatiDI'. 6e kulittha. 0 3 bI sI 'thAprANA'. 3 e degti mudrA 7e sarakA 10 e 'bhimaumunai:. 11 evaNe. 14 bI sI 'nApItya'. 4 sI 'yAkula'. 8 e sI 'lattham. 12 e bI ghAtakai'. Page #361 -------------------------------------------------------------------------- ________________ [ hai0 6.4.11.] saptadazaH sargaH lavaNaiH / atra "lavaNAdaH " ] ityaH // 1 cUrNi / maudvaiH / atra "cUrNa 0" [7] ityAdinA in- aNau // ghArtikaiH / atra "vyaJjanebhyaH 0 " [8] ityAdinA ikaN // kasyacitpreyaso jAtapuSpoccayazramAmbhasi / anAvikA nauDuvi (pi.) kyaghaTikeva mamaja dRk // 7 // 7. preyaso dRkkasyAMrcitsvapreyasyAM mamajjAbuDacciramavasthitetyarthaH / yato jAtaM saMpannaM puSpoccayena zramAmbhaH khedajaH svedo yasyAM tatrai 'sthUlamuktAphalakalpaiH svedabindubhiradRSTapUrvI zriyaM prAptAyAmityarthaH / anAvikAnauDuvikyaghaTikeva / ivaH pratyekaM saMbadhyate / yathA nAvA taryoDuvena vena ghaTena cAtairatI (ntI) rUyambhasi majjati // 1 anauDuvikI / ityatra "tarati" [ 9 ] itIkaN // anAvikA / aghaTikA / ityatra "nauhi 0" [ 10 ] ityAdikaH // dAdhiketyAkSipantyanyA yayAce padikaM patim / uccasthapuSpaM duSprApaM pikAzvika hAstikaiH // 8 // 337 8. anyA kAcitparpikAvikahAstikaiH parpegoDupenAzvena hastinA ca caradbhirapi narairucateredustaTIsthatarusthatvenAtyunnatatamatvAduSprApamuccasthapuSpamucavRkSa zikharasthAni puSpANi patiM yayAce / yataH padikaM pAdacArijaimaM / padiko hi pAdabalena vaipamyaunnatyopetamapi vRkSamAruhya 1 esI vikA'. 2 e papikAMzci bI pathikA ". 1e Ni / mudaiH 2 bI Nau / gharti'. 3 bI yasyo dR". 4 sIci - preya. 5 etra mu. 6 bI 'lpaiH zveda'. 7 vI va tazri. banavA. 10 e 'taraM rU. 11 e bI 'nauDavi' 13 etanatvA". 14 e mucavR. 15 bI m / pAdi. 16 e bI 'pamyonna', 8 bo 'nauDavi'. 12 bI "tarudu". 43 Page #362 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH ] puSpAdyAnetuM samarthaH / kIdRksatI / danA carati bhakSayati yastatsaMbodhanaM he dAdhiketyevaMprakAreNAkSipantI patyuranabhimatapuSpapradAyitvena ruSitatvAddhe danAghrANa kimitIdaM puSpamarpayasIti taM dAdhikatvena nindantItyarthaH // gatyartha / hAstikaiH / bhaikSArtha / dAdhika / ityatra "carati" [11] itIkaN // parpikAzvika / ityatra "pAderikaT" [12] itIkada // padikam / "padikaH" [ 13 ] iti nipAtyate // zvAgaNikaja ityuktvArpayanpuSpaM priyonyayA / Uce pratyA zvagaNikajAvaitanika ityalam // 9 // 9. anyayA natyA narmakelyA tADayantyA satyAlamatyarthaM priya Uce / kathamityAha / zvagaNikajAvaitanika iti zvagaNena carati zvagaNika AkheTikastasmAjAtA zvagaNikajA tasyA vetanena jIvati vaitaniko bhRtyastvamasIti mama dAsastvaM tasmAtsvAbhimataM tvayA kArayiSyAmyeveti tAtparyArtha iti / yataH kIdRk / puSpamarpayan / kiM kRtvA / uktvA / kimityAha / he zvAgaNikaje he AkheTikaputri mayA sukumAlenA(reNA?)sya puSpoccayanarUpasya kaSTakarmaNo vidhApanenAtyantaM nirdaya ityartha iti // avaizikyo vilAsinyo lIlAnAM puSpavalliSu / RyikA vikrayikAH kiM krayavikrayikAH kimu // 10 // 1e he dhikotye . 2 e sI bhakSyArtha'. 3 bI "te / svAga'. 4 e yatyA sa. 5sI ha / svarga. 6sI ti svaga. 7sI degti svarga'. 8 e dhyAmove'. bI ghyAmeve'. 9 e bI yat / kiM. 10 e mikyAha, 11 bIcayena. Page #363 -------------------------------------------------------------------------- ________________ [hai0 6.4.17. ] saptadazaH sargaH / 339 10. avaizikyo vezena vezyAgRheNAjIvantyaH kulAGganAH puSpavalliSu puSpoccayArtha puSpADhyalatAnAM samIpe lIlAnAM vilAsAnAM krayikA vikrayikAH kiM krayavikrayikAH kimu krayeNa vikrayeNa krayasahito vikrayaH krayavikrayastena vA jIvantya ivAsan / mUlyena grAhikA iva dAyikA iva vA / grahaNadAne dve api kurvANA iva vAsannityarthaH / yatazcalanAdivaiziSTayaM vilAsaH sosyAsAM vilAsinyaH / strIpu latAsu ce calanAdivaiziSTayarUpANAM vilAsAnAM sadbhAvAdevamAzaGkA // zvagaNika zvAgaNika / ityatra "zvagaNAdvA" [ 14 ] iti vekaT // vaitanikaH / vaizikyaH / atra "vetanAderjIvati" [15] itIkaN // RyavikrayikAH / RyikAH / vikrayikAH / atra "vyastAcca0" [16] ityAdinekaH // vanikAyudhikAnAyudhIyavAtInadAravat / kiM drUnbhrAmyasi patyeti zrAntoce kApi saMbhramAt // 11 // 11. kApi strI zrAntA puSpoccayanArthamanekataruSu bhramaNAtkhinnA satI patyA saMbhramAtpremAtirekotthAdAdarAdUce / kathamityAha / vasnaM mUlyaM tena jIvanti vasnikAH karmakarAstathAyudhenopacArAdAyudhakarmaNAstrakaraNAdinA jIvantyAyudhikA lohakArAdyA anAyudhIyA AyudhakarmAnupajIvi 65 1 bI t / kaM dU. 1e vezyena. 2 sI degyikAH kiM. 3 e yaH vi. 4 e mUlona. 5 sI dve ku. 6 sI NA api vA. 7 sI lalanA. 8 e ziSyaM vi. 9 e ca vala. sI ca laladeg. 10 e degNikaH zvA. 11 sI ka / i. 12 sI 'nekeSu ta. 13 bI patyAH saM. 14 e stikA ka. 15 sI makArA'. 16 e vI lohArA . Page #364 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye vyAzrayama [ kumArapAlaH] nazcarmakArAdyAstathA nAnAjAtIyA aniyatavRttayaH zarIrAyAsajIvinaH saMghA vAtAstatsAhacaryAttatkApi vAtaM tena jIvanti vAtInA bhAsmahikAdayo dvandve teSAM dArA yathA kASThatRNAdigrahaNAya dUnbhrAmyanti tathA tvaM kimiti drUstarUnbhrAmyasIti // vastika / ityatra "vastrAt" [ 17 ] itIkaH // anAyudhIya / Ayudhika / ityatra "AyudhAdIyazca" [14 ] itIyekau // vAtIna / ityatraM "vAtAdInaJ" [19] itInaJ // smI vairaM kimAkSayUtikatyAgimagAtikam / ApamityakavatpatyetyUcenyA kusumainatI // 12 // 12. anyA kAminI kelivazAtkenApi bhartRvyalIkena ruSTatvAdvA kusumainatI satI patyoce / kathamityAha / tvaM kimAkSAtikatyAgimagAtikamakSadyUtena tyAgena gatena ca nirvRttaM vairaM smI yattvaM puSpairmA tADayasi tatkiM yattvaM mayA purAkSabUtena dAnena gatyA ca parAjitA tena nivRttaM vairaM smarasItyarthaH / Apamityakavedapamitya pratidAnena buddhisthena nivRttamApamityakamuddhAreNa gRhItaM vastu kadaitadahaM pratidAsyAmIti yathA kAcitsmaratIti // kApyayAcitakapremNi tAmyatyautsaGgike priye / tirobhavannamaNAzu puSpapaiTAkikI druSu // 13 // 1 bI mA. 2 bI ginama'. 3 e tyatetyU. 1 bI makarA 2 bI ttattatka. 3 bI "nti vratI . 4 bI sI bhAmmahi'. 5 e dAra ya. 6 bI ti drUnbhrAtarUn nyasI. 7 bI tIyako. 8 e yeko| vA.' 9 vI tra vratAdInJ. 10 sI kenA. 11 bI yattaM pu. 12 e degna matyA. 13 sI nivRttaM. 14 e vavada. 15 sI nivRtta. Page #365 -------------------------------------------------------------------------- ________________ [hai0 6.4.24. ] 341 13. kApi kAminI narmaNA hAsyAdAzu jhaTiti druSu tirobhavat / ka sati / priye tAmyati "peSTI vAnAdare" [2. 2.108 ] iti saptamI / priyAyA adarzanAtkhidyamAnaM priyamanAddaityetyarthaH / kiMbhUte / ayAciMtakaM na yAcJayA nirvRttaM svAbhAvikaM prema yasya tasminnata evautsaGgika utsaGgena harati priyAM nayati nimeSamAtramapi priyAvirahasyAsahiSNAvityarthaH / kIdRksatI / puSpANAM paiTAkikI piTAkena piu iti prasiddhenaM vaMzabhAjanena harantI puSpAharaNArthaM piTakaM vahantItyarthaH // 9 90 93 saptadazaH sargaH 14 AkSadyUtika / gAtikam / atra "nirvRttekSa0 " [20] ityAdinoM iN // I tyAgima / ityatra "bhAvAdimaH" [21] itImaH // ayAcitake~ / Apamityaka / ityatra "yAcita0" [22] ityAdinAM kaN // autsaGgike | paiTAkikI / ityatra "harati0 " [ 23 ] ityAdinekaN // I 1 embu stri'. kAditvA bhastrikAdaMzabhArikAt / sakhIM zrAntAM nikuJjAntarbhUtvA vivaidhikI svayam // 14 // 14. kAcinnikuJjAntarvanagahanamadhye zrAntAM puSpoccayena khinnAM sakhImaukSItsipeca / kiM kRtvA / vivadhena mArgeNeM harati vidhika 19 2 bI zrAntA ni . 3 e kI. 1 sI SaSThi pra. 2 bI 'yamAnAdRtetya'. 3 e dRnetya' 4 bI citaM na . 5 bI nivRtta. 6 e priyaM na', 7 bI nayAti. epeTA'. 9 bI piTake. 10 bI sI piDau. 11 bI navAMza 12 sI pAbhara 13 e "rthaH / akSa'. 14 sI nivRtte. 17 bI nA- ika. 18 e na sakhIM khinnAM mau. 15 sInA - aka". 16 sI taka: / A. 19 e bI vividhe'. 20 eNa vA hadeg. Page #366 -------------------------------------------------------------------------- ________________ 342 yAzrayamahAkAvye [kumArapAlaH] zrAntasakhyA vAhikAdAnAnmArgadAyinI svayaM bhUtvA / tathA bhastrikAdbhastrayA dRtinA jalaM harato bhRtyAderambu gRhItvA / kiMbhUtAt / aMzo bhAgabhUto bhAro jalabhAroMzabhArastena haratyaMzabhArikastasmAdvitIyena sahAmbubhAraM vahata ityarthaH // kkApyavIvadhike kujje nItvA vaivadhikacchalAt / kAMcitkauTilikIbhUya priyo bhramayati priyAm // 15 // 15. kAMcitpriyAM priyo bhramayati narmaNetastato nayati tatkAlApekSayA dhrtmaanaa| kiMkRtvA / vaivadhikacchalAnmArgeNa netuzchalAdahamatra mArgeNa netAsmIti vyAjAdityarthaH / kvApi kuje vanagahane niitvaa| kiNbhuute| atyantaM vRkSAdibhirguptilatvAnnAsti vIvadhiko mArgeNa netA yatra tasmin khila ityarthaH / tathA kauTilikIbhUya kuTilikAzabdenAgre va lohAdimayyaGgArAkarSaNI yaSTirvA kuTilA gatirvA palAlotkSepaNo vakro daNDo vA parivrAjakopakaraNabhedo vA caurANAM naugRhAdyArohaNArtha dAmAgrapratibaddha AyasordhAGkazo vocyate / yathA karmArakarSakaparivrAjakacaurA aGgArapalAlapuSpanAvaH kuTilikayA harantyevaM vaivadhikacchalena priyAyA AkarSakIbhUyetyarthaH / yadvA kuTilikayA kuTilagatyA haoNrakIbhUya // 1 e citkoTikI. 2 bI sI kauTali'. 1sI khyA bAhi. 2 e vAhanAdA. 3 bI sI nAyi". 4 bI to tRttvAde. sI to de'. 5 e bI tucchalA. 6 e degNa notA. bINa naitA. 7 bI je ga. 8 bI sI gupila'. 9 esminnakhi. sI sminakhi. 10 sI kauTali'. 11 e degTikI . 12 sI TilakA. 13 bI vakA lo'. 14 e kA lehA. 15 bI karSikI. 16 e tyarthe / ya. 17 bI TilAga'. 18 e sI hArikI. Page #367 -------------------------------------------------------------------------- ________________ / hai0 6.4.27.] saptadazaH sargaH / 343 bhastrikAt / aMzabhArikAt / ityatra "bhasvAderikada" [ 24 ] itIkaT // vivadhikI / vIvadhike / atra "vivadha0" [25] ityaadinekddvaa|| pakSe / iknne| vaivadhi // kauTilikIbhUya / ityatra "kuTilikAyA aN" [26] ityaN // AmbhasikAnaujasiko marudaprAtilomikaH / amUH sAhasiko bhUtvA samaspAkSIcchramazlathAH // 16 // 16. marudvAtaH zramazlathAH puSpoccayotthakhedena niHsahA amUH kAminIH samastrAkSIt / kIdRk / ambhasA vartata AmbhasikaH sajalakaNaH se cAsau na ojasA balena vartatenaujasikazca mRduH sa tathA / tathA na pratilomaM vartateprAtilomikaH pRSThavAhitvenAnukUlaH / kiM kRtvAspRzat / sahasA vartate sAhasikaH paradArasparzotthasyAyatau vinipAtasyAnAlocakatvAdavimRzyakArI pAradArika iva bhUtvA / sAhasika eva hi smarodrekotthasvedenAmbhasikonaujasikoprAtilomikazca san paranArIH spRzati // gotraM puSpArpaNe prAtikUlikyA gRhNatAparA / prAtIpikyAnukUlikyAjJAyi prauDhA priyeNa na // 17 // 17. priyeNAparA kAminI pratIpaM vartate prAtIpikI pratikUlAnukUlaM vartata AnukUlikyanukUlA vA nAjJAyi / kIdRzA / puSpArpaNe prAtikUlikyAH pratikUlaM vartamAnAyAH sapatnyA gotraM nAma gRhNatocArayatA 1 e bI kUlakyA. 1bI vividhi'. 2 bI vividha . 3 sI N / kauTali'. 4 eka / kaiTi'. 5 bI sa vASNo na. 6 sI thA na. 7 e sikAnau . 8 e deg parvate. Page #368 -------------------------------------------------------------------------- ________________ 344 ghyAzrayamahAkAvye [kumArapAlaH ] gotraskhalitAparAdhaM kurvatApItyarthaH / yataH kIdRk / prauDhA / prauDhA hi gambhIrAzayatvena gUDhAkAreGgitA syAt / yaduktam / lebdhAyatiH pragalbhA ratikarmaNi paNDitA vibhurdakSA AkrAntanAyakamanA niyUMDhavilAsavistArA // surate nirAkulAsau dravatAmiva yAti nAyakasyAGge na ca tatra vivektumalaM koyaM kAhaM kimetaditi // kupitAparAdhini saMvRtyAkAramadhikamAdriyate / kopamapa[tyAste dhIrI hi rahasyudAsInA / / iti // . apArimukhikI pAripArzvikainyAnulomike / patyau hAsAdanAnvIpikyakSipatpauSpikI srajam // 18 // 18. anyA patyau hAsAnnarmaNA srajamakSipat kaNThe cikSepa / kIhaksatI / anAnvIpikI na pratikUlaM vartamAnAnuraktetyarthaH / ata evaapaarimukhikii| parirvajanetra / na mukhaM varjayitvA vartamAnA saMmukhInetyarthaH / tathA puSpANyuJchati pauSpikI puSpANyuJcinvatI / patyau ca kiMbhUte / AnulomikenukUlaM vartamAnenurakta ityarthaH / ata eva pAripAvike / pariH sarvatobhAvetra / yato yataH priyAsamIpaM tatastato vartamAne sadA pArzvasthe / 1 sI degDhA hi gabhIrAzraya". 2 e labdhaya'. 3 bI yatipra. 4 e degmamA ni. 5 sI tena ni . 6 e nAyika. 7 sI syAnte / na. 8 sI "rAdhani. 9 sI rApi ra. 10 e t kaM ci. 11 e sI eva pA. 12 bI vApari . 13 bI sI rivarjadeg. 14 bI ne ca na. Page #369 -------------------------------------------------------------------------- ________________ hai 0 6.4.30.] saptadazaH srgH| patyA nAgarikeNAnyAnvIyate sma vane hyasau / mA bhaiSIdbhISaNesminpAkSikamAtsikamArgikaiH // 19 // 19. anyA nAgarikeNa nagaraM rakSatA talAreNa patyA bhaLa vanenvIyate smAnugamyate sma / hetumAha / asminvanesau matpriyA mA bhaiSIt / yataH pAkSikamAtsikamArgikaiH pakSiNo matsyAnmRgAMzca nadbhilubdhakadhIvaraiH kRtvA bhISaNa iti // mainikaH khA~gikosau saukarikaH pAripanthikaH / ityuktvA bheSayankAntopasrajA sakhajenyayA // 20 // 20. anyayApasrajA puSpoccayAkaraNAtpuSpamAlArahitayaiva satyA kAntaH sasvaje / yato bheSayan bhega bhaye NigantaH / priyAmeva bhAyayan / kiM kRtvaa| uktvA / kimityAha / he priyesau pratyakSo mInAnkhagAnsUkarAMzca nalla(llubdhakaH paripanthaM panthAnaM varjayitvA tiSThati panthAnameMbhivyApya hanti vA pAripanthikazcorostIti // anaujasikaH / saahsikH| aambhsikH| atra "ojaH0" [27] ityAdinAikaN // prAtilomikaH / Anulomike / prAtIpikI / anAnvIpikI / prAtikUlikyAH / AnukUlikI / ityatra "taM prati0" [ 28 ] ityAdinekaN // pArimukhikI / pAripAzcike / anna "pare' [29] ityAdinekaN // nAgarikeNa / pauSpikI / ityatra "rakSadunchatoH' [ 30 ] itIkaN // 1 bI nyAnIya'. 2 bI sminmAkSi. 3 bI khAnikoso soka. 1bI pasRjA. 2 bI sI bhApayan. 3 eha / pri. 4 bI sI nthaM paripa. 5 e mastivyA . 6 e vA pari . 7 e kaH / A. 8 e 'nAnvapi', 9 e pAzvike, 10 sI vikI / aM. 11 bI pauSikI. Page #370 -------------------------------------------------------------------------- ________________ 346 dhyAzrayamahAkAvye [ kumArapAlaH] pAkSika / mAsika / mArgikaiH / atra "pakSi0" [31] ityAdinA-ikaN // arthagrahaNAttatparyAyebhyo vizeSebhyazca syAt / khAgikaH / mainikaH / saukarikaH // pAripanthikaH / atra "pari0" [ 32 ] ityAdinekaN // patyA dvaiguNikenevAnyA pAripathikI vajam / dattvAlpAM prArthyatAnalpAM vRddhi gRhNAti lobhyaho // 21 // 21. pAripathikI panthAnaM varjayitvA vyApya vA tiSThantyanyA patyAnalpAM mahatIM saja prArthyata / kiM kRtvA / alpAM ladhvI srajaM dattvA dviguNaM gRhNAti dvaiguNikastena yathAlpaM dattvAdhamo bahu yAcyate / yuktaM caitat / yasmAllobhI vRddhi kalAntaraM gRhNAti / aho ityAmantraNe // pAripathikI / ityatra "paripathAt" [ 33 ] itIkaNa // dvaiguNikena / ityatra "avRddhe' [34] ityAdinekaN // avRddheriti kim / vRddhiM gRhNAtIti vAkyameva // dazaikAdazikI nAsmi dazaikAdazikA tu sA / kusIdiketi jalpantI patye puSpANi kApyadAt // 22 // 22. kApi patye puSpANyadAt / kiidRkstii| jalpantI kSaNamiyamIyA karotviti prAkpuSpANyanAdadAnaM zaThaM patiM vadantItyarthaH / kthmityaah| kusIdaM vRddhistadarthaM dravyamapi kusIdaM tadgRhNAti yastatsaMbodhanaM he kusIdika tvaM hi svayaM kalAntarAjIvI tato mAmapyAtmasadRzImAzaGkaya tvaM mattaH puSpANi nAdatse tattvayuktamevetyarthaH / yatosmyahaM na dazaikAdazi 1bI prArthitA. 1 sI NAtpa?. 2 bI sauri'. 3 bI ladhvIzrajaM. 4 bI sI maNe va. 5 e vRddhika. 6 e vRddhir . 7 e atravR. 8 sI ti vAkpu. 9e ta gRhNA". 10 e zaGkA tvaM. Page #371 -------------------------------------------------------------------------- ________________ [hai0 6.4.38.] saptadazaH srgH| 347 kI dazabhirekAdaza dazaikAdazAstAnna gRhNAmi sA tu tvadvallabhA dazaikAdazikA saiva tvattolaMkArAdi grahItuM tava puSpadAnAdyupacAraM karotyaha tvakRtrimapremNaiva te puSpANi dadAmItyabhiprAya iti / kusIdika / ityatra "kusIdAdikaMda" [ 35 ] itIkaT // dazaikAdazikA / dazaikAdazikI / ityatra "daza0" [36] ityAdineka ikaT ca // ArthikI pAdikI cArdhapadikyapi ca nAvadat / kAcillAlAmikapAtikaNThikAdvivasantyaleH // 23 // 23. kAcinnAvadat / kiMbhUtA / ArthikyapyarthaM gRhatyapi prayojanavatyapyata eva pAdikyapi cArdhapadikyapi ca padamardhapadaM vA manasA gRhatyapi vivakSurapItyarthaH / tarhi kuto nAvadadityAha / yatolevitrasantI bhaNane mukhasaurabhAkRSToyamoSThAdi mA dazaditi vibhyatI yato lalAmaM tilakaM gRhNAti lAlAmikaH sa cAsau prAtikaNThikazca pratikaNThaM kaNThaM lakSyIkRtya puSpamAlAdi gRhaMstasmAttilakakaNThamAlAdigandhalobhena mukhAntike bhrAmyata ityarthaH // ArthikI / pAdikI / ArdhapadikI / lAlAmika / prAtikaNThikAt / ityatra "artha0" [ 37 ] ityAdinekaN // pAradArika sAmartakikAlaM te sajAnayA / bhUpaye pratipathikAM tAmitIda cikSipenyayA // 24 // 1 bI AthikI . 2 bI ca na va'. 3 bI yati pra. 1 sI lAti sA. 2 e sI nAdatyupa. 3 e katI. 4 bI gRhNAtya . 5 e dhapAdi'. 6 e mA diza. sI mA deza. 7 e 'ti lalAmi. 8 e bI lakSIkR. 9 e "stastasmA . 10 sI 'dilo'. 11 e kI / artha. 12 bI rdhapAdi. Page #372 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] 24. anyayeD bhartA cikSipe srajaM dadannirastaH / kathamityAha / he pAradArike parastriyaM gacchaMstathA he sAbhartRkika sapatnIM gacchannanayA te tava srajA mamAlaM sRtaM kiM tvanayA srajA kRtvA pratipathikIM (kAM) kulaTAtvena pratipathaM panthAnaM panthAnaM prati gacchantIM tAM svapriyAM svamanobhISTAM paradArAdikAM bhUSayeti // 10 348 mudhAsyAkrandikI dANDamAthikI tvAM latAdhiyA / yatprAtipathiMko nAlistyaktetyanyA sakhImazAt / / 25 / / 93 25. anyA sakhImazAdarvedat / kathamityAha / he sakhyasi tvamelibhayena mudhA nirarthakamAkrandikyAkrandanti yatra sa deza Arkenda aundyata iti vAkanda ArtAyanaM zaraNamucyate / taM dhAvasi / tathA daNDamAthI mAthazabdaH pathiparyAyo daNDa iva mAtho daNDamAtha RjumArgastaM ca dhAvasi / yadyasmAdalistvAM latoMdhiyAnekapuSpamAlAparidhAnena puSpagandhoddhuratvAllateyamiti buddhyA na tyaktA na yakSyatIti // pAdavikyA latAmadhye khinnAGgayA narmakarmaThaH / kasyAzcidAnupadikaH patiH sausnAtiko bhavat // 26 // 1 bI thake nA. 2 e 'stitya'. 3 sIt / yataH. 1 eka stri' 5 sI sthAna ga.. 9. 13 sI 'ndinI Akra 17 e jurmArga 18 bI 'dhAva'. 2 bI te nava. 6 e "naMga'. 10 e 'dikaM bhU. 14 e krandya N. 3 eva pati 7 e sI cchantI tAM. 11 e vat. 15 sI AtI .. 19 bI 'tAyA. 4 bI sI 'tipaMtha'. 8 bI tAM pri. 12 vI 'maliye. 16 eNDamAtha". 20 e bI tyakSati. Page #373 -------------------------------------------------------------------------- ________________ [hai0 6.4.43.] saptadazaH sargaH / 349 26. kasyAzcinnAryAH patiH sautrAtikaH sunAtaM pRcchannabhavat / yataH svinnAGgathAH / kuta etadityAha / latAmadhye puSpoJcayanArthaM pAdavikyAH padavIM mArgaM dhAvantyAH / kIdRksana / narmakarmaTho hAsyakriyAyAM sAdhustathAnupadiko nupadaM padasya pazcAddhAvanpratyAsattyA dhAvannityarthaH / svinnAGgIM priyAM dRSTvA patirhAsyena sunAtaM papracchetyarthaH // saukhazayyaiikyabhUtpatyuH zayyAM nirmAya pallavaiH / prAbhUtikavaicitrikasauvastikasya kAcana // 27 // 27. kAcana pallavaiH zayyAM nirmAya patyuH saukhazevyikyabhUt / he bhartaH sukhakAriNI zayyeti prapacchetyarthaH / yataH prAbhUtikavaicitrikasauvastikasya premAtirekeNAtivaidagdhyena cAnekacATukAra vakroktyAdibhASitvAtprabhUtaM vicitraM svasti ca zubhaM ca bruvANasya // paardaarik| sAbhartRkika / ityatra "para0 " [ 38 ] ityAdinekan // pratipathikAm / prAtipathikaH / atra "prati 0 " [ 39 ] ityAdinekekaNau // dANDamAthi / pAdavikyA: / AnvikI / ityatra " mAtha0 " [ 40 1 ityAdikaN // AnupadikaH / atra "pazcAti0 " [ 41 ] ityAdikaM // sausnAtikaH / saukhazayyikI / atra "sutrAta 0" [ 42 ] ityAdine kaN // prAbhUtika / vaicitrika / ityatra " prabhUta0" [ 43] ityAdinekaN // kriyAvizeSaNAdayamiSyate / kvacidakriyAvizeSaNAdapi / sauvastikasya // 1 1 e saukhyazakya. 2 bI 'vyikabhU 3 sI 'tyuH saukha 4 * 1 ena. 2 bI zayyaar. 5 bI . 6 e sI ki / a. 9. 3 bI sukhikA. 7 sI kandakI. vaiH / kyabhU. 4 eriyaM yAti pa 8sI N / prA. Page #374 -------------------------------------------------------------------------- ________________ 350 vyAzrayamahAkAvye kAcinmAzabdikI zAbdikyAmapyAlyAM latAntare / naityazabdika vAcAlasapatnyA azRNodvacaH // 28 // 28. kAcillatAntare latAmadhye nityazabda iti brUte naityazabdiko mImAMsakastadvadvAcAlA yA sapatnI tasyA vacozRNot / kimeSA patyu vaktyAkarNayat / kIdRksatI / zAbdikyAmapi vaiyAkaraNItvenAvinaSTaM zabdamuccArayantyAmapyAlyAM sakhyAM viSaye mAzabdikI mAzabda iti bruvANA mA zabdaH kriyatAmiti bruvANetyarthaH // 3 lAlATikaM kaukuTika dArdarikyA saha sthitam / priyaM dRSTvA latAntaH kApyavabhAlatayaiva hi / / 29 // 29. kApi kopAtirekeNa bandhanAntaragrahaNe kAlakSepAsahiSNutvAllatayaiva priyamabadhnAt / kiM kRtvA / latAntadardirikyA dardaro ghaTo vA E 19 ditraM ca / tatra vAditraM kurvatyevamucyate / tayA saha sthitaM dRSTvA / yataH kaukuTikaM dAmbhikaceSTA kukkuTI tAmAcarantaM mAyinaM tathA lalATa pazyati lalATadarzanena dUrAvasthAnaM lakSyate tene ca kAryeSvanupasthAnaM yaH priyo dRSTaM priyAlalATamiti dUrato yAti na tu tadabhipretakArya upatiSThate sa evamucyate / lalATameva vA kopaprasAdejJAnAyai yaH pazyati sala (lA) lATikastam // zabda / naityazabdika / ityantra " mAzabda0 " [ 44 ] ityAdinekaN // 1 bI 'mapyalyA. 1 etadvA'. 5 bI 'rA ghaTau vA 9 sIna kA yaH . 13 e 2 bI sI asRNo. 2 vI 'cosRNo. 3 e 6 sI kuvitye. 10 enaM pra. yatpazya. [ kumArapAlaH ] 3 ekaM dadAri". "rthaH / lalATi'. ku 11 sI yAdRSTaM priyAla 4 bI dAdara " . 4 sI ro.. 8 sI naM yaH. 12 sI 'danAmA Page #375 -------------------------------------------------------------------------- ________________ [hai0 6.4.49.] saptadazaH sargaH / zAbdikyAm / dArdarikyA / laalaattikm| kaukkuTikam / ityete "zAbdika0" [45] ityAdinA nipAtyAH // kAcitsAmAjikAnsainyAnpAriSadyAzca sainikIH / pArSadyA raJjayAmAsa srajaM gItiM ca gumphatI // 30 // 30. kAcitsAmAjikAnsamAja samavetAnsabhAsthAnsainyAnsenAM samavetAnsenAnarAMstathA pAriSadyAH pariSadaM samavetAH sainikIzca senAM samavetAH strIzca rajayAmAsa / kIhaksatI / parSadaM samavaiti pArSadyA sabhAyAM niSaNNA tathA srajaM gItiM ca gumphatI racayantI // sAmAjikAn / ityatra "samUha." [ 46 ] ityAdinekaN // pArpadyA / ityatra "parSado NyaH' [ 47 ] iti NyaH // pariSacchabdAdapIcchantyeke / pAriSadyAH // sainyAn / ityatra "senAyA vA" [ 48 ] iti vA NyaH // pakSe / sainikIH // AdharmikyA ApaNikyAstasyA dhArmika dehydH| Uce srajorpayandRSTakakSAnakha inonyayA // 31 // 31. anyayeno bhartAda etatkarmoce / tadevAha / he dhArmika dharma nyAyaM carannupahAsavacanamidam / tasyAH svapriyAyAH srajo dehi / kIdRzyAH / ApaNikyA ApaNasya haTTasya dhAyAH paNyAGganAyA ata evAdharmikyA adharma pApamAcarantyA iti / kutoyamUceda ityAha / yato 1 sI kyA / lalATi. 2 e dyAH pa. 3 sI nikaizca. 4 bI vetA strI . sI vetAMzca ra. 5 e maveti. 6 sI padyAH sa. 7 bI pannA ta. sI paNNAH ta. 8 e dinAka'. 9 ericcha. 10 bI sI nikI / A. 11 eha / dhA. 12 sI dharmya nyA. 13 e yAyA sra. 14 bIvAdhAmi . 15 sI to hetoya. - Page #376 -------------------------------------------------------------------------- ________________ 352 dhyAzrayamahAkAvye [kumArapAlaH] dRSTAH kakSAyAM nakhAstannakhakSatAni yasya saH / evaMvidhopi kuta ityaah| yataH srajorpayan // dhArmika / AdharmikyAH / atra "dharma" [ 49 ] ityAdinekaN // ApaNikyAH / anna "SaSThyA dhairye" [50 ] itIkaN // sajAnAnAM patantI ca priyonyAmahasIditi / nAvaizastrepi nAre strI peTuH zAstre nu mAhiSaH // 32 // 32. priyonyAmahasIt / kIdRzI satIm / gotraskhalitAdyaparAdhinaM priyaM srajAnAnAM patantIM ca kopATopena patyurghAtAya prayatnAtsvayamabhisaraNena patyau ca dhAtabhayena pazcAdapasarati ghAtena saha skhalitatvAdantarIle patantIM ca / kathamahasIdityAha / rUyavaizastrepi vizasituH krUrasya dhayaM vaizastraM na tathAvaizastraM tasminnapi komalepi nAre narasya dharmyaM narocite prahArAdau viSaye na paTuH / yathA mahiSyA dhayoM mAhiSaH piNDArovaizastrepi prasannatvena komalepi zAstre zAstudha(4)] granthe viSaye mUrkhatvAnna paTuH syAttasmAda manyAyaM kurvatI tvaM yuktaM petithetyartha iti // vaibhAjitrI mAlikIva sakhInAM kApyadAttrajaH / gaulmikecchorvakrayaM nu vanasya dadatI zriyam // 33 // 1 bI sI tantI ca. 2 e sI paTu zA. 3 sI linIva sa. 4 e gaulike. 1bI sI dRSTA ka. 2 en / kArmikaH / AdhArmikyA / a. 3 sI degmikA / aM. 4 bI dharme i. 5 bI gotre skha. 6 sItApa. 7 bI 'rAdhenaM. 8 bInAM tI ca. 9 bI ghAte bha. 10 e rAlo pa. 11 bI mye nAro'. 12 sI dharmo mA . 13 e myoM mahi. 14 bI zAstradha. sI zAstravaNye gra. 15 e granthaM vi . 16 e munyA. 17 e ktaM patiSvetya, Page #377 -------------------------------------------------------------------------- ________________ [hai. 6.4.55.] saptadazaH srgH| 353 33. kApi mAlikIva mAlApaNyeva mAlinIva vaibhAjitrI vibhAjayitA vibhAgakArI taddharmAdanapetA vibhAgakAriNI satI sakhInAM srajodAt / kiMbhUtA / vanasya vakrayaM nu bhATakamiva zriyaM lIlAvihArAdinA zobhAM dadatI / kIdRzasya / gaulmikecchorgulmAnA latAdistambAnAM gulmAyA vA vanasya puSpAyuccayenobhuktAnAmavakrayo bhATakaM gaulmikastasyecchoH // zAstre / narAdi / nAre / mAhiSaH / ityatra "RnnarAderaN" [51 ] ityaN // vaibhAjitrI / vaizastre / atra "vibhAjayitR0" [52 ] ityAdinAN / vibhAjayiturNiluk / vizatuzceDralukka // gaulmika / ityatra "avakraye" [53 ] itIkaNa // mAlikI / ityatra "tadasya paNyam" [54 ] itIkaNa // zAlAlukyAM kizarikI tagairikyA shlaalukii| vilakSamUce hantaitAH kusumaireva vAsitAH // 34 // 34. zAlAlukyA zalAlugandhadravyapaNyayA striyA kizarikI kizaragandhadravyapaNyA strI zalAlvAdigandhadravyANAmavakrayasaMbhAvanayA vilakSamUce / evaM tagarikyA zalAlukI coce / kimityAha / hanteti khede / etA vilAsinyaH kusumaireva vAsitA iti / itiratra jJeyaH // kizerikI / tagarikyA / ityatra "kizarAderikaT" [ 55 ] itIkaT // 1 sI kyA tagarakI tadeg, 2 bI zarakI. 3 e bI garakyA. 1 sI linIva mA. 2 bI Tami'. 3 bI cchogulmA . 4 sI pabhoktA'. 5 bI kizAri'. 6 sI 'zarakI. 7 e degpaNA strI. 8 bI strI zAlA'. 9 e degvyAmavikra. 10 bI mavikra. 11 e de / vi. 12 e sI zarakI. 13 e degrikA / i'. Page #378 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye [ kumArapAlaH ] lAlukI / zAlAkyA / ityatra "zalAluno vA " [ 56 ] itIkaDDA // mA kikyo jhArikyaH kAJcInAdaiH striyaH zramAt / mAhukIM jhArjharIM nUrminAdaiH snAtuM nadImayuH || 35 // 35. striyaH puSpoccayotthAcchramAddhetornadIM varNAsAM snAtumayuH / kIdRzyaH satyaH / gamanavazAtkAJcInAdaiH kRtvA maDakajhajherau vAyabhedau tadvAdanaM zilpaM yAsAM tA mADukikya iva~ jhArjharikya iva vA kiMbhUtAm / UrminAdaiH kRtvA mAikIM nu jhArjharIM nu // E mADDukikyaH / jhArjharikyaH / atra "zilpam " [ 57 ] itIka // 354 10 " mADukIm / jhArjharIm / atre " maJjuka0 " [ 58 ] ityAdinA vA // pakSe | mATukikyaH / jhArjharikyaH // tAmbUlakyorai: sindhusAMsthapadmadalazriyAm / nAryazchAyo nu cauryo nu tUSNIkaistarkitAH priyaiH // 36 // 93 36. priyaistUSNI kaistUSNIMzIlaiH sAvadhAnaiH sadbhirityarthaH / nArya - starkitAH / kathamityAha / adharaiH kRtvA chAtryo nu ziSyA iva cauryo nu curAzIlA iva / kasAm / sindhau varNAsAyAM saMsthA saMsthAnaM zIlameSAM sAMsthAni sthAstUni yAni padmadalAni prastAvAdraktotpalaparNAni teSAM 4 bI jhAjharI. 1 16 1 bI jhAjhari 2 vI kAcInA'. 3 e zranAt / nADu.. 5 etAmUli .. 1 bI kI / zalAlukA / ideg 2 sI 'lukA / 3. 3 bI 'lumo vA. 4 e * 7 sIva vA / kiM. bI 'vavA 6 bI 'naM zalpaM . 9 bI jhAjharI cchranAddhe 5 e naMdIva jhAjhari'. 8 sIm / jhajharI'. " mAlukya i. 12 e kiyA: / jhA kasyA si. 10 erI / a. 11 vI 14 sIvA / 15 bI kAsIM sideg. 13 eSNazailai.. 16 sI ni pa . Page #379 -------------------------------------------------------------------------- ________________ [hai0 6.4.65. ] saptadazaH sargaH / zriyAM raktatvAdilakSmINAm / yataH kIdRzyaH / tAmbUlikyastAmbUlabhakSaNazIlAstAmbUlikItvAttAsAmadharA raktotpaladalalIlA vitarkaH // tAmbUlikyaH / atra " zIlam" [ 59 ] itIkaN // sAMstha | chAtrayaH / cauryaH / atra "asthA0 " [ 60 ] ityAdinAn // tUSNIkaiH / iti " tUSNIkaH " [ 64 ] ityanena nipAtyate // tAH pArazvadhayASTIkA starodhaH kaNTakAM nadIm / pArazvadhikazAktIkakRtarakSAstatovizan || 37 // 355 37. tatastA nAryo nadImavizan / kiMbhUtAH / pArazvadhikaiH pazupraharaNaiH zAktIkaizca zaktipraharaNaiH kRtA rakSA yAsAM tAH / kIdRzIm / pArazvadhayASTIkAstarodhaH kaNTakAM pazupraharaNairyaSTipraharaNaizcatkSiptataTakaNTakAm // pArazvadhika / ityatra "praharaNam" [ 62 ] itIkaN // pArazvadha / ityatra " parazvadhAdvAN" [ 63 ] iti vAN // pakSe / pArazvadhike // zAktI / yASTrIka / ityatra " zakti 0 " [ 64 ] ityAdinA TIkaN // tA aiSTikairivaiSTIkA nAstikairiva cAstikAH / AmbhasIkaiH samaM kAntairAmbhasikyaH prajahire // 38 // 9 ityevaM 38. Ambhasikyo jalapraharaNAstA nArya AmbhasIkairjalagraharaNaiH kAntaiH saha prajahire / yathaiSTIkA iSTirabhicArArthI yAga eva praharaNaM yeSAM te kutsitavija aiSTikairabhicArArthayAgapraharaNaiH saheSTirUpapraha 1 bI 'radhi". 1 etyeva vitI / tA . 2 bI yAsAM / kI. 3 e sI ka / yA N, 4 e tha yoga. 5 eja eSTi. Page #380 -------------------------------------------------------------------------- ________________ 356 byAzrayamahAkAvye [kumArapAla:] raNaireva kRtvA praharanti / yathA cAsti paralokaH puNyaM pApamiti vA matireSAmAstikA nAstikaiH saha praharanti viruddhamatatvAdvivAdena yudhyante // daiSTikaikAnyikaikAdazAnyikAnaikarUpikam / ziSyaM guruhannabjarnAmyekA skhalitaM patim // 39 // 39. ekA nAmni skhalitaM santaM patimabjaiH kRtvAhan / yathA gururupAdhyAyaH ziSyaM kambayA hanti / kiMbhUtaM santam / diSTaM daivaM puNyaM tatpramANaM na tu vyavasAya iti matirasya daiSTikastathaikamanyadapapAThonuyoge parIkSAyAM vRttamasyaikAnyikastathaikAdazAnyAnyapapATharUpANyanuyo-. gesya vRttAnyekAdazAnyikastathaikaM rUpaM vArodhyayane vRttamasyaikarUpiko na tathAnekarUpikotimandaprajJatvenAsakRddhoSako vizeSaNakarmadhAraye taM tathA // hRSTAstaraGgaiH kAntAbhralAsyadvAdazarUpikaiH / rAjAgrabhojanikyena sainyA maudakikA iva // 40 // 40. sainyAstaraGgairnadIkallolaiH kRtvA hRSTAH / yato dvAdazarUpANi vArA adhyayane vRttAnyeSAM dvAdazarUpikAH kAntAbhrUlAsyAnAM dvAdazarUpikAstaiH kuTilatvena svapreyasIvilAsabhrUtulyairityarthaH / yathA modakA bhakSyaM hitamebhyo maudakikA raujAgrabhojanikyenAprabhojanamasmai 1e degnyA moda. 1 e bI thA vAsti. 2 e sI loka pu. 3 e vA miti'. 4 sI degSTikai sta. 5 e yogo 50. 6 bI dazyAMnyA. 7 e bI pAnyanu. 8 sI pitoti'. 9bI kAstikaH ku. 10 sI na sapre 11 bI bhakSaM hi. 12 e rAna. Page #381 -------------------------------------------------------------------------- ________________ [hai0 6.4.71.] saptadazaH srgH| 357 niyuktaM dIyaMta Agrabhojaniko rAjJa Agrabhojaniko rAjAprabhojanikastasya bhAvena rAjJoprabhojanena modakAdinA kRtvA hRSyanti // aiSTIkAH / aiSTikaiH / AmbhasIkaiH / AmbhasikyaH / atra "veSTayAdibhyaH" [64 ] iti vA TIkaN // nAstikaiH / aastikaaH| daiSTika / ityete "nAstika0" [ 66 ] ityAdinA nipAtyAH // aikAnyika / ityatra "vRtta0' [67] ityAdinekaN // anye tvapapAThAdanyatrApyadhyayanamAtre pratyayamicchanti / anaikarUpikam // ekAdazAnyika / ityatra "bahu0" [ 68 ] ityAdinA-ikaH / atrApyanye pUrvavadanyatrApIcchanti / dvAdazarUpikaiH // maudakikAH / atraM "bhakSyaM0" [ 69 ] ityAdinekaN // rAjAprabhojanikyena / ityatra "niyuktaM dIyate' [70 ] itIkaN // mAMsaudanikayA zrANikeva mAMsaudanikyapi / zrANikyevAmilannAryaH sapatnIbhirna vApi // 41 // 41. nAryaH sapatnIbhiH saha vApi jaleSvapi madhye nAmilan / jaleSu hyekena bharnA saha jalakeleH kriyamANatvenAtyAsannatvAnmithomelakaH sughaTaH paraM tatrApyatIrSyAlutvena vacanAlApasaMmukhekSaNAGgasparzAdirakSayoM na militA ityarthaH / yathA zrANA yavAgUniyuktamasyai dIyate 1 bI bhinarvA. 1bI ta agrebho . 2 e ne mo. 3 bI degSTikAH / A. 4 e 'sikaH / a. 5 bI stikA / dai. 6 e sI vRtyetyA. 7 sI mAtrapra. 8 e pyane pU. 9 bI tra bhikSaM i. 10 e le: zriya. 11 sI yA mi. 12 bI gUniyu. Page #382 -------------------------------------------------------------------------- ________________ 358 vyAzrayamahAkAvye [ kumArapAlaH ] zrANikA pathyAzinI mAMsaudano mAMsamizra odano niyuktamasyai dIyate mAMsaudanikA tayA prabalAmyA striyA sahe viruddhadharmatayA na 3 4 milati / yathA ca mAMsaudanikyapi zrANikyA saha na milati // 5 zrANikA zrANikyA | mAMsaudanikayA mAMsaudanikI / ityatra "zrANA0 [ 71 ] ityAdineko vA // bhAktAsyabhAktiko nvodanikyanaudanikI ca kim / anojaskAmbudhAteSvityUce dampatibhirmithaH // 42 // 42. dampatibhirmitho narmaNoce / kimityAha / bhaktamasmai niyuktaM dIyate he bhAkta priya yathAsi tvamabhAktiko bhaktabhojanarahitaH sannanojasko bhavasi / tathAmbughAteSu satsu kimityanojasko jalaprahAravidhura - tvenaM nistejaskosIti / tathaiaudano niyuktamasyai dIyate he odanika priye yathA tvamanaudainikyodanabhojanarahitAnorjeskA bhavasi tathAmbughAteSu satsu kimityanojaskAsIti / anojaskAmbudhAteSvityatrAnojA ambudhAviti pATho yuktaH pratibhAti / strIliGge pulliGge cAsya samAnarUpatvAt / paramainorjeskAmbudhAteSviti pAThaH prAyo dRzyate / tasmAdanojasketyayaM puMsi strIliGgavyatyayena yojyaH || 14 "" 18 bhAkta / odanikI (ki) / atra "bhakta0" [ 72 ] ityAdinANikaTau / pakSe | abhAktikaH / anaudanikI // 1 e danau mAM". 2 sI. 3 sI nikApi. 4e 'ti / prANi', 5 sI nikI. 6 bI he bhakta. 7 sIna raha. 8 bI 'tasya dI. bI "danakyA bho'. 10 e bI 'tAnauja '. 11 bI jasko bha 12 esI pu ki. 13 e 'jasaskA'. 14 sI 'Gge cAsyamA "jaskAM ghA 17 bI 'jyaH / bhAMkta. 15 bI mamoja 16 e 18 e "nikiH / a Page #383 -------------------------------------------------------------------------- ________________ [ hai. 6.4.75.] saptadazaH sargaH / 359 kSmAM nAvayajJikI pAkayajJikI ca dvijA yathA / ahatecchA AtarikairnAryogAhanta nimnagAm // 43 // 43. nAryo nimnagAmagAhanta vyaloDayan / kIdRzyaH satyaH / AtarikairAtare nadyAditIrthe niyuktainarairahatecchA ayaM nadIpravezovagAhya ityaskhalitAbhilASAH / yathA dvijA RtvijohatecchAH santo yAgakriyAbhiH kSmAmavagAhante / kiMbhUtAm / navayajJA navairannaiH sAdhyA yogA asyAM vartante tAM nAvayajJikI tathA pAkayajJaH pAkena havirvizeSeNa sAdhyo yajJosyAM tAM pAkayajJikIm / / nAvayajJikIm / pAkayajJikIm / atra "navayajJa." [73] ityAdinekaN // AtarikaiH / atra "tatra0" [ 74 ] ityAdinekaN // sarAyudhAgArikANAM vArighAtaiH smarAyudhaiH / yuvAno mumuhustAsAM sAMdhyikAzucikA ivai // 44 // 44. sAdhyikAzucikA iva yathA saMdhyAyAmadhyAyinozucau dezedhyAyinazcAkAlAdezAdhyayanotthena vinena muhyanti tathA tAsAM strINAM vArighAtaiH kRtvA yuvAno mumuhurmuurchitaaH| yataH smarAyudhairvizeSyArthAnukUlyenAtra smarAyudhazabdenopacArAtsmarAyudhadhAtA ucyante / tena kAmazaraprahAratulyaiH / kIdRzInAm / smarAyudhAgArikANAM smarasyAyudhAni jalakrIDAsteSAmagAraM gRhaM nadI tatra niyuktAnAm / jalakeli 1 bI degcchA yA A. 2 bI sI sAMdhikyAzu. 3 e sI va / ya. 1e tIrdhani. 2 bI sI zonAva. 3 e yAgo a. 4 e zosyA tAM. 5 bI dezodhyA'. 6 e 'zedhyayi'. 7 e bI marAyu. Page #384 -------------------------------------------------------------------------- ________________ 360 vyAzrayamahAkAvye [ kumArapAla : ] rUpamAyudhaM hi smarasyaitaddattameva syAt / anyopi bhaTaH zastrAgAraniyuktAcchatraM gRhItvA zatrUnpraharati tatazca te mUrchanti // 3 smarAyudhAgArikANAm / atra " agArAntAdikaH " [ 75 ] itIkaiH // adeza | AzucikAH // akAla | sAMki / ityatra "adeza0" [ 76 ] ityAdika // kiMnu naikaTikIvAsItyuditvA vArkSamUlikI / sAMsthAnika satIrthyAmbhasyekayAkRSya cikSipe // 45 // 45. samAnatIrthe gurau vasati satIrthyA sakhye kayAkRSyAmbhasi cikSipe jalakrIDArthaM kSiptA / kIdRksatI / vRkSamUle vasati vAkSamUlikI tathA saMsthAnevayavaracanAyAM vyavaharatyAcarati sAMsthAnikI mAmbhasi na praveSTavyamityavasthAnavizeSeNa tiSThantItyarthaH / kiM 99 I 14 kRtvA cikSipe / uditvA / kimityAha / kiM nu naikaTikavAsi nikaTe vasati naikaTikyAraNya kyA bhikSuNyA prAmatkoze vastavyamiti yasyAH zAstrito vAsaH saivamucyate / yathA sA bhikSuNI kAmavikArarahitatvAjjalakeliM na karoti tathA tvaM kimiti na karoSItyartha iti // lauhaprastArako gausaMsthAniko vAsi kiM tvi (vi)ti / pra (prA)stArikyA kayApyUce dRzorvAri kSipanpatiH // 46 // 1 bI sI kiM tu nai . "nikI sa 5 sI ko vA. 1 sI 'rasainyAha 2 sI Ade. 5 e bI 'deza: / A'. cikSepa ja.. deg. 12 sImA, 2 e 'kaTakI'. 3 bI "TikAvA. 6 bI 'rikSapa. 'yuktaccha'. 3 sI tena mU I 6 bI dhyikye tatra. 7 e 4 bI kaH / itatra . 8 e 9 ehati Arati sAM. 10 eva vastavya. 11 bI sI kiMtu 13 e makelira. 14 e 'ti / rikyA vizAlA'. 4 e Page #385 -------------------------------------------------------------------------- ________________ [ hai0 6.4.77.] saptadazaH sargaH / 361 46. prastAro nayanAdInAM vistArastasminvyavaharati tayA prAstArikyA vizAlAkSyetyarthaH / kayApi patirUce / kIdRksan / dRzorvistIrNatvena vAri kSipan / kathamaica ityAha / tvaM kiM nu lohaprastAre lohahaTTe vyavaharati lauhaprastArikosi / lohavaNig hi sthUlatrayAtvAllohaM yatra tatra kSipansthUlahasta eva syAt / kiM vA gosaMsthAne vyavaharati gausaMsthAnika gavayasi / sa kiMcijjJa eva syAditi // kApi vAMzakaThinikI vArihatyAdhikA priyAt / dvaicandrAyaNikI cAndrAyaNikyA iva vAbhavat // 47 // e Q 47. vAzabdaH pUrvavAkyArthApekSayA samuccaye kApItyatra yojyaH / kApi ca vaMzakaThine vaMzasya kaThine tApasabhAjane pIThe vA vyavaharati airaThinikI varuTI vArihatyA jalAghAtena kRtvA priyatsakAzAdadhikAbhavat / yathA cAndrAyaNikyAzcAndrAyaNaM tapobhedaM carantyAH sakAzAdvaicandrAyaNikI dve candrAyaNe carantI rUyadhikA syAt / candrAyaNaM hi tapo dvedhA / tatraikaM zuklapakSa Arabhyate dvitIyaM tu kRSNapakSe | dvayamapyetanmAsapramANam / tatrAdye zuklapratipada Arabhya pUrNimAM yAvadekaikaikavalavRddhiryAvatpUrNimAyAM paJcadaza valAstata ekaikaikavalhAniryAvadamAvAsyAyAmekaH kavalaH / dvitIye tu candrAyaNe kRSNapratipada 1 1 bI vAci. 2 sI 'risatyA'. 3 e 't / dve. 2 bI 'lAkSeya. 3 e 'mUcetyA 6e 'ThinatA. 7 bI pITho vya. 10 bI Ne bhojane pITho vA ca e 13 bI mAyA pa 14 bI kalA tata e. 1 sI yA prastA sI sthAno ga 9bI kI hai . 5. 12 eka. 16 sI lavRddhau. 46 4 bI 'NakatvA'. 8 bI sI yA sakA. 11 sIt / cAndrA . 15 e ka . Page #386 -------------------------------------------------------------------------- ________________ 362 vyAzrayamahAkAvye ArabhyAmAvAsyAM yAvadekaikakavalahAniryAvadamAvAsyAyAmekakavalastataH pratipadyapyekaH : kavalastata ekaikaikavalavRddhau pUrNimAyAM paJcadaza kavalA iti zrIjainA: smArtAzca // hAraM dvizaurSikaM nyasyanbuntIM kopyadhAtmiyAm | gaudAnikaM gaudAniko nvAdityavati kiprabhaH // 48 // [kumArapAlaH] 48. kopi bhartA bruDantIM priyAMmadhAddhAreNAdhArayat / kIdRkman / dvizaurpikaM nu dvAbhyAM zUrpAbhyAM krItaM dvizUrpam / atra " zUrpAdvAJ" [ 6. 4. 137 ] ityaJ / "anAmyadviH lup" [ 6. 4. 141 ] iti lup / dvizUrpeNa krItaM dvizaurpikaM nu rajjvAdikamivai premAtirekAdrajjvAdyavaganayetyarthaH / hAraM nyasyanpriyAyA AdhArArthaM jale kSipan / jale laghutvAt nApi saMdhAryate / yathA gaudAniko vedapAThaviSayAyAM yathoktAyAM brahmacaryasaMdhAyAM saMpUrNIyAmapi yAvadvijebhyo godAnaM na karoti tAvadbrahmacaryaM caryamiti yacchrutyuktaM brahmacaryaM tagodAnamucyate / taccarannaro gaudAnikaM yAvadbhavAM dAnaM dvijebhyo na karomi tAvadbrahmacarya - mitiprakAraM godAnasya brahmacaryaM dadhAti / kIdRksan / AdityavratAnAmRcAM brahmacaryamAdityatratikam / AdityatratasaMjJA hi Rco brahmacaryeNAdhIyante tadasyAstItyAdityavratikI tena prabhA sAmyaM yasya sa tathA // naikaTikI | vA mUlikI / ityatra " nikaTa0" [ 77 ] ityAdinekaN // 1 e bI 'DantI ko. 2 e 'tikiM punaH / ko. 3 bI 'prabhAH / ko. 1 bI 'mekaH ka. 2 e kava 5 e sI va premAtirekAdrajjvAdikamiva pre. 8 bIvIdA. 'tIne Adi . 3 e yAmedhA'. 6 bI hi vuDa. 4 e nAmnAdi : '. 7 bI sI yAM pU. Page #387 -------------------------------------------------------------------------- ________________ [ hai0 6.4.83. ] saptadazaH sargaH / satIrthyA / iti "satIrthya:" [ 78 ] iti nipAtyam // 1 prAstArikyA / sAMsthAnikI / tadante / lauhaprastArikaH / gausaMsthAnikaiH / vAMzaka ThinikI / ityatra " prastAra0" [ 79 ] ityAdineka // dvaicandrAyaNikI / ityatra "saMkhyAdeH 0 " [ 80 ] ityAdinA saMkhyApUrvIyA api vakSyamANaH pratyayaH // aca iti kim / dvizaurSikam / punarapi "zUrpAdvAn" [ 6. 4. 137 ] ityaJ na syAt // 1 C gaudAnikam | Adityapratiki / ityatra " godAna0 " [81] ityAdineka // cAndrAyaNakyAH / gaudAnikaH / ityatra "candrA0 " [42] ityAdinekaN // devavatI mahAtratyaSTAcatvAriMzako nu kim / cAturmAsI nu vetyuktvA taTasthodbhirhatonyayA // 49 // 49. taTastho nadItIrasthaH priyonyayAdbhirhataH / kiM kRtvA / uktvA / kimityAha / he priya kiM devatratamAjanma brahmacaryaM tathA "yamI eva 10 dezakAlasamayAnavacchinnA mahAvratam" iti pataJjalisUtram / tathA prativedaM dvAdaza varSANi brahmacaryakriyAvidhirityaSTAcatvAriMzadvarSasahitaM vratamaSTAcatvAriMzattacca tathA caturSu mAseSu bhavAni " yajJe jyaH" [ 6. 3. 134 ] iti nye cAturmAsyAni nAma yajJAstatsahacaritAni cAturmAsyAni / tAni caranniva kiM nvasi / devatratyAdayo hi 12 363 1 e rikyA: / saMsthAnikAM / ta sI rikyA: / sAMsthAnikyAM / ta'. 2 bI sI ta / loha'. 3 bI 'haprAstArikyA sAMsthAnikI / tadanta / lauhaprastArikaH / gau. 4e kaH / vAza'. 5 bI vaicAndrA 7 bI pi sUpa'. pAta'. 8 sI nikI / A. bImA 12 bI 'ti ne catu . 11 sI 'zaca. 14 e ca vadanniva kimanva'. 6 e luba I. . 10 bI ti 13 e syAdi nA. Page #388 -------------------------------------------------------------------------- ________________ 364 vyAzrayamahAkAvye [kumArapAlaH] mahAvratasthatvena kAmavikArahetuM jalakeliM na kurvanti / tvamapyakurva kimevaM vratItyartha iti // kiM nu cAturmAsikaiSASTAcatvAriMzyeSa kiM nu vA / mithaH prApyai payaH kelyAM tayete smeti kAvapi // 50 // 50. kAvapi dampatI payaHkelyAM jalakrIDAyAmapi lokaistayaite sma / kathamityAha / eSA pratyakSA taruNI kiM nu cAturmAsikA cAturmAsyavratacAriNI / vA tathaiSa yuvA kiM nvssttaactvaariNshyessttaactvaariNsh| tacArI kimarthaM mithaH prApyai bhavAntarepyanyonyaM saMbandhAyeti / cAtumasikASTAcatvAriMzinau vratinau yathA snAnArthaM nadIjale nimnagau jalaprahArarahitau ca syAtAM tathA kAvapi jale nimnagau premakalahAdinAmbu prahArarahitau cAbhUtAmityevaM vitarkaH // ma 'devavratI / mahAvratI / atra "deva0" [ 83 ] ityAdinA Din // bhaSTAcatvAriMzakaH / aSTAcatvAriMzI / ityatra "Dakazca 0 " [ 84 ] ityA dinA Dako Din ca // cAturmAsikA / cAturmAsI / ityatra " cAturmAssaM0" [ 85 ] ityAdinA rasht otpazca // Han eSA cAturmAsikASTAcatvAriMzyeSa kiM nu vA / iti chandobhaGgAbhAvAya paThituM yuktamiti bhAti / 1 e 'sikaiH SA'. tarketa sme'. 1 sI vA tyeSa. pdeg. 5 e 'hAsahitau syA'. 2 sI kiM yuvA. 2 sI iSTaca. 3 sI 'prAptau pa 3 sI prAptau bha. 7e 'sikaH / cA. 6 sI aSTaca 4 bI 4 e riMzano Page #389 -------------------------------------------------------------------------- ________________ [ hai0 6.4.88.] saptadazaH srgH| nadI yaujanikI krauzAdyaujanAca zatikyasau / AtmatulyatayevotkA sainyAnsasvaJja UrmibhiH // 51 // 51. yaujanikI tIrthatvAdanekapadmAdyadbhutavastunidhitvAcca yojanAdabhimukhagamanamarhantI tathA krauzAdyaujanAcca zatikI krozazatAdyojanazatAccAbhigamanamarhantI nadI sainyAnUmibhiH sasvaje / utprekSyate / AtmatulyatayA svasAdRzyenotkevotkaNThiteva / nadyA saha tulyatA ca sainyAnI yaujanikItyAdinadIvizeSaNAnAM liGgavyatyaye sainyAnAmapi vizeSaNatvena zabdasAmyAt / tathA hi yojanaM krozazataM yojanazataM ca digvijayAdyarthaM yAnti ye tAnyaujanikAna krauzazatikAnyaujanazatikAn / yA hi rUpAdiguNotkarSeNa yojanikyAdiH syAtsAnurUpaM pati bhujAbhirAzliSyati // krauzazatikI / yaujanazatikI / yaujanikI / ityatra "kroza." [86] ityA. dinA-ikaN // AtmatulyatayetijJApiteSu / krauzazatikAn / yaujanazatikAn / yaujanikAn / ityeteSu "tadyAtyebhyaH" [ 87 ] itIkaN / zrAntAJjahasurazrAntAste pAnthAH pathikAniva / yuvAno vAripathikA jAGgalapathikAniva // 52 // 52. azrAntA jalakelyAkhinnAste jale krIDanto yuvAnastaruNA1 e sI kI krozA. 2sI zAyoja. 3 etayothotkA. 4 e 'bhiH / yoja'. 5 e vAnau vA. 1e zAyoja'. 2 e prekSate. 3 e "kate'. 4 e degnAM yoja. 5 bI tyayasai'. 6 sI thA yo'. 7 e tAnyoja'. 8 e n kroza'. 9e "kAnyoja'. 10 e nikAdiH. 11 bI tiM bhuMjA. 12 bI kI / yoja'. Page #390 -------------------------------------------------------------------------- ________________ dvyAzrayamahAkAvye [kumArapAla: staruNyazca zrAntAna yUno jahasuH / yathA pAnthA nityaM panthAnaM yAnto narA nityagamanena gamanAbhyAsAdAntAH santaH pathikAnpanthAnaM yAto narAnkAdAcitkagamanenAbhyAsAbhAvAcchrAntAnsato hasanti / yathA vA vAripathikA vAripathaH sajalamArgastenAnItA yAnto vA narAH zItalajalapAnAdinAzrAntAH santo jAGgalapathikAnmarumArgeNAnItAnyAto vA narAMstRSNAdinAtizrAntAnsato hasanti / prAdRSIva tadodrodhobhUtsthAlapathikaM payaH / tadAjapathikaM zAGkapathikaM ca vigAhanAt // 53 // 53. tadA jalakelikAle tatpayo nadIjalaM vigAhanAdampatibhirviloDanAdudrodho rodhasastaTAdukrAntamabhUt / kIksat / sthAlapathika sthalapathaM yAttathA pathikaM yatrAjAH saMcaranti tejapathA daNDa. kAstairyAttathA zaGkapathaiH kIlakagAMbhiryAt / yathA prAvRSi sthAlapathikamAjapathikaM zAGkupathikaM ca sthalapathainAjepathena zaGkupathena cAnItaM nadIjalamatibAhulyAdudrodhaH syAt / / purevauttarapathikI kAntArapathikI ca sA / majjajampatibhistaistainaMdI reje pratIpagA // 54 // 54. sA nadI reje| kITaksatI / taistairanekairmajjajampatibhiH smAdbhirdampatibhiH kRtvA pratIpagA jampatInAmatibAhulyena setubandhena 1 e kI ca. 2 e bI stana . 1e yAnto na. 2 e santo ha. 3 sI yAto vA. 4 e kAngara'. 25 sI dRk sthA 6 e jajapa. 7 e bI ke yAtrA. 8 sI kAsthairyA . 9 e jalapa0. 10 bI labA. 11 e 'kaimaja. 12 bI bhiH nadbhi. 13 bI pradIpa Page #391 -------------------------------------------------------------------------- ________________ [ hai0 6.3.36.] saptadazaH sargaH / vA nu zro(sro?)tomArgasya ruddhatvAtpazcAnmukhaM vahantyata eva pureve yathA jalakeleH pUrvamauttarapathikI kAntArapathikI cottarapathenottaradigmArgeNa kAntArapathena cAraNyamadhyavAhitvAdaraNyasthamArgeNa vA nItA / tathA jalakelikAlepyuttarapathena kAntArapathena ca yAyauttarapathikI kAntArapathikI ca // pathikAn / ityatra "patha ikaT" [ 88] itIkada // pAnthAH / anna "nityaM0" [ 89 ] ityAdinA NaH panthAdezazca // zAGkupathikam / auttarapathikI / kaantaarpthikii| Ajapathikam / vAripathikAH / sthAlapathikam / jAGgalapathikAn / ityatra "zattara0" [90 ] ityAdinekaN // kAntanotkhAtapajheSu kApyAcchidyAbjamAdade / madhuke marice sthAlapathe zulkaM nu zaulkikaH // 55 // 55. kApi kAntenotkhAtapadmeSu madhyAdabjamAcchidya narmaNohAlyAdade / yathA sthAlapathe sthalapathainAhate madhuke madhuyaSTijAtau marice maricajAtau ca madhyAcchulkaM zulkazAlAdeyaM bhAgaM zaulkikaH zulke niyukto gRhNAti // sthAlapathe madhuke marice / atra "sthalAde0' [ 91 ] ityAdinAN // taurAyaNikapArAyaNikAnAM tadbhuvAmapi / AsansAMzayikAnyajavane vakrANi subhruvAm // 56 // 1 vI jayane. 2 e degNi surdha.. 1 sI nu zruto'. 2 e degva jathA. 3 e degramArge. 4 sI ca utta. 5 eva mityA. 6 e "dezca. 7 sIm / utta. 8 sI gomAlyA. 9bI lapaMthe. 10 bI sI nAhate. Page #392 -------------------------------------------------------------------------- ________________ 368 vyAzrayamahAkAvye [kumArapAlaH] ___56. abjavane padmakhaNDamadhye sudhruvAM vANi sAMzayikAni kimetAni vakrANyavjAni veti saMzayaM prAptAnyAsan / keSAm / turAyaNaM nAma yajJastaM yajante taurAyaNikAH pArAyaNaM vedagranthamadhIyate pArAyaNikA Indre teSAM munInAma / kIdRzAm / sA nadI bhUH sthAnaM yeSAM teSAmapi nadItaTavAsitvena paricitAbjAnAmapItyarthaH / etena subhrUvakrANAmabjavanasya ca mithotisAdRzyamuktam / / taurAyaNika / pArAyaNikAnAm / atra "turAyaNa" [ 92 ] ityAdinekaN // sAMzayikAni / ityatra "saMzayaM0" [ 93 ] ityAdinA-ikaNe // yaugikI padmamAlAM kApyakSipaddayitorasi / sAMgrAmikaM kArmukaM nu yogyaM kusumadhanvanaH // 57 // 57. yo(yau)gikI prauDhAtvena yogAyAliGganAya zaktA kApi dayitorasi priyakaNThe padmamAlomakSipat / kiMbhUtAm / AropitArkeSTacApAkAratvAddhRdayasaMkSobhakAritvAcca kusumadhanvanaH puSpacApasya kArmukaM nu / kiMbhUtam / sAMgrAmikaM saMgrAmAya zaktamata eva yogAya zaktaM yogyaM grahItumucitamityarthaH // yaugikI / sAMprAmikam / atra "tasmai yoga0" [ 94 ] ityAdinekaN // yogyam / kArmukam / anna "yoga0" [ 95 ] ityAdinA yokau // CE 1 bI sI si / saMgrA. 1 sI degne vanaSaNDa'. 2 bI kAnyabjA. 3 bI NikA pA. 4 sI mate. 5 bI 'Nike dva. 6 sI dvandvaM te. 7 sI m| sA. 8 e yaNya i. 9 sIN / yogi'. 10 e kI proDhA'. 11 sI ya saktA. 12 bI lA. nakSi. 13 e kRSNacA. 14 e kArmakaM. 15 sI kaM atra. 16 bI citugi". 17. e bI tasau yo'. Page #393 -------------------------------------------------------------------------- ________________ [hai0 6.4.99. ] saptadazaH sargaH / *yathAgniSTomikImAgniSTomikairdakSiNAM dhanaiH / naizAzleSaistathA nakratrastAnyAdAnmudaM priye // 58 // 58. anyA nakratrastA satI naizAzleSairnizAyAM deyaiH kAryevAliGganaiH kRtvA priye mudadAt / yathA yajamAna AgniSTomikairagniSTome deyainaiH kRtvAgniSTomikI mamiSTomasaMbandhinIM dakSiNAM dadAti // 19 AgniSTomikIm / atra "yajJAnAM 0 " [ 96 ] ityAdineka // AgniSTomikaiH / atra "teSu deye" [ 97 ] itIkaM // naiza / ityatra "kAle 0" [ 98 ] ityAdinI bhavertha ivAn // priyahastyAmbujottaMsairnaityavaiyuSTavaddhabhau / yAthAkathAcairapyanyA kArNaveSTakikAnanA / / 59 / / I 14 15 59. anyA strI priyahastyAH priyasyai hastena deyAH kAryA vA yembujottaMsAH padmaziraH zekharAstaiH kRtvA babhau / kIdRzI / karNaveSTakAbhyAM na zobhatekArNaveSTakikamAnanaM yasyAH sApi / apiratrApi yojyaH / kuNDalarahitApi / kiMbhUtaiH / yAthAkathacairapi yathAkathAcazabdovyayasamudAyonAdareNetyarthe vartate / asyA ete tucchamitya * sI pustake zlokoyaM TIkA ca nAsti. 1 ekaidakSi 2 bI 'naiH / nezA'. 5 bI "treSTiki". 1 e adhyA na. 5 bI 'mide'. 6 bandhena . 9N / niza. 10 enA bhAve 13 e dRzIM / ka. 47 2 evAlaGga 3 bI 'damudA 7 bI 'ti / agni 11e 'yasA hadeg 12 15 bI kikAmA 369 14 e sI tekarNa. 3 'leSitathA. 4 bI 'sainaitya'. 4 e yajJamA . 8 bI kI / a bI 'sya hAste'. 16 sI thA. Page #394 -------------------------------------------------------------------------- ________________ 370 vyAzrayamahAkAvye [ kumArapAlaH] bhiprAyeNAnAdareNa zirasi deyairapi kAryairapi vA viziSTaracanArahitairapItyarthaH / paraM naityavaiyuSTavannityaM sadA vyuSTe prabhAte ca deyairiva kAriva vA naityavaiyuSTA hyavataMsAH prAyo vikrayArthatvenAdareNa dIyante kriyante cetyAdareNa deyairiva kAryairiva vA viziSTaracanairivetyarthaH / priyahastyatvena sarvasapatnISu madhye saubhAgyAtizayasya khyApakatvAtteSAm / yadvAnyA strI kArNaveSTakikAnanApi kuNDalazobhamAnavApi satI priyahastyAmbujottaMsairevaM babhau / kiMbhUtaiH / yAthAkathAcairapi kArNaveSTakikAnanazrIvizeSAlokanAkSiptacittatvAtpriyasya visaMsthuleracanairapi naityavaiyuSTavadviziSTaracanairiva kuNDalayoH satorapi priyhstytvaadmbujottmairevaabhaadityrthH|| vaiyuSTa / naitya / ityatra "TyuSTAdiSvaN" [ 99 ] ityaNa // yAthAkathAcaiH / atra "yathA." [100 ] ityAdinA NaH // hastya / ityatra "tena." [ 101 ] ityAdinA yaH // kArNaveSTakika / ityatra "zobhamAne" [ 102 ] itIkaN // asamarthanansamAsopyasminviSaye bhavati / akArNaveSTakika // ekA veSyaM patiM snAnaspaSTavezyAnakhatraNam / akarmaNyeti jalpantI karmaNyA kamalairahan // 6 // ... 1 bI degNyA kAmalera. - 1 bI yenA. 2 e degpi vA. 3 e ta vA. 4 e tyaveyu. 5 sI 'nte caityA. 6 bI pa. 7 sI nIma. 8 vI kAnAnA'. 9 sI va saMba. 10bI taiH / yathA . 11 sI viSayAlo'. 12 sI lasyavaca'. 13 e sI priya. 14 e sI hasta / 6. 15 enandAmA, 16 e degkikaaH| e, sI kikA / e. Page #395 -------------------------------------------------------------------------- ________________ [ hai0 6.4.104. ] saptadazaH sargaH 371 60. karmaNyA pativratAnurUpeNa karmaNA zobhamAnaikA strI pati kamalairahan / kIdRzam / veSyaM veSeNa svacchatvAtisUkSmatvAdiguNopetena nepathyena zobhamAnam / yadvA / maNDanAdInAM jalenotpuMsitatvAtrANAM ca nnivadveSeNAzobhamAnam / kIdRksatI / re akarmaNya durAcAreti jalpantI / yataH / kiMbhUtam / snAnena spaSTAni vezyAyA nakhavraNAni nakhakSatAni yasya tam // karmaNyA | veSyam / atra " karma 0" [ 103 ] ityAdinA yaH // pUrvavannasamAsaH syAt / akarmaNya | aveSyam / kecidveSasthAne vezaM paThanti / vezo vezyAgRhaM tena zobhate vezyA // mAsikyA sevayA mAno yaH prasAdazca mAsikaH / tamAhnikyAjayale bhembhaH kelyA kopi subhravaH // 61 // 61. subhruvo yo mAnohaMkArotitIvratvAnmAsikyA mAsena kA - yA mAsena sukarayA vA sevayA kRtvA mAsiko mAsena parijetumupazamayituM zakyastathA subhruvo yaH prasAdazca prasannatA ca mAsikyA sevayA kRtvA mAsiko mAsena labhyastaM mAnaM kopi kAmyAhnikyAhnA nirvRttayAmbhaH kelyA kRtvAjayadupazamayat / tathA taM prasAdamAhnikyA: kelyA lebhe prApa || mbhaH 12 mAsikaH / mAsikyA / ityatra " kAlAtpari0" [ 104 ] ityAdinekan // bI 'hikyajiyale bhaH ke. 1 bI sI 'tAtvarU', tvAtizUkSma. 5 e le". veSTayam. sI 've ci. 11 sI lyA bhedena prA . 2 sI 'ya'. 4 bI svastha 2 sImAnaM yadvA. 3 e pati ka 6 e'tvAdveSitvAdve'. 7 esya tAm. 8 bI 9e 'nokArotI . 10 bI pAsama. sI pAsmama 12 sI 'sikA / ha' Page #396 -------------------------------------------------------------------------- ________________ 372 vyAzrayamahAkAvye [ kumArapAlaH] AhnikyA / ityatra "nirvRtte'' [ 105 ] itIkaN // saMkhyo dAsyazca mAsikyo mAsikIbhUtabhAvinIH / krIDA nininduH kasyAzcitpayasAM krIDayA tayA // 62 // 62. kasyAzcitkAminyAH sakhyo dAsyazca tayAnekakautukAdyAdhAratvena prasiddhayA payasAM krIDayA kRtvA krIDA anyAH kelInininduH / kIdRzyaH saMkhyaH / mAsikyo mAsAyAdhISTA mAsaM yAvanmatpAzrve sthAtavyamityAdiprakAraH satkRtya vyApAritAH / dAsyazca mAsAya bhRtA mAsaM yAvatkarmaNe krItA ityarthaH / kidRzIH / mAsikIbhUtabhAvinIrmAsaM bhUtA bhaviSyantIzca yakAbhiH svasattayA mAso vyApto vyApsyate vA tA api krIDA asyAH krIDAto hInA evetyanindannityarthaH / mAsikIrityatrekaN anyasminnarthe saMbhavatIti tadvyavacchedAya bhUtabhAvinIrityuktam // mAsikIH / atra "taM bhAvibhUte" [106 ] itIkaN // mAsikyo dAsyaH sakhyaH / ityatra "tasmai0" [ 107 ] ityAdinekaN // SaNmAsikaimitrabhRtyaiH sakhIdAsIbhirapyarthaM / pANmAsyAbhirjampatInAM pratIpire jalacchaTAH // 63 // 63. jampatInAM SaNmAsikaimitrabhRyaiH SaDbhirmAsainivRttaiH SaNmA 1 e sakhyA dA. 2 bI sikyaurmAsi'. 3 e sI "vinI / krI. 4 bI degtha / SaNmA 5 e rjapatI. bIjapantInAM. 1 bI minyA saM. 2 e "dRzAH sa. 3 vI sakhyoH mAsikyA mAsA. 4 sI tkRta vyA. 5 sI mAsaM. 6 e nI mAMsaM. bInI mAsaM. 7bI degntI aya. 8 sI 'DAto. 9 sI tayuktacche'. 10 nivRttaH, Page #397 -------------------------------------------------------------------------- ________________ [hai0 6.4.108.] saptadazaH sargaH / sAnbhAvibhibhUtairvA / yadvA SaNmAsebhyodhISTaimitraiH SaNmAsebhyobhRtai tyaizca / atha tathA pANmAsyAbhiH sakhIdAsIbhirapi parasparaM jalacchaTA jalAghAtAH pratIpire vAJchitAH / patisatkaimitrairjAyAsatkAbhiH sakhImiH saha patisatkai tyairjAyAsatkAbhirdAsIbhizca sahAnyonyaM jalakelizcakra ityarthaH / etena parivArasyApi jalakeliruktA // samInamInatrastAnyA SaNmAsyamRgaloladRk / dvisamInA yahInA nu lilye saMkucya bhartari // 64 // 64. anyA SaNmAsAnbhUtaH SaNmAsyaH zizuryo mRgastadvallolahaksatI saMkucya bhartari lilye lInA / dvisamInA byahInA nu / dvAbhyAM samAbhyAmahobhyAM vA nirvRttA dve same ahanI vA bhUtA bhAvinI vA nu bAlikeveM / kimityevaM lilya ityAha / yataH samayA varSeNa nivRttaH samAM bhUto bhAvI vA samIno yo mIno matsyastasmAtrastA // dvaiyahnikaM trirAtrINaM ca dvisaMvatsarINavat / vyasaratkApi patyAgodbhi_samikazIdhuvat // 65 // 65. dvisaMvatsarINavadyathA kAciTThAbhyAM saMvatsarAbhyAM nirvRttaM tau bhUtaM vAgazcirakAlInatvAdvismarati tathA kAcitpatyAgo bhatraparAdhamadbhirjalakelirasAtirekeNetyarthaH / vyasmarat / kiMbhUtam / dvAbhyAma 1 sI kasIdhu. 1 bI vibhUtai . 2 ebhyo tyai . 3 e sI NmAsAbhiH. 4 sI lATAH pra. 5 vI zuyo mR. 6 e yoga mR. 7 e nAnu vya. bI 'nA bu ya. 8 sI nivRttA. 9 sI ahinI. 10 bI va / liki. 11 bI sI nivRttaH. 12 e yo nIto ma. 13 sI nivRttaM. 14 e bhartapa. 15 e kelIra. 16 bI lisA. Page #398 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [ kumArapAlaH] hobhyAM tisRbhI rAtribhizca nivRttaM dve ahanI tisro rAtrIrvA bhUtaM vA dvaiyahikaM trirAtrINaM ca / copyartha ubhayatrApi yojyH| nUtanamapItyarthaH / dvaisamikezIdhuvadyathA dvAbhyAM samAbhyAM nivR(vR)ttaiste bhUtairvA paripUrNaniSpannairityarthaH / zIdhubhirmadyaiH kRtvAtimattatvAtpatyAgo vismarati // dvisAMvatsarikI kApi bhAryA prema dvivArSikam / dvairAtrikamivAtyAkSItpatyAvanyAM jalainati // 66 // 66. spaSTaH / kiM tu dvivArSikaM ciraprarUDhamapItyarthaH / dvairAtrikamivAprarUDhamiva // dvivarSINAMtrivarSAMzca padmakandAndadatyalam / reme haMsaiviDhimAsyairmAsyaizca kAcana // 67 // 67. spaSTaH / kiM tu dvau varSoM dvau mAsau mAsaM ca bhuutaiH|| mInAnmAsInaSaNmAsyAnabhi pANmAsike bke| channasthe tvadvadeSostItyekayoce zaThaH patiH // 68 // 68. ekayA zaThaH patirUce / ka sati / pANmAsike bake / kiMbhUte / mAsInaSaNmAsyAMzca mAsaM paNmAsAMzca bhUtAnmInAnabhilakSyIkRtya channasthe mInabhakSaNArthaM mAyayA channaM tiSThati / yathoce tathAha / he zaTaiSa pratyakSo bakastvadvadasti yathA tvaM zaThatvAnmAmIkSasenyAM ca dhyAyasi tathaiSopyanyadIkSatenyacca dhyAyatItyartha iti // 1 e lainati. 2 bI dvivApI'. 3 e dvimA . bI peMdvirmAsyai'. 4 e 'syaizca. 5 sI paNmAsyA . 6 sI bhiSaNmA . - 1 bI sI nivRttaM dve aha. 2 sI kasIdhu . 3 sI tvAsattathAtriyAgo. 4 e degtvAtyA. 5 sI bhUtau / mI . 6 sI "ti / SaNmA". 7 bI siba. 8 sI sInAn pa0. 9 e sI NmAsyAzca. 10 e degNmAsaMzca. 11 bI lakSIkR. 12 sI stvadatasti. 13 e ponya, 14 bI sI te mInAMzca dhyA, Page #399 -------------------------------------------------------------------------- ________________ [hai0 6.4.114.] saptadazaH sargaH / mAsikaM brahmacarya te mAsikabrahmacArivat / / kiM pANmAsyArbhamugdheti taTastho jahasenyayA // 69 // 69. taTasthaH patiranyayA jahase / kathamityAha / re pANmAsyA - mugdha jalakelirasAnabhijJatayA SaNmAsAnbhUto yorbho bAlakastadvanmUrkha yattvaM jalakeliM na karoSi tatki te mAsikabrahmacArivanmAsosya brahmacAriNo mAsiko yo brahmacArI tasyeva brhmcrymsti| kIdRzam / mAsosya brahmacaryasya mAsikamiti // pANmAsyAbhiH skhiidaasiibhiH| paNmAsikaimitrabhRtyaiH / atra "SaNmAsAd" [108] ityAdinA Nyekau // avayasIti kim / SaNmAsyamRga // samIna / ityatra "samAyA InaH" [ 109 ] itInaH // trirAtrINam / vyahInA / dvisaMvatsarINa / dvisamInA / ityatra "rAtri." [ 110 ] ityAdinA vA-InaH // pakSa ikaN / dvairAtrikam / dvaiyahnikam / dvisAMvatsarikI / dvaisamika // trivarSAn / dvivarSINAn / atra "varSAdazca vA" [111] iti a-Inazca vA // pakSe / dvivArSikam / ikaN // dvivarSeha~saiH / anna "prANini bhUte" [ 112 ] iti aH // dvimaasyaihsH| atra "mAsAda' [ 113 ] ityAdinA yaH // mAsIna / mAsyaha~saiH / atra "InaJca' [ 114 ] iti-InaJ yazca // 1 bIyaM ta mA. 1 bI sAbhi. 2 e lavAstadeg. 3 sI ko ba. 4 bI tasyaiva. 5 sI ryasya mAsi'. 6 e hmacArasya'. 7 bI 'ti / ghaNmA. 8 bIbhiH / pANmA. 9 sI yavAditi. 10 bI g| mI. 11 e trINAM / ya'. 12 sI hInAH / di. 13 sI mikaH / tri. 14 e degn / triva. Page #400 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye [kumArapAlaH] pemAsyAnmInAn / pANmAsyA / pANmAsike bake / anna "ghaNmAsAd0" [ 115 ] ityAdinA yayaNikaNaH // mAsikam / mAsika / ityatra " sosya 0 " [ 16 ] ityAdinA ikaN // AbhiSecanakaistoyaiH kramaikAgArikairnadI | 376 evamAnandayadyoSAcauDazrAddhairivotsavaiH // 70 // 70. nadI varNAsa toyaiH kRtvaivamuktarItyA yoSA Anandayat / yata AbhiSecanakairabhiSekaprayojanaistathA kumai aikAgArikaizcaraiH khedocchedakaiH / yathA cauDazrAzrUDAprayojanaiH zraddhAprayojanaizcotsavairmuNDanotsavaiH zrAddhotsavaiva kRtvA kAcidyoSA Anandayati // 1 AbhiSecanikaiH H / atra " prayojanam" [ 117 ] itIkarNI // aikAgArikaiH / atra "eka0 " [ 118 ] ityAdineka // cauDazrAddhaiH / atra "cUDAdibhyo " [ 119 ] ityaM // dovaizAkhairvigAhyAmbhaH kSubhyadASaDhivIkSitAH / kAmopasthApanIyotthApanIyAstAstaTImayuH // 71 // 71. tA nAryastaTIM nadItIramayuH / kiM kRtvA / dovaizAkhairbAhumanthAnakaiH kRtvAmbho vigAhya viloDya / kIdRzyaH satyaH / snAnena zobhAtizayAtkAmasyopasthApanaM nikaTIkaraNa mutthApanaM collAsanaM prayojanamAsAM tAH kAmopasthApanIyotthApanIyA ata eva kSubhyanto ya ASAdina ASADho munidaNDastadvanto munayastairapi vIkSitAH sakAmaM dRSTAH // 93 1 bI 'pAnsauDa'. 2 bI sI 'zAvi'. 3 sI pADhavI . 5 sI 'thA khoDa'. 6 vI 'tsarvamu'. * 1 bI SaNmasyA. 2 en / paNmA. ma ekA " / ekA. doviMza'. bI 9 bIdityAdibhyo'. 3 bI tyA yeSA. 4 e bI 7 evai: kR. 8 bI sI 10 bI 'N / do'. 11 eva / / dau 12 sI sthAnaM. 13 bI yosthApa. 14 edvadanto. * Page #401 -------------------------------------------------------------------------- ________________ [ 30 6.4.122. ] saptadazaH sargaH 1 vaizAkhaiH / ASAdi / ityatra "vizAkhA 0 " [ 120 ] ityAdinA // utthApanIyAH / upasthApanIya / ityatra "utthApanAderIyaH" [ 121] itIyaH // 4 priyecchApUraNIyAH saMvezanIyAstatogaman / vazAprapadanIyAzvArohaNIyAH svadhAmaM tAH / / 72 / / 72. tatastA nAryaH svadhAma svakIyaM gRhamagaman / kIdRzyaH satyaH / saMvezanaM surataM prayojanamAsAM saMvezanIyA ata eva priyecchApUraNIyAH priyAbhilASapUraNaprayojanA ata eva ca zIghraM jigamipayA vazAbhirhastinIbhiH prapadanaM gamanamazvasyArohaNaM ca prayojanamAsAM tAH // ahaHsamApanIyotha pratIcI magamadraviH / svagyaiH kAmyaiH stutaH svastivAcanaiH zAntivAcanaiH // 73 // 73. atha raviH pratIcIM pazcimAmagamat / kIdRk / ahaH samApanaM dinasamAptiH prayojanaM yasya sohaH samApanIyastathA svastivAcanaiH svastivAcanaprayojanairdvijaiH : stutaH / kaiH kRtvA / zAntivAcanaiH zAntivAcanaprayojanairmantraiH / kiMbhUtaiH / ubhai ( bhayai ? ) rapi / svagyaiH svargaprayojanaiH paralokaprayojanairityarthaH / tathA kAmyaiH kAmaprayojanairiha lokaprayojanaizcetyarthaH // saMvezanIyAH / azvArohaNIyAH / vazAprapadanIyA | priyecchApUraNIyAH / ahaH 10 17 samApanIyaH / atra "viziru hi 0 " [ 122 ] ityAdineyaH // 1 bI NIyA sva. 2 e mataH / ta'. 1 sInIyA / udeg. 2 bI utthApa. 72 saMvezamApanIttha pratIcI. tyarthaH * * 8 bI 'dvijai stu 'nIyAH / pri. 11 bI vizAru.. 48 3 sI upasthApa. 5 bI va zI. 6 e 'nava'. 9e yAH / azvArohaNIyAH / va 377 4 sI 'tIya // 7 sI nairi 10 e sI Page #402 -------------------------------------------------------------------------- ________________ 378 ghyAzrayamahAkAvye [kumArapAlaH] svargAdiH / svagyaH / kAmyaiH / svastivAcanAdi / svastivAcanaiH / zAntivAcanaiH / atra "svarga0" [123 ] ityAdinA svargAdibhyo yaH svastivAcanAdibhya ikaNo lugU // dyauH sAmayikarAgeNa latevAtavapallavaiH / prAzitrI timiraiH kAlyairabhavatSaTpadairiva // 74 // 74. samayaH kAlaH prAptoya sAmA(ma)yiko yo rAgaH saMdhyArAgastenopalakSitA dyauyomAbhUt / kIdRzIva / *tuH prApta eSAmArtavA ye pallavAstai rupalakSitA lateva / tathA kAlyaiH prAptakAlaistimiraiH kRtvA dyauH prAzitA bhakSakaH prAptosyAH prAzivyabhUt / yathA kAlyaiH kAlaprAptaiH SaTpadairbhRGgaH kRtvA latA prAzitrI bhavati / yathA saugandhyAkRSTai GgailatA vyApyate tathA timiraiH kiMcidvyAptA dyaurabhUdityarthaH // sAmA(ma)yika / ityatra "samayAyAptaH' [ 124 ] itIkaN // Artava / prAzitrI / ityatra "RtvAdibhyoN" [ 125 ] ityaN // kAlyaiH / atra "kAlAdyaH" [ 126] iti yH|| vibhrataH kAlikaM vairaM daityAnAkAlikAnnate / viMzakaistriMzakaiH pAtrairakAyArghamaduna ke // 75 // 1 e sAmAyi'. 2 e kAlyera. 3 e degva / dAma'. 5 sI deglikA. 6 bI nto| vi. 4 bI kAlakaM. 1bI svAdiH. 2 e bI stivaca0. 3 bI p / dyau sA. sI p / yoH samAyaka. 4 sI degsya samA. 5 sI ko rA. 6 e Rtu prA. 7 e vAsteru. 8 e tevA / ta?. 9e tosyA prA. 10 e bhRgaiH kR. sI bhaMgai kR. 11 sI thA soga'. 12 sI latAM vyA. 13 e cidyAptA. 14 sIdhaH / samA'. 15 ebhyotya. Page #403 -------------------------------------------------------------------------- ________________ [hai. 6.4.130. saptadazaH sargaH / 379 75. arkAyArgha pUjAM ke nAdunai dduH| kaiH kRtvaa| pAtraiH puSpaphalajalAdivastusaMpUrNaistAmrabhAjanaiH / kiMbhUtaiH / viMzakaistriMzakairviMzatyA triMzatA vA rUpakAdibhiH krItaviMzatiM triMzataM vArhadbhirvA / kIdRzAya / daityAnmandehAkhyAndAnavAnnate / kiMbhUtAn / kAlikaM dIrghakAlaM vairaM bibhratastathAkAlaM samakAlaM vA bhavantyAkAlikAstAJ janmAnantarameva raviNA vinAzyamAnatvAdAjanmakAlameva bhavataH / udIyamAna eva hi raviramUndaityAnhantIti svarUpavizeSaNamevedaM rveH|| kAlikaM vairaim / atra "dIrghaH" [ 127 ] itIkaN // AkAlikaoNn / iti "AkAlikam0" [ 128 ] ityAdinA nipAtyam // triMzakaiH / viMzakaiH / atra "triMzad' [ 129 ] ityAdinA DakaH // triMzatkaM viMzatikaM vA bahukaM katikaM nviti / mugdhAbhistarkitaM sAMdhyabhAkausumbhaM pratIcyadhAt / / 76 // 76. sAMdhyabhaiva saMdhyArAga evaM kausumbhaM kusumbhena raktaM vastraM pratIcI pazcimAdhAtparidadhau / kIdRzam / mugdhAbhistarkitamatiramaNIyatayA saMbhAvitam / kathamityAha / triMzatA viMzatyA bahubhiH katibhirvA rUpakAdibhiH krItametaditi // pAzcAzatkaM sAptatikaM pASTikaM zatikaM kSaNAt / zatyAdhikaM ca nepathyaM dadhurvAsakasajikAH // 77 // 1 bI kauzumbhaM. 2 e tikaSA. 3 bI sI degt / satyA 4 e degtyAvikaM. 1 e degyAcaM pU. 2 bI dunaduH. 3 sI degzakArU. 4 bI sI tairviza'. 5 e zati vAhaMdbhi. 6 edeg tyAnAdehA', 7 e vAnna kiM. bI vAnghRte. 8 sI thA akA. 9 vI zepeNa'. 10 sI ra iti dI. 11 e kAmiti. sI kAgiti akA. 12 bI e kauzumbhaM kuzumbhena. 13 bI bhiH katibhiH ka. 14 sI 'ti / paJcA. Page #404 -------------------------------------------------------------------------- ________________ grAzrayamahAkAvya [kumArapAlaH] 77. vAmakasajjikAH suratAyeSyati priye harpaNa svaM maNDayantyaH striyaH kSaNAnnepathyaM vastrAlaMkAramaNDanAdiveSaM dadhuH / kiMbhUtam / zatyAdhikaM zatena krItAdadhikaM ca / ziSTaM spaSTam // zatakaiH stUyamAnopi stavanaiH kAndizIkavat / yAvatkaM tAvatikaM nu raviratyajadembaram // 78 // 78. ravirambaraM vyomAtyajat / kAndizIkavadambaraM nu / yathA kAndizIko bhayadrutotijhayenAmbaraM vastraM tyajati / kiMbhUtam / yAvatkaM tAvatikaM yAvatA tAvatA ca krItaM mahAghamapItyarthaH / kIdRk / zataM zlokA mAnameSAM zatakaiH stavanaiH kRtvA stUyamAnopi / apirvirodhe / nigrahAnugrahasamartho hi lokaiH stUyate sa ca na kAndizIkarvadambaraM tyajatIti virodhaH / parihArastu spaSTa eva / arthaM ca yaH zatakaistavanaiH stUyate sa stAvakebhyo mahAya' (rgha?)mapyambaraM tyajati dadAtItyuktilezaH // saMkhyA / bahukam / Dati / katikam / triMzatkam / viMzatikam / atra "saMkhyA0" [ 130 ] ityAdinA kaH // azattiSTeriti kim / pAJcAzatkam / sAptatikam / pASTikam // zaMtya / zatikam / atra "zatAt0" [13] ityAdinA yekau // atasminiti kim / zatakaiH stavanaiH // 1 bI takai stU. 2 e vanai kAdizI'. 3 e sI vatka tA. 4 e degkaM tU ra. 5 e dantara". 1 sI zatena. 2 bI "tyAdikaM. 3 e sI hAya'ma. 4 e zatikaiH. 5 e sI 'piviroM". 6 bI vadaMtya . 7 sI degtha vA yaH. 8 e ka / SA. 9 e zatyA / za0. bI zati. 10 bI tastasmi'. Page #405 -------------------------------------------------------------------------- ________________ saptadazaH sargaH / 381 tAvatikam / yAvatkam / anaM "vAtorikaH [ 132 ] inAko vA // rUpyasya pratikI kArSApaNikI kAzcanasya kim / kimardhapalikI muktA tArI ta]tyudaidivi // 79 // 79. tArA nakSatraM divyudait / kIdRk / tA / kathamityAha / kimiyaM rUpyasya rajatasya pratikI kArSApaNena karSeNa mAnabhedena krItA muktA muktAphalaM kiM vA kAJcanasya kArSApaNikI kArSApaNena krItA muktA kiM vA rUpyasya kAJcanasya vArdhapalikyardhapalena krItA mukteti / / ardhakaMsikyardhakarSiyardhikIkasikIbhRzam / sAhasrIH zAtamAnIzca dIpikAzcakrire striyaH // 80 // 80. striyo dIpikA dIpAnbhRzamatyarthaM cakrire / kIdRzIH / ardhakaMsAdibhiH krItAH / kaMsakau svarNAdimAnabhedau / ardho rUpakArdhaH / sahasraM rUpakAdInAm / zatamAnaM bhUbhAgavizeSaH // kArSApaNikI / pratikI / ityatra "kArSApaNAd" [ 133 ] ityAdinekaeNTa / kArSApaNasya ca pratItyAdezo vA // ardhapalikI / ardhakasikI / ardhakarSikI / ityatra "ardhAtpala." [134 ] ityAdinekaT // kaMsikIH / arghikI / ityatra "kaMsArdhAt0" [ 135 ] itIkaT // 1 sI rUpasya. 2 erA tAtyu. 3 bI sikAdha. 4 ekaSikya. 5 bI pikAdhi . 6 vI hasrI zA. 1sI tra vato . 2 sI rUpasya. 3 bI sI paNena. 4 e pAdbhaza. 5 bI kaMzAdi. 6 e praNikI. 7 bI sI T / karSA'. 8 bI sya pra. 9 bI kaMzikI / arthapali. / ardhakApi . 10 e kaSikI. 11 bI adhotpa. 12 bI advikI. 13 e ikIka. Page #406 -------------------------------------------------------------------------- ________________ 382 vyAzrayamahAkAvye [ kumArapAlaH ] sAhasrIH / zAtamAnIH / atra " sahasra0 " [ 136 ] ityAdinA // 9 zaurpAdhikaM zaurSikaM vAsanaM vaizatikaM tathA / drAdviviMzatikInaM ca sarvamekyakarottamaH // 81 // / 3 81. sarvaM vastu karma tamaH kaikyakarodebhinnI cakre / kIdRzaM vastu / zaurpAdhikaM zUrpeNa krItAdadhikaM zaurpikaM zUrpaNa krItaM vAsanaM vasana vastreNa krItaM vaizatikaM viMzatI rUpakAdIni mAnamasya viMzatikaM tena krItaM dviviMzatikInaM ca dvAbhyAM viMzatibhyAM krItaM ca / yadapi tamojJAnaM tatsarvamapi vastvekIkarotItyuktiH // E zaoNrpa / zaurpikam / atra "zUrpAdvAJ" [ 137 ] iti vAn // vAsanam / ityatra "vasanAt " [ 138 ] ityaM // vai (vaiM ) zatikam / atra "viMzetikAt" [ 139 ] ityaM // dviviMzatikInam / atra "dvigorIna : " [ 140 ] itInaH // 33 3 dvizaupikaM dvikaM dviSaSTikaM vAMzukaM nizaH / pAJcA(ca) lohitikonmeyaM tamo nIlamatarkyata // 82 // 82. paJca lohinyo mAnamasya "mAnam" [ 6.4.169 ] itIkaNi "jAtizca Ni0" [3.2.51] ityAdinA puMvadbhAve pAJcalohitikaM parimANabheda 93 3 sI kaM 1 enaM viMza' bI 'naM vezati'. dinaH / pA 4 bI sI 'hitako'. 5 2 bI thA / prAviza. e ktaH / pa. 1 bI kataikya 2 sI 'dapinIca' 3 bI 'kaM zaurpeNadityAkI'. sItaM vaiza. 5 bI 'tikAbhyAM sI 'tikAMbhyAM. zaupaH / zau. 8 eJ / vaiza'. 9 sI 'zatyakA 11 bI sI 'tIna / dvi 4 bI 7 bI 6 bI "taMya. 10 eJ / dvivi 12 sI pAJcAlo. 13 e bI 'tikapariNAmabhe. " Page #407 -------------------------------------------------------------------------- ________________ [hai. 6.4.142.] saptadazaH srgH| 383 stenonmeyamatiprabhUtamityarthaH / nIlaM kRSNaM tamotayaMta / kiNbhuutm| nizo rAtrikAminyA nIlamaMzukam / kiMbhUtam / dvAbhyAM zUrpAbhyAM krItam / aJo lupi dvizUrpa vastu tena krItaM dvizaurpikam / ziSTaM spaSTam // dvikasam / atra "anAmni." [ 141 ] ityAdinekaNaH plup // adviriti kim / dvizaurpikam / anAmnIti kim / pAJcalohitika // saMkhyAtAvigolapaM necchantyanye / dviSASTikam // dvisahasraM trisAhasraM vAzvamAruhya maGkhayuH / dvisuvarNatrisauvarNikAMzukA abhisArikAH // 83 // 83. spaSTaH / kiM tu dvisahasraM dvAbhyAM sahasrAbhyAM drammAdibhiH kriitm| suvarNo mAnaM suvarNakarSaH / abhisArikAH / parapuruSaiH saha rantuM saMketasthAnamabhisarantyaH striyH|| dvikArSApaNikAnpaJcakArSApaNAnavartayan / sadgandhAnvitribahAdyaniSkavistAMzca yoSitaH // 84 // 84. spaSTaH / kiM tu kArSApaNaH karSaH SoDazapaNA vA / avartayan vilepanAdyartha zlakSNIcakruH / sadgandhAnkarpUrAdIn / dvitribahvAdyaniSkabistAMzca dviniSkAstriniSkAnbahuniSkAMzca dvivistAMkhibistAnbahubistAMzca / niSko henoSTottaraM zataM palaM vA / bistaH suvarNAdInAM parimANavizeSaH // 1 bI 'tibhU. 2 bI sI bhyAM sUrpA'. 3 bI sI dvisUrpa. 4 sI dvisaupi. 5 sI hitaka. 6 e sI naM svarNa. 7 bI paMH / Abhi. 8 e vA / Ava'. 9 bI kAMnva, 10 sI strivastAMzca. 11 sI koSTo'. Page #408 -------------------------------------------------------------------------- ________________ 384 yAzrayamahAkAvye [ kumArapAlaH] naiSkikA baistikA dvitribahvAyA dvizatA artha / trizatyA ratnadIpA nu girAvoSadhayodyutan // 85 // 85. girAvarbuda oSadhayodyutana / utprekSyante / ratnadIpA nu / kIdRzAH / dvitribahAdyA naiSkikA baistikA dvinaiSkikAssinaiSkikA bahunaiSkikA dvivaistikAstribaistikA bahubaistikAH / ziSTaM spaSTam // dvisahasram / trisAhasram / atra "na vANaH' [ 142 ] ityaNo vA lup // dvisuvarNa / trisauvarNika / paJcakArSApaNAn / dvikArSApaNikAn / anna "su. varNa0" [ 143 ] ityAdinA pratyasya vA lup // dviniSkaM dvinaisskikaaH| triniSka trinaiSkikAH / bahuniSka bahunaiSkikAH / dvibistAn dvibaistikAH / tribistAnaM tribaistikAH / bahubistAn bahubaistikAH / atra "dvitri." [144 ] ityAdinA pratyayasya lubvA // trizatyA(tyAH) / dvizatAH / atra "zatAdyaH" [ 145 ] iti vA yaH // pakSe saMkhyAlakSaNaH kastasya lup // adhyardhazANA dvaizANI traizANI paJcazaoNNyikA / mahAzANA nu bhAstrANAM dIpanI yAminI babhau // 86 // 86. yAminI rAtrirmahAzANA nu mahacchatrottejanopakaraNamiva babhau / yato bhAstrANAM nakSatrAyudhAnAM diipnyujjvaalikaa| kiidRgmhaashaannaa| 1 e sI tha / triMza. 2 bI nadvIpA. 3 bI NI trizA'. 4 bI sI zANikA. 5 sI dIpinI. 6 e nIva ba. 7 e bhau // yato. 1 bI 'rAkaDU. 2 e dvineSkikAstraineSki. 3 sI kikAH / zi. 4 sI vA i. 5 eka dvainiSkikAH / trainai. 6 eniSka: ba. 7 e n traibai. 8 sI "sya pratyaya // a. 9 bI trimahA 10 sI dIpinyu. Page #409 -------------------------------------------------------------------------- ________________ [ hai0 6.4.149. ] adhyardhene sArdhena zANena spaSTam // dvizANini dvizANyaM nu trizANyaM nu trizANini / tamaH khebhAdvyAdi paNyaM pAdyaM mAdhyaM nu tadvati // 87 // saptadazaH sargaH / 385 mAnabhedena krItAdhyardhazANA / ziSTaM 87. khe tamobhAt / yathA dvAbhyAM zANAbhyAM krItaM vastu dvizANaM tadasyAsti dvizANI puruSastasmindvizANyaM dvAbhyAM zANAbhyAM krItaM vastu bhAti / yathA vA trizANini trizANyaM bhAti / yathA vA tadvati dvipaNyAdivastumati nare dvipaNyaM dvipAdyaM dvimASyaM ca vastu bhAti / paNaH kArSApaNaH / pAdo mASAdInAM caturtho bhAgaH / mASaH svarNamAnabhedaH || paJcazAyikA adhyardhazANA / ityatra "zANAt " [ 146 ] iti vA yaH // pakSe | ikaNo luM // 1 dvizANya meM / dvaizANI | trizANyam / traizANI / ityatra "dviyAderyANvA" [ 147] iti va yANau // pakSe / dvizANini / trizANini / ikaNo lup || dvipaNyam / dvipAdyam / dvimAdhyam / atra " paNa0" [ 148] ityAdinA yaH // dvikAkaNIkaSaTkhAkaprAsthikavadantaram / tArANAmavidalloko mauddhika kSetra bhAsi khe // 88 // 54. 88. khe tIrANAmantaraM gurutvalaghutvAdikRtaM vizeSaM lokovida 1 bI zANi. 2bI bhAvAdi. 3 er| tA. 1 bI nazA. 2 bI 'syAstIti dvi. 3 e smindizA yaM dvipArtha. 5 e dvipANyaM. 8 e itAca zA. 11 bI deyAvA. 15 e lokA'vidat / yato. 49 4 sI bI mAnuSyaM 7 sI zANikA. 6 e mAdya ca 9 sI p / dvipaNyaM / dvipAdya . 12 e vA yaNau 10 13 e 'paNAm bI m / dvizA'. 14 e tAroNA'. Page #410 -------------------------------------------------------------------------- ________________ 386 vyAzrayamahAkAvye [ kumArapAlaH ] bhe / jJAtavAnityarthaH / vilantI lAbhe / yato mudgAnAM vApo maudrikaM yatkSetraM tedvadbhAsi tamasAti kRSNa ityarthaH / dvikAkaNIkaSaTkhArIkaprAsthikavat / yathA dvikAkaNyAdibhiH krItAnAM vastUnAM madhyelpamahatvAdikRtaM vizeSaM loko vetti / kapardakaviMzatiH kAkaNI // padakhArIka / dvikAkaNIka / ityatra "khArI 0" [ 149 ] ityAdinA kac // prAsthika / ityatra "mUlyaiH krIte" [ 150 ] itIka // maudrika ka / ityatra " tasya vApe" [ 151 ] itIkaN // vAtikaH paittikacAthaM zlaiSmikaH sAMnipAtikaH / aviyuktaviyuktAnAM pradoSo bhUtpriyApriyaH // 89 // 89. pradoSaviyuktAnAmavirahiNAM ratihetutayA priyobhUt / kIdRksan / vAtikaH paittikazcAtha tathA laiSmikaH sAMnipAtiko vAtapittazleSmasaMnipAtAnAM zarmanaH / pradoSo hi svabhAvena sAdhAraNaH kAlaH viyuktAMnI tvapriyobhUt / yato ratyabhavotthaduHkhena sarvadhAtU drekahetutvAdvAtapittazleSmasaMnipAtAnAM kopanaH // 5: 1 1 vAtikaH / paittikaiH / zlaiSmikaH / sAMnipAtikaH / atra "vAta 0" [ 152 ] ityAdikaN // 1 e bI leSmi. 2 sI bhUtsadApri 1 sI kaM tatkSe. 2 e bI tadbhA. kRSNetya. 5 e hattAdi'. 6 e zeSalo. 9e dvikIya. 10 e thA leSmi. 11 vi. sI kAlayu. 13 e nAM tvepri. 'kaH / mi. sI kaH / zleSmakikaH. 3 sI 'dbhAti ta 4 e sI 7 sI mU 8 dineka enaH / prAdo 12 bI kAla14 bI 'bhAvAtthadurakena. 15 bI Page #411 -------------------------------------------------------------------------- ________________ [hai0 6.4.153.] saptadazaH sargaH / sUtpAtamiva putrIyaM zatyamIDyoga micchavaH / sasajjuH kuladhvapi putryadhanyaiSiNo na ke // 90 // 2 90. kulavadhvopyAsatAM vezyAdyaGganAH kulAGganA api sasajjuH saMbhogAGgabhogAdinA praguNIbabhUvuH / kIdRzyaH satyaH / putrIyaM putrahetuM zatyaM suvarNAdizatahetuM ceDyogaM priyasaMbandhamicchavo yathA putrIyaM zatyaM ca sUtpAtaM zubhasUcakaM mahAbhUtapariNAmamicchavaH syuH / yuktaM caitat / yasmAtpuMtryadhanyaiSiNaH putradhanahetvIDyogaputradhana hetusUpAtAbhilASiNaH ke na syuH // AzvikaurNikakhArIkapaJcakAnAmakA~GkSiNIm / IDyo brahmavarcasye dadRzurdivyarundhatIm // 91 // 387 91. aruntIM saptarSisamIpasthAM vasiSThabhAryAM divi vyomni lokA dadRzuH / kiMbhUtAm / AzvikaurNikakhArIkapaJcakAnAmazvAnAmUrNAyAH khAryAH paJcAnAM rUpakAdInAM hetavaH saMyogA utpAtA vA ye teSAmakaGkiNIm / ka sati / brahmaNaH paramajJAnasya varcaH pratApo brahmavarcasaM tasya hetau brahmavarcasya IDyoge patisaMbandhe / mahAsatItvAtpatisaMbandhamevecchantImityarthaH // 9'5 zatyamIDhyogaM sUtpAtamiva / ityatra " hetau 0 " [ 153 ] ityAdinA yathAvihitaM yaH // 1 bI sI yaM satya. 2 sI pi Asa'. 3 ekAGkSaNI. sI kAGkSaNI / I. 4 bI 'NI / iDyo'. 1 e MpyAstIve', 2 eNIrabhU 3 sI 'varNaza'. 4 e 'ditvAta'. 5 sI yaM satyaM. 6 e zucasU. 7 bI sItputradha', 8 bI hetuM 9 e 'mIsthAM. 10 sI vaziSTha. 'rajJA'. 14 sI bandhame. 11 e kapa 12 ekAkSiNI 13 sI 0 15 bI 'dhaH / satya'. Page #412 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] putrya / putrIyam / atra "putrAdyeyau" [ 154 ] iti yeyau // dhanya / brahmavarcasthe / ana "dvisvara0" [155] ityAdinA yaH // asaMkhyAparimANAvAderiti kim / saMkhyA / paJcakAnAm // parimANa / khArIka / ashvaadi| AzvikauNika // pArthivaH sArvabhaumazca mRtpAtapuNyayogavat / athendurudagAdvandyaH sArvabhaumaiH sapArthivaH // 92 // 92. athAnantaraM sapArthivaH pRthivyA IzaH pArthivo rAjA prastAvAdatra kumArapAlastena sahita induzcandra udagAt / kIdRsanninduH pArthivazva / pArthivaH pRthivyA jJAtaH / pRthivyekadeze prasiddhopi pArthiva ityucyata ityAha / sArvabhaumaH sarvabhUmeqhatota eva sArvabhaumaiH sarvabhUmerIzairnRpairvandyaH praNamyaH / sUtpAtapuNyayogavat / yathA pArthivaH sArvabhaumazca pRthivyAH sarvabhUmezca hetuH sUtpAtaH puNyayogazca sArvabhaumairvandyaH zlAghyaH syAt // sapArthivaH / sArvabhaumaiH / pArthivaH / sArvabhaumaH / atra "pRthivI." [156] ityAdinA // nyadhAdinduH karaM prAcyA laukikyAM sAvalaukikaH / adhikeSvardhika iva paJcakeSviva paJcakaH // 93 // 1 e degrthivasA. 2 bI rvabhUmaiH. 1bI trAdeyau. 2 bI saMkhyapa. 3 e saMkhyAH / pa. 4 bI rAkaH / a. 5 bI rNikaH / pA. 6 e 'ntara sa. 7 sI vyA jJA. 8 bI ksaninduH. 9 bI pAthivaH. 10 bI sI bhaumaH sa. 11 sI zca he. 12 e sI bhaumaH / a. Page #413 -------------------------------------------------------------------------- ________________ [hai. 6.4.157.] saptadazaH srgH| 389 93. sArvalaukikaH sarvalokasya jJAta indulaukikyAM lokasya jJAtAyAM prAcyAM dizi kara kiraNaM nyadhAnyakSipat / ardha rUDhyA rUpakA) tathA paJca drammAdaya eSu zateSu grAmeSu paTeSu vyavahAreSu zateSu vRddhirAyo lAbha upadA zulkaM vA deyamadhikAni paJcakAni paJcazatAdIni teSu / tathArdhaM paJca vAsmai vRddhirAyo lAbha upadA zulkaM vA deyamardhikaH / paJcakazca vyavahArakAdiH / yathAdhikordhikeSu paJcakaH paJcakeSu ca drammazatAdiSu karaM hastaM rUpakArdhadrammapaJcakAdigrahaNAya kSipati / / paSThikAnpaSTikasyevaM bhAgyasyeva ca bhAgikAne / drauNikIbhiH samaM drauNAH parabhAgaM vidhordaduH // 94 // 94. draunnikiibhitonnN pacantIbhiH strIbhiH samaM saha drauNAH droNaM paMcanto narA vidhorindoH parabhAgaM guNotkarSa daduH pAkena saMtaptatvAtsantApavidrAvakaM candrodayaM prezazaMsurityarthaH / yathA SaSTho bhAgosmai vRddhyAdInAmanyatamo deyaH SaSThiko vyavahArakAdistasyAdhamarNAH SaSTho bhAgo vRddhyAdInAmanyatama eSu drammazatAdiSu deyaH SaSThikAstAnSaSThabhAgadAnena dadati / yadvA SaSThikazabdenopacArAtsvAvayavaH SaSThabhAgopyucyate yathA paTo dagdha ityAdau paTaikadezepi paTazabdastataH paSThikASaSThabhAgAnrdadati / evaM bhAgyasyeva ca bhAgikAn bhAgazabdo rUpakArdhe rUDhaH // 1 sI va bhogya. 2 sI bhAgyakA'. 3 e bI n / droNi'. 4 bI maM droNAH, 5 e bI duH / droNi. 1 e loki. 2 e degnduloMki . 3 e pu zAte . 4 e. ni vaza. 5 bI ca cAsmai. 6 e vaharakAdi / ya. 7 e hastarU. 8 bI sI drauNA dro'. 9 e paJcato na'. 10 e vidhauri . 11 bI prazaMzaMzuri . 12 e vahara. 13 bI ma pazu dra. 14 bI dezopi. 15 sI ze pa. 16 e 'ndati. 17 bI gyasyaiva, 18 e rUpAdhai . Page #414 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH ] laukikyAm / sArvalaukikaH / atra "loka 0" [157 ] ityAdinA-ika // paJcakeSu / paJcakaH / atra " tadatra 0 " [ 158 ] ityAdinA yathAvihitaM kaH // SaSTikAn / SaSTikasya | ardhikeSu / ardhikaH // atra " pUraNa0 " [ 159 ] ityAdinekaH // bhAgyasya / bhAgikAn / ityatra "bhAgAdyekau " [ 160 ] iti yekau // drauNAH / drauNikIbhiH / atra "taM 0 " [ 16 ] ityAdinA vIj // 390 2 jyotsnA phenAdaDhakI pAtrikA citi kairjanaiH / prAcyukhotprekSi pAtrINAcitInA DhakikI tadA / / 95 // 95. tadA candrodayakAla ADhi (Dha) kInapAtrikA citi kairADhakaM catuHprasthI pAtraM pAtramitamannamAcitaM mAnabhedamitamannaM ca pacadbhirjanaiH pAcaka~lokaiH prAcI pUrvadigukhA sthAtyutprekSa saMbhAvitA / kuto jyotsnA phenAjjyotsnaivAtizcaityAddhAnye rAjyamAne sthAlImukhotthaH phenastasmAt / kI rekhA / pAtrINAcitInADhakikI pAtramAcitamADhakaM vA pacantI / yadvA saMbhavantI pramANAnatirekeNa dhArayantItyarthaH / yadvA 93 93 vaharantI pramANAtirekeNa dhArayantItyarthaH / jyotsnAyA rAdhyamAna odane sthAlIta utpharNa phena kalpatvAdutprekSakANAM ca pAcakatvena suparicitasthAlInatvAdevamutprekSA // 1e dADikI bI 'dADhikI'. 4 e 'nADaki'. 2 sI 'kairADhakaM. 1e loka. 2 eN / ke. 3 e ardhake. 4 bI nekaNaH / bhA. 5 eyeko / drauM. 6 sI vAkaJ. 7 bI 'cakAlo'. 8 bI 'digmukhA. 9 ekhAtthAyu'. 10 bI sI zyupA / pA. 11 e ntI NA. 12 e bI "tpena. 13 bI 'tprekSyakA '. 3 e prAcyakho'. Page #415 -------------------------------------------------------------------------- ________________ [hai0 6.4.164.] saptadazaH sargaH / 391 ADhakikI / ityatra "saMbhavad" [ 162 ] ityAdinekaN // pAtrINAcitInA / ADhakIna / ityatra "pAna." [163 ] ityAdinA vA-InaH // pakSe / pAtrikAcitikaiH / ADhakikI // dhyAcitaiAcitInokhA dvipaatriinnairdvipaatrikii| bADhakI dyADhakInairnu jyotsnAbhAji cakorakaiH // 96 // 96. spaSTaH / kiM tu yathA vyAcitaivAcitau paMcadbhirvAcitInA dvAvAcitau pacantI saMbhaventyavaharantI vokhA bhajyate // yAcitikI vADhakikI dvipAtrI dvikaeNlijyatha / khenvamIyata zIrNokhA kIrNaistArakatandulaiH // 97 // 97. kIrNairitastato vikSiptaistArakatandulaistArakA eva zvetatvAttandulA rAddhazAlayastaiH kRtvokhA tandulasthAlI khe zIrNA bhagnAnvamIyata yatve tArakatandulA dRzyante tasmAdatra mahatI tandulasthAlI bhagneti lokairanumitamityarthaH / kiMbhUtokhA / athAtha vA TikulijI dve kulije mAnabhedau pacantI saMbhavantyavaharantI vA / evaM prAgvizeSaNArthopi jnyeyH| mahApramANetyarthaH // navendo_ikulijikaiH sadvaikulijikIjanaiH / nabhodvikuMlijInokhAcUrNalekhA nvalakSi bhaaH||98|| 1e citikIA. 2 e yADhikI. 3 bI yADhiki. 4 e kulIjya'. 5 bI lijAtha. 6 bINoMSAkI. 7 e sI vedorDiM. 8 e bI kulaji. 9 bI kulajI. 10 bI kSitAH // sa. sI 'kSibhA // sa. 1e bhavAdatyA'. bI bhavAd. 2 e pAtrANA'. 3 bI 'nA InaH. 4 bI patadbhi. 5 e vatyathaha. 6 e degzAlAya. 7 bI tvoSA ta. 8 e bI yate ya. 9e 'mitimi. 10 bI kulajI. 11 e bI kulaje. 12 e vatyaha. Page #416 -------------------------------------------------------------------------- ________________ 392 vyAzrayamahAkAvye [kumArapAlaH 98. sadvaikulijikIjanaiDhe kulije pacantInAM strINAM janena sahitairdvikulijikaiRs kulije pacadbhinarainavendorbhA alakSi jJAtA / kizI / nabha eva kRSNavAhikulijInokhA dve kulije pacantI saMbhavantyavaharantI vA sthAlI tasyAM yA cUrNalekhA cUrNasya khaTikAdikSodasya rekhA sA nu / sthAlI hi zobhArthamuparibhAge khaTikAdizvetacUrNena maNDyate / bAlendukAntInAM vyomapArzvavartitvAdutprekSakANAM pAcakatvena suparicitasthAlIvyApAratvAccaivamutprekSA // dvipaatriinnaiH| dvipAtrikI / vyAcitInA / vyAcitikI / byADhakInaiH / byAdakikI / atra "dvigo0" [ 164 ] ityAdinA venekaTau / pakSa ikaN / tasya "anAmni0" [6. 4. 141 ] ityAdinA lup / dvipAtrI / byAcitaiH / byaaddhkii|| dvikulijInA / dvikulijikaiH / atra "kulijAdvA lukka(lup ca?)" [165 ] itInekaiTau vA / pakSa ikaNo lubvA / dvikulijI / dvaikulijikii|| vAMzikaiH kauTikairvAMzabhArikaiH kauTabhArikaiH / dravyakairvasna(sni?)kaiH zrAntaiH sudhAMzurdadRze murdA // 99 // 99. sudhAMzurmudA dadRze / kaiH kaiH| vAMzikAdibhiratisthUlatvamahattvAdinA bhArabhUtAnalpAnvaMzAnevaM bhArabhUtAnalpAnkuTauMnghaTAMstathA 1 bI kaiH koTi'. 2 e kaiH koTa'. 3 e vannakaiH. 4 vI taiH zudhA". 5 e sudhAzu. 6 biidaa| zudhAM. 1 bI kulaji. 2 bI 'nairdviku. 3 bI kai ku. 4 sI ge khATi'. 5 bI pAcava'. 6 bI prekSyakA. 7 bI tprekSyA / dvi0. sItprekSAH / dvi. 8 sI pAtri. 9 e degtriinnai| dvipAtrIkI. 10 sI tIkI . 11 bI degkavau vA. 12 sI liji . 13 e latvA . 14 e TAnvaMTAM'. Page #417 -------------------------------------------------------------------------- ________________ - [ hai0 6.4.168.] saptadazaH sargaH / 3.93. vaMzabhAraM veNvoghamevaM kuTabhAraM tathA dravyaM tathA vasnaM mUlyaM haradbhirdezAntaraM prApayadbhirvahadbhirvokSipya dhArayadbhirAvahadbhirvotpAdayadbhirbhUtyaiH / yataH kIdRzaiH / zrAntai raharaNAdinA khinnaiH| zrAntA hi zramotthasantApocchedakaM candrodayaM spRhayanti // vAMzabhArikaiH / kauTabhArikaiH / vAMzikaH / kauTikaiH / anna "vaMzAde0 " [166 ] ityAdinA-ikaN // dravyakaiH / vasna(sni?)kaiH / atra "dravya0" [167 ] ityAdinA kekau // .. lasantI kheSTake digbhizcadaivahataistadA / paJcakaivaSTakaM vAso jyotsnA drauNikyakAmi na // 10 // . 100. tadA tasminkAle jyotsnA / apiratra jJeyaH / vizvavizvAhnAdikA candrikApi cakraizcakravAkairnAkAmi na vAJchitA / yato daivahatairniSpuNyaiH / daivahatAnAM hi sarvAnandakamapi vastvasukhAyaiva syAt / kIdRzI / droNo mAnamasyA drauNikyatiprabhUtetyarthaH / ata eva digbhiH kRtvASTAvaMzA bhAgA asyASTakaM tatrASTake khe lasantI dizo vyoma ca vyApnuvatItyarthaH / yathA paJca drammA bhRtiH karmamUlyaM yeSAM taiH paJcakaibhRtyadaivahataiH sadbhiraSTau drammA vasnaM mUlyaM yasya tadaSTakaM vAsaH paridhAnArtha neSyate // 1 enardeva. 2 e kainaSTavA'. 3 e sI tsnA droNi'. 4 e degkAginA / ta. 5 bI mi naH / ta. . 1 bI dhaku. 2 bI haribhirde'. 3 bI dbhibhRtyaiH. 4 bI dRzya / zrA. 5 e kaiH / vaMzi'. sI kaiH / vAzi'. 6 e deka. 7 e kaiH / dastakaiH. 8 sI kA ca. 9sI vAkyairnA. 10 sI tA / yA dai'. . 11 bI sI taini:puNyaiH. 12 e degNyaiH / deva. 13 e nadaka. 14 bI khA taM kA. 15 e droNA mA. 16 e tyairdeva. . Page #418 -------------------------------------------------------------------------- ________________ 394 vyAzrayamahAkAvye [kumArapAlaH] paJcakaiH / aSTakaM vAsaH / aSTake / atra "sosya0 [ 168 ] ityAdinA yathAvihitaM kaH // dauNikI / ityatra "mAnam" [ 169 ] itIkaNe // dviSASTikA varastotrairaSTikAdhItayoSTakaiH / babhantaH paJcakAnsaMghAndvijarAja jagurdvijAH // 101 // 101. dve SaSTI varSANi jIvitamAnameSAM dviSASTikA ativRddhA dvijo Rtvijo dvijarAjaM candraM jagurgAyanti sma / yo hi yeSAM rAjA syAtsa tairgIyate / kIdRzAH santaH / aSTAvRco mAnameSAM tairaSTakaiH SabhirvarastotraiH somastutirUpaSaRgaSTakamayena bRhatA stomena kRtvetyarthaH / aSTau rUpANi vArA mAnamasyA aSTikA sAdhItiH pATho yeSAM te stotrasvarUpANi SaDnagaSTakAnyaSTau vArAnpaThanta ityrthH| tathA paJcAvayavA mAnameSAM paJcakAnsaMghAnajaughAnbandhantaH / kilAyuSTomayAga AyuvRddhyarthaM paramAyubhireva yajvabhiH kriyate tatra ca taiH pUrNimAcandrodaya AlambhAya paJcAjAnyUpastambhe banadbhiraSTAcatvAriMzadRgmayamaSTAcatvAriMzAkhyaM mahAstomamaSTau vArAngAyadbhizca candraH stUyata iti yAjJikAH / / dviSASTikAH / atra "jIvitasya san" [ 170 ] itIkaN sa ca san // paJcakAn / aSTakaiH / aSTikA / ityatra "saMkhyAyAH0" [171] ityAdinA kaH // 1 ekAvIta. 2 bI nantA pa. 3 sInsaMdhyAnvi'. 1 e athakaM. 2 bI N / dveSA. 3 sI jA dvi'. 4 bI gIyate. 5 e sI stotra so'. 6 e sAvItiH. 7 sI trarU. 8 edegyubhiH ya. bI yubhiriva. 9 bI candra zrUye I. sI caMdra stU. 10 e kAH / aM. 11 bI kaiH / SaSTi. 12 sI aSTakA. Page #419 -------------------------------------------------------------------------- ________________ [ hai. 6.4.174.] saptadazaH sargaH / 395 paJcakA nu zakunayaH kApyuDDIya tamAMsyayuH / indau nidadhati vyoni viMzati triMzataM karAn // 102 // 102. paJceti saMkhyA mAnameSAM paJcaive vA paJcakA nAma zakunaiyaH pakSiNo yathA kvApyuDDIya yAnti / ziSTaM spaSTam // paJcakAH / atra "nAmni" [172 ] iti kaH // viMzatim / triMzatam / etau "viMzatyAdayaH" [173 ] iti nipAtyau // brAhmaNaiAhmaNAstraizacAtvAriMzairivAnadhaiH / jahaSuryajvanAM patyuroSadhidyotibhiH karaiH // 103 // 103 yajvanAM patyurindoH karaiH kRtvA brAhmaNA Rtvijo jahaSuH / yata oSadhidyotibhiH somavallI nAma mahauSadhI yadenduH kSIyate tadA pratidinamekaikapatrapAtena kSIyate / yadA vindurvardhate tadAsaupyekaikapatravRddhyA vardhate / sA ca yAgeSu mahopakaraNamiti RtvigbhigiriSu gaveSyamANAsau candrAMzubhiH prakAzyata itya'tvijAM harSa ityarthaH / yathA brAhmaNairvedavizeSaiH kRtvA svasiddhAntatayA brAhmaNA hRSyanti / kiMbhUtaiH / triMzacatvAriMzaJcAdhyAyA mAnameSAM taistathAnadhairniSpApaiH // trai(trai!)shaiccaa(caa?)tvaariNshaiH| etau "traiza0" [174] ityAdinA nipAtyau // 1 e kA mu za. 2 eyaH kApyu. 3 e sI zacatvA'. 4 bI jahapuryajvAnAM. 1 sI caivaM pa. 2 bI va pa. 3 e degnaya pa. 4 sI degnti / pa. 5 e zati / triM. sI zataM / triM. 6 bI yajvAnAM. 7 e rindo ka. 8 bI hRSu / ya. 9e kaipa. 10 e dA sApye. 11 bI ityatvi'. 12 e zatvAdhyA. 13 e sI paiH / triMza : 14 bI zaccatvA. sI zavyatvA. 15 e to traiza. Page #420 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] dazakeSu dazadvargo yathA paJcatsu paJcakaH / tathA zazikareSvantarbabhUva jyotiSAM prabhA // 104 // 104. dazamAnameSAM teSu dazakeSu vargeSu madhye dazadvargo dazasaMkhyAmAna ekaH samUho yathA yAdRzolpatvenAlakSyaH syAcchazikareSvantarmadhye jyotiSAM tArANAM prabhA tathA tAdRzyalakSyA babhUva / ziSTaM spaSTam // paJcatsu / dazat / ityetau "paJcad" [ 175 ] ityAdinA nipAtyau vA // pakSe / paJcakaH / dazakeSu // viMzastomavidAM matrairyajJiyAna AbhiSecanikasyordaNDyaM vadhyaM tamodravat // 105 // 105. tamodravadanazyat / kIdRksat / zItagorindorupaiH kiraNaiH kRtvA daNDyaM vadhyaM ca nigrahaM hiMsAM caaht| kIdRzasya / AbhiSecanikasya sakalapRthvyAhlAdakatvAdabhiSecanaM raajyaabhissekmhtH| yopyAbhiSecaniko rAjA tasya daNDyo vadhyazca saMstamastulyazcaurAdirbhayena nazyati / yathA yajJo nAma kriyAsamudAyaH kazcit / tadabhivyaGgathaM vApUrvamityA. hustamahatAM yajamAnAnAM tamaH pApaM drvti| kIdRksat / viMzatiRco mA masya viMzo yaH stoma RksamUhastaM vidanti ye teSAmRtvijAM mantrI kRtvA yAgakAle daNDyaM vadhyaM ca // viMzastoma / ityatra "stome DaT' [ 176 ] iti DaT // 9 50 1 e prabhAH / da. 2 e goH / abhi. 3 bI NDyaM badhyaM. 1 sI karodhAnta. 2 e nA pA. 3 bI pakSaM / pa. 4 e rusto ki. 5 e zcAdi. 6 e pUrvAmi'. 7 e nasya. 8 e degsya vizo. 9 bI viMzato yaH. 10 sI zo ya sto'. 11 e degT / abhi. Page #421 -------------------------------------------------------------------------- ________________ [hai0 6.4.180. ] saptadazaH sargaH / AbhiSecanikasya / ityanaM " tamarhati " [ 177 ] itIkaN // daNDyam / vadhyam / atra " daNDAderya : " [ 178 ] iti yaH // yajJiyAnAm / atra "yajJAdiyaH " [ 179 ] itIyaH // prApyendoH pAtriyAtrezmInvyaka senkumudAnyatha / sthAlIbilIyaM pAtryaM vA kaDaMgaryA ivaudanam // 106. atha tathendo razmInkAntIH prApya kumudAni vyakasan / kiMbhUtAn / pAtriyAnatipradhAnatvAtpAtramarhataH / yathA kaDaMgaryA : kaDaMgaraM palAla marhanto vRSA odanaM prApya harSAdvikasanti / kIdRzam / sthAlIbilIyaM sthAlIvilamarhantaM pAkAI mityarthaH / pAtryaM vAtipradhAna - tvAtpAtramarhantaM vA / / 1 bI 'smanvya'. dakSiNyo dakSiNIyAnAmapInduH svadhiyaikSi khe / kaDaMgarIyaihI(hIM) sthAlIbilyai haiyaGgavInakam // 107 // 1 107. dakSiNIyAnAmapi dakSiNAhaNAM dvijAnAmapi dakSiNyo dakSiNArhaH pUjyaH khe vartamAna indu vismaye / kaDaMgarIyaiH / apiratra jJeyaH / vRSabhAdirpazubhirapi svadhiyaikSi jJAtaH / kIdRk / sthAlIbilye - haiyaGgavInakam / IvotrAvasIyate / sthAlIbilyaM sthAlIbila mahatpAkA manthanyAM piNDIkRtamityarthaH / yedvaiyaGgavInakaM hyogodohasya 99 13 5 enduH svAdhi 8 bI bila haiMgavI.. 2 e "sakumu 6 bI 'dhiyaiH kSi'. 9 e.lyaheyagavI N. 1. " kAmi'. 6 bI 'rhataM vA. 'heya. 10 e itrotrA 2 e 'tvAtpatra'. 3 e 'danAm. yai sthA. 397 7 106 // 3 sI garaM. 7 esI kSiNo da 4e to tRSA. 8 sI pazUnA 5 sI 9e 11 bI bila 12 e yadveya . 13 e godeha' . 4 e dakSaNI.. bI yai sthA. Page #422 -------------------------------------------------------------------------- ________________ 0398 vyAzrayamahAkAvye [kumArapAlaH] vikArastadava pazUnAmapi sadya uttIrNanavanItapiNDavacandra AhlAdako - bhUdityarthaH / yadvA hI khede / sakalajagatpUjyopInduH pazubhiH svatucchabuddhyA navanItapiNDaka iva jJAta ityarthaH // pAtryem / pAtriyAn / atra " pAtrAttau " [ 180 ] iti ya- iyau // dakSiNIyAnAm / dakSiNyaH / kaDaMgarIyaiH / kaDaMgaryAH / sthAlIbilIyam / sthAlIbilya / ityatra "dakSiNA 0" [ 181 ] ityAdinA - Iyayau // chaidiko bhaidikaH zIrSacchedyaH kiM na vidhuMtudaH / iti vairaGgikopce vidhorAnanditaH karaiH // 108 // 108. vairaGgikopi virAgamarhannIrAgo munirapi vidhorindoH karairAnanditaH sannUce / kimityAha / vidhuMtudo gresanena vidhorvyathako rAhuzchaidiko bhaidikaH zIrSacchedyaH kiM na / chedaM dvidhAkaraNam / bhedaM / vidAraNam / zIrSacchedaM ca kiM nityaM nArhati kiM tvatyeveti // 7 apakaupInazAlInairAvijInairivAmbujaiH / sthitaM saMkucya cakre zairSacchedikamAnibhiH / / 109 // 7 109. ambujaizcatraizcakravAkaizca saMkucya sthitam / yataH zeSacchaidikamAnibhizcandravipakSasyArkasyAzritatvenendunA zIrSacchedAhaM svaM manyamAnairiva / ye hi vipakSAzritatvena svaM rAjJA zIrSacchedArhaM manyante tairbhayAtkutrApi saMkucya sthIyate / yathArtvijInairRtvijaM yAyajUkamarha 1 e 'dikA zI'. 2 bIca zIrSa'. 1 etrya / pA. 5 e huichedi 7 e kiM arha'. 10 bI sI yAjayUka. 2 bI grasene. bI 'hucchediko maidikaH bI kiM tvAha, 3 e vidhaurvya. 6 e ca ki nideg 8 bI sI 'taH zIrSa. 4 bI 'dhovyatha'. sI ca ki nA. 9e haiM svama', Page #423 -------------------------------------------------------------------------- ________________ [ hai0 7.1.1.] saptadazaH srgH| 399 dbhiryajamAnairRtvikarmAhakritvigbhireva vA saMkucya sthIyate / kIdRzaiH sdbhiH| kUpapravezanamarhati kaupInaH / kaupInazabdaH pApakarmaNi gopanIyapAyUpasthe tadAvaraNe ca cIvarakhaNDe vartate / apagataM kaupInaM cIvarakhaNDaM yeSAM tepakaupInA nagnA ata eva lajjayA zAlInAH zAlApravezamahanto ye taiH // chaidikaH / bhaidikaH / atra "chedAdernityam" [ 182 ] itIkaN // vairaGgikaH / atra "virAgAdviraGgazca" [183 ] itIkaN virAgasya viraGgazca // zIrSacchedyaH zaiSacchedika / ityatra "zIrSa0' [ 184 ] ityAdinA vA yaH // zAlInaiH / kaupIna / AvijInaiH / ete "zAlIna0" [ 185 ] ityAdinA nipAtyAH // caturviMzaH pAdaH // govindoryugyadhuryeSu dvirathyeSviva hAriSu / prAsaGgyA nu bhadhaureyA na dhaureyakatAM dadhuH // 110 // 110. indorgoSu kAntiSu hAriSu dIpratayA mukhyeSu satsu bhaidhaureyA dhuraM yAnamukhaM bhAraM vA vahanti dhaureyA mukhyavRSabhA upacArAdanyepi mukhyA ucyante / bheSu nakSatreSu dhaureyA dIpratayA mukhyAH zukrAdayo dhaureyakatAM mukhyatAM na dadhuH / indukanistejasobhUvannityarthaH / yathA prAsaGgayAH prAsaGgo yatkASThaM vatsAnAM damanakAle skandha Asajyate tadvahanto damyavRSA dhaureyakatAM mukhyavRSabhatAM na dadhati / keSu satsu / goSu vRSabheSu / kIdRkSu / dvirathyeSu baliSThatvAdvau rathau vahatsvata eva yugyAnAM yugaM vahatI ghRSANAM madhye dhuryeSu mukhyeSu // - 1 sI zaiH / kU'. 2 e vareNe. 3 sI zanama'. 4 e Ggasya / zI. 5 sI te zalItyA. 6 sI bhadhoreyA mukhya. 7e tayaM mu. 8bI danyavR. 9e tAM nRpANAM. 10 sI vRSabhANAM. Page #424 -------------------------------------------------------------------------- ________________ 400 yAzrayamahAkAvye [kumArapAla:]. dhuryo vAmadhurINAH sarvadhurINA manobhuvaH / dhurINaiH sarvadhuyaizcezai rantuM prAvRtan striyaH // 111 // 111. striya IzaiH saha rantuM prAvRtan / kiidRshyH| manobhuvo dhuryo dhuraM gADhariraMsAdikaraNarUpaM kAryaprAgbhAra vahantyastathA vAmadhurINA yathA vAmadhurAM vahandveSabhaH sAtizayaM bhAraM vahati tathA sAtizayaM smarakAryaprAgbhAra vahantya ityarthaH / kiM bahunA manobhuvaH sarvadhurINAH / kiMbhUtaiH / Izairmanobhuvo dhurINaiH sarvadhuryaizca // dvirathyeSu / yugya / prAsaGganyAH / atra "vahati0" [ 2 ] ityAdinA vahatyarthe "yaH" [1] iti yaH // dhuryeSu / dhaureyAH / atra "dhuro yaiyaNa" [ 3 ] iti yaNau // kazcittu yadaeyakaNAvapIcchati / dhuryaH / TitvAdana GIH / dhaureyakatAm // vAmadhurINAH / sarvadhurINAH / atra "vAmAdyAderInaH" [ 4 ] itInaH // sarvadhuryaiH / atre yapratyayopIti kazcit // dhurINaiH / atra kevalAdapIna ityainyaH // - rAmeNa hAlikenaikadhurINo hAlayAdhinot / revatyaikadhurAM kAntAM kopyUrjangausairikaH // 112 // - 112. kopi yuvA kAntAM hAlayA surayAdhinodaprINAt / suraampaayydityrthH| kIdRg / UrjanbaliSThaH / yathAsairikaH sIraM halamavahana * 1 e. rINA sarva dhu. 2 e nobhruvA / dhu'. 3 e Wzcazai. bI yaizcazai rantaM prA. 4 e kAntA ko'. 5 ejanmorca'. bI janaunvasai. ...1.5 degya vizaiH. 2 bI nobhavo. 3 sI ra ri. 4 e nvRSaH sA. 5 e zayasma. 6 e hanta i. 7 e nobhavo. 8 e dhuNaizca. 9 bI the i. 10 e dhurya / Ti. 11 sIrINA / aM. 12 bItra pra. 13 e tyanaH / rA. 14 e sI kAntA hA. Page #425 -------------------------------------------------------------------------- ________________ [hai0 7.1.8.] saptadazaH srgH| gauSa UrjanhalavahanAbhAvenAtruTitabalaH syAt / ata eva madyapriyatvAcca hAlikena halaM vahatA rAmeNa balabhadreNekadhurINa ekA sadRzI dhurAM vahansadRzaH sannityarthaH / kIdRzIM kAntAm / revatyA baladevabhAryayaikadhurAM tulyAm // ekadhurAm / ekadhurINaH / atra "azcaikAdeH" [5] iti-a Inazca // hAlikena / sairikaH / atra "hala." [6] ityAdinekaN // totrazikaTAnukSNo yathA dvaizakaTI pumAn / madhumattAnsaro yUno vivyAdhorasyasAyakaiH // 113 // 113. smara uro hRdayaM vidhyantyurasyA ye sAyakA bANAstaiH kRtvA madhumattAnmadyapAnena kSIbAnyUnastaruNAMstaruNIzca vivyAdhAtADayat / yathA dve zakaTe vahanti dvaizakaTA de'SAH santyasya dvaizakaTI pumAna dvizakaTAndvayoH zakaTayorvodaRnukSNo bhrUSAMstotraiH pravayaNaiH kRtvA vidhyati / / dvaizakaTI / ityatra "zakaTAdaN" [ 7 ] ityaN // nanu ca "tasyedam" [ 6.3.160 ] iti zakaTAdaN siddha eva / yo hi yadvahati sa tasya saMbandhI syAt / satyam / rathavadeva tadantArthamupAdAnam / tenAbApi dvigau dvairUpyaM syAt / dvitIyaM tu rUpaM dvizakaTAn // urasya / ityatra "vidhyati." [ 8 ] ityAdinA yaH // ananyeneti kim / saro yUno vivyAdha sAyakaiH / atra hi smaro yUno vidhyansAyakaividhyati // 5 sI kaTikI pu. 1e deglaM daha'. 2bI dhureNa. 3 bI sI dhura va. 4 bI sIm / raiva. 5 sI labhadrabhA. 6 sI degrika / a. 7 e vRSA sa. 8 bI vRvAsto'. 9 sI yaNoH kR. 10 sI TI / tatra. 11 sI dvigo dvaiH. 12 bI "azoya. Page #426 -------------------------------------------------------------------------- ________________ dyAzrayamahAkAvya | kumArapAlaH] dhanyA gaNyAnnevAtulyaM hRdyapathyaM na madhvadhAt / jijJAsuH preyaso bhAvaM madhuvazyasya kAcana / / 114 // 114. kAcana madhu madyaM nAdhAnnApibat / kIdRg / hRdyapathyaM hRdyaM hRdayasya priyamapi pathyaM rogopazamakamapi tathAtulyaM peyavastuSu madhye. tyutkRSTamapi / yataH kIdRzI / madhuvazyasya mattasya preyaso bhAvamanu. rAgaviSayamabhiprAya jijJAsuH / yathA dhanyA dhanaM labdhrI vezyA gaNyA ca gaNaM puruSasamUhaM labdhrI kulaTA cAnnA cAnnaM dhAnyaM labdhrI dAsI ca puruSamya bhAvaM jijJAsuH satI madhu na pibati / amUlyapadyakastUrIlekhAM nu lulitAlakaiH / atijanyavayasyAsye cakre hAlA mRgIdRzAm // 115 // 115. hAlA surA mRgIdRzAmAsye mukheSu lulitAlakairmattatAvazenetastato luMThitaizcUrNakuntalaiH kRtvA cakre / kAm / amUlyA mUlyaM vinA sudhikayaiva(?) sNpnnetyrthH| tathA padamasyAM dRzyaM padyA nAtidravA nAtizuSketyarthaH / yA kastUrI tasyA lekhI nu maNDanavicchittimiva / ata eva kIdRg hAlA / atijanyavayasyA janIM 'vadhUM vahanti janyA jAmAtuH snigdhA vayasyAH sakhyo dvande tA atikrAntA tattulyetyarthaH / jAmAtRvayasyAH svasakhyopi hi vadhUmukheSu kastUrIlekhAM kurvanti / / 1 sI dhanyaga. 2 e thyaM mama . 3 bI na va. 4 bI khAM tu lu. 1 e kApi madeg, 2 sI yama'. 3 sI lyaM preya. 4 bI prAya ji. 5 bI naM ve. 6 e cAnna dhA. 7 e bhAva ji. 8 bI mukhyepu. 9sI "khepyulali'. 10 e sI lucita'. 11 e nA mudhi. 12 sI masya dR. 13 e sI tasyAM le. 14 bI khAM nu ma. 15 e sI vadhU va16 sI "tA tulane. 17 sI rAti . Page #427 -------------------------------------------------------------------------- ________________ [hai 0 7.1.5.] sapradazaH sargaH / dhanI dhenuSyayA dho gArhapatyena nA yathA / nadI nAvyaijalairvAsAM krIDayAtIyata smaraH // 116 // 116. AsAM strINAM krIDayA madyapAna kelyA smaroprIyata viz2ambhita ityarthaH / yathA dhenuSyayAdhamaNenottamaya RNapradAnAdohArtha dhenurdIyate sA dhenureva dhenuSyA pItadugdheti yasyAH prasiddhistayA kRtvA dhanIzvara uttamarNaH prIyate / yathA vA gArhapatyenAgnibhedena kRtvA dho dharmAdanapeto dhArmiko nA naraH prIyate / yathA vA novyaina vA tAjalaiH kRtvA nadI prIyate vijRmbhata ityarthaH // viSyaH kopIti na nyAyyamarthya matyamiti smaran / guDakalpena tAH kAmo madyAstreNAkSipattataH // 117 // 117. tato vijambhaNAnantaraM kAmo guDakalpeneSadaparisamAptaguDe na prAyo guDamayenetyarthaH / madyAstreNa kRtvA tA aGganA akSipannirA. cakrehannityarthaH / yataH smaran / kimityAha / kopi zatrurapi viSyo viSeNa vadhya ityetannArthyamarthAdarthazAstrAdanapetaM na / yo guDenApi mriyate sa zatrurapi viSeNa na vadhya ityukteridaM nItizAstrottIrNamityarthaH / ata evaM na nyAyyaM na yuktamata eva ca na matyaM matasyAbhISTasya karaNaM na kasyApyetanna saMmatamityartha iti // dhanyA / gaNyA / ityatra "dhana." [ 9 ] ityAdinA yaH // 1 e nAdhyairjalevAsAM. 2 bI vyaijalai'. 3 sI vAsaM kI, 1 e kelyAM sma'. 2 bI mIyA R. 3 e nAdauhA. 4 bI ko na. 5 e nAnyenAvA. 6 bI tAja'. 7 e 'yajalaiH. 8 e. penaipa. 9 e tvA . 10 bI "pi mRyate sa satru. 11 e ridAnIti'. 12 e va nyA. 13 e gaNA / I. Page #428 -------------------------------------------------------------------------- ________________ 404 vyAzrayamahAkAvya [kumArapAla.] AnA / ityatra "NonnAt" [10] iti NaH // hRdya / padya / tukhyam / mUlya / vaizyasya / pathyam / vayasthA / dhenuSyayA / gArhapatyena / janya / dhrmyH| ityete "hRdyapadya0" [11] ityAdinA nipAtyAH // nAvyaiH / viSyaH / atra "nau0" [ 12 ] ityAdinA yaH // nyAyyam / arthyam / atra "nyAya." [ 13 ] ityAdinA yaH // matyam / madya / atra "mata0" [ 14 ] ityAdinA yaH // kRtA sAmanyayA madyAtitheyyAsIttathA priyaa| vAsateyyAM na pAtheyasvApateyaM yathA nRNAm // 118 // 118. madyAtitheyI madyamevAhlAdakatvAdAtizyaM tathA priyasya priyAbhISTAsIdyathA pAtheyasvApateyaM saMbaladravyaM nRNAM na priyaM syAt / yataH kIdazI / sAmanyayA sAmani sAmoktau sAdhvyA priyayA vAsateyyAM vasatau sAdhvyAM rAtrau kRtA priyaM prati / saMbaladravyaM kila pathi jIvanatulyatvAnnRNAmatipriyaM syAttasmAdapi priyayA svayaMkRtatvena madyAtitheyI priyasyAtipriyAbhUdityarthaH / / sAmanyayA / ityatra "tatra sAdhau" [15] iti yaH // pAtheya / AtitheyI / vAsateyyAm / svApateyam / atra "pathi." [16] ityAdinaiyaNa // bhAktazAlibhuvaM hAlAM pItvA pAripadaiH priyaiH / nApAriSadyaM pArSadyAH pArSadecire striyaH // 119 // 1 sI tvA pari'. . 1 e vazasya. 2 sI yH| kRtA. 3 e yaH / kRtA. 4 bI zreyAma'. 5 ekatvAM ti. 6 e dRzIH sA. 7 e sAdhyA pri. 8 e sAdhyAM rA. 9 e sAmAnya. 10 bItra sA. 11 e dineya. Page #429 -------------------------------------------------------------------------- ________________ [hai 0 7.1.19.] saptadazaH sargaH / 119. striyaH pArSadeSu parSadi sabhAyAM sAdhuSu vicakSaNeSvityarthaH / priyeSu viSayepAriSadyaM sabhAyAmanucitaM grAmyaM vaco madavazAnocire / yataH pArSadyA vicakSaNAH / sadA sadabhyastasabhyavacanA ityarthaH / kiM kRtvA / pAriSadaiH priyaiH saha hAlAM pItvApi / kiMbhUtAm / bhakta odane sAdhurbhAkto yaH zAlistasmAdbhUrutpattiryasyAstAm / hAlA hi zAlipiSTakSepeNa saMdhIyate // bhAkta / ityatra "bhaktANNaH" [ 17 ] iti NaH // pArSadyAH / pArSadeSu / ityatra "parSado jyaNau" [ 10 ] iniNyaNau // pariSa dopIcchantyanye / pAriSadyam / pAripadaiH // jitopyAsyaiH zazI sArvajanyaH sArvajanInaguH / aciceSTanmadAceSTAH satAM prAtijanInatA // 120 // 120. zazIndurAsyaiH kRtvA strIbhirjitopi maMdAceSTA atiriktamadyapAnotthakSIbatayA nizcetanIbhUtAH strIraciceSTat / zItakiraNairmadasyopazamanAtsacetanIcakre / kIhaksana / sArvajanyaH sarvajaneSu zatruSvazatrupu cAhlAdakatvAtsAdhustathA mArvajanInAH marvajaneSu sAdhavo gAvaH kiraNA yamya saH / atha ca yaH sArvajanyaH sajanaH syAtsaM sarvajanInA gAvo vAco yamya sa tathA syAt / yuktaM caitat / yadAsyairjitopi zazI strIraciceSTadyataH satAM mAdhUnAM prAtijanInatA pratyarthino janAH pratijanAH zatravasteSvapi sAdhutA syAt // 1 bI sArdhaja. 1 sItvA / pari . 2 edegNa sIdhI. 3 bI "te| bhokta. 4 bI pAriSade'. 5 sI mahAviSTA. 6 bI zamAtsa.7 bI truSu. sI tru AhnA'. 8 bI sarva. 9 bIt / yAdA. 10 sI 'nAM prIti. 11 vI sI natAH pra. Page #430 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye [kumArapAla sAMyugInamanaGgasya kAthikaM gauNikaM madhu / devAnAM devadevatvaM puSTyai havirivAbhavat // 121 // 121. madhu madyamanaGgamya puSTayai poSAyAbhavat / yatonaGgasya kAthikaM kAmoddIpakatvenAnaGgakathAyAM sAdhu / tathAnaGgasya gauNika guNa upakAre sAdhUpakArakaM tathAnaGgasya sAMyugInaM saMyuge raNe sAdhu / devadevatyaM haviriva / devatAzabdena devasya havirAdeH pratigR(grohItA svAmI saMpradAnamucyate / devAzca te devatAzca tAbhya idaM havyaM yathA devAnAM puSTayai syAt // sArvajanyaH / sArvajanIna / ityatra "sarva." [19] ityAdinA gya InaJca // prAtijanIna~ / sAMyugInam / atra "prani0" [ 20 ] ityAdinenan / kAthikam / gauNikam / atra 'kathAderikaNa" [21] itIkaN // devadevatyam / atra "devatA0" [ 22 ] ityAdinA yaH // tadArghyapAdyamAtithyaM priyAbhyaH pUrvatodhikam / AseduH kAminohalyAvihalyAtaH phalaM yathA // 122 / / 122. tadA madyapAnakAle kAminaH preyasInAM smarAturatayA priyAbhyaH sakAzAdAseduH prApuH / kimityAha / Atithyam / kimAtithyamiyAha / arghyapAdyamarghaH pUjopacArastasmAyidamayaM sragvilepanAdi tathA pAdAyedaM pAdyamudakAdi / dvandve tat / kIdRzamAseduH / 1 vI kAvikagA. 2 bI sedu kA'. 1 e degsya saM. 2 bI na he devasya. 3 sI devasya. 4 e detA. 5 vI idaha'. 6 sI janI. 7 sI natA / sAM. 8 bI kAyika. 9 e dineyaH.. 10 e tathA ma. 11 bI pAne kA 12 sI kimi'. Page #431 -------------------------------------------------------------------------- ________________ [he0 7.1.27.] saptadazaH srgH| pUrvatodhika madyapAnakAlAdyatpUrvamAtithyaM tasmAdatiriktam / yathA halyAdekasmAddhalakarSAdyatphalaM syAttatodhikaM dvihalyAto dvayohalayoH karSAsakAzAllokA AsAdayanti // pAdyam / ayaM / ityeto "pAcArye" [ 23 ] ityanena nipAtyau / Atithyam / atra "NyotitheH' [ 24 ] iti NyaH // halyAt / ityatra "sAdezcAtadaH" [25] ityadhikArAd dvihalyAtaH / ityatra ca "halasya karSe" [26] iti yaH // AmikSIyamanAmikSyAdvisItyaM sItyato yathA / atyazeta priyAgaNDUpAsavazcaSakAMsavAt // 123 // 123. caSakAsavAJcaSakebhyaH prAptAnmadyAtsakAzAtpriyAgaNDUSAsavaH priyAmukhebhyaH prAptaM madyamatyazeta / premAtizayollAsakatvena priyANAmatisusvAdvabhUdityarthaH / yathA zute kSIre dadhi kSiptamAmikSA tasyAyidaM ddhyaamikssiiymnaamikssyaatskaashaadtishete| yathA vA dvisItyaM sItA laaglpddhtiH| sasyaM vA dvAbhyAM sItAbhyAM saMgataM kSetraM sItyata ekayoM sItayA saMgatAtkSetrAdatizete / / odanIyairyathaudanyamapUpIyamapUpyakaiH / tandulyaM tandulIyairvA strINAM madyairmadodhat // 124 // 524. strINAM madhairmadaH zrIbatAvRdhat / yathaudanyamodanAyedaM 1 e pAvasaca. 2 e kAvamAta. 3 bI yathAda. 4 e NAM mAthai . 1 sI pAnAtha. 2 bI halyAMtoyo . 3 e todhikaM dvihalyAto da. 4 bI argha / I. 5 sI yameto. 6 sI cAghe i. 7 e bI cakaSAsa'. 8 sI zAdatizete / . 5 bI NAmiti. 1. e miznAnga , 11 pazAitizAda. 13 sI yA saM. 3 bI gayoda', Page #432 -------------------------------------------------------------------------- ________________ 408 TyAzrayamahAkAvye [ kumArapAlaH] stokatandulA odanIyairodanArthairbahubhistandulaiH kRtvA vardhate / evamaprepi yojanA kAryA / apUpAyedamapUpIyaM piSTakaNikAghRtadadhyAdi / tathA tandulebhya idaM brIhyAdi tandulyam / / sItyataH / dvisItyam / atra "sItayA saMgate" [27] iti yaH // havibheda / anAmikSyAt AmikSIya / annabheda / odanyam odanIyaiH / apUpAdi / apUpyakaiH apUpIyam / tandulyam tandulIyaiH / atra "haviranna" [ 29 ] ityAdinA vA yaH // pakSe "IyaH" [ 28 ] ityadhikRta IyaH // zaGkavyIkurute yugyaM nabhyaM sUcyaM ca dAru kaH / noSNISIcakrire nAbhyaM vasanAntaM madepi tAH // 125 // 125. tA nAyikA madepi nAbhyaM nAbhaye hitaM nAbhidezasthami. tyarthaH / vasanAntamantazabdaH zobhArtho vastrazreSThamadhovasanaM noSNISI. cakrire / sadA sadabhyastalajjAvazena madenAtyantaM vaikalya'syAbhAvAca na mUrdhaveSThanIcakruH / dRSTAntamAha / dAru kASThaM kaH zaGkavyIkurute kIlakArthadAru karoti na kopItyarthaH / yataH kIdRzam / yugyaM nabhyaM srucyaM c| yugo yuupH| arakamadhyavartyakSadhAraNazcakrAvayavo nAbhiH / srug yajJopakaraNaM darvI / etebhyo hitametesya syuriti vA tat // uvarNa / zaGkavyIkurute / yugAdi / yugyam / srucyam / atra "uvarNa." [30] ityAdinA yH|| 1 bI srubhyaM ca. 1 sI aaN / ApU. 2 bI bhaMdaH / a. 3 e degndulI. 4 bI zasthinabhi. 5 bI zabdazo'. 6 sI lyatvAbhA'. 7 e bubhyaM ca. 8 e tepya ra. sI yutha su. Page #433 -------------------------------------------------------------------------- ________________ 409 / hai0 7.1.35.] saptadazaH srgH| nabhyam / atra "nAbhera 0" [31] ityAdinA yo nAbhernabhU ca // adehAMzA. diti kim / nAbhyam // UdhanyavatstanasparzI zunye zUnyadRzaM priyAm / tulAmiva sakambalyAM ghUrNantI(ntIM) kopi sakhaje // 126 // 126. kopi kAmI zunye zune hite vijanapradeze priyAM sasvaje / AliGgat / kIdRzIM satIm / madavazena ghUrNantIM tulAmiva sakambalyAM kambalosya syAtkambalyaM parimANamUrNApalazatamucyate / azItizatamityanye / SaTSaSTizatamityapare / tena sahitA tulA bhArA. krAntatvAdyathA ghUrNati / tathA zune hitaM zUnyaM vijanapradezaH / atra copacArAcchUnye viziSTacaitanyavyApArarahite dRzau yasyAstAm / kIhaksan / stanasparzI priyAstanau spRzan / yathodhase hita Udhanyo godhuk stanasparzI dohanAya gostanasparzakaH syAt / / Udhanya / ityatra "ncodhasaH" [ 32 ] iti yo nazcAdezaH // zunye / zUnya / ityatra "zunaH0" [ 33 ] ityAdinA yaH / vazca urUpaM UrUpazca syAt // sakambalyAm / atra "kambalAnnAmni' [ 34 ] iti yaH // nAcAryAya brAhmaNAya rAjJe vRSNe hitAstathA / yathAsankAmukAH strIbhyo maireyamadavihvalAH // 127 // 1 bI vasttanazI punye. 2 e tulyAmi'. 1 e yo bhe. 2 e degm / audha'. 3 e degmbalyAM pa. 4 bI ghUrNati. 5 e hitau dR. 6 e yathaudha'. 7 e bIta audha'. . 8 e stanyaspazI do. 9 sI degspazI do'. 10 e degt / audha'. 11 e degzaH / zUnye. 12 bI degpa urU. 13 bI mvalyam. 14 e bI lAnAmni. Page #434 -------------------------------------------------------------------------- ________________ 410 jyAzrayamahAkAvye 127. spaSTaH / kiM tu vRSNa indrAye / maireyo madyam // I , rAjJe AcAryAya brAhmaNAya vRSNe hitAH / atra " tasmai hite " [35] iti prApta Iyo "na roja 0" [ 36 ] ityAdinA na syAt // vANinImaNitaiH kaNyairmumude kAminAM gaNaH / rathyavRSyakhalya tilyamASyayavyairivetaraH / / 128 // 128. spaSTaH / kiM tu vANinImaNitaizchekAnAM mattAnAM ca strINAM ratakUjitaiH / kaNyaiH karNebhyo hitaiH sukhadaiH / rathAya hito rathyaH samamArgastathA vRSebhyo vRSabhebhyo hito vRSyo busAdiryadvA vRpAya maithunAya hitaM vRSyaM kSIrapANaM tathA khalAya hitaM khalyamagnirakSaNaM tathA tilebhyo hitastilyo vAtastathA mApebhyo hito mAnyo vAtaistathA yavebhyo hito yavyastuSAro dvandve etaiH kRtvA yathetaro grAmyaloko yAdyarthatvAmodate // mAnaM mattApi najjhatkApyajadhyAvidhyavRttayaH / brA ( ? )hmaNyAcAra kINA mANavInA vA bhavanti kim / / 129 / / [kumArapAlaH] E 1 129. kApyatimAninI strI mattApi mAnaM naujjhat / yuktaM caitat / yato ye brahmaNe brahmacaryAya brAhmaNAya vA carakebhyo dvijabhedebhyo mANavebhyo vA hitA bhavanti dhArmikAH syurityarthastejebhyachAgebhyo hitA ajadhyA ajApAlAstathAvibhya U ( u ? ) raNebhyo hitA avidhyA avipAlA dvandve teSAmiva vRttirvyApAro yeSAM te nirdharmAH kiM bhavanti // 1 epa nojha'. 1e / mere . cara'. sI yo vA. 5 bI ' tatasta'. 8 2 e hitA a. 3 e rAjya I. 4 sI 'nAM strINAM 6 bI pi maunaM. 7 ebhyo dvijabhedebhyo mA. bI bhyazcAge. 9 bI 'ti vyApA'. Page #435 -------------------------------------------------------------------------- ________________ [ hai0 7.1.40.] saptadazaH sargaH 411. kaNyaH / rathya / khalya / tilya / yvyaiH| vRSya / brahmaNyAH / mASya / i. tyatra "prANi0" [ 37 ] ityAdinA yaH / avithya / ajathya / ityatra "avyajAtthyap" [30 ] iti thyap // cArakINAH / mANavInAH / atra "caraka0" [39] ityAdinenaJ // AtmanInastadA yUnAM strIbhogINo nizAmarut / jahe paJcajanInaH sarvajanIno ratazramam // 130 // 130. tadA nizAmaruyUnAM ratazramaM jarUM / kIdRksan / paJcajanInaH sarvajanInazca / rathakArapaJcamasya cAturvarNyasya paJcajana iti saMjJA / paJcajanebhyaH paJcajanAya vA sarvajanebhyazca hitaH zaityAdiguNaiH sukhadota eva strIbhogINo nArIsaMbhogAya hitota eva yUnAmAsmanIna Atmane hitH|| marudvizvajanInotAyyamAhAjanika maram / hitaH sArve nvasarvIye yaH sArvajanikaH sa hi // 131 // 531, vizvajanInaH sarvalokebhyo hitaH sanmarutsmaramatAyi pAlitavAnavardhayadityarthaH / kiMbhUtam / amAhAjanikaM mahAnpUjyo jano munilokastasmai hito mAhAjaniko na tathA~ tamapi / yuktaM caitat / hi yasmAdasarvIyepi na sarvebhyo hitepi nare sArve nu sarvasmai hita iva yo hitonukUlaH syAtsa sArvajanikaH sarvasmai janAya hitH|| 1enIne: sa. 2 e nikasma'. 3 sItaH sarve. 1 bI sI yavyai / vR. 2 e prANima i. 3 e sI kINA / mA. 4 bI sI vInA / a. 5 e dAmini. 6 sI nInazca. 7 e gINA nA. 8 bI sI degsaMgA". 9 bI rdhayedi. 10 e tamahA. 11 sI amahA. 12 bI sI to mahA. 13 e degthAma'. 14 bI syAtsArvajJaja'. Page #436 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye strIbhogINaH / AtmanInaH / atra "bhoga0" [ 80 ] ityAdinenaH / paJcajanInaH / sarvajanInaH / vizvajanInaH / atra "paJca0" [ 4 1 ] ityAdinaH // 2 mahAjanikam / sArvajanikaH / atra " mahat0 " [ 42 ] ityAdinekaN // 412 sau / sarvaye / atra "sarvANNo vA" [ 43 ] iti vA NaH // 1 aGgaM virahiNInAM dArvaGgArIyamivAdahat / bApAnadyacamevAdArayacca manaH smaraH || 132 // [ kumArapAla: ] 132. smaro virahiNInAmaGgamadahatsaMtApitavAn / yathA kazcidaGgArIyamaGgArArthaM dAru dahati / tathA smaro virahiNInAM manodArayathA vaidvAmupAnahe pAdukAyAyidamaupAnAM ca carma carmaka 7 dArayati // hRdayaM kasya nAmanAtsmara ucchRGkhalastadA / yathAbhyazchAdiSeya tRNabAleyatandulAn // 133 // 1 133. pUrvArdhaM spaSTam / chadiSe chAdanAye mAnicchAdiSeyANi yAni tRNAni tAni tathA balaya ime bAleyA ye tandulAste tathA dvandve tInyathA RSabhAyAyamArSabhyo vatsa ucchRGkhalaH sankhAdanena manAti || aGgArIyaM dAru / ityatre " pariNAmini0 " [ 44 ] ityAdineyaH // 93 vArdhaM / ityatra "carmaNyaj" [ 45 ] ityaj // 1 bI rahI. 2 vA. bI vArthopA 3 bI bharachA". 4 e 1 enIyaH / a. 2 bI sI nena / mA'. 3 esA / sa. "raNI. 5 bI varSAye. sI vadhAye.. 6 sI vAdhamu. 7 bI sI dvAdyadA. sI 'dvadya'. . 8 bI'nAma', sI 'nAyeni". 12 sI cchadir. 10 e tAnvyathA. 11 erIyA. Page #437 -------------------------------------------------------------------------- ________________ [hai0 7.1.51.] saptadazaH srgH| 413 ArSabhyaH / aupAnahya / ityatra "RSabha0" [ 46 ] ityAdinA nyaH // chAdiSeya / bAleya / ityatra "chadi0" [ 47 ] ityAdinaiyaNa // iSTaMkauSaiH pa(pA?)rikheyaprAkArIyairyathA bhuvaH / pArikheyaprAkArIyAH kAntAH kAtaiH(ntaiH) saroyunak // 134 // 134. smaraH kAntAH kAntaiH sahAyunak saMyojitavAn / yathA kazcidvardhakiriSTako (kau)dhaiH saha bhuvaH parikhAprAkAraniSpattaye yunakti / yataH kIdRzIH / parikhA prAkArazvAsu syAtpArikheyaprAkArIyAH / kiMbhUtaiH / parikhA prAkArazcaiSAM syAdvahutvAtpArikheyaprAkArIyAstaiH // pArikheyairiSTakodhaiH / atra "parikhAsya syAt" [ 48 ] ityeyaN // pArikheyA bhuvaH / atra "atra ca" [ 49] ityeyaN // prAkArIyaiH / prAkArIyAH / atra "tad" [50 ] iti yathAvihitamIyaH // AcarankAmavatkAmaH kSatravatpraharaMstathA / tRNavanmAninIbUMnvanbhRtyavatsevito na kaiH // 135 // 135. kAmo bhRtyavaddhRtyairiva kairna sevitaH / kIdRksan / kAmavatkAmAI yathA syAdevamAcaran / trailokyenApi svazAsanaM mUrdhni vAhayannityarthaH / tathA kSatravatkSatriya iva praharannata eva mAninIstRNavaddhanvanmAnAspAtayannityarthaH / yopi kSatriyaH praharaMstRNAnIva mAnino dhUnoti sa bhRtyairiva kaina sevyate // 1 bI sI STakodhaiH. 2 bI ripeya'. sI degriSaya'. 3 bI yaprakA. 4 sI kAtai sa. 1 bI bhyaH / upA. 2 e dineya'. 3 bI sI dRzI / pa. 4 sI ripeya'. 5 bI ripeyiri'. 6 bISTakoghaiH. 7 e kAmarhi ya. 8 e lokonA. 9 edegzAnaM. 10 e vatkSitrayapra. Page #438 -------------------------------------------------------------------------- ________________ 414 vyAzrayamahAkAvye [kumArapAlaH ] pratIcyai spRhaya-zrIvadruvatkhAcchazyavAtarat / draSTuM tAH pUrvadadrau strIH pUrvadaguruta zriyam // 136 // 136. zazI druvavRkSAdiva khAdavAtaraduttatAra / yataH pratIcyai pazcimAyai spRhayazrIvadyathA kazcicchreiye spRhayatyastaM jigamiSanityarthaH / utprekSyate / draSTumiva / kAH / pUrvatpuryAmivAdrAvadhaMde vartamAnAstAH suratAsaktAH strIH / utAtha vA pUrvatpurasyevAdrevudasya zriyaM prAgvarNitAM zobhAm / candrasyAstonmukhatvenAkAzAdavatIrNatvAdarbudasya ca pazcimadigvartitvenendunikaTatvAccaivamAzaGkA / anyopi yo nIcaiHsthaM vastuM vyaktyA draSTumicchati sa uccasthAnAdavataraiti // AcArankAmavat / ityatra "tasya0" [51 ] ityAdinA vat // kSatravatpraharan / tRNavanmAninIbUMnvan / bhRtyavatkaina sevitH| pratIcyai zrI. vatspRhayan / druvatkhAdavAtarat / ityatra "syAderive" [ 52 ] iti vat // pUrvadau / atra "tatra" [ 53 ] iti vat // pUrvadadveH zriyam / atra "tasya" [ 54 ] iti vat // gotAvato yathA gotvaM zuklatvaM zuklatAvataH / prabodhitvavato rAjJastathAthAbhUtprabodhitA // 137 // 137. spaSTaH / kiM tu prabodhitvavataH prabodho jAgaraNaM buddhizcA1 e tItyai spR. 2 bI cchasyavA'. 3 e draSTutApU. 4 e vadre'. 1e yatA pra. 2 sI degcchtiye. 3 bI puryA". 4 bI vAtpUrva'. 5 sI Nitazo'. 6 bI degsya pa. 7 bI gvatatve . 8 e tvenaindu'. 9 bI sI stu vaktyA. 10 e degtaraMti. 11 sI tIcyaiH zrI. 12 e didrau 13 bI dreH, 14 e buzcizcA. 15 sI dvirasyA. 1415 Page #439 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.55. ] saptadazaH sargaH / 415 syAsti prabudhyata ityevaMzIlo vA prabodhI tasya bhAvaH prabodhitvaM tadvato 3 jAgarUkasya dhImatazca sato rAjJaH kumArapAlasya / atha candrAstAnantaraM prabodhitA jAgaraNaM prayANakaviSayA buddhizca // DitthatvarAjapuruSatvadhanairavAlizyAgADulIkamajiraM nRpaterabhAji / prAcI tamogaDulatAM haratA ca sadyo devena cakragaDulatvavimocanena // 138 // 138. DitthatvarAjapurupatve dhane yeSAM tairDitthAdisaMjJe rAjapuruSaiH kartRbhirityarthaH / nRpateH kumArapAlasya / jiramA vAsabhUmirabhAji / rAjJaH sevArthamAzritam / kIdRzam / abAlizyaM bAlizAnAmabhAvAdvAlizyena mauryeNaM rahitaM ca tadgADulIkaM ca kAluSyavatAmabhAvAdgADulyA kAluSyeNa rahitaM ca tat / tathA tena devena ca raviNA ca sadyaH prAcI pUrvA bhAji / uditamityarthaH / kIdRzA satA / tamogaDulatI dhvAntakRtaM kAluSyaM haratA / tathA cakragadulatvavimocanena cakravAkANAM virahavyathAkRtasya cittakAluSyasya tyAjakena // jAtivacanebhyo jAtI / gotvam / gotA // guNazabdebhyo guNe / zukatvam / zukutA // samAsAtsaMbandhe / rAjapuruSatva // kRtastaddhitAcca saMbandhe / prabodhitva | prabodhitA // DitthAdeH svarUpe / Ditthatva / ityatra "bhAve tvatal" 10 1 bI 'vAyA'. 1 ebodhAMta'. 5 sI 'NaraNarahi'. kA'. 9 sI gotA. 2 edhitatvaM. 3 sI dhItamazca. 4 sImAvasyAbhU 6 bI 'bhAMji 7 bItAM dhvAMkSa. * e cittaH 10 edhitAH / Dideg. 11 vI rUpA Di.. Page #440 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] [55] iti svatalau // "prAktvAdagaDulAdeH" [56] iti tvapratyayAtprA. ktvatalAvadhikRtau jJeyau gaDulAdInvarjayitvA // agaDulAderiti kim / gADulI / bAlizya // gaDulAderapi kecidicchanti / gaDulatva / gaDulatAm // vasantatilakA chandaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanayAnayavRttau saptadazaH sargaH // Page #441 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye aSTAdazaH srgH| kairaviNyapaTutAkRti pAthojApaTutvahati tejasi bhUpaH / sotha dhIprathimato jagadAvudhyAcaturyaharaNaH pracacAla // 1 // 1. atha se bhUpaH kumArapAlaH pracacAlAnnaM prati pratasthe / ka sati / tejasi raverudyote / kIdRze / kairaviNyapaTutAkRti kumudinInAM saMkocakArake tathA pAthojApaTutvahati padmasaMkocasyApanetari / kIhaksan / dhIprathimato buddhevistArAddhetorjagato yadAyudhyenAbudhatvenAjJAnenAcaturyaM kRtyAkRtyaviSayamakauzalaM tasya haraNopanetA pRthvI nyAye pravartayannityarthaH / / svAgatAcchandaH // pArthavena sa balasya nirAsyaddikpRthutvamavanIpRthutAM ca / dhvAntacaNDimaharasya ca caNDatvaM rjonicycnnddtyaaNshoH||2|| 2. sa bhUpo balasya pArthavena vistAreNa kRtvA dikpRthutvaM dizAM vistAramavanIpRthutAM ca nirAsyannirAcakre / tathA rajonicayacaNDatayAzvakhurAdyutkhAtadhUlinikaraniviDatayA ca kRtvAMzo ravezcaNDatvaM saMtApakatvena tIvratAM nirAsyat / kiMbhUtasya / dhvAntacaNDimaharasya / dizo bhUmiM ca sainyairaka ca tadrajobhirAcchAditavAnityarthaH / / 1 bI sI pArthive. 2 bI nisyadikpR. 3 e degsyadikpR. 4 bI marahasya. 1 e sa nRpaH. 2 bI sI rudyote. 3 bI sI buddhenA' 4 bI nA. jAnu. 5 bI pRthvI nyA. 6 sI pArthive. 53 Page #442 -------------------------------------------------------------------------- ________________ [ kumArapAlaH ] cANDyadAdRDhatAspadamanvatrAji saDhimasadraDhimAMsaH / pArthivaiH zritadRDhatvavRDhatvaivairivArddhadRDhate se hariSyan // 3 // 418 3. sa kumArapAlaH zritadRDhatvavRDhatyairAzrita balotsAhai: pArthivairanvatrAjyanuvrajitaH / yato vairivADhate annasyotsAhayalau (le?) haridhyannapahartumanAH / Izopi kuta ityAha / yataH satradimAnau sotsAhI saMdimAnau ca savAvaMsau skandhau yasya saH / tathA cANDyaM sattvAnabhibhavanIyatA heturbhImatvaguNo vA (dA) balitA ha ( vR) Dhatodyama eSAmAspadam // vyAzrayamahAkAvye vyomyazukkimani zaulacaMda mAmAcchatramasya nijazukRtayoccaiH / e kSmApatitvapizunaM za (sa) mazuklatvAdhipatyamiva vizradadabhram ||4|| 4. asya rAjJachatramAmAt / kIdRksat / kSmApatitvapizunaM nRpasUcakaM tathAdatraM saMpUrNa samazuklatvAdhipatyamiva samaM sarvaM yacchutvaM zuklo guNastasya svAmitvamiva vibhrat / kayA kRtvA / uccairatizayitayA nijazukRtathA / ata evAkimani kRSNe vyoni zauari zuktAM dadat / yo hi yasyA lakSmyAH svAmI syAtsa tAM lakSmI talakSmadaridrasya narasya dadauravAspadatvenaM zobhate || 1 bI sI ''. 2 vI 'vai zra sahiSya'. 5 bI 'damA'. 6 enaM tsama', 2 e pAlaM zralai'. mAnA:. 5 sI sadR nizu 9 sIna labha'. 3 e bI . 2 evaDha 6e 't / kSmyApa', 7 bI 'va'. 3 vI "sAheba" 4 e - 8 e 4 e Page #443 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.57.] aSTAdazaH sargaH / 419 sAdhvAdiva divaspatitabhRdyauvarAjyamadhirAjatayA saH / mUDhatA~viyugayannadhirAjatvAptamauDhya ripunirdalanAya // 5 // 5. sa rAjA sAdhurya (dhu yathA svAdevaM divaspatitAbhRcauvarAjyamivaindrayuvarAjatAmivAdhAdadhAra / kIdRksan / mUDhatAviyuk / tAdRkpracaNDavairivirodha upasthitepi vyAkulacittatArahito dhIra ityarthaH / ata evAdhirAjatvAptamaunya ripunirdalanAyAdhiko rAjAdhirAjaMstasya bhAvodhirAjatvamadhikarAjyalakSmIstenAptaM mauDhyaM moho vicetanatvaM yena sa tathA yoripurAnnastasya nirdalanAyAyaingacchan / kayA kRtvA / adhirAjatayA mahAsainyAdisaMpadA | saMpadutkarSeNa yAnkumArapAla indresya yuvarAja va jAta ityarthaH // 17 rAjatApi kavitApyavimUDhatvAnyarAjyaparakAvyajideva / ityasAvaramagAdarirAjatvepsurabhyuditavandikavitvaH // 6 // 3 I 6. asau rAjAraM zIghramagAt / yatorirAjatvepsurAnnarAjyecchuH / kuta ityAha / rAjatApi kavitApi ca nAsti mUDhatvaM lakSaNayA ninyatvaM yasyAM sAvimUDhatvAprazasyA / kIdRksatI / anyarAjyaparekAvyajidevAnyarAjyaM zatrurAjyaM parakAvyamanyadIyakavitvaM cokRSTatvAjjayantyeveti hetoH / tathAbhyuditAnyullasitAni vandinAM bhaTTAnAM kavityAni kAvyAni yatra saH // 18 1 e dhvadi0 vI 'dhvadAdi". 1 e 'jA yathA sAdhu syA'. 'sutharA gheko. "ndra 'tkRtvA'. 14 5 bI tAtri. 6 sI vidha. 94 java 10 e ho vece. 13 bI va jJAta. 17 sI yatyeve. 2 vI 'tAyau' 3 bI 'tAtriya'. 2 e "bhUcaiva'. 3 bI 'venduyauva 4 e 7 vI sthitopi 8 vI 'yA11 sI yankayA. 12 e 16 e 15 bI "parikA". 14 eripurA . 18 e 'ti hito:. Page #444 -------------------------------------------------------------------------- ________________ 420 ghyAzrayamahAkAvye [kumArapAlaH ] apaTutva / apaTutA / atra "na." [57 ] ityAdyadhikArAvatalAveva // abudhAderiti kim / AbudhyAcaturya // prathimataH / caNDima / ityatra "pRthvAderimanvA" [ 58 ] itImanvA / prAktvAdityadhikArAtvatalau c| cAvacanAdyazcANAdiH prAyoti sopi syAt / pRthutvam / pRthutAm / pArthavena / caNDatvam / caNDatayA / cANDya // zaukya / zuklimani / zuklatva / zuklatayA // dRDhAdi / dALa / dradima / dRDhatvaM / dRDhate / vADhya / baDhima / bRDhatvaiH / vRDhatA / ityatra "varNa0" [59] ityAdinA vyaNimanau vA / tvatalau cAdhikRtatvAt // patyanta / Adhipatyam / kSamApatitva / divaspatitA // rAjAnta / yauvarAjyam / adhirAjya(ja)tva / adhirAjatayA / guNAGga / mauDhya / avimUDhatvA / muuddhtaa| rAjAdi / rAjya / rAjasva / rAjatA / kAvya / kavitva / kavitA / ityatra "pati." [ 60 ] ityAdinA vyaNa // tvatalau cAdhikRtau // arhattayArhantyajuSAM yathaivAhattvAdvi(vi)pazrukSubhurasya tadvat / dvipopaisAhAyakayA sahAyatAkAjisAhAyyakRto dhvarjinyA 7 7. yathArhantyajuSAmarhatAmahattathA devakRtASTamahAprotihAryAdilakSmIrUpeNArhato bhAvena karmaNA vAhattvAdvi(hi)ponyadarzaninaH kSubhyanti tadvat tathAsya rAjJo dhvajinyA senayA kRtvA dvirSazcakSubhurbibhyuH / 1 bI sI hetvadi. 2 e pazcakSu'. 3 e 'pahAsAyika . sI pahAsAya". 4 bI jinyAH / ya. 1 e ityadhi. 2 e pRthyAde'. 3 e bI vAca', 4 e sI thutA. 5 e klathama. 6 e degDhatvaM / vRDhatA / vA. 7 sI tva / vRddha. 8 sI jatA. 9e / tatva. 10 e hatorha . 11 bI mahatta. 12 bI prAtIhA'. 13 bI sI hatvadvi. 14 e pazcakSu'. Page #445 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.61.] aSTAdazaH sargaH / 421 kIzyA / apasAhAya kayApagatAnyakRta sAhAyyayA / yataH / kIdRzosya / sahAyatAkAGkSiNAM sAhAyyaiSiNAM sAhAyyakRto mahAbalatvena pratyuta sAhAyyakAriNaH / upajAticchandaH // sa do sahAyatvadhanopasakhyaM vaNiktayAriM gaNayannathApa | tamaHsakhitvAsakhite dadhAnai rajostrabho (bhau)vaiH kthitaagrsainyH||8|| 8. atha sa rAjApArimeva prApa / kIdRksana / doporbAhoH sahAyatvaM sAhAyyaM dhanaM yasya sa tathA bhujabalAnvitota evApasakhyamapagatamaitrIkamarimAnnaM vaNiktayA gaNayanvaNijamiva niHsattvaM manyamAna ityarthaH / tathA jo bhaughai reNubhiH zastra kAntipUraizca kathitAmasainyaH / kiMbhUtaiH / tamaH sakhitvA sakhite dadhAnairudyo (yo) tasyocchedakatvAttamasaH sakhitvaM dadhAnai rajobhistathA tamaucchedakatvAttamasosakhitAM zatrutAM dadhAnairabhaughaiH / upendravajrA || samidvaNijyAsu navAgradUtyA AkarNya heSA yamadUtatAH / dUtatvayogyaM hi vaNiktvabhAjAmuktvetyathAjAbudatiSThatAnneH // 9 // 1 1 9. athAnna Ajau raNAyodatiSThatodayacchat / kiM kRtvA / hepA AkarNya / kIdRzIH / samitaH saMgrAmA eva jayazrIlAbha hetutvAdvaNijyAH krayavikrayAdIni vaNikarmANi tAsu viSaye navamadUtyamevaM yAsAM tI: : vyavasAyA iva raNavaNijyAnAM melikA ityarthaH / ata evaM yamadUta 93 1 bI 'rNya mUSA. 2 e sI 'naH / tathA. 1 e dRzA / apahAsAya . 2 esa. 3 e prApya / kI. 'bho. 5 sI 'khitvaM za 6 e bhU:. 7 e bI 'vajrAH 9 vI gUtvA yA. 10 vI sI tAH / va 12 e va ma'. 13 bI 'dUtA. 8 bIni vANi melakA. 4 bI / sa N. 11 e Page #446 -------------------------------------------------------------------------- ________________ 422 vyAzrayamahAkAvye [ kumArapAlaH ] tA yamasya karma tasya yogyA yamapArzvaneka prANinAmA kArikA yamadUtIrivetyarthaH / tathoktvA ca kimityAha / yojanaM yogyaM bhAvapratyayAntoyam / dUtatvasya dUtakriyAyA yogyagaucityaM hi sphuTaM vaNiktvabhAjAM vaNijAmeva / yadvA dUtatvasya yogyamucitaM pradhAnapreSaNAdikaM vaNijAmeva syAdbhIrutvAtteSAM na tu kSatriyANAmiti // Arhantya | arhatya | arhattayA / ityantra " arhatastont ca " [ 61 ] iti TyaN / tasya nta (nt) Adezazca / tvatalau cAdhikRtau // sAhAyya | sAhAyakayA / sahAyatva | sahAyatA / ityatra "sahAyAhA " [ 62 ] iti yaNvA / pakSe yopAnyalakSaNokaj / svatau ca // 8 sakhyam / sakhitvAsakhite / vaNijyAsu / vaNiktva / vaNiktayA / dUtyAH / dUtatva | dUtatA / ityatra " sakhi0 " [ 63 ] ityAdinA yaH / tvatalau ca // upajAtiH // sostena tvAyAH stenatAmanyakIrte rakSojJAteyaM jJAtitAM kAlarAtreH / mRtyorjJAtitvaM vIrehRtsteyakArI prepsurniSkApayo simAdatta dat // 10 // 10. sa Anno darpAda simAdatta / kIdRksan / nAsti stenatvaM caurya yasyAstasyAH kenApyahRtAyA ityarthaH / anyakIrteH zatrukIrteH stenatIM prepsurjayaprAptyA jihIrSurityarthaH / ata eva kApeyAtkapikarmaNa 1 bI 'rahasya'. 2 bI niSkA'. 1 eto dUtakri'. 2 sI 'yAyo'. Ahe'. 5 bI yA / sAhA'. 8 sI 'dika'. 4 sI ntya / 6 e'tra sAhA'. 7 bI sI ca / saMkhya. kviyA / dUtyA / dUta. 9 e sI to ca. 10 cha yasyAH ke. 11 bI 'stasyA ke. 12 e anyaH kI. 13 bI natAH preSTurja.. Page #447 -------------------------------------------------------------------------- ________________ [ hai. 7.1.64.] aSTAdazaH sargaH / 423 zvApalAnniSkrAnto niSkApeyo yuddhe sthiracitta ityarthaH / ata evaM vIrahRtsteyakArI zUrANAM hRdayAvarjakastathA tadAtiraudratvAdrakSojJAteyaM rAkSasakhajanatAM kAlarAtreH kRSNacaturdazIrAtreiitatAM mRtyorzAtitvaM ca prepsuH // vaizvadevI chandaH // kapitAvatAmiva kapitvamazvetAzcavatAM nu zAvamiva zAvatAvatAm / yuvateva yauvanavatAmahaMkRtirdadRzesya sauSThavayuvatvazAlinaH // 11 // 11. spaSTam / kiM tvAzvavatAmazvatvAnvitAnAmazvAnAm / zAvamiva vAlyamiva / asyAnnasya sauSTavayuvatvazAlinaH sauSThavenAtizayena yAvatvaM tAruNyaM tena zobhamAnasya // nandinI chandaH // niHzAvatvAzvatvabhAksuradviu~netrAruNimA krudhAsya reje / cAtuhAyanapaJcahAyanatvanavahAyanatAbhAjino nu mdyaat||12|| 12. asyAnnasya krudhA netrAruNimA reje / madyAnnu yathA surAto netrAruNimA rAjate / kiMbhUtAt / cAturhAyanapaJcahAyanatvenavahAyanatAbhAjinazcaturvArpikA[tpaJcavArSikA?]navavArSikAdvAtijAtAdityarthaH / niHzAvatvAzvatvabhAksuradvivanniHzAvatvaM bAlatvAnniSkrAntaM yadazvatvamazvajAtiniHzAvatvAzvatvaM taruNAzvatetyarthaH / tadbhajate yaH suradviGkezidAnavastasya yathA viSNu vairiNaM prati krudhA netrAruNimA reje / 1 e zvava. 2 bI zAma'. 3 sI naH // 11 // sauSThave'. 4 bI "DanetrA. 1 vI lAnni:krAnto. 2 sI va ca vI. 3 bI sI rahasteya'. 4 bI rI sUrA. 5 vI sI rAne kR. 6 bI preSTuH / vai. 7 e kiM tvazva'. 8 e 'natvapa. 9 e tvava. 10 e DunnizA. 11 sI dvivalatvaM. 12 vI vAniHkAntaM. 13 bI tirnizA. 14 e kezadA. Page #448 -------------------------------------------------------------------------- ________________ 424 vyAzrayamahAkAvye [kumArapAlaH] steya / astematyAyAH / stenatAm / atra "stenAnnalukka" [64 ] iti yo nasya luMkca / svatalau ca // niSkApeyaH / kapitvam / kapitA / jJAtetham / jJAtitvam / jJAtitAm / atra "kapi." [ 65 ] ityAdinaiyaNa // tvatalau ca // prANijAti / Azva / azvatya / azvatA // vayortha / zAm / zAvAva / zAvatA / itpanna "prANi." [ 66 ] ityAdinAc / tvatalau ca // yauvana / sauSThava / ityama "yuvAderaNa" [ 67 ] ityaNU / svatalau ca / yuvatva / yuvatA // cAtuhIyana / paJcahAyanatva / navahAyanasA / ityatra "hAyanAntAt" [6] ityaN / tvatalau ca // aupacchandasakAparAntikA // ArAtakArzAnavagauravasya paitraM dadhatpauruSasaurabhADhyaH / bheje sa bhUpaiH puruSatvabhArimArdai dadhAnaihRdayatvArI // 13 // 13. sa Anno bhuupairbheje| kIdRk / pauruSasya yatsaurabhamutkarSa ityarthaH / tenADhyota evArAtebhIvaH karma vArAtaM vairaM tadeva kArzAnavaM kRzAnukarma jvalanaM tasya yadgauravaM mahattvaM tasya painaM pitRtvaM janakatAM dadhajAjvalyamAnaM mahadvairaM kurvannityarthaH / tathA hRdayatvadhArI svakIyabhUpeSu lehavAn / kiMbhUtairbhUpaiH / puruSatvabhAgbhiH pauruSAnvitaistathA hAImAnne snehaM dadhAnaiH // indravajrA chandaH // sauhRdaiyyaghanasatpuruSatvabhrAjibhirhRdayatAyugamAtyaiH / zrautravatpuruSatAbhRdivaiSa zrotriyatvadayitaiH pratipede // 14 // 1 bI naihRda. 2 bI dhArAH / sa. sI dhAraiH / sa. 3 sI datvagha. 1e nAnalu . 2 bI lukU tva'. 3 bI peya / ka. 4 sI va / zA. 5 bI na / zauSTha. 6 bI vAdiritya. 7 e cahAna'. capAya'. 8 e paibheje. Page #449 -------------------------------------------------------------------------- ________________ [ hai. 7.1.69.] aSTAdazaH srgH| 425 ___ 14. amAtyaiH sa (tyaireSa?) AnnaH pratipeda AzritaH / kiidRksn| hRdayatAyugamAtyeSvanurAgavAn / yataH kiMbhUtaiH / sauhRdayyaghanA gADhAnurAgasAndrA ye satpuruSatvabhrArjinaH satpuruSatvena sAdhupuruSasya bhAvena karmaNA vA svAmyadrohasubuddhyAdinA bhrAjiSNavastaiH / yathA zrotriyasya bhAvaH karma vA zrautraM tadasyAsti zrautravAnyaH puruSatAbhRtpuruSo vaidikadvija ityarthaH / vedapAThAdyarthamAzrIyate / kaiH / zrotriyatvaM chAndasatvaM dayitaM priyaM yeSAM tairvedArthibhirdvijairityarthaH // svAgatA chandaH // AcAryatAzrotriyatAptasuprakhyatvo nayAcAryakabhAgamAtyaH / dvipadyazazcaurakadhaurtikAcAryatvaM dadhAnaM tamathetyuvAca // 15 // 15. athAmAtya AgatAmAtyeSu muMkhyo mantrI tamAnnamiti vakSyamANamuvAca / kITaksan / AcAryatayA nItizAstrAdisarvazAstravyAkhyAtRtvena yadvopacArAnmatriSu mukhyatayA zrotriyatayA ca vaidikadvijatathA cAptaM prAptaM supraikhyatvaM zobhanA vikhyAtiryena sa tathAta eva nayAcAryakabhAgnyAyasya smykprtipaadyitetyrthH| kIdRzaM santaM tm| dvipataH kumArapAlasya yadyazastasya ye caurakadhaurtike dvipatparAbhUtyApaharaNavaJcane ityarthaH / tayopiye yadAcAryatvamatinaipuNaM tadadhAnaM yuddhAyodyatamityarthaH // upajAtiH // khAmyAyuktAnI cauratAM vettvacauratvaM vA zaiSyopAdhyAyikAM vAtha kuryAt / 1 e navAcA. 2 sI caurika. 3 e nAM cora' 1e degdasyagha. 2 e jitAH sa. 3 e vA zrotraM. 4 e bI sti zrotra'. 5 vI ndasaM da. 6 e mukho ma. 7 e NavA. 8 sI yatvata. 9 e pramukhya . 10 sI puNyaM ta. 11 bI jAti / svA. sI jAticchanda / svA, Page #450 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye RotartyAkArau gArgikA kA ThikAbhyAM bhASetAmAtyastathyapathyaM tathApi // 16 // 10 16. svAmI prabhurAyuktAnAmadhikRtAnAM matriNImahitamAnitayA cauratAM vettvacaureMtvaM vA hitamAnitayA sAdhutAM vA vettuM zaiSyopAdhyAyikAM va kiMcijjJamAnitvAcchiSyatvaM vA vettvativijjJamAnitvAdupAdhyAyatAM vA vettu / athAtha vA gArgikAkAThikAbhyAM gArgyatvena kaThatvena ca loghAtyAkArau kuryAt / satyavAditvAdiguNopetasya gargasyarSerapatyatvena satyavAditvAdiguNopetA eta iti / tathA heyopAdeyArthoktiyuktasya sarvazAstrasArasya kaThaprokta vedasya veditradhyetRtvena sarvazAstra rahasyajJA vidhe - yajJAzcamI iti zlAghAM karotu / pulindasyeva sadA vanevAsino garperayatvenAkiMcijjJA eta iti / tathA kaThavedAbhyAsa jaDatve na nItizAstrajJA nApi lokavyavahAramAtrasyApyabhijJA iti nindAM vA karotu svAmItyarthaH : / tathApyamAtyastathyapathyaM svAminaH satyahitaM vaco bhASeta vaktumarhati / vaizvadevI chandaH // 12 tathyapadhyA bhaNanemAtyasya doSamAha || brahmatvapotrIyadhapi gArgikAM sakAThikAM kSmAvagatAmavApya ca / pApaH sa yo nAvati zAkazAkaTekSuzAkine nuM svaniyogamudyataH // 17 // 17. yo niyukto mantrayudyataH sAvadhAnaH sansvaniyogaM svAmyAdiSTaM tathyapathyabhASaNAdikaM svavyApAraM nAvati na rakSati sa pApo nindyaH 1 bI nu svAni.. 1 eAhi. 5 sI 'athA. 9 bI adhyAtyA. 10 vI sI 'digu. 13 ebhyAsAja', 426 2 e 'yAtacora'. 6 e vA'kiM". 3 e 'cora', 7 bI 'vijJamA. 11 bI 'zAra 15 e pathyo', 14 bI sI 'nanI', [kumArapAla: ] 4 bI 'ratvAhi', 8 bI 'giMkakAThi 12 bI ' vedanyAsa '. Page #451 -------------------------------------------------------------------------- ________________ [ hai0 7.1.75.] aSTAdazaH srgH| 427 syAt / kIdRk / brahmatvapotrIyadharopi brAhmaNatvapotRtve dhArayannapi / brAhmaNopi RtvigvizeSopi vetyarthaH / tathA kSamAvagatAM pRthvyA jJAtAM sakAThikA kAThikayA kaThaproktaveditradhyetRtvenAnvitAM gArgikAM gargApatyatvamavApyApi ca / apiratrApi yojyaH / pRthvyAM prasiddho gAryopi kaThopi vA bhUtvetyarthaH / yathodyataH sanyaH zAkazAkaTenuzAkine zAkakSetramikSukSetraM ca na rakSati sa brAhmaNAdirapi nindyaH syAt / gamyamAnA. stikriyApekSayaikakartRtvAdavApyetyatra ktvA // saurabha / gauravasya / paitram / atra "vRvargAladhvAdeH'' [69] ityaN // kecittu kArzAnava ArAtetyAdi pvapIcchanti / tanmatasaMgrahArthaM laghvAderiti prakRtervizepaNaM na vRvarNasyeti vyAkhyeyam // pauruSa / puruSatva / puruSatA / hAm / hRdayatva / hRdayatA / atra "puruSa0" [70 ] ityAdinAN / tvatalau ca // asamAsa iti kim / satpuruSatva / sau. hRdayya / anna nAN // zrautra / zrotriyatva / zrotriyatA / ityantra "zrotriyAdyaluk ca" [71] ityaN / yalopazca tvatalau ca // AcAryaka / AcAryatvam / aacaarytaa| ityatra " yopAntya" [ 72 ] ityAdinAkaJ / svatalau ca // asuprakhyAditi kim / suprakhyatvaH // cauraka / dhaurtikA / ityatrai "corAdeH' [73] ityakaJ / tvatalau ca / cauratvam / cauratAm // zaiSyopAdhyAyikAm / atra "indvAllit" [ 74 ] iti lidakaJ // gArgikAkAThikAbhyAM zlAghAtyAkArau / gArgikAM sakAThikAmavApya / gArgikAM sakAThikAM mAvagatAm / atra "gotra." [ 75 ] ityAdinAkaJ // 1bI proktovadi. 2 sI zAkane, 3 e rupaH / puruSAtva. 4 bIrutva. 5 e degdai / hai 6 e mA I 7sI datva / a. 8 bI pAnta i. 9 e sI khytv| cau. 10 bItra caurA. 11 e sI ca / cora'. 12 e sI m| cora. Page #452 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye potrIya / ityatra " hotrAbhya IyaH " [ 76 ] itIyaH // brahmatva / ityatra "brahmaNastva:" [ 77 ] iti tvaH // zAkazAkaTekSuzAkine / atra " zAkaTa 0 " [ 78 ] ityAdinA zAkadazAkinau || 428 2 indravaMzAvaMzasthayorupaijAtiH // atha tathyapathyaM vaca ekAdazabhirvRttairAha / maudgInazAleya yavakyayanyaMtrai heyapaSTikyamaNavyamASyam / aumInabhAGgInemabhaji tailInaM vA na kenApi vibhoH prasahya // 18 // 18. yavakA yavatulyA dhAnyabhedAH / paSTikAH paSTirAtraiH pacyamAnA vrIhibhedAH / aNavo maNicavyAkhyA dhAnyabhedAH / umA ataisyaH / bhaGgAH saNadhAnyAni / vibhostava satkAni mudgAdikSetrANi prasahya haThAtkenApi zatruNA na bhagnAni / tava bhUmiH kenApi na bhagnetyarthaH / indravajrA chandaH // sa ko nAma yo mamApi bhUmiM bhakSyati tatkimevaM tvamajalpa ityayaM madAnmA vAdIdityAzaGkayopasAntvanAyAsya sAmarthyaM varNayannAha || 7 E tilyANavInamatha bhayamathau (tho) myamApI - NaM vAstu deva bhavato viSayedya yAvat / bhaGgAkaTaM tilakaTaM tadumAkaTaM vAlAbUkaTAMzamapi ve sati ko vigRhya // 19 // [kumArapAlaH] 19. vA yadvA he deva bhavatastava viSaye deze tilAdikSetrajAtirastu / zatruNA tava bhUmerbha kA vArtetyarthaH / yatodya yAvatte viSaye bhaGgAkaTaM 1 e 'leyaMyava'. bI "leyava". 2 e vyavIhe'. 3 bI 'Tikama'. 4 sI 'bhaNivya'. 5 e 'nabha', 6 e 'pINI vAsu de. 1. 2 bI vaMzastha 5 etasya / bhadeg 6 bI tvaja 3 e sI jAti / adeg 4 bI 'ha / monI'. 7 sI dIrityA 8 bI sI 'zaGkyApa. * Page #453 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.85.] aSTAdazaH sargaH / tilakaTaM tadumAkaTaM vA tadatyalpIyastvena prasiddhaM bhaGgAnAM tilAnAmumAnAM vA rajopyalAbUkaTAMzamapi vAlAbUkaTasya tumbakarajasoMzamapi vAkaH zatrurvigRhya vigrahaM kRtve sati / tvattaH samarthasya rAjJobhUtatvAnna 4 kopItyarthaH // maudgIna / ityatra "dhAnyebhya Inan " [ 79 ] itInaJ // no heya | zAleya / ityatra " vrIhi0 " [ 80 ] ityAdinaiyan // "" ror | yavakya / SaSTikyam / atra "thava0 [ 81 ] ityAdinA yaH // aNavya ANavInam / mAdhyaM mApINam / atra "vANumApAt " [ 82 ] iti vA yaH / pakSa InaJ // umya aumIna / bhaGgya bhAGgInam / tilya tailInam / atraM "vomA0" [ 83] ityAdinA vA yaH // alAbUkaTa | umAkaTam / bhaGgAkaTam / tilakaTam / atraM "alAvvAzca0" 429 [ 84 ] ityAdinA kaTaH // vasantatilakA chandaH // evaM ca tava kenApi kimapi nAparAddhamityuktam / tatazca kimityAha / kaulInamasti yadu gUrjaravigrahAyA * zrInAM karIraMkuNapIlukuNAspadaM kSmAm / utkarNajAhavinamanmukhajAharamyai vastvamAritha supakSatipakSivegaiH // 20 // 20. he rAjaMstaskaulInaM kulasya jalpo lokApavAdosti yatvaM vAhairazvaiH kRtvA gurjaravigrahAya kumArapAlavigrahaNArthaM kSmAM marudeza 1 guNa 2 e 'pIlaguNA' sI 'pIla ku. 1 eTaM vA. 2 vI 'lAnAM munInAM. 3 sI pi kaH kaH 4 sI 'ti / tataH sa. 5 e sI 8 e SyaM / a, 9 bI dhAnebhya. vAmA, 6 bI bhya ityajitI'. 10 bI . 7 vI sI 'dineya'. 11 bI 'statkolI'. Page #454 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAla | bhUmimArithAgataH / kiMbhUtAm / AzvInAM sImasaMdhivartitvena nikaTatvAdazvasyaikenAhnA gamyAM tathA karIrakuNapIlukuNAspadaM karIrapAkapIlupAkasthAnam / kiMbhUtaiH / sujAtyatvenodUrdhvAni yAni karNajAhAni karNamUlAni tathA vinamanti namrANi yAni ca mukhajAhAni mukhamUlAni tai ramyaistathA zobhanA pakSatiH pakSamUlaM yasya sa ya: pakSI tadvajjavo vego yeSAM taiH / gU~jaraiH sahAsato virodhasya prathamata utthApakatvAttvAM janopavatItyarthaH // 430 AzvInAm / atra "ahnA0 " [ 85] ityAdinenaj // kaulInam / atra "kulAjjalpe" [86] itInaJ // pIlukuNa / karIreMkuNa / ityatra "pIlvAdeH 0 " [ 87 ] ityAdinA kuNaH // karNajAha / mukhajAha / ityatra "karNAder0" [8] ityAdinA jAhaH // pakSati / ityatra "pakSAttiH " [ 89 ] iti tiH // arnyazca / hi mevAtUlacalUlasainyaH zItAluruSNAluramarpatosau / svadezatRprAlurihAra maibhiryathAmukhIne tvayi saMmukhInaH // 21 // 21. tvayi yathAmukhIne saMmukhamaMtrAgate satyasau bhaimiH kumArapAlomarpatomarSAtsaMmukhInaH saMmukha iha tvatsamIpa ArAyayau / kIdRksan / himelu vAtUlaM balUlaM ca himaM zItaM vAtaM lUkAdi balaM parabalaM ca sahamAnaM sarvaMsaha mityarthaH / sainyaM yasya sa tathA zItAlaruSNAluH zItoSNayorasahopyatisukumAropItyarthaH / yadyevaM sukumAra 1 vA. 2 bI zIlAla 3 sI tRSNAlu. 1 sI saMbandhava. 2 bI kSati padeg 3 bI gUjarai:. 4 bI 'lukaNa. 6 sI thathA / hi. 7 bI maMtra gaM. 8 bI 'rahasopya'. rakaNa. "tiku N* 5 e 9 e Page #455 -------------------------------------------------------------------------- ________________ [ hai0 7.1.94.] aSTAdazaH srgH| 431 starhi kimityAretyAha / yataH svadezaprAluH svadezasya kaSTamasahamAnaH / etena tvayA virodhoyamatrAgAdityasya nyAyitvamuktam / / himelu / ityatra / "himAd." [90] ityAdinA-eluH // balUla / vAtUla / ityatra "bala." [91] ityAdinolaH // zItAluH / uSNAluH / tRprAluH / atra "zIta." [92] ityAdinAluH // yathAmukhIne / saMmukhInaH / atra "yathA."[93] ityAdinenaH // upajAtiH // ayaM me sevAdyarthamatrAyAta iti na vAcyaM yataH / sa sarvapatrINakasarvakarmINapattikaH sarvapathInanAgaH / drAksarvapAtrINadhanosti sarvAGgINaprabhaH praagbhvdaajypekssii||22|| 22. sa bhaimiAkprAkpUrva bhavadAjyapekSI tava saMgrAmamapekSamANosti / cettvaM raNaM prArabdhavAMstadAyamatitarAM raNakaraNe praguNa evAsta ityarthaH / yataH sarvapatrINakA ajJAtAH sarvapatrANi vyApnuvantaH sarvavAhanArohaNazaktA ityarthaH / sarvakarmANAH sarvakarmANi vyApnuvantaH sarvakAryakaraNakSamAzvetyarthaH / pattayaH sevakA yasya saH / tathA sarvapathInA bahIyastvAtsarvAnpatho vyApnuvanto nAgA gajA upalakSaNatvAdazvA rathAzca yasya saH / etena sarvasainyasaMpaduktiH / tathA sarvapAtrINaM baMhIyastvAtsarvANi pAtrANi devasthAnAni vyApnuvaddhanaM yasya sH| etena kozasaMpaduktiH / tathA sarvAGgINA sarvAGgaM vyApnuvatI prabhotsAhAdisaMpadudbhavaM tejo yasya sH|| 12 1 e jyapakSI. 2 bI kSI / tava. 1 vI sI tRSNAlu:. 2 sI luH yathA'. 3 e ne| haMmu.4 sI bhaimiH prAkpUrva drAk bhaM'. 5 bI pekSyamA 6 sI saH / yathA. 7 ethInAM vaM. 8 sI vINi patrA. 9 etrINAM vahI . 10 sItenAsya saMdeg, 11 bIGginyA. 12 emINAM sa. Page #456 -------------------------------------------------------------------------- ________________ 432 vyAnayamahAkAvye [kumArapAlaH]] yadyevaM tarhi kiM kAryamityAha / rAjanmau(nmo?)aujasA nijAnAM sarvazarAvINAnabhojinAM tvam / patanAya bhavenijApi paTyAprapadInAnupadInikA ca tuGgA // 23 // 23. he rAjaMstvaM nijAnAM pUrvajAnAM patanAya svavinAzena bhraMzAya mA bhUH / kena kRtvaa| ujA~jasorjayA balena yadojastejastena balAvalepena~ / kIdRzAm / sarvazarAvINAni bahIyastvena sarvazarAvAnvyApnuvanti yAnyannAni tojinAM tvatsahazasyApatyasya zrAddhAdau nAnApiNDapradatvena tRptaanaamityrthH| sarvathA samarthana nyAyinA ca bhaiminA saha raNaM mA kRthA ityarthaH / svoktamevArthAntareNa draDhayati / nijApi paTI vastramAprapadInA prapadaM gulpha yAvayApnuvatI satyati vistIrNatvena gateH rakhalayitrItvAtpatanAya bhavettathA nijApyAnupadInikA kutsitAnupadaM baddhA padapramANA pAdukA tuGgAtyuccA satI patanAya bhavet // sarvapathIna / sarvAGgINa / srvkrmaann| srvptriinn| srvpaatriinn| srvshraaviinn| ityanna "sarvAdeH0" [94] ityAdinA-InaH // AprapadInA / ityatraM "Amapadam" [95] itInaH // AnupadInikA / ityatra "anu0" [96] ityaadinenH|| aupacchandasakaM chndH|| atha vRttatrayeNa tvatpUrvajairapi culukyaiH saha vigraho na kRta iti bhaNan kRtAyA maitryAH phalaM copadarzayan svoktaM raNAkaraNamevaM draDhayati / 1 e gojoja. 2 e turaGgA. bI tujhe / he. 1 bI sI tataH kiM. 2 e ujoja'. 3 e "stejava'. sI degratena ba. 4 e degna / sa. 5 e ni vAhI . 6 sI na tR. 7 e vAnvApnu. 8 bI dattena. 9 ena zAyi'. 10 sIdaM yadvA pa. 11 e bI pATukA. 12 vI pA. 13 e vAdirityA . 14 bItra pra. 15 sI sa vi. 16 bI va dRDhati. 17 sI degti / AyA. Page #457 -------------------------------------------------------------------------- ________________ [hai07.1.100.] aSTAdazaH srgH| 433 ayAnayInairakRtArisarvAnInairna te kopyaritAM culukyaiH / parovarINotha paraMparINomi putrapautrINa ihAnvaye te // 24 // 24. he rAjaste saMbandhI kopi pUrvajazzulukyaiH sahAritAM vairaM nAkRta / ytoyaanyiinaiH| ayaH zubhaM daivam / anayozubham / zubhAdevAsakAzAdapavartatezubhaM daivaM yasminkarmaNi tadayAnayaM zAntikarma mArighoSaNadevagurupUjAdi tadye neyAH kArayitavyAstairIzvaraistathA sarvaM sarvaprakAramadanti sarvAnnInA aribhiH sarvAnnInoM arisarvAnnInAstaiH sarvArivinAzakairityarthaH / atrArthe kaH pramANamiti na vAcyam / yataste tavehAnvaye vaMzehamasmi varte / kIdRk / parovarINotha tathA paraMparINaH putrapautrINazca parAMzcAvarAMzca parAMcaM paratarAMzca putrAMzca pautrAMzcAnubhavAmi jAnAmi yaH sa tI // ayAnayInaiH / atra "ayA0" [ 97 ] ityAdinenaH // sarvAnnInaiH / anna "sarvAnnamatti" [ 98 ] itInaH // parovarINaH / paraMparINaH / putrapautrINaH / ete "parovarINa." [ 99 ] ityAdinA nipAtyAH // upjaatiH|| yathAkAmInorjatkaribhiranukAmInaturagaiH / / sadAtyantInoSTradharaNidhava saMdhAya culukaiH / nayAbdheH pArINAnayasaridavArINajagRhu ryazaH pArAvArINamiha guravasterivijayAt // 25 // 1 vI navIna . 2 bI nInainaM. 3 sI Nomi. 4 bI traputrI. 1 sI ayaM zu. 2 bI bhAzubhAI. 3 bI sI karmA mA . 4 e di ye, bI 'dinAghenyayA kA. 5 sI tathaineMyA:. 6 sI nAstaiH. 7 e zca putrAzca pau. 8 sI zva pu. 9 e bI miyAnA. 10 e mi sa. 11 sI thA / AyA. 12 e ma'. 13 sI NaH / atra pa. Page #458 -------------------------------------------------------------------------- ________________ 434 ghyAzrayamahAkAvye [kumArapAlaH 25. he dharaNidhava rAjana he nayAbdheH pArINa nItizAstrasAgarapAragAminnata eva he anayasaridavArINAnAvAranadyA arvAgbhAgagAminyAyaniSTha te tava guravaH pUrvajA arivijayAdiha jagati pArAvArINamabdhigAmi yazo jagRhuH / kiM kRtvaa| culukaiH saha sadA saMdhAya / kaiH kaiH kRtvA / yathAkAmInA yathAkAmaM gacchantastathorjanto baliSThA ye kariNastaistathAnukAmInA anukAmaM yathecchaM gacchanto ye turagAstaistathAtyantInA atyantaM gAmino ya uSTrAstaizca hastituragoSTradAnenetyarthaH / etena culukaiH saha saMdhAne teSAmarivijayotthaM yazaH phalamuktam / / zikhariNI chndH|| avArapArINamudanvatastadyazo nijAnAM chupathAdhvanInam / hAri tvayA mAnugavInabuddhyA bhaimi nayAdhvanyamamuM virAdhya // 26 // 26. he rAjannijAnI pUrvajAnAM taculukaiH saMdhAnenArivijayotthaM yazastvayA mA hAri mApanAyi / kIdRzam / udanvatobdheravArapArINamAgbhAgaparabhAgayorgAmukaM tathA chupathAdhvanInaM svargamArge pathikatulyaM svargagAmItyarthaH / kiM kRtvA / nayAdhvanyaM nyAyamArgapathikamamuM bhaimi virAdhya virodhya / kayA kRtvA / anugavInabuddhyA gavAM pazcAdanugu tadalaMgAmyanugavIno gopAlastasya yA buddhistayAnucitayuddhaviSayayA mUrkhabuddhyetyarthaH // yathAkAmIna / anukAmIna / atyantIna / ityatra "yathAkAma" [ 100 ] ityAdinenaH // pArAvArINam / pArINa / avArINa / avArapArINam / ityatra "pArAvAraM0" [ 101 ] ityAdinenaH // 1 sI dhara rA . 2 sI ha saM. 3 sI tyanta gA. 4 bI dhAnate. sI dhAnAttepA. 5 sI ndaH / AvA. 6 sInAM tacUlaiH saM. 7 sI degri nApAyi. 8 bI mArgapa. 9sI degdhya ka. Page #459 -------------------------------------------------------------------------- ________________ (hai0 7.1.104.] aSTAdazaH sargaH / 435 anugavIna / ityatra "anugvalam" [ 102 ] itInaH // adhvanyam / adhvanInam / atra "adhvAnaM yenau" [ 103 ] iti yenau / upajAtiH // ___ atha svoktasyaiva raNAkaraNasya vizeSeNa draDhanAya yasya sainyasya balenAno yuddhAyotsahate tannirAkurvannAha / tavAbhyamitrINaraNebhyamitryo bhAvyabhyamitrIya ihAtha vA kaH / eSvAgavIneSu samAMsamInAdyazvInadhenuSviva niHsaheSu // 27 // 27. atha veti kRtakAbhyupagame / tvatsaMtoSIya yuddhaM kila mayAbhyupagatamityarthaH / paraM hebhyamitrINAmitrAbhimukhamalaMgAminniha bhaimAvabhyamitrIyemitrasya tavAbhimukhamalaMgAmini satyeSu pratyakSeSu tava bhaTeSu madhye ko bhaTo raNebhyamitryomitrasya bhaimerabhimukhamalaMgAmI bhAvI bhavidhyati / yataH kIdRkSu / AgavIneSvAgopradAnaM kA(nakA?)riNa AgavInAH karmakarabhedAstattulyeSu / etadapi kuta ityAha / yataH samAMsamInAH prativarSa garbhagrAhiNyo vijAyamAnA vA tathAdyazvInA adya zvo vA vijaniSyamANA evaM nAma pratyAsannaprasavA ityarthaH / dvandve tA yA dhenavastAviva niHsaheSvasamartheSu // tadevaM sarvathA yuddhaM niSidhya vidheyamAhe // bhaimau tataH sAptapadInamadyaprAtInadhenuM nu puSANa bhUtyai / matreSaDakSINa ihAzvalaMkarmINo bhavAlaMpuruSINazakte // 28 // 28. alaMpuruSAya pauruSopetAyAlaMpuruSINA zaktiryasya he alaMpuruSINazakte mahAparAmiMstato hetobhUyai rAjyAdilakSmyarthaM bhaimau viSaye / 1 e samAsa'. 2 bI hAsvalaM'. 3 e zaktaiH / a. sI zaktai / a. 1 eSA yu. 2 eNAmi'. 3 bI mitryasya. 4 bI sI stAzviva. 5 bI ha / bhemau. 6 bI deglaM pauruSA. 7 e kramasta. sI kramasta'. 8bI to bhUtyai. Page #460 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] sAptapadInaM saptabhiH padairavApyaM sakhyaM puSANa poSaya / adyaprAtInadhenuM nvadya prAtA vijaniSyamANAM dhenuM yathA kazcitpuSNAti / tathAvidyamAnAni SaDakSINyasminnaSaDakSINastasmiMstvAM mAM ca vinAnyena kenApyajJAta ityarthaH / iha kRtapUrve matra AzvalaMkarmaNelaMkarmINaH samartho bhavAmuM madIyaM matramavilamba kurvityarthaH // indravajrA chandaH / ruditamiva vacoyAzitaMgavIne na samIcInamamasta rADudIcyAH / samyagbheditayaiva manyamAnaH sacivaM soshvtyaaNshvkaanivocaiH||29|| 29. udIcyA uttarasyA dizo rADAnnosyAmAtyasya vacaH samIcInaM yuktaM nAmaMsta / yathAzitA gAvosminnAzitaMgavInamaraNyaM tasminnuditaM niSphalatvAtsamIcInaM loko na manyate / yataH kIdRk / sacivaM samyagnizcitaM bheda (di)tayaiva bhedosyAsti bhedI tadbhAvenaiva bhaiminA bheditamevetyarthaH / manyamAnaH / yathA kazciduccairunnatAnazvakAnazvakAkhyAnazvasadRzAnpazubhedAnazvasya pratikRtIH kASThAdimayAnpraticchandakAnvA bhrAnyAzvatayAzvA amI iti manyate / anenopamAnenAnnasya bhrAntatAsUci // abhyamitrIye / abhyamivyaH / abhyamitrINa / ityatra "abhyamitramIyazca" [ 104 ] itiiyyenaaH|| 1e degcosyazi. 2 bI syAsitaM . sI syAsitaga'. 3 bI sI bhedata. 4 bI yAsvakA?. 1 eA vija. 2 bI sI stasmistvAM. 3 sI ityakR. 4 sI kamINolaM. 5 bImaNolaM. 6 bI rasyAM di. 7 sI rAjAnno'. 8 sI 'naM loko. 9 bI zitagA'. 10 bI zAnazu. 11 e bI kRtIkA. 12 bI kASThamadeg. 13 bIntyAzvA imI. 14 e sI mitrya / a. Page #461 -------------------------------------------------------------------------- ________________ [hai0 7.1.110.] aSTAdazaH sargaH / 437 samAMsamInA | adyazvIna / adyaprAtIna / AgavIneSu / sAptapadInam / ete "samAMsamInA0 " [ 105 ] ityAdinA nipAtyAH // apakSI | AzitaMgavIne / alaMkarmaNaH / alaMpuruSINa / ityatra " apa 3 "" DakSa0 [ 106 ] ityAdinenaH // samIcInam / atra "adikU0 " [ 107 ] ityAdineno vA // pakSe / samyak // adikkhiyAmiti kim / udIcyAH // azvakAn / ityantra "tasya 0 " [ 108 ] ityAdinA saMjJAyAM pratikRtau ca kaH // aupacchandasakAparAntikA chandaH // Uce ca caJcAmapi kiM culukyaM stavISi mAM bhApayituM durAze / ko nAma citrAyatanadhvajasthabhImAntakavyAghrazatAdvibheti // 30 // 1 30. spaSTaH / kiM tu caJcAmapi caJcA tRNamayaH puruSo yaH kSetre rakSaNAya kriyate / akiMcitkaratvena tattulyamapi / citrAyatanadhvajasthabhImAntaka [ vyAghra ? ] zatAccitrasthAcitre likhitA ye bhImA bhImasenA AyatanasthA devagRhasthA yentakAH pUjArthI yamapratikRtayo dhvajasthA ye ca vyAghrAsteSAM zatAdapi // nR / caJcAm // pUjArtha / Ayatana sthAntaka // dhvarja / dhvajasthavyAghra // citra | citrasthabhIma / ityannaM "na nR0" [ 109 ] ityAdinI na kaH // upajAtiH // vikrINate karaTikAndadhate ca gaurIM pathyetra devapatharAjapathe svagupyai / rAjJAM carAstvamu caraH prakaTaH zileya vAsteyava sucirAdupalakSitosi // 31 // 1 sI za / kenA. 2 e yasya de". 1 bI pratI". 2 sI 'nA saMjJAyAM 5deg. 5 bI sI 'sthAcitre. 6 e 'zcitrali'. sthAntavyA ' sI 'jastha 9bI nAnityA. 3 enena / sa 7 bI sthAnaka. 10 enA kaH. 4 sI kA // 8 vI 'ja. Page #462 -------------------------------------------------------------------------- ________________ 438 vyAzrayamahAkAvye 31. u he zileya svasvAmyavadAtairanAdrIkRtahRdayatvAcchilAyAstulya kaThorahRdaya tathA vAsteyamazucikalpavacaiH kSepitvAdvasteH purISotsargadvArasya tulyaM vakraM yasya he vAsteyavakra rAjJAM zatrUNAM carA atra pathyasya purasya mArge karaTikAnkaraTino hastinastulyAnmRttikAmayAni hastipraticchandukAni vikrINate tathA gaurI gauryAstulyAM jIvi - kArthI gaurIpratimAM dadhate / kiMbhUte pathi / devapatharAjapathe vistarNavAnmanojJatvAcca devapatharAjapathatulye / tvaM punardviSAM prakaTacaraH paraM sucirAdupalakSitosi / etenAsya guptacarebhyopyatiduSTatotA // vasantatilakA || zaileyyasau dhIH ka bhavAzAnAM dravyaM kuzAgrIyadhiyAM ka mantrAH / tatkAkatAlIyamajAkRpANIyaM kAryasiddhiryadazAkhyamukhyAt // 32 // 9.3 32. zaileyyatisthUlatvAcchilAyAstulyAsau pUrvoktA bhavAdRzAnAM dhIH ka / tathA kuzAgrIyadhiyAM sUkSmabuddhInAM mantrAH kva ca / kIdRzAH / dravyaM drutulyA yathA agrandhyajihAM dorUpakalpyamAnaM viziSTeSTaphalarUpaM syAttathA viziSTeSTaphai~ladA ityarthaH / bhavAdRzAH sthUlabuddhayo mantrAyogyA ityarthaH / nanu manmantreNApyanekAH kAryasiddhayobhUvaMstatkathamahaM matrA. yogya iti na vAcyam / yato bhavatastvatto yatkAryasiddhistatkAkatAlI E 17 15 sI 'phalA i. caukA'. [ kumArapAlaH ] 1 bI 'dhikAM ka. 2 bI 'kAlA'. 1 sI svaSvasvA. 2 bI sI 'nAdrI 3 bI 'cchizAyA. 4 bI 'caHkSapi N. 5 sI gauryA 6 e bI gauryAstu .. 7 bI gaurIM pra'. 8 vI 'tvAtmanejJAtvA'. 9 sI 'bhyoti'. 10 sItA / bhavAdRzAnAM vIkka / tathA. 13 bI sI rU. 14 e Tepha. 17 bI 'ti vA 18 e. stva 11 bI 'vaktyA bha. 12 sI dArupraka. 16 sI yobhavaM. Page #463 -------------------------------------------------------------------------- ________________ 11 [hai0 7.1.118.] aSTAdazaH srgH| 439 yamAzcaryabhUtamityarthaH / yadvAjAkRpANIyamajayA pAdenAvakiratyAtmavadhAya kRpANasya darzanamajAkRpANaM tattulyaM pariNAmenarthaheturevAbhUdityarthaH / yataH / kiMbhUtAt / puruSaskandhasya vRkSaskandhasya vA tiryakpramRtamaGgaM zAkhetyucyate / tadyathA zAkhA pArthAyatA tathA kulasya yaH pArvAyatoGgabhUtaH sa zAkhAyAstulyaH zAkhyastathA mukhasya tulyo mukhyaH prakRSTo vizeSaNakarmadhAraye na tathA yastasmAt // gaurIm / atra "apaNye jIvane" [ 110 ] iti na kaH // jIvana iti kim / karaTikAn // devapatharAjapathe / atra "deva." [ 111 ] ityAdinA na kaH // vAsteya / ityatra "va(ba?)stereya' [ 112 ] ityeyaJ // zileya / zaileyI / ityatra "zilAyA eyacca" [113 ] ityeyac / eyaJca / / zAkhya / mukhyAt / ityatra "zAkhAdeyaH" [ 114 ] iti yaH // dravyam / atra "drobhavye" [ 115 ] iti yH|| kuzAgrIya / ityatra "kuza0" [ 116 ] ityAdineyaH // kAkatAlIyam / ajAkRpANIyam / etau "kAka0" [117 ] ityAdinA nipAtyau // indravajrA chandaH // bhoH sapatna vacanenaM saikatAzArkareNa yazaso mama dhruvam / yekazAlikabhujasya necchasi tvaM bhavatrijagadaikazAlikam // 33 // 1 vI sI na zaika. 2 e degma zriyaH / eka. 3 sI degcchati tvaM. 1 bI NIma. 2 bI nAki. 3 bI sI dhaH / kiM. 4 sI sya vA. 5 sI thA yaH kulasya pA. 6 sI yatAGga. 7 e ta zA. 8 bI zAkhAsta. 9 bI mukhya pradeg 10 erI / aM. 11 bI degNye na jI'. 12 bI ti kaH. 13 bI sI zAgrAmI. 14 e kuzIyetyA. sI kuzyetyA. Page #464 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH] 33. bhoH sapatna sapanyAstulya kSetro saikataM kAThinyavarasyAdinA sikatAyA vAlukAyAstulyamata evAzArkaraM na zarkarAyA ikSuvikArasya tulyaM yattena prAktanena vacanena kRtvA dhruvaM jJAyase tvaM mama yazasa aikazAlikamekazAlAyAstulyaM bhavatsatrijagannecchasi / nanu te yazaH kutastyamiti na vAcyam / yataH zriyo vijayalakSmyA ekazAlikAvekazAlAyAstulyau bhujau yasya tasya kumArapAlasyaikasyaivArejayena jagatrayepyakRcchreNa vicaranmama yazastvaM sapatnatvAnnecchasItyarthaH // rathoddhatA chndH|| vAcApi kaulizika gauNikalauhitIka vastrAI no palitakArkika hainmi tatvAm / kArkIkakIrtigurulauhitikAnurAge cchA yadvizAlajagatIha vizaGkaTA me // 34 // 34. re na kevalaM hRdA vAcApi kaulizika vajratulyAta evare gauNikalauhitIkavastrAI gauNikamatisthUlatvAdgoNyAstulyaM lauhitIkaM ca lohitavarNasya tulyamalohitavarNamapi maJjiSThAdyupAzrayavazAttathAvabhAsamAnaM yadvaistraM maJjiSTAdikocchalakavastramityarthaH / tasyAI yogya / tathA re palitakArkika palitaiH zvetAzvatulya tattasmAttvAM na hanmi yadyasmAdiha vizAlajagati me mama kArkIkakIrtayaH zvetAzvavannirmalayazaso ye guravo matpitrAdayaH pUjyAsteSAM lauhitiko lohitatulyo rakto yastvadviSa1 sI haM gauNikamatisthU. 2 e hatanmi. 1 bI pannAstu. 2 bI zatroH se'. 3 sI "sya tasya kumAra'. 4 e zAlaka'. 5 e ma ya'. 6 vI ratvaM saMpannatvA'. 7 bI lyaM lohi . 8 bI dvastrama. 9e taiH zvotA. 10 sI taramA. 11 sI zAle ja. 12 bI pAM lohi'. 13 e "tiko lauhi . vI tikAlo'. 14 sI yadvastuviSa. Page #465 -------------------------------------------------------------------------- ________________ [ hai0 7.1.124.] aSTAdazaH srgH| 441 yonurAgastasyecchA / yadvA kArkIkakIrtayo ye guravastvatpitrAdayasteSu yA mama lauhitikAnurAgecchA sA vizaGkaTA vistIrNAsti / madgurubhistvadgurubhizca tvaM mama bhalApita iti tvAM na hnmiityrthH|| azArkareNa / saikata / ityatra "zarkarAderaNa'' [ 118] ityaN // sapana / ityatrai "aH sapatyAH " [119] iti-aH // ekazAlika / ityatra "eka" [ 120 ] ityAdinA-ikaH // gaurNika / kaulizika / aikazAlikam / atra "goNyAdezvekaN" [12] itIkaN // kArkIka / kArkika / lauhitIka / lauhitika / ityatra "karka0" [122] ityAdinA TIkaNikaNau // vizAla / vizaGkaTA / ityatra "ver 0" [ 123 ] ityAdinA zAlaMzaGkaTau // vasantatilakA // vikaTotkaTaprakaTavAstavISi yaM raNasaMkaTevakaTadhanvapANinA / nikaTebhibhUtamavaTITinaM mayAvakuTAramauliravaTITa pazya tam // 35 // 35. re avaTITa nAsAnatimaMzcipiTanAsika tiraskurvANa evaM saMbodhayati / yadvA re avaTITa svAmyabhaktatvenAtinindyatvAllokAnAM nAsAnatiheto yaM bhaimi tvaM stavISi / kIDaksana / vikaTA vistRtotkaTAdhikA prakaTA sarvalokasya prakAzA ca vAgyasya saH / taM bhaimi tvaM pazya / kIdRzam / avakaTamAropitatvAnnataM dhanva yatra sa tathA pANiryasya tena 1 e dhanupA. 1bI ma lohi. 2 bI ma bhilA. 3 e degtra a sa. 4 eNikaH / koli'. sI 'NikaH / ko'. 5 e sI zikaH / eka. 6 e ka / lohi'. 7 sI ka / lohiye. 8 bI sI visaGka. 9bI sI lasaGka. 10 bI maMcipi. 11 e degzcipuTa'. 12 sINa iti saM. 13 e nAM sA. 10 11 Page #466 -------------------------------------------------------------------------- ________________ 442 vyAzrayamahAkAvye [ kumArapAla: ] mayA nikaTe zIghraM kariSyamANatvAtsamIpasthe raNasaMkaTe raNasaMkIrNebhibhUtamata evAvaTITaM nAsAnatirasyAstyavaTITinam / parAbhavepi hi nAsA muTati / ata eva kIdRksanpazya / avakuTAramaulicaulukyaparAbhUtyAtiparAbhUtaMmanyatvAnnatazirAH // nandinI chandaH // anavaTaH sa munirapsarojano navanATa AzvacipiTAzva bandinaH / aticikkai tepyacikinA yuvAsino niviDaM mamAjimavalokya bhAvinaH || 36 | 36. atizayitaM cikkaM nAsAnatirasya yadvAtizayena cikko nAsAnatimAnaticikkastatsaMbodhanaM he aticikka / yadvA he tinindya niviDaM mamAjimavalokya sa raNakautukI munirnArado bhAvI / kIdRk / anavaTo nausAnatira hitonAsAnatimAnvAnindyo vA / harSeNotphullanAsika ityarthaH / evamapreSi yojanA kAryA // atiniviDatayA tavAtra kiM kiM nva tinibirIsatayAnyadurjanAnAm / mama raNanibirIsatAvicArAdruhiNasuto bhavitA mudazruciH // 37 // 7 37. atra jiviSaye tavAtinibiDatayAtizayitaM nibiDaM nAsAna - tirasya yadvAtizayena nibiDo nAsAnatimAnatinibiDastasya bhAvenArucyAtyantaM nakramoTanena kiM na kiMcidityarthaH / anyadurjanAnAM tvaditarakhalAnAM vAtinibirIsatayA nakramoTanena kiM nu / yasmAnmamaraNanivi2 e 'novana'. 3 bI 'pidAca. 4 sI 'ndina / a 1 sI ava.. 5 bI 'katoya'. 1 bI sI 'kI'. 2 eTITA nAsAmati'. 3 bI sI 'ninAra 4 e 'bhraSTa mAsA. 5 bI nAzAna' 6 bI 'nAzAnAti' sI 'nAzAna' 7 sI 'venaru. 9 e vAni.. 8 bI 'santana. 10 ema. Page #467 -------------------------------------------------------------------------- ________________ [ hai0 7.1.129.] aSTAdazaH sargaH / 443 rIsatAvicArAtsaMgrAmanIrandhratAvimarzAdruhiNasuto nArado bhavitA bhavidhyati / kIdRk / mudazrucillo harpanetrAmbubhiH klinacakSuranvitaH / / etenAmAtyaM nirAkRtya yuddhavidhAnameva rAjJA samarthitam // aupacchandasakam // sa matriNaM vArdhakacullamevamutkopapillastamuvAca yAvat / upatyakAdhityakayogirINAM pratidhvanastAvadarbhUninAdaH // 38 // 38. sa Anno yAvadvArdhakacullaM vArdhakyena galannetraM taM matriNamevamuktanIyovAca / kIhaksan / udullasito matriNaM prati yaH kopastena pillo garlannetraH / tAvadrIiNAmupatyakAdhityakayoradhobhUmyUlabhUmyoH pratidhvananninAdaH kumArapAlasainyakalakalobhUt // vikaTa / ityatra "kaTaH" [ 124] iti kaTaH // saMkaTe / prakaTa / utkaTa / nikaTe / atra "saMpra." [125] ityAdinA kttH|| avakuTAra / avakaTa / ityatra "avAt0' [ 126 ] ityAdinA kuTAkaTau // nAsAnatau / avaTITinam / avanATaH / anavabhraTaH // tadvati / avaTITeM / anavanATaH / anavabhraTaH / atra "nAsA0" [127] ityAdinA ttiittnaattbhrttaaH|| acikinAH / acipiTAH / cikka / ityatra "nerina0" [ 128] ityAdinA ne sAnatau tadvati cenapiTakAH / neryathAsaMkhyaM ciJcicik ityAdezAH // nAsAnatau tadvati ca / nibiDa / nibirIsa // nIrandhre / niviDam / nivirIsatA / ityatra "biDa0" [129] ityAdinA biDavirIsau // 1bI bhUvannitAvaH / sa. 1 e klinaca. 2 e deglanetraH. 3 e bhUmUvaM. 4 sI lalo. 5sI 'TAraH / a. 6 e degrakau / nA. 7 bI TITaH / a. 8 bI sI vabhra. 9 bI sI cikaci. 10 bI dezaH / nA. 11 bI randhya / ni'. 12 bI rIzau / ci. Page #468 -------------------------------------------------------------------------- ________________ 444 DyAzrayamahAkAvye [ kumArapAlaH] cillaH / pillaH / cullam / atra "klinAt0" [130 ] ityAdinA lH| klinna. sya ca cilpilculaadeshaaH|| upatyakAdhityakayoH / ityetau "upatyakA0" [131] ityAdinA nipAtyau // upajAtiH // avikaTAvipaTairiva jAGgalaiH karaTigoSThaniyogibhirAkulaiH / turagaSagavasanmayagoyugAdhikRtibhizca virAvibhiraidhi saH // 39 // 39. jAGgalaijaGgaladezodbhavainaraiH sa caulukyasainyakalakala aidhi vardhitaH / yata AkulaiTdaiinyanAdazravaNotkSubhitaiH sadbhirvirAvibhiMvirasaM zabdAyamAnaiH / avikaTAvipaTairiva yathAvikaTA U(u)raNAnAM samUhA avipa~TAzcAvInAM vistArAzcAkulAH santo viruvanti / kiMbhUtaiH / karaTigoSTheSu hastinAM sthAneSu niyogibhirAyuktaistathA turagaSagaveSvazvabaGgaveSu sanmayagoyugeSu zobhanoSTrabhedAnAM dvitveSu cAdhikRtibhizca // avikaTAviparaiH / ityatra "ave:0" [132] ityAdinA kaTapaTau // karaTigoSTha / ityatra "pazubhyaH" [133] ityAdinA goSTaH // sanmayagoyuga / ityatra "dvitve goyugaH" [134] iti goyugaH // turagaSaGgava / ityatra "paiTtve SaDgavaH" [135] iti paGgavaH // drutavilambitaM chandaH // DhakkAnakazaGkhajotha dhIraistilataileGgudatailavayaveci / raNakarmaThabhaimivIryazaMsI sa divA tArakitAvacca bhiidH||40|| 40. spaSTam / kiM tu dhInirbhayabhaTairvyaveci / ayaM DhakkAjoyaM cA1 bI vetti / ra. 2 e maNi bhImavI. 1 e bI klinAt. 2 sI nA naH / kli'. 3 bI klinasya. 4 e "laiTTeTsai'. 5 e NAkSubhitaiH sarvi' 6 e bhira'. 7 bI paTozcA. 8 sI Thetyatra pazubhyaH. 9 e degSu ni. 10 e ghaGgepu. 11 e SaGge pa. 12 e vaH / dru. 13 e cAtajo. Page #469 -------------------------------------------------------------------------- ________________ [hai. 7.1.140. aSTAdazaH srgH| 445. nakajoyaM ca zaGkhajo ninAda ityakSubdhacittatvena pRthgniiitH| divA tArakitAvad dine saMjAtatArakA dyaurmahAriSTasUcakatvAdyathA bhIdA syAdevaM bhIdaH / aupacchandasakam / / sozrAvi trAsAdvegitairdAgyavaudhA___ lU(llU)tvApyujjhadbhigarbhitAbajamAtrAn / garbhaH saMjAtosyAH priyAyA hi yosau ___ mA cyossttetyaaterjaangglaiH krmkRdbhiH||41|| 41. jAGgalaiH karmakRdbhiH sa ninAdatrAsAdenAvi / kIdRzaiH sadbhiH / asyAH priyAyA bhAryAjAte? garbho garbhajAtiH saMjAtosau mA cyoSTaitadraudrasvarazravaNotthabhayAtirekeNa mAdhaH pa'ptaditi hetorAtaiH sakhedaistathA vegitairbhayAtsaMjAtavegairata eva yavaughAlU()tvApi drAgujjhadbhiH / kiMbhUtAn / api garbhitAnsaMjAtagarbhAnphalitAnityarthaH / tathA rajastiryakpramANameSAM rajjumAtrAstAn / / tilatailemudataila / ityatra "tila0" [136] ityAdinA tailaH // karmaTha / ityatra "tatra0" [137] ityAdinA ThaH // tArakita / vegitaiH / atra "tadasya." [138] ityAdinA itaH // garbhitAn yavaudhAn / ityatra "garbhAdaprANini" [139] itItaH // aprANinIti kim / garbhaH saMjAtosyAH priyAyAH // rajjumAtrAn / ityatra "pramANAnmAtrada"[140] iti mAtrada // vaizvadevI chnde|| 1 sI ghAlavApyu. 2 e sI garbha saMdeg. 1 e degdinaM saM. sI dinasaM. 2 e degvaM bhedaH. 3 bIm / sausrAvi. 4 e ninada. 5 e dasrAvi. 6 e sau mocyoSTauta'. bI sI sau sau mA. 7 bI Taidvaudra. 8 sI patadi. 9 e vaughala. 10 e tArAki. 11 vI itaH. 12 bIndaH / posakhImi. Page #470 -------------------------------------------------------------------------- ________________ 446 vyAzrayamahAkAvye [ kumArapAlaH ] pauruSImiva vilaGghaya hAstinIM hastimAtra hepadaM nadImatha | Agatosya kathita lukyarAvandibhiH puruSamAtra phAladaiH // 42 // 42. athAsyAnnasya culukyarADAgato bandibhiH kathitaH / kiM kRtvA / nadIM pauruSImiva puruSa UrdhvamAnaM yasyAstAmiva snAdyA ( gAdhA ?) - mitra viyojya / kiMbhUtAm / hastyUrdhvamAnaM yasyAstAM hAstinI - mastrAdyA (gAdhA?)mapItyarthaH / tathA hastimAtrA dRSadaH zilA yasyAM tAM mahAzilAbhirdurlakSyAmapItyarthaH / yadyevaM tarhi kathaM vyaGghatetyAha / yataH puruSamAtra phAladaiH zIghraM jigamiSayA puruSapramANAnphAlAndadadbhiH // 7 10 hAstinIm hastimAtra / pauruSIm puruSamAtra / ityatra " hasti0 " [ 141] ityAdinA vA // rathoddhatA chandaH // doSNebhahastadvayasena tAladanaM dadhaddhastaphalaM ca kuntam | AnnaH padanyAsavidIrNahastamAtrAvanirnAgamathAruroha // 43 // 43. spaSTam / kiM vibhahastadvayasena hastizuNDApramANena / tAladannaM tAlavRkSapramANamatipralamba mityarthaH / hastaphalaM hastapramANAprabhAgakaM ca / / 14 93 padanyAsavidIrNahastamAtrAvaniH / anenAsyAtibaliSThatvoktirazakunastathA ca // indravajrA chandaH // 1 sI hastamA 1 sI thAna 2 bI 'pabhUImA ma. 5 sI hastamAcyo dR . 'thaM vilaMghyate'. 8 evantetyA. 9 mhAsti 11 sI spaSTaH / kiM. tvoM 14 bI tavA ca. * 2 e vinadI. 3 sI tothaka 4 sI doSebha'. 3 e va stAMdyAmi 6 bI mAtryo dR". e NAnphalAndadbhi: 12 bI 'stisuNDA'. sI va vi. 4 bI 7 bI. sI vINAnphalA 10 e 13 e degliSThaH / Page #471 -------------------------------------------------------------------------- ________________ hiM 07.1.144.] aSTAdazaH sargaH / / 447 rAjAnosyebhaiH zatamAtraiH zatayodhai rgrebhuuvndraagdvivitstyuujitkumbhaiH| bANAMzcAsyanSaTchatamAtrAttadhanuSkA striMzanmAtrAnvizatimAtrAndazamAtrAn // 44 // 44. asyAnnasyAne drAgrAjAnobhUvan / kaiH saha / ibhairgajaiH / kiMbhUtaiH / zatamAtraiH zatapramANaistathA zatAH zatapramANA yodhA yeSu tairanekayodhazatAnvitaistathA dve vitastI mAnameSAM dvivitastI(sti?) mAnameSAM syAditi vA dvivitastayo vitastidvayamAtramucchritAH parimaNDalA vetyrthH| UrjitA baliSThAH kumbhAH kumbhasthalAni yeSAM taistathAsyAgre vartamAnAH pa~TchatAni mAnameSAM syAtpachatamAtrA ya AttadhanuSkA dhanurdharAste ca bANAnAsyaMzcikSipuH / katisaMkhyAn / triMzadviMzatizca daza ca mAnameSAM syAttAMstathA // * tAladanam / ibhahastadvayasena / hastamAtra / ityatra "vocaM." [142] ityAdinA vA danavayasaTau // pakSe mAnada // hastaphalam / anna "mAnAd0" [143] ityAdinA prastutasya mAtraDAderlup // kecitta mAnamAnAnmAtraTaM tasyAsaMzaye lubbikalpaM cecchanti / zatayodhaiH / zatamAtraiH // dvivitasti / ityatra "dvigoH saMzaye ca" [144] iti mAtraDAdelp // anye tu rUDhapramANAntAdeva dvigoricchanti / tanmate paTzatamAtra ityatra mAtraTo na hu~ // 1 vI vitiraphUji . 2 e tarayUji. 3 kI zvAsyAnpaTkata. 4 edegnuSvAstriM. 1 sI degtapra. 2 e sI pAM syA. 3 bI paTzatA. 4 bI paT zata'. 5sI syAttathA. 6 bI sI yazaTau. 7 sI tamA. 8 bI traiH / dvayisti. 9 e degnti / dazyA'. 10 sI pU / triM. Page #472 -------------------------------------------------------------------------- ________________ 448 ghyAzrayamahAkAvye [ kumArapAlaH] dazamAtrAn / triMzanmAtrAn / viMzatimAtrAn / atra "sa(za)n0" [146] ityAdinA DinopavAdo mAtrada // mattamayUraM chandaH // dazyAnano vizibhujo nu rAkSaso jetuM trayastriMzina udyataH surAn / AnopyadhijyaM rabhasauddhanurvyadhAdiyatkiyanmeribalaM bruvanniti 45 45. Annopi rabhasAyuddhAtirasena dhanuradhijyaM vyadhAt / dezIni dazasaMkhyAnyAnanAni yasya tathA vizino viMzatiparimANA bhujA yasya sa viMzibhujo rAkSaso rAvaNo yathA rabhasAdadhijyaM dhanurvyadhAt / kIhaksan / trayastriMzanmAnameSAM trayastriMzinaH surAn dhruva 1 dhera 2 soma 3 viSNu 4 anila 5 anala 6 pratyUSa 7 prabhAsA 8 khyAnaSTau vasUna prAguktanAmakAnekAdaza rudrAna dvAdazArkAca nAsatyau ca 33 jetumudyataH / ziSTaM spaSTam // dazi / trayastriMzinaH / vizi / ityatra "Din" [147] iti Din // iyat / kiyat / ityatra "idaM0" [ 148 ] ityAdinAturidakimoririkayau ca // indravaMzAvaMzasthayorupajAtiH // AssanyAvantorivIrA yatIghUstAntomI gUrjarAstatyapi drAk / etAvantaH katyaho saptatayyAmabdhInAM naH sainya ityAlapantaH 46 46. pUrvArdhaM spaSTam / kiMbhUtA dvayepi / aho ityakSAntau / nosmAkaM sainya etAvanta etatsaMkhyA arayaH kati kiyanto na kiyantopItyarthaH / yataH / kiMbhUte sainye / abdhInAM saptAvayavA yasyAH saMhatestasyAM saptatayyAmasaMkhyatvenAbdhisaptakatulya ityarthaH // 1en / anno'. 2 bI sAdhanu. 3 e vI ti / anno'. 4 bI rivArA. 5 e sI tIghUstA. 6 bIvatomI. 7 e etava. 8 bI tavyAmaSTInAM. 9bI sainyaM i. 1 sI degn / dazamAtrAn / aM. 2 bI sAyuddhA. 3 bI dazAni. 4 sI sya saH ta. 5 bI dhadhara. 6 bI nAmAne'. 7 sI tyau je. 8 bI etAnsaMkhyA. 9 e vA taya. sI vAsyA saMsate. 10 bI tavyAmasaMkhyanA. Page #473 -------------------------------------------------------------------------- ________________ [hai0 7.1.152.] aSTAdazaH sargaH / 449 yAvantaH / tAvantaH / etAvantaH / atra "yattad" [149] ityAdinA DA. vAdiratuH // yati / tati / kati / ityatra "yattad' [150] ityAdinA DaitiH // saptatayyAm / atra "avayavAttayaT" [151] iti tayaha // zAlinI chandaH // dvitayaM dvayena tritayaM trayeNa yuyudhe bhaTAnAmabhilASukANAm / dvimayaM svajIvaM yazasaH parasya dvimayaM svajIvasya yazastu naiva // 47 // 47. pUrvArdhaM spaSTam / kIdRzAnAM bhaTAnAm / parasya zatrusaMbandhino yazaso dvau guNau keyAvasya svajIvasya tahimayaM svajIvaM svajIvitavya. mabhilASukANAmicchatAM tathA svajIvasya saMbandhinau dvau guNau mUlyamasya yazasaH krayasya tatparasya zatroH saMbandhi yazastu naivAbhilASukANAm / svakIyAnAmalpavinAzena pareSAM ca dviguNaM vinAzena yatsvasya dviguNaM yazaH syAttadicchatAM yattu svakIyAnAM dviguNaM vinAze pareSAM cAlpavinAze svasyaikaguNaM yazaH syAttannecchatAM cetyarthaH / kekiravaM chndH|| dvimayaM tanormUlyamadhIzavittaM bhavatAttamityAlapato bhaTasya / subhaTe zirazchindati tasya rAyo dvimayaM vapuH kreyamamasta bhartA // 48 // 48. bhartA subhaTasvAmI tasyArizirazchedakasya svasubhaTasya vapuramastAjJAsIt / kIdRzam / dvau guNAvasya zeyabhUtasya vapuSastad dvimayaM dviguNaM rAyo dravyasya keyaM kretavyam / ka sati / subhaTe / kiMbhUte / bhaTasyArivIrasya zirazchindati / ytH| kiMbhUtasya / Alapato vadataH / 1 e yaM the. 2 sI degsya / rA. 1 entaH / e'. 2 e Dati / sa. 3 sI guNavi. 4 sI yat syA. 5 e degsya la. Page #474 -------------------------------------------------------------------------- ________________ 450 vyAzrayamahAkAvye [ kumArapAlaH ] kimityAha / he subhaTa bhavatA tanoraGgasya mUlyaM mUlyabhUtamadhIzavittaM svAmidravyaM dvau guNAvasya mUlyabhUtasyAdhIzavittasya dvimayaM dviguNamAtraM svaparAkramasya mAnena dviguNaM svAmidravyaM tvayA gRhItamAsta ityarthaH / tasmAttasyAdhikasya dravyasya kArya yudvizeSaM darzayetyarthAdgamyata iti / evaM / vadato mahAreH zirazchedarUpeNAvadAtenAtiraJjitatvAdetatparAkramApekSayA maiyA tisvalpameva dattamiti svAmyajJAsIdityarthaH // dvayena dvitayam | trayeNa tritayam / atra "dvi0" [152] ityAdinA vAyada // dvimayaM yazaH svajIvasya / dvimayaM svajIvaM yazasaH / dvitIyArthavyAkhyAne / himamadhIzavittaM tanormUlyam / dvimayaM vadhU rAyaH kreyam / atra "yAder0" [153 ] ityAdinA mayaT // ekAdazaM triMzamathaikaviMzaM zataM sahasraM kanakasya labdhA / 9 2 ekAdaza rudra ivArimauli bhatre dadaniSkrayamApa kopi // 49 // 49. kopi bhaTo niSkrayaM kanakalAbhasyAnRNyamApa / kIdRk / kanakasya zataM sahasraM ca labdhA labhamAnopi / kiMbhUtam | ekAdaza triMzadekaviMzatirvAdhikAsmiJ zate sahasre vA tadekAdazaM triMzamathAtha baiMkaviMzam / IdRgmahAdAnasyApi niSkrayaM kathamapeityAha / yatorimauli bhartre dadat / IdRzopi kuta ityAha / yata ekAdazAnAM pUraNa ekAdazo rudraH pinAkyakhyastattulyo mahAvIryatvAt / rudropi hi devatvApU (pU) - jArthaM bhaktebhyaH kanakasya zataM sahasraM vA labdhA syAt // 93 1e 'rimailirbha. 2 sIpa | kiMbhU. 1 e 'Na vadato. 2 sImAsya. 3 bI 'masyAmA 5 emati. 6 e "ya". 7 sIm / kIdR. 8 sI mApyetyA. sI nAkAkhya". 11 sIpa devatA . 10 e 'kyAsta', 4 e ryaM buddhize. 9 bI Page #475 -------------------------------------------------------------------------- ________________ [ hai0 7.1.157.] aSTAdazaH srgH| 451 ekaviMzam / triMzam / ekAdazaM zataM sahasraM vA / ityatra "adhika0" [154] ityAdinA DaH // ekAdazaH / atra "saMkhyA0" [155] ityAdinA DaT // upajAtiH // triMzyasya viMzatitamasya yudekaviMzI triMzattamasya ca sahasratamasya cAsya / arvAktitheH zatatamIyamu mAsatassA(myA) bhaati kepi kathitA dviguNIvabhUvuH // 50 // 50. kepi bhaTA dviguNIbabhUvurharSeNocchasitAH / yato bharcA kathitAH prazaMsitAH / kathamityAha / viMzatitamasya viMzaterbhaTAnAM pUraNasya viMzatibhaTasvAmina ityrthH| asya pratyakSasya mahAbhaTasyeyaM pratyakSA yudraNaM triMzI triMzato yudhAM pUraNI / tathA triMzattamasya triMzato bhaTAnAM pUraNasyAsya ca mahAbhaTasyeyaM yudekaviMzyekaviMzateyudhAM pUraNI / tathA u aho sahasratamasya sahasrasya bhaTAnAM pUraNasyAsya ca bhaTarAjasya mAsatamyA mAsapUraNyAstitheragmiAsamadhya ityarthaH / iyaM yucchatatamIti // vasantatilakA // saMvatsaratamyardhamAsatamyostithyoriva parvAhavaM vijAnan / yuyudhezItitamAndakopi kazcitpaSTitamAbdamahebhavanmahaujAH // 51 // 51. kazcidbhaTozItitamozIteH pUraNobdo varSa yasya sa tathAtivRddhopi yuyudhe / kiMvat / SaSTitamaH paSTeH pUraNobdo varSa yasya sotitaruNa ityarthaH / sa cAsau mahebhazca tadvat / yataH kIdRk / saMvatsarasya 1 bI ti kopi. 2 sI yuH // hareM. 3 bI stithori . 4 sI mA. bdiko'. 5 e haujaH / ka. 1 e nADaH / u. 2 sI zati.' 3 sI thA u aho. 4 e vizeryu. 5 bI hasata. 6 sI sabha'. 7 sI degsya bha. 8 vI tasyA mA. 9 e Nozabdo. Page #476 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH] pUraNI saMvatsaratamyakSayatRtIyAdistathArdhamAsasya pUraNyardhamAsatamyamAvAsyA pUrNimA vA / dvandve tayostithyoryatparva harSakriyArUpa utsavastadivAhavaM vijAnan / IdRzopi kuta ityAha / yato mahaujAH zauryAtirekeNotsavamiva raNaM prApyApi hRSyannityarthaH // aupacchandasakAparAntikA chandaH // ekapaSTa iva kopi kauravaH kopi pazcama ivAtha pANDavaH / yunmudaM bahutithAdinAMdavApaikapaSTitamahAyanopi hi // 52 // 52. kopi bhaTo hi sphuTamekapaSTitamahAyanopyekaSaSTipUraNavarSopi kathamapyekaSaSTivarSamadhye yuddhAprAptyA bahutithAdahUnAM dinAnAM pUraNAdinAcirakAlAdityarthaH / yunmudaM raNaharSamavApa / yathaikaSaSTa ekaSaSTeH pUraNaH kauravaH senAnyAkhyo bahutithAdinAdyunmudamavApa / atha tathA yathA paJcamaH pANDavaH sahadevo bahutithAdinAdyunmudamavApaivaM kopyaparopi bhaTaH / kila senAnIH sahadevazca kurupANDavayuddhe yunmudamavApatustacca yuddhaM pANDavAnAM kurUNAM ca sarveSAmapi SaSTitamavarSAnantarameva mitho babhUveti bhAratam // rathoddhatA // gaNatithairiha saMghatithA bhaTairamarapUgatithatvamayurhatAH / virahiteyatithaiH katithaizcamUriti na kiMcidabudhyata tatra tu // 53 // ___53. iha raNe saMghatithAH saMghAnAM bahUnAM pUraNA bhI ayuH prApuH / kim / amarapUgatithatvaM pUgAnAM bahUnAM pUraNaH pUgatithomarANAM pUgati___ 1 e sI degpi kora. 2 bI nAdivA'. 3 e titathA. 4 e hataH / vi". 1 e degstaddivA. 2 bI pyAtiha. 3 sI raNo va. 4 bI yuddhaprA. 5 bI tithyAva'. 6 e thAvahU. 7 e sI degNAdinA . 8 sI nyAkhye ba. 9 sI degthA pa0. 10 sI tima'. 11 e ruvapA, 12 e benmu. 13 bI taya. 14 bITA AyuH. Page #477 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.159. ] aSTAdazaH sargaH / 453 thomarapUgatithastadbhAvaM devatvamityarthaH / kIdRzAH santaH / gaNatithairgaNAnAM bahUnAM pUraNairbharhatAH / tatra tu raNe katithaiH katInAM pUraNairbhaTaizcamUrvirahiteti prazne / iyatithairiyatAM pUraNairvirahitetIdaM na kiMcidabudhyata sainyAnAmati bahutvAnna kimapi jJAtam // drutavilambitam // balakatipayathaH kopi dordvitIyastUNatRtIyaH saddhanuzcaturthaH / paSThaM turyaM vidviSaM nRpasya ca bhartrAtmanasturIyaH // 54 // DheM 54. kopi bhaTo bhartrA nRpeNAtmanasturIyazcaturthazcakretimAnyatvAdAtmanazcaturthasthAne kRta ityarthaH / yato nRpasyAribhUpasya turyaM SaSThaM ca caturtha - sthAnIya paSThasthAnIyaM ca vidviSaM ghnan / kIdRksan / doSau bAhU dvitIyo yasya saH / tathAtmaibhujApekSayA tUNau tRtIyau yasya saH / tathAtmabhujatUNApekSayA saddhanuzcaturthaM yasya saH / tAtparyeNaikA kItyarthaH / ekAkI cetkathamasau tAdRzau dviSAvannityAha / yato baLakatipayatho balena katipayAnAM tokAnAM pUraNo balena kiyantopi tAdRzA ityarthaH // viMzatitamasya / ekaviMzI / triMzattamasya / triMzI / ityatra "viMzati 0 " [156 ] AdinA vA tama // zatatamI / sahasratamasya / mAsatamyAH / ardhamAsatamyoH / saMvatsaratamI / ityatra " zatAdi 0 " [157] ityAdinA tamadra // SaSTitama / azItitama / ityatra "SaSTyAder0" [158 ] ityAdinA tamada // asaMkhyAderiti kim / ekaSaSTitama / ekapaSTaH // paJcamaH / atra "no mada" [159 ] iti mada // 1 sI stadbhavaM. 2 edaM nA kiM. 3 sIba. 5 sI yaM ca. 6 bI bAhau dvi'. 7 sI 'tmano bhu. 9 bI. 10 sI 'tamaH / e, 4 bI 'kazca'. 8 bI triMzatItya. Page #478 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] bahutithAt / gaNatithaiH / puugtithsv[m]| saMghatithAH / ityatra "pittithada0" [ 160] ityAdinA pittithaT // iyathaiH / atra "atorithada " [ 161] itIyaT // SaSTham / katithaiH / katipayathaH / atra "paTkati0 " [162] ityAdinA thaT // caturthaH / atra "caturaH " [163] iti yaT // turyam / turIyaH / atra "yeyau calukca " [ 164 ] iti yeyau casya luk // dvitIyaH / atra "dvestIya: " [165 ] iti tIyaH // tRtIyaH / ityatra " stR ca" [166 ] iti tIyastrezcaM tR // aupacchandasakAparAntikA // kIrtyA pUrvI saMdRSTadya cAhaM sAdhvizvAmnAtI yuddhayajJesi vIra / ityuktyA kopyAmodayadvAtamUDhaM drAkchatraM yadvacchrAddhikaM zraddhibhaktaH // 55 // 1 55. kopi bhaTo ghAtamUDhaM zatruM drAgAmodayadAhrAdayat / kayA / uttatyA prazaMsAvacanena / kathamityAha / he vIrAsi tvaM yuddhameva svarga - tutvAdyajJastatra viSaya AmnAtamabhyastamanenAnnAtI nipuNosItyarthaH / ata eva sAdhu subhaTocitaM yathA syAdevaM yuddhayajJa iSTamane kAribhaTAhuti - bhiryajanaM yena sa iSTyasi / ata eva cAhaM tvAM kIrtyA kRtvA pUrva dRSTonena pUrvyativikrAntaM tvAM pUrvaM zrutavAnasmItyarthaH / adya cAdhunA tvaM tvAM dRSTapUrvI yuddhena samyaksAkSAtkAreNa tvAM vikrAntaM dRSTavAnityartha iti / yadvadyathA zrAddhibhaktaH zrAddhaM pitRdaivatyaM karma / upacArAtta 2 sI zrAddha'. 454 1 e pUrvadya. 1 bI tithi tho'syatha sA N. 5 bI yuddhaM ya 6 sI zrAddhabha 2 e sI tithi 3 e 'zcatuH / au. 4 e tya Page #479 -------------------------------------------------------------------------- ________________ [hai0 7.1.170.] aSTAdazaH sargaH / 455 dupakaraNamodanAdyapi zrAddhaM tadbhuktamadyAnena zrAddhI dvijastana bhakto yajamAnaH zrAddhikaM zrAddhe bhuktaM dvijamAmodayati / kyaa| he dvijAsi yajJe sAdhvAnnAtISTI cAta evAhaM tvAM kIrtyA pUrvyadya ca saMdRSTapUrvItyuktyA / / pUrvI // saadeH| saMdRSTapUrvI / ityatra "pUrvam0" [167] ityAdinen // iSTI / AmnAtI / ityatra "ITAdeH" [168] itIn / zrAddhikam / zrAddhi[na] / ityatra "zrAddhamadya0" [ 169 ] ityAdinekenau // vaizvadevI chandaH // a dviSonyonupadIti saMgRNaMstvAM cenna dANDAjinikAya hnmyhm| gRhyeya daNDAjinikaughapArzvakAyaHzUlikakSetriyapAtakaistadA // 56 // 56. anyo bhaTo dviSoreranupadyanupadaM padasya pazcAtpadasya samIpaM vAnveSTAbhUnnazyato dviSaH pRSThe lagna ityarthaH / kIhaksan / saMgRNanpratijAnAnaH / kimityAha / re dANDAjinika daNDAjinaM dambhastenAnveSTazchalaprahAritvAhAmbhika cettvAmadya na hanmi tadAhaM gRhyeyaM gRhItaH syAm / kaiH / daNDAjinikaugho dAmbhikasamUhastathA pAzrvamanjurupAyo laJcAdistenAnveSTA pAkistathAyaHzUlasAmyAdayaHzUlaM tIkSNopAyastenAnveSTA AyaHzUlikoyaHzUliko vA rAbhasikastathAnyasminkSetre nAzyaH kSetriyaH pAradArikaH / sa hi svakSetrAdanyasminkSetre paradAreSu vartamAnastatra nAzyo nigrAhyaH syAdvandve eSAM mahApApiSThAnAM yAni pAtakAni pApAni taiH / etatpApAni mama syurityartha iti // 1 sI atra dviSo. 1edegddhe bhaktaM. 2 bI saMsaSTa'. 3 e pUrvIm . 4 e iSTayAdeH. 5 sI gRhaNa. 6 e hyeyaM gRhIta syA'. 7 sI gRhNIyAm / kai da. 8 bI sI 'nAnviSTA. 9 sI pAzcika. 10bI nAnviSTA. 11 e sI ko vA. 12 e sa ha sva. Page #480 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [kumArapAlaH ] anupadI / iti "anupadyanveSTA" [170] iti nipAtyam // dANDAjinika / AyaHzUlika / pArvaka / ityete "dANDAjinika0" [171] ityAdinA nipAtyAH // keciddaNDAjinAyaHzUlAbhyAmikamevAhustanmate daNDAjinika / ayaHzUliketi // kSetriya / ityatra "kSetre0"[172] "ityaadineyH|| vNshsthendrvNshyorupjaatiH|| drAkchrotriyaizchAndasarvarji(jitendriyai dhanuzcaNaH kArmukacucanAmilat / dvikaM dvikasyAzu tRtIyakaM nu tat khaMsyAsvavedagrahaNaM pradarzayan // 5 // 57. dhanuzcaNo dhanuSA vitto mahAdhanurdharajAtiH / kArmukacuJcunA kArmukeNa vittena saha drAgamilat / kIDaksan / dvikasya dvitIyena rUpeNAstravedagranthagrAhakasya svasyAtmano yahikaM dvitIyamatravedagrahaNaM dhanurvedAbhyAsastattRtIyakaM nu tRtIyamiva pradarzayan / dvivAramabhyastadhanurvidyopyutkRSTadhanuHkalAprakaTanAtrivAramabhyastadhanurvidyohamiti lokAjJApayenityarthaH / yathA jitendriyaiH zrotriyairvedamadhIyAnairdvijaiH saha chAndasA vaidikAH samAnaguNatvena milanti / zrotriyaiH / atra "chanda0" [173] ityAdinA-iyo vA tatsaMniyoge ca cha. ndasaH zronabhAvaH // pakSeN / chAndesa // 1 sI drAkzrotri. 2 bI sI varjite'. 3 bI sI kacannu. 4 sI svazAstra'. 5 e yat // dha. 1 bI m / daNDA. 2 e bI nikaH A. 3 e deglikaH / pA. 4 e nikaiH / aM. 5 bI sI kacaJca. 6 e kena vi. 7 e kasyA 8 sI sastRtI. 9 bI rzadaya'. 10 bI nuviyo' 11 bI sI yoyami'. 12 sI yaditya. 13 sI yo ta. 14 bI ndasaH / I. Page #481 -------------------------------------------------------------------------- ________________ [hai0 7.1.181.] aSTAdazaH srgH| 457 indriyaiH / iti "indriyam" [174] ityanena nipAtyam // kArmukacucunA / dhanuzcaNaH / atra "tena0" [175] ityAdinA cucucaNau // dvikasya / ityatra "pUraiNAd" [176] ityAdinA kaH pUraNapratyayasya luk ca // dvikaM tRtIyakamastravedagrahaNam / atra "grahaNAdvA" [177] iti kaH pUraNasya vA luk // yatsasyakAsInasahanta vIrA hiraNyako no dhanakazca hetuH / kiM tvatraMdantauSThakakezakasvaHstrIkAmanAnaudarikocitAbhUt // 58 // 58. sasyakAsIn sasyazabdotra guNavacanaH / sasyena parijAtAH sasyakAH sarvataH sAreNa saMbaddhA yesayastAna yadvIrA asahanta / atra sasyakAsisahanaviSaye hiraNyako hiraNye svarNe kAmo no heturnApi dhanakazca dhanAbhilASazca hetuH / kiM tvatra dantauSThakAH kezakAzca dantaupThasya kezAnAM ca racanAyAM prasaktA ityarthaH / yAH svaHstriyo devyastAsAM kAmanA vAJchA hetuH / kiNbhuutaa| anaudarikocitAnaudarikANAmudaresaktAnAM vijigISUNAmucitA yogyA // sasyaka / ityatra "sasyAd' [178] ityAdinoM kaH // dhanakaH / hiraNyakaH / atra "dhana" [179] ityAdinA kaH // kezaka / ityatra "svAGgeSu sakte" [180] iti kH| bahuvacanAtkhAGgasamudA. yAdapi / dantauSThaka // anaudarika / ityatra "udare tu0" [181] ityAdinekaN // upajAtiH // 17 ... .......... ........... 1 edegdantoSvaka. 1 bI zta i. 2 bI sI kacaJcu. 3 bI sI degnA ca . 4 bI sI 'tyasya pU. 5 sIraNetyA, 6 e degyama. 7 sI degNAd i. 8 e raNAko. 9 sI degNyasva. 10 e dantoSTa. 11 bI sI prazaktA. 12 sI rikA. 13 sI rezaktA. 14 e nA ka dhadeg. 15 sI pu zakta. 16 bIkaH / aM. 17 sI re i. 18 sI degNa // . Page #482 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH ] apyuSNakAM tatrakavatrakhaNDalaM vA zItakaH kiM labhateMzakopi hi / ityuMSNakairbrAhmaNakodbhavairbaledhikairbhRzaM kIrtyanukairvicakrame // 59 // 59. brAhmaNakodbhavaiH sadAcArabrAhmaNebhyastadAnImevoddhRtya pRthakRto brAhmaNako deza yatrAyudhajIvinaH kANDaspRSTA nAma brAhmaNA bhavanti / AyudhajIvI brAhmaNa eva brAhmaNaka ityanye / tatrodbhavaiTairvicakrame vikramaH kRtaH / kiMbhUtaiH / uSNakairuSNaM kSipraM kurvadbhirdakSairityarthaH / tathA bale sAmarthyadhikairadhyArUDhaistathA kIrtyanukaiH kIrtikAmayamAnaiH / kuto vicakrame / iti hetoH / tamevAha / hi yasmAdezaM hAryaMzakopi dAyAdapi zItaM mandaM karoti zItakolasaH san kiM labhate naivetyarthaH / kimityAha / uSNAdaciroddhRtoSNikA tAmapyAstAmanyadyavAgUmapi / yadvA tatrAttantuvAyopakaraNAdaciroddhRtaM tatrakaM yadvastraM tasya yatkhaNDalaM khaNDaM tadapIti // 458 aMzakaH / atra "aMza hAriNi " [182 ] iti kaH // tantraka / ityatra "tantrAd0" [183] ityAdinA kaH // ,, brAhmaNaka / ityatra "brAhmaNAnnAmni " [184 ] iti kaH // uSNikAm / atra "uSNAt " [185 ] iti kaH // zItakaH / uSNakaiH / atra "zItAcca kAriNi " [186] iti kaH // adhikaiH H / atra "adherArUDhe " [187 ] iti kaH // anukaiH / atra "anoH kamitari" [ 188 ] iti kaH // indravaMzAvaMzasthayo rupajAtiH // 9 1 sI vA sIta. 2 yuSNukai 1 e voTa'. 2 sI dege. 3 sImarthyApi 4 bIsa kiM. 5 sI 'NAdici' 6 e 'vAdinA. 7 bI Nikam. Page #483 -------------------------------------------------------------------------- ________________ [ hai 0 7.1.193.] aSTAdazaH srgH| 459 eSobhikaH zRGkhalakAvatI) mamAstu yoddhA jinadattakAnyaH / mamotsukAyAstvayamAhavotko bhIkostviti vyAhiyatApsarobhiH // 60 // 60. apsarobhirvyAhiyatoktam / kimityAha / eSa yoddhA mamAbhiko bhrtaastu| kIdRk / zRGkhalaM bandhanamasya zRGkhalakaH karamastasmAyuddhArthamavatIrNa iti / tathA mama tu mama punarutsukAyA utkaNThitAyA ayamAhavotko yuddha unmanA yoddhAbhIko bhartAstu / kIdRk / jinadattakAnyo jinadatto mukhyosya jinadattakaH saMghastasmAdanya iti ca / devIbhirbhaTA itthaM vRtA ityarthaH // abhikaH abhIkaH / atra "abherIzca vA" [189] iti ka IzcAsya vA // jinadattaka / ityatra "sosya mukhyaH" [190] iti kaH // zRGkhalaka / ityayaM "zRGkhalakaH karabhe" [191] iti nipAtyaH // utkaH / utsukaayaaH| atra "u~dutsorunmanasi" [ 192] iti kaH // upajAtiH // tejobhiruSNakatRtIyakakAzapuSpa kAnnu jvarAnasuhRdAM dizatA kSaNena / kolmAsya(pya?)tha tripuTikA veTakinyamAni kenApi siddhasurasAkSiraNasya lIlA // 61 // 61. kenApi bhaTena siddhA vidyAsiddhAdayaH surAzca devAH sAkSiNaH kautukAyAtatvAtsAkSAdRSTAro yasya tadyadraNaM tasya lIlA keli1e bI vaTi ki. 1 sI yobhI. 2 bI khyokhya ji. 3 sI 'zca zvA i. 4 sI so mu. 5 e tyatra za. 6 e unmukA. 7 e uDutsoM. 8 bI yadRNaM. Page #484 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye 460 9 ramAni jJAtA / kIdRzI / harSahetutvAtkulmAsAstripuTAca dhAnyabhedA 2 kAni ca prAyeNa prAyo vAnnAnyasya paurNamAsyAM kaulmAsI tri [kumArapAlaH] ma tejobhiH puTikA vA vaTakinI votsavavizeSA iva / kIdRzA satA / pratApaiH kRtvA kSaNenAsuhRdAM zatrUNAM jvarAnivAtisaMtApakatvAddizatA dadatA / kiMbhUtAn / uSNaM phalaM kAryamasyoSNakastathA tRtIya divasosyAvirbhAvAya tRtIyakastathA kAzapuSpaM heturasya kAzapuSpako dvandve tAn // tRtIya~ka | kAzapuSpakAn / uSNaka / ityatra "kAla0" [193] ityAdinA kaH // tripuTikA / ityatra " prAyaH 0" [194] ityAdinA kaH // kolmAsI (pI?) / ityatra "kulmAsI (pA) daN" [195] ityaN // vaTakinI / ityatra "vaTakAdin" [196] itIn // sAkSi / ityatra "sAkSAdraSTA " [197 ] itIn // vasantatilakA chandaH // paJcaviMzaH pAdaH // kumArikasyeva janaH kumArImAnsAdhu naumAniva nAvikasya / jAnanmahAraiH patatAM rujaM kopyAjyabdhinAvI na punaH prajahe // 62 // 14. I 62. Ajyabdhau raNAmbudhau nAvI naumAndurvigAhaM raNamavagAhamAnaH sannityarthaH / kopi bhaTaH prahAraiH patatAM bhaTAnAM punarna prahe / yataste - pAM rujaM pIDAM kSatriyottamatvAtsAdhu jAnan / yathA~ kumArI mAnanekakanyAnvito janaH kumArikasyAnekakanyAvato janasya vivAhAdicintAkRtAM rujaM sAdhu jAnAti / yathA vA naumAnaneka veDAnvito jano nAvikasyAnekaveDAvatonekaveDAsamAraicanAdiviSaya cintAkRtAM rujaM sAdhu jAnAti / upajAtiH // 16 9.9 2 sI ni prA. 6 eSNasta. 1 bI sI 'bhedo va'. 3 bI paurNimA'. 4 bI TikI vA. 5 eNAM jarA. 7 e yakaH / kA. 8 pakIn 9 bI putrikA. 10 e sAdi. 11 bI kSAdRSTA. 12 e 'daH samAptaH / ku. 13 e sI budhonA. beTA. 16 sI "kaDA". 15 sI thA vA nauvAnaneka 14 bI 'rna ja. 17 sI ka beDA'. 18 sI rasanA . Page #485 -------------------------------------------------------------------------- ________________ [ hai0 7.2.5.] aSTAdazaH sargaH / kumAriNaH khe varamAlinomilazikhAvadasvAzikhinonu tejasA / mAlAvatonveSTumamAyino bhaTAnamAyikA nvyvraanbhshcraaH||63|| 63. amAyikA amAyino nabhazcarA devAH khemilan / kiM katum / navyavarAnnavAnvadhUTAnanveSTum / kiMbhUtAn / zikhAvanti dIptiyuktAnyastrANi yeSAM tAnyudhyamAnAnityarthaH / tathA tejasA kRtvA zikhino nvagnIniva / tathA mAlAvataH kaNThasthapuSpamAlAnvitAMstathAmAyino mAyAyuddharahitAn / kiMbhUtAH santaH / kumAriNaH kanyAyuktA ata eva varamAlino varAya mAlA varamAlAstadanvitAH kumAryabhirucitavarakaNThe kSeptuM gRhItavaramAlAH / vaMzasthendravaMzayorupajAtiH // nAjJAyyekasyaikato gurvanIkaM mAyAvadbhiH kSuNNamapyatra kaizcit / vIhikSetraM vrIhikANAM mahIyo yadvallanaM kApi caabiihimdbhiH||64|| 64. spaSTam / kiM tvekasya rAjJa ekata ekasminpradeze mAyAvadbhiichalaparaiH kaizcidbhaTaiH / atra raNe brIhikSetraM vrIhiyuktaM kssetrmvriihimdbhiwhirhitaishcauraadibhiH| nAvikasya / kumArikasya / ityatra "nAvAderikaH' [ 3 ] itIkaH // "A. yAt" [2] iti vacanAt "tadasya 0" [1] ityAdinA matuzca / tena naumaan| kumArImAn // naukumArIbhyAminaM kecidAhuH / nAvI / kumAriNaH // / zikhinaH / zikhAvat / mAlinaH / mAlAvataH // ana "zikhAdibhya in" [4] itIn matuzca // vrIhikANAm / vrIhi / aniihimdbhiH| amaayikaaH| amAyinaH / mAyAvadbhiH / atra "vrIhyAdibhyastau" [5] itIkenau matuzca / zAlinI chandaH // 1 sI kAnnavya. 2 ehIyA ya?. 1 vI nyuddhamA . 2 e tyoMstathA. 3 bI degnvitAttathA. 4 e tAH ku. 5 e sI bhAlA / vaM. 6 enisthala. 7 sI himadbhitIhira". 8 egivI hi'. Page #486 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAla:] chatriNaH kAryiNo yodhinazchatrikaiH kAryikai tyavadbhiH svvdbhirbhtteH| chatravAnmAlyavAnkapaTI svarmunirvIravatyAhave pazyati mAtra saH 65 65. vIravati bhaTAnvitetrAhave raNe sa raNakautukI svarmunirnArado bhaTaiH saha yodhinovazyaM yudhyamAnAnbhaTAnpazyati sma / kIdRk / chatravAMzchatrikAnvitastathA mAlyavAnpuSpamAlAnvitastathA nindyaH karpaTosyAsti karpaTI kakSApaTAnvitaH / kIdRzAnyodhinaH / chatriNaSThakuratvena dhRtAtapatrAMstathA kAryiNo raNavyApAravataH / kiNbhuutairbhttaiH| chatrikaistathA bhRtyavadbhistathA svavadbhirdAnArthadravyavadbhi timadbhirvA tathA kAryikaiH // zra(sra)gviNI chndH|| dhaninaH kapaTikA api hyabhUvanasinaH satyaraNastaveSu muutaaH| dhanikAdhInadhanairapIha vIrai rasikaistyAgaraNakriyAsvazakaiH // 66 // 66. iha raNe sUtA bhaTTAH karpaTikA api niHsvatvena nindyakarpaTAnvitA api satyaraNastaveSvavitathabhaTayuddhavarNanAsu rasino rasikAH santo vIraiH kRtvA dhanina IzvarA abhUvan / yato dhanikAdhInadhanairapyuttamarNAyattadravyairapyRNagrastairapItyarthaH / paraM tyAgaraNakriyAsu dAnapradhAnepu raNakarmasu rasikaiH sAbhilASaiH / etadapi kuta ityAha / yatozaddhairRNabhayarahitairakAtaraizcetyarthaH / aupacchandasakAparAntikA // samitkhalinyAM bhuvi kopyazai(zI?)rSika: pratyarthikIrtyarthyakarodazISiNam / azIrSavAnsopi nanata khagabhRt pratyarthikairarthikavatpariSTataH // 67 // 1 e tyadbhiH. 2 ekarSaTI. 3 e prarthi'. 4 vI rarthaka. 1 bI nvitotrA . 2 e nyonidhi'. 3 bI patrAsta". 4 bI sI chakai. 5 bI tima. 6 bI yikai / zrI. 7sI kaiH / svagvi'. 8 sI bhaTA ka. 9 bI nisatve. 10 e abhava'. Page #487 -------------------------------------------------------------------------- ________________ [hai0 7.2.9.] aSTAdazaH sargaH / 67. khalAH santyasyAM khalinI samito yuddhasya khalinIva samitkhalinI tasyAM yathA khalinI dhAnyakhalAdhAra evaM saMgrAmAdhAra ityarthaH / bhuvi raNAGgaNe kopi bhaTozai(zI?)rSikaH zIrSarahitopyazISiNaM zIrSarahitamakarodarthAtpratyarthinam / yataH pratyarthikItyarthI zatrukIrti jighRkSurityarthaH / tatazcAzIrSavAJ zIrSarahitaH sopi pratyarthyapi khaDgabhRtsannanarta vIryAtizayAyuddhAya vavalaga / ata eva pratyarthikaiH zatrubhirarthikaMvadyAcakairiva pariSTutaH // chatrikaiH / chatriNaH / chatravAn / ityatra "ataH0" [6] ityAdinA-ikenau matuzca // anekasvarAditi kim / svavadbhiH // abhidhAnArthasyetikaraNasyAnuvRtteH kRdantAnna bhvtH| bhRtyavadbhiH // kvacidbhavataH / kAryikaiH / kAryiNaH // jAtizabdebhyo na bhavataH / mAlyavAn / kvacidbhavataH / kA(ka)paMTikAH / karpaTI ||dhnaaduttmnne bhavataH / dhnikH(k)| dhaninaH // saptamyarthe ca na bhavataH / vIravatyAhave // kvcidbhvtH| khalinyAm // rasarUpagandhasparzazabdasnehebhyo guNavAcibhyo na bhavataH // kvacidbhavataH / rasikaiH / rasinaH // azIrSikaH / azIrSiNam / aMzIrSavAn / ityatra "azirasozIrSazca" [7] itIkenau matuzcAzirasozIrSAdezaH // arthikavat / arthI / pratyarthikaiH / pratyarthi / ityatra "artha." [ 8 ] ityAdinA-ikenau // vNshsthendrvNshyorupjaatiH|| atundilaH kApi ca tundavantamatundikaM kApi jigAya tundI / azAlilaM zAlyatha zAlimantamazAlikaH sthAnivazena ydvt||68|| 1 e deglyapi zA 2 sI sthAnava. 3 sIt / kopi. 1 sI nI tasyAM khalinI yathA dhA. 2 e nI dhanya. 3 e sI kItti ji. 4 sI evA pra. 5 e kavidyA'. 6 sI rasyA. 7 sI kAryakaiH. 8 e kAH / kArpaTIH / dha. 9 bI piNAra. 10 ezIpikA. 11 e vazora'. Page #488 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye [kumArapAlaH] 68. kApi ca raNapradezetundilosthUlodarastundavantaM jigaay| kApi ca tundyatundikaM jigAya / yathA sthAnaM grAmAdistadasyAsti sthAnI grAmaThakurAdistadvazenAzAlilaM zAlirahitaM daridraM zAlIzvaro jayati / athAtha vA yadvadazAliko daridropi zAlimantamiti // upendravajrA // paGkilabIhilakSetravAnmahIM zoNitaiH paGkinI paGkavanmUrtayaH / paGkikakSmAtalasraMsinaH pAdilAnsaMtyajanto mayAMzcakramuH pattayaH 69 69. paGkavatI zramotthasvedasainyarajaHsaMparkeNa kardamavatI mUrtiyeSAM te tathA pattayaH sphArakA yunmahIM raNorvI cakramurgatAH / kiMbhUtAm / zoNitaiH paGkinImata eva pakilabIhilakSetravatpaGkayuktaMvrIhiyuktakSetratulyAm / kiMbhUtAH santaH / myaanussttubhedaansNtyjntH| kiMbhUtAna / paGkikaM zoNitakardamayuktaM yakSmAtalaM tatra saMsinaH skhalanenAdhaHpAtukAn / etadapi kuta ityAha / yatotivRddhA mahAntaH pAdAH santyeSAM pAdilAstAn / / sragviNI // yathaiva zRGgArakapAdibhirimRgairmRgAH pAdikazRGgavantaH / vRndArakaistadvadandavanto bhaTairbhaTA yuddhakRtotra dRSTAH // 70 // 70. tadvattathA vRndArakaiH samUhavadbhirbhaTaiH sahAvRndavanta ekaukino bhaTA yuddhakRto yudhyamAnA atra raNe dRSTAH / yathaiva zRGgArakapAdibhiH zRGgavadbhirvivRddhapAdavadbhizca mRgairAraNyapazubhiH saha pAdikazRGgavanto mRgA yudhyamAnA dRzyante // 1 e tinI pa. 2 bI kratuH pa. ___ 1 bI zena zAlinaM zAlira. 2 sI lira'. 3 sI ro gAya'. 4 e thAvathAya. 5 bI kraturga'. 6 bI kSeva. 7 sI ktakSe. 8 sI tulyAH / kiM. 9 elAn. 10 sI kAdino bhaTa yu. 11 e yuddhamA . 12 sI jhArika. 13 e "dibhizRMgArava'. 14 sI bhiH zRMgArava. 15 bI sI dbhirvRddha . 5314 Page #489 -------------------------------------------------------------------------- ________________ [hai0 7.2.13.] aSTAdazaH srgH| 465 vrIhyartha / azAlilam / ashaalikH| zAlI / zAlimantam // tundAdi / atundilH| atundikam / tundI / tundavantam // paGkila / paGkika / paGkinIm / paGkavat / ityatra "brIhyartha0" [9] ityaadinaa-ilH| ckaaraadikenau| "AyAt" [2] iti matuzca // vrIhizabdopi vrIhyarthoM bhavati / kiM tu tasya pUrvatropAdAnAdilo na syAt / bhAve hi tatropAdAnemanarthakaM syAt // bhavatItyeke / vrIhila // pAdilAn / pAdika / pAdibhiH / atra "svAGgAda" [10] ityaadinaail-ik-inH|| vRndArakaiH / avRndvntH| atra "vRndAdArakaH" [11] ityArako matuzca // shRnggaark| shRnggvntH| atra "zRGgAt" [12] ityArako matuzca // upjaatiH|| phalinadrumarhavadAtapatrakAH phalavaccharazreNimucopi jAGgalAH / atha gUrjaraibarhiNavanmahAhayaH prababhaJjire sRGgiNavaca zAkhinaH 71 71. atha gUrjarairjAGgalA AnnabhaTAH prbbhnyjire| kIdRzAH / phalinadrumanti sazrIkatvAtsaphalaTThamA ivAcaranti barhavanti mAyUrapicchayuktAnyAtapatrANi yeSAM tepi ThakurA api / tathA phalavatI prazasya zastrA. grabhAgAnvitA yA zarazreNistAM muJcanti ye tepi yathA bahiNairmayUrairmahAyo bhajyante / yathA ca zUGgiNairvanamahiSaiH zAkhino vRkSA bhajyante // phalina / phalevat / barhiNa / 'barhavat / zRGgiNa / ityatra "phala0" [13] ityAdinA-ino matuzca // sudaintaM chandaH // 1eraivahiM . 2 bI prabha. 1 e bI hyarthaH / aM. 2 bI linam. 3 e degndilaM / a. sI degndila / a. 4 e aeNpi bha. 5 sI nartha. 6 sI dikaH / pA. 7 bI atravRnda'. 8 vI rakaH / . 9 e degtvAzarpha. 10 sI degktAnyeva pAtrA'. 11 sI syavastrA'. 12 sI degthA zR. 13 e narmahiSau zA. 14 e vatat. 15 bI barhiva. 16 e zca / muda'. 17 sI dataM cha. Page #490 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] malevadyazaskAnmalinena karmaNAtimalImasAMstarjayitAnnakA svakAn / dalituM marutvAniva parvatAndviSo yuyudhe tataH parvavedasvabhRtsvayam 72 72. yathA marutvAnindraH pastyeiSAM tAnparvatAnadrInvatreNa dalayatyevamAnako dviSo dalituM svayaM yuyudhe / kIdRksana / parvavanti prazasyagranthipradezayuktAni yAnyasrANi zarAstabhRttathA svakAnsvakIyabhaTAMstarjayitA nirbhartsayana / yato malavadyazaskAnmalinakIrtIn / etadapi kuta ityAha / yato malinena karmaNA raNabhaGgena nindAkarmaNAtimalImasAn // maruttavattuNDibhacakravarSI sa yodhayan krudvailibhAlikorIn / UrNAyuvadvA vaTibhAnavadvAhaMyustadAmasta zubhaMyumAnI // 73 // 73. sa AnnastadArInyodhayanyudhyamAnAnprayuJjAnomaMsta / kIdazAn / UrNAyuvadvA sukhavinAzyatvenoraNakatulyAn / vaTibhAnavatA vaTibhaM vaTIvyaJjanavizeSAnvitaM yadannaM tattulyAnvA / kIdRksan / zubhaMyumAnI zubhaMyuM zubhasaMyuktamanukUladaivamAtmAnaM manyamAnota evAhayurahaMkAravAnata eva krudhA valibhaM rekhAyuktamalika lalATaM yasya sota eva ca maruttavadrAjavizeSa iva tuNDibhAni pravRddhanAbhimanti cakrANi cakrA. strANi varSatItyevaMzIlo yaH sH|| malImasAn / malinena / malavat / ityatra "malAdImasazca" [14] itImasenau matuzca // mrutt| mahatvAn / parvatAn / parvavat / ityatra "marut0" [15] ityAdinA to matuzca // 1bI layava. 2 sI dalayan ma. 3 e vanti prazasya. 4 e bhilAbhiko.' 1 ebhastaya'. bI bhaya . 2 sINAti'. 3 e maNoti'. 4 e yujAno. 5 sI zyakatve'. 6 edegdvA bhaTirbhavaTI . 7 sI Tibhava. 8 bI ttadrA ja. 9 sImasonau. 10 sI ta / ama. 11 bI kattAn. 12 sItra ama". Page #491 -------------------------------------------------------------------------- ________________ [he. 7.2.18.] aSTAdazaH sargaH / valibha / vaTibha / tuNDibha / ityatra "vali0" [16] ityAdinA bhaH // UrNAyu / ahaMyuH / zubhaMyu / ityatra "UrNA0" [17] ityAdinA yus // upa. jAtiH // azaMyakaMyopi sa zantvakanturazaMyukaMyUnapi zantyakantIn / khakAMzvakArAlamakantazantAnazaMba(va)kaMvAn dviSatazca jiSNuH 74 74. sa AnnaH svakAnnijabhaTAJ zaM sukhamastyeSAM shntyH| kamityayaM kutsAyAm / kaM kutsAstyeSAM kantayo na tathAkantayo vizeSaNakarmadhAraye tAJ zantyakantInsukhitAn satejaskatvenAkutsitAMzvAlamatyarthaM cakAra / kIdRzAn / azaMyukaMyUnapi viDiH parAbhavAtpUrvamasukhitanistejaskAnapi / kITaksan / azeyakaMyopi svasainyasya parAbhavAdasukhitanistejaskopi jiSNuH saJ zantvakantuH sukhI satejaskazca / tathA dvi. SatazcAkantazantAJ jitakAzitvena prAkAntAnsu khinazca saMtozaMvakaMvAnasukhino nistejaskAMzcakAra / / upendravajrA / vAtUlAzambhAnkAMzcidatrairakambhA cUDAlAdantUlAlalATUlakAMzca / mIlAnsomakSikAlAnbalUlo dviTpattIMzcake sidhmalAnvA vivarNAn // 75 // 75. sa AnnaH kAzcihiTpattInauH kRtvA cakre / kiMbhUtAn / vAtUlAzambhAnvAtagrastavadasukhitAn / tathAkambhAcUDAlAdantUlAlalATUlakAMzca kAMzcidakambhAnmastakarahitAn kAMzcidacUDAlA veNIkAnkAMzcidadntUlAndantarahitAn / kAMzcidalalAThUlakaoNllalATarahitAMzca / tathA kAMzci___ 15 deglAhUla'. 2 bI TUkAM. sI TUlaMkA". 1 sI pAM kaMtayo. 2 bI yaH kimi'. 3 sI nyapa. 4 sI zizabdena. 5 e santozaM. 6 e jaskAzcatvakA . 7 bI lA ladeg. 8 bI navaNI'. 9 sITUkAnkutsitAnlalA. 10 e kAnkutsitAnlalA. 11 e hitAca. Page #492 -------------------------------------------------------------------------- ________________ 468 dhyAzrayamahAkAvye [kumArapAlaH] nmUrchAlAnmUrchAvatastathA kAMzcinmakSikAlAnmakSikAvataH parAsUnityarthaH / tathA kAMzcisidhmalAnvA vivarNAn / vAtrevArthe / sidhmAni tvakpuSpANi rogabheda eSAM santi sidhmalA yathA tvaci zvetapuSpairvivarNA vicchAyAH syurevaM prahArairvivarNAzca / yataH / kIdRk / sojhaiH kRtvA balUlo baliSThaH // vaizvadevI // phenilodakilavakramamUrchanpattayaH pRthulazastramucIha / phenalodakalasindhurabhUttacchaMtrazoNitajalaiH patitaizca // 76 // 76. ihAnne pRthulAni pRthutvavanti zastrANi muJcati yastasminsati pattayomUrchan / katham / phenilAni phenavantyudaMkilAnyudakavanti vakrANi yatra tadyathA syAdevam / tathA phenalokalasindhurDiNDIrAnvitodakavatI ca nadyabhUt / kaiH kRtvA / tacchatrazoNitajalaisteSAM pattInAM chatraiH zvetAtapatraiH zoNitajalaizca raktAmbhaHpravAhaizca / kiMbhUtaiH / raNopatitaiH // svAgatA // prajJAlostre prajJilenAnakena svAMcaulukyastApyamAnAnathAstraiH / zAkhIvoccaiHparNiloparNaladrau dhanvatyetyAzvAsayattatra dhnvii||77|| 77. spaSTam / kiM tvaparNalA aparNavanto dravo vRkSA yatra tasmindhanvati marusthala uccairunnataH parNilaH patrabahulaH zAkhI yathA tApyamAnAjanAnAzvAsayati / tatra raNa etya dhanvI dhanurdharaH // kaMyUn / azaMyu / antIn / zanti / kaMyaH / ashey| akntuH| zantu / knt| 1 sI phenilo'. 2 vI sI dakila'. 3 bI cchastrazo. 4 e nAvake, 5 e degmAnAMstathA. 6 edeglo dha', 7 vI nvatetyA . sI nvatetyA. 8 bI sI dhanvA / degspa. 1 esidhmAlA'. 2 edegcchAyAsyu. 3 sI degti sati. 4 e degdalikAnyu. 5 e sI phenilo'. 6 sI dakila'. 7 e ta pUrNi'. 8 e pyamanjanA. 9 ezaMzaya. Page #493 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.23.] aSTAdazaH srgH| 469 zantAn / kaMvAn / azaMva / akambhAn (kmbh)| azambhAn / ityatra kaMzaMbhyAM0" [18] ityAdinA yus-ti-yas-tu-ta-va-bhAH // balalaH / vAtUla / dantUla / lalATUlakAn / ityatra "bala." [19] ityaadinolH|| cUDAla / ityatra "prANi." [20] ityAdinA laH // siMdhamalAn / pRthula / kSudrajantu / makSikAlAn // rugU / mUrchAlAn / ityatra "sidhmAdi0" [21] ityAdinA laH // prajJAlaH / prajJilena / parNala / prnnilH| udkl| udkil| phenala / phenila / ityatra "prajJA0" [22] ityAdinA la-ilau // zAlinI chandaH // Ucetha jAGgalanRpobhisaranakAlA lokAlilaM tamiti saMpraharakha doSman / kADAlaghATilajaTAlatamairaghATI lAkADilairajaTilaizca hataiH kimebhiH // 78 // 78. athAtiprakAzatvAtkSepyA kAlA pAdasrasAvizeSo yasya sa tathA nAkAlAlo jAGgalanRpa AnnobhisarannabhimukhaM gacchansannakAlilaM taM caulukyamuvAca / kathamityAha / he doSmansapa~harasva yudhyasva / yata ebhibheTairhataiH kiM na kiMcit tvameva me vadhya ityarthaH / kiMbhUtairebhiH / kADA pAdatrasAmedo ghATA kATikA jaTAzca kSepyAH santyeSAM tetizayitAstaiH kADAlaghATilajaTAlatamaistathAghoTAlAkADilairajaTilaizca // 1 sI kAkilaM. 2 sI TAkAlADi'. 3 e degzca hitaiH. 1en / svAgana / aka. sIn / aka. 2 etizava. 3 e lUla / vA. 4 e degl| lalA. 5 e sidhmAlA'. 6 sI degn / I0. 7 bI mUrchalA. 8 e prazila:. 9 e phenila / phe. 10 bI nalaH / phe. 11 e dakhastAvi. 12 bI pa anno'. 13 bI prahAra. 14e dastasApAdo.sIdaprasA. 15sI TAlakA. 16bI rajiTi'. Page #494 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH kAlAlaH / kAlilam / jttaal| jttilaiH| ghATAla / ghaattil| ana "kAlA." [23] ityAdinA la-ilau // kAleti DopAntyaM kecitpaThanti / kADAla / kADilaiH // vasantatilakA // jyAvAcAladhanuSka kiM na purato vAgminihAgAH svayaM vAcATaH prahitaH kharAmadhuravAgyoddhaM janoyaM mudhA / bandhuM norasilaiH kRSIvalajanairdantAvalaH picchilo dAnAllomazakarkazairapi yataH zakyoGganAniHsahaiH // 79 // 79. jyayA pratyaJcayA vAcAlamasakRdAkRSyamANatvAvyaktasvaratvAca bahugaTavAgyuktaM dhanuryasya he jyAvAcAladhanuSka tathA he vAgmi(ggmi)n / upahAsena saMbodhane ime / he caulukya purataH prathamaM svayamiha matsamIpe kiM krimiti tvaM nAgAH / tathAyaM mayA hataviprahato jano bhaTaloko yoddhaM mudhA maeNtpurokiMcitkaratvAnnirarthakaM tvayA prahitaH / kIdRk / khaM mahatkaNThavivaramastyasyAM kharA kaThorAta eva na madhu mAdhuryamatrAstyamadhurA ca vAgyasya sH| tathA vAcATo bahugaryavAgasanniSphalamAtmanaH prabhozca parAkramAdi prazaMsannityarthaH / arthAntaranyAsamAha / yataH kRSIvalajanairhAlikalokairdantAvalo hastI na bainTuM zakyaH / kiMbhUtaiH / urasilairapi mahAvakSobhirapyatisthUlairapItyarthaH / tathA lomAni sanyeSAM lomazAste ca te karkazAzca karkozva upameyatayAstyeSAM zvetAzvavatkaThorAstairapi / tahi~ kasmAnna zakya ityAha / yatoGganAniHsahaiH strIvada 1 bI sI vAgminni. 2 bI picchalo. 3 bI maka. 4 bI zakye. 1 edeglAla / kA. 2 sI TAlaH / ghA. 3 bI sI ti vopA. 4 sI ha sa. 5 bI matparo'. 6 e mathAstya. bI mavalyama'. 7 e deggya saH. 8 sI kRnniHphala. 9 bI niphala. 10 bI baddhaM za. 11 bI ko u. Page #495 -------------------------------------------------------------------------- ________________ [hai07.2.28.] dAnAnmadAtpicchaM parAkramaiH / kIdRggajaH / picchilaH paGkilo madotkaTaH // zArdUlavikrIDitam // yudhyasva nAnyosmyahamAtmatejasomaNaH sa evopaNena deNa / zAkInatAM yAti na yatpalAlino aSTAdazaH sargaH / 471 na vA palAlInapadaM ca zAkinaH // 80 // 80. he uSaNena romAJcena kRtvA deMNa dardravyAdhiyukta yurdhyaM - svAnekabhaTaiH saha yuddhenAtizrAntatvAdyoddhuM na zaknoSItyahaM na yudhya iti na vAcyam / yatohamAtmatejasA kRtvoSmoSmatvamasyAstyUSmaNaH sannAnyomizrAntatvAdiprakAreNa nAnyAdRzo varte / kiM tu sa eva yAdRgyuddhAtpUrvaM dRSTastAdRza evAsmi / yuktaM caitat / yedyasmAtpalAlino mahatpalAla palAlodo vA palAlI tadvAnpradezaH / zAkInatAM mahacchAkaM zAkasamUho vA zAkI tadvatpradezatAM na yAti / zAkinazca palAlInepadaM palAlIvatsthAnaM palAlInatAmityarthaH / na vA yAti // 70 vAcAla | vAcATaH / atra " vAca : 0 " [ 24 ] ityAdinA - AlATI || cikkaNatvamasyAsti vaggmin / ityatra "gmin " [ 25 ] iti gmin // madhura / khara / ityatra "madhvAdibhyo raH " [ 26 ] iti raH // kRSIvala / dantAvala (laH) / ityatra "kRSyAdibhyo valac " [27] iti valac // lomaza / karkazaiH / ityatra / picchilaH / urasilaiH / ityatra ca "loma 0 14 "" [ 28 ] ityAdinA za ilazca // 1 bI dadruNa. udghaSa. 1 sINa ma. 2 bI sI picchala :. 3 e 'tkaNThaH / zAdUla 4 sI 5 bI daNadavyA 6 edhyasthAne. bate / kiM. 9 e sI yasmA vAgmin. 13 e kaiza / 3. 7 bI yuddha i. 8 ezo 11 sInatA. 12 bI sI 10 elI. 14 sI picchalaH. Page #496 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye aGganA / USmaNaH / atra "noGgAde: " [ 29 ] iti naH // zAkinaH / palAlinaH / dairguNa / ityatra "zAkI 0 " [30] ityAdinA no hasvazca // kecittu zAkIpalAlyorhasvatvaM necchanti / tanmate zAkInatAm / palAlIna // indravaMzAvaMzasthayorupajAtiH // 472 yucchrAddhavArto viSuNo nu lakSmaNaH prAjJArca ucchArkaravAk culukyarATra / khaM pAMzutAmisramapi prapAdayan dantAMzubhijyatnatulAmuvAca tam // 81 // 3 81. culukyarAT tamAnnamuvAca / kIdRksan / viSuNo nu viSvabhvo rezmayo viSvaggatAni vAsya santi viSuNo ravirvAyurvAtitejasvitvAdvaliSThatvAcca tayostulyota eva yudhi zrAddhaH zraddhAvAnvArtazca vyApAravAn yucchrAddhavArtastathA prAjJeSu prajJAvattvAcacavAnpUyaiH prAjJArtho vidvattamota eva zarkarAtrAsti zArkaraM dugdhamodakAdi mAdhuryAtizayenotkAntA zArkaramuccharkarA vAgyaisya saH / tathA lakSmaNaH smitena sazrIkota eva khamAkAzaM pAMzubhistamisrA tamastatistamo vAtrAsti pAMzutAmitramapi dhUlIdhUsaritamapi dantAMzubhiH kRtvA jyotsnAtrAsti jyotsraH zvetapakSastasya yA tulA sAmyaM tAM prapAdayannaGgIkArayaJ zvetIkurvannityarthaH // indravaMzA || kimuvAcetyAha / 1 bI 'gola' 1enaH / da. * vivAyu 6 bI 9bI mizrama'. * 2 sI NaH prajJA'. 3 bI bhijyotsna 2 e bI daNa. 3 e viSaNo. 'jyaH prajJA' 7 bI gyasyAM saH 10 sI 'sa'. [ kumArapAlaH ] 4 bI rasmo . 5 bI 8 e bI mizrA ta Page #497 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.31.] aSTAdazaH sargaH / yozArkarAsikatileSviva saikatAnaH kaddhiM zarkarila saikatabhUSu gauH saH / caJcadyumadrumasamAnabhujopi vIraH kANDIra zUra iha yaH kriyayA gireva // 82 // 7 3 82. kANDAni zarAH santyasya he kANDIra he dhAnuSka / upahasannevaM saMbodhayati / he Anna caJcantau vilasantau gumadrumasamAnau dyausurvAsyAsminvAsti yumo rUDhizabdatvAduccaistamo yo drUNi dArUNi santya - syAsminvA drumo rUDhivazAdvakSastadvatpralambabaliSThau bhujau yasya sopi yo gireva yathA girA vAcA zUrastathA yaH kriyayA raNakarmaNA zUraH sa iha jagati vIraH / dRSTAntamAha / hi yasmAdyo gauryathA zArkarAsikatileSu kSudrapASANavAlukArahiteSu dezeSu saikataM sikatAvadvAlukAbhRtaM(bhRd ?) yadanaH zakaTaM tatkarpettathA yaH zarkarilasaikartabhUpu saikatAnaH karpetsa gaurvRSabhaguNopeto vRSabhaH syAt / tatte svazauryazlAghAvacanaiH pUvaktairna kiMcitkiM tu yadi zUraMmanyastadA raNakriyAM prakaTayetyarthaH // vasantatilakA || 473 ANDIrabhANDIrahayAjikacchuraiH sadanturebhai rathiraiH samedhiraiH / saMbhUya bhUpairhRdayAlubhiH svakaikasva nanveMsi kRpAlurekake // 83 // 83. nanviti saMbodhane / he Anna svakairnijairbhUpaiH saha saMbhUya militvA tvaM Dhaukasva / kiMbhUtaiH / ANDIrA vRSaNavanto bhANDIrAzca bhANDa 1 1 bIddhi karA. 2 bI nvama kR. 1 sI degni zirAH 2 bI vAsyAdeg 3 sI 'Ni sa. 5 esmAdyA gau. 6 vI 'talabhU. 7 bI paiMtsA gau. 60 4 sI 'lambau ba evokterna'. Page #498 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] mazvAbharaNAdi tadvantazca ye hayAstairyAjiyuddhaM tatra kaccharaiH kaNDUmadbhistathA sadanturebhairunnatadantAnvitagajayuktaistathA rathirai rathavadbhistathA samedhiraimadhirA buddhimantomAtyA yuddhakriyAcaturA yodhAzca tadyuktaistathA hradayAlubhiH sahRdaya raNe nipuNairityarthaH / kasmAdevamucyata ityAha / yata ekaka ekAkinyasahAye tvayi viSayesmyahaM kRpAlurvate // indravaMzAvaM. zasthayorupajAtiH // medhAvatA hRdayinA rathinAsi pAto __ gANDIvikezavasamena kRpAvatA yat / tAtena tarhi zirasA maNivena namra stannAdya saMsarasi nAsika sosi vIraH // 84 // 84. tarhi yadA jayasiMha AsIttasminkAle yattvaM maNivena ratnavatA zirasA namraH saMstAtena jayasiMhena kRpAvatA satA pAto dviDbhyo rkssitH| kIdRzA tAtena / medhAvatA tathA hRdayinA vikrAntena tathA rathinopalakSaNatvAdgajAzvapattivatA ca zaktitrayopetenetyarthaH / ata eva gANDIvikezavasamenArjunaviSNutulyena / tattAtakRtaM rakSaNamadya yuddhadine na saMsmarasi / tattasmAcchinnA nAsikAsyAsti re nAsika tadA kRpayA tAtena rakSitasyAdya mayaiva saha yuddhakaraNena nirlajatvAnnakravardhitatulya tvaM yaH praNamraH kRpayA tAtena rakSitaH sa vIrosi vartase / yattvamAtmano bhaTatvaM varNayasi tanme viditamevetyarthaH // 1 e NDIvake . 2 bI mratannA. 1 bI ji yuddhaM. 2 sI degthA hR. 3 bI teMte / i. 4 sI hiM tadA. 5 bI vanto ta'. 6 bI nme veditamive'. Page #499 -------------------------------------------------------------------------- ________________ [ hai. 7.2.46. ] aSTAdazaH sargaH / 475 viSuNaH | atre "viSvaco viSuzca" [31] iti no viSvityAdezazca // lakSmaNaH / atra "lakSmyA anaH" [32] ityanaH // I prAjJa / zrAddha | Arca: / vartiH / ityatra "prajJA 0" [ 33 ] ityAdinA NaH // jyotsnaM / tAmisram / ityatra " jyotsnAdibhyoNa" [ 34 ] ityaN // saikatAnaH / zArkara / ityatra "sikatA0 " [35] ityAdinA // sikatileSu / saikata / zarkarila / azArkara / ityatra "ilazva deze" [ 36 ] itIlopaca // I ." || ityatra "drorma:" [ 37 ] iti maH // kANDIra / ANDIra / bhANDIra / ityatra " kANDANDa0" [38] ityAdinA - IraH // I kacchuraiH / atra "kacchA dura:" [ 39 ] iti DuraH // dantura / ityanna "dantAdunnatAt " [ 40 ] iti DuraH // medhiraiH / rathiraiH / atra " medhA 0 " [41] ityAdinA vA iraH / vAvacanAdya I 7 thAprAptaminAdi / "AyAta" [2] iti matuzca / medhAvatA / rathinA // kRpAluH / kRpAvatA / hRdayAlubhiH / hRdayinA / ityatra " kRpA 0" [ 42 ] i tyAdinA // kezava / ityatra " kezAdva:" [ 43 ] iti vaH // 9 maNivena / gANDIvi / ityatra "maNyAdibhyaH " [ 44 ] iti vaH // nausika / ityantra "hIneotsvAGgAdaH " [ 45 ] ityaH // vasantatilakA // kAlosenA ivAtarakhinA mAyAvinAnAyitamAmiyAMstvayA / sragvI tapasvinnadhunA yuyutsase medhAvyasi vyaktamanAmayAcyaho 85 1 bI yAM tvayA. 1 sI tra lakSmyA. 2 bI se dhA 2 e Arca | vA. 3 bI vAcA / I. 4 bI 'lam / 6 bI ma / druma. 7 emityAdiH / A. 0 bI nAzika. 11 e 'nAsvAGgA'. at. 5 etra / ityajotsnA . 8 e sI pAla / kR. 9 bI 'NDIva / i. Page #500 -------------------------------------------------------------------------- ________________ 476 vyAzrayamahAkAvye [ kumArapAlaH ] 85. he tapasvinvarAka tvayAtarasvinAbaliSThenAta eva mAyAvinA namaskriyAdirUpamAyAnvitena sateyAnkAlonA yitamAmatyarthama tivAhito yathArzasenAzarogavatA nareNAbhrobhravAnkAlo varSAkAlotarakhinAzarogasyAtivRddherabalenAta eva mAyAvinAzaupazamakatathAvidhauSadhakriyAdinAzaurogavaJcanAvatA satA nIyate / adhunA tu he tapasvintragvI puSpamAlAvAnsanyuyutsase / tasmAdaho Anna tvaM vyaktaM medhAvyasi mAyayeyataH kAlasyAtivAhanena paNDitosi tathAnAmayAvyasyadhunA yuddhAbhilASeNAmayarahito baliSThosi // abhraH / arzasena / ityatra " abhrAdibhyaH " [ 46 ] ityaH // tarasvinA / tapasvin / mAyAvinA / medhAvI / sragvI / ityatra "astapas 0 " [ 47 ] ityAdinA vin // anAmayAvI / ityatra "AmayAddIrghazca" [ 48 ] iti vin dIrghazyAmasya // indravaMzA // sa svAmigomI mama tAta UrjasvyUrjakha leSvarNava gItakIrtiH / huM lajjate tvAM na jayAmyahimyajyotsnA tamisrAmiva yadyaguNyAm 86 86. yadi tvAM na jayAmi / yathAhimyA himarahitA nirmalA yA jyotiratrAsti jyotsnA candrikA tamotrAsti tamisrAM tAmasIM rAtriM jayati tamopahAreNa parAbhavati / kIdRzIm / aguNyAmAloka vinAzakatvAdidobairnirguNAm / tadA humiti kope / sa prasiddho mama tAto jayasiMho lajjate / kIdRk / UrjakhaleSu baliSTheSu madhya UrjakhyatibaliSThota eva svAmI cAsau gomI ca bhUmimAMzca / yadvA svAminAM prabhUNAM rAjJAM gomI pUjyota eva cArNavagItakIrtistasmAdadyAvazyaM tvAM jayAmyevetyarthaH / indravajrA // 1 bI 'sphUrja. 1 ena e . 2 dvA prabhUNAM svAminAM rA. 3 enA / tapakhinA / tapa 4 sI yutsa 5 e zyaM tvaM ja.. Page #501 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.52.] aSTAdazaH srgH| iti taM gaditvA bahurUpyamUlyaM guNavaddharnuhemavatIpatirnu / sazaraM vyadhAdrUpyapi paurNamAsIzazirUpyavakrotha culukyacandraH 87 87. athAnantaraM rUpyapItyatrApibhinnakrame / na kevalamAnazcaulukyacandropi dhanuH sazaraM vyadhAt / haimavatIpatirnu himavatopatyasya gauryA bhartA haro yathA tripuradAhAdikAle dhanuH sazaraM vyadhAt / kiM kRtvA / ityuktarItyA tamAnnaM gaditvA / kIhaksan / paurNamAsyA yaH zazIndustadvadrUpyaM prazasyarUpAnvitaM saumyaM mukhaM yasya saH / rUpyapItyasya sthAne kutrApi ruSyapIti pATho dRzyate tadA ruSyapi roSepi sati mahApuruSatvenAlekSyakopavikAratvAtpaurNamAsIzazivakra iti ythaasthaanmevaapiryojyH| haropi zazirUpyavakrazcandrakalayA rUpavanmukhaH / kIdRzaM dhanuH / AhataM rUpamastyeSAM rUpyA dInArAdayaH / nighAtikAtADanAddInArAdiSu yadrUpamutpadyate tadAhataM rUpam / bahavo rUpyA mUlyaM yasya tat / yathA(tathA?) guNavatprazasyapratyaJcam // svAmi / ityatra "svAminnIze" [9] iti min dIrghazvAsya // gomI / ityatra "goH" [ 50 ] iti min // pUjya eva minamicchantyeke // UrjasvI / UrjasvaleSu / ityatra "UrjA vina0" [51 ] ityAdinA vinvalAvasU caantH|| tamisrAm / arNava / jyotsnaa| ityete "tamisrA0" [52 ] ityAdinA nipAtyAH // 1 e nurhema, 1 bI pi bhinna. 2 bI rtA hAro. 3 sI rUgyAnvi. 4 e mukhyaM ya". 5 bI lakSako'. 6 e sI piyojyaH . 7 e nAdInA. 8 e ca / svA. 9 sI svAminIze. 10 bI mittaM se i. 11 bI UjyoM vi . 12 bI 'di vi. 13 e sA / a. 14 bI tyenye ta. Page #502 -------------------------------------------------------------------------- ________________ 478 vyAzrayamahAkAvye [ kumArapAlaH] guNyAm / guNavat / himya / haimavatI / ityantra "guNAdibhyo yaH" [53] iti yo matuzca // rUpyavaH / rUpya / ityatra "rUpAt" [54] ityAdinA yaH // kathaM rUpI / brIhyAditvAdbhaviSyati // paurNamAsI / ityatrai "pUrNamAsoN" [55] ityaN // kekiravaM chandaH // Anortha gauzatikanaiSkasaMhasrikaiH svai bhRtyaiH sanaiSkazatikaiH sahagautrikaizca / saMbhUryaM sarvadhanibhizca ruSAndhako nu taM devamaikagavikaM pidadhenavRSTayA // 88 // 88. athAnno ruSA kRtvAndhako nu kutsitondha ivAtyantaM kopAviSTaH snnityrthH| taM caulukyamastravRSTayA bANavarSaNena pidadhe / kiM kRtvA / svairbhUtyaiH saha saMbhUya militvA / kiMbhUtaiH / go(gau)zatikanaiSkasahasrikaiH kaizcidgozatayuktaiH kaizcicca niSkasahasrayuktaiH / niSkoSTottaraM zataM svarNasya palaM vA tathA niSkazatamastyeSAM saha tairya(2) taiH sanaiSkazatikaistathA gotrA gosamUhostyeSAM saha taiyeM taiH sahagautrikaizca gozatAdimadbhirdezapAlairniSkasahasrAdiprabhUtajIvikairmahAyodhaizcetyarthaH / tathA sarvadhanamastyeSAM taiH sarvadhanibhizca caturaGgabalopetanRpaizcetyarthaH / yathAndhako daityaH svaibhRtyaiH saha saMbhUyaikagava eMkavRSosyAsyaikagavikaM devaM rudramastravRSTayA piddhe| 1 bI degtha goza. 2 e degsahini. 3 bI sI hagotri. 4 e ya saMbaMdha. 1 e t / hai'. 2 bI vatya'. 3 bI rUpa / i. 4 e degtra paurNa'. 5 e bI degndaH / anno'. 6 e degviSTA sau. 7 e tyartha cau. 8e kaiH kazci'. 9 e degrNasyApa. 10 bI kata'. 11 sI sahitai'. 12 sI sahitai. 13 bI 'tairya taiH. 14 bI sI hagotri. 15 sI tribhizca. 16 e dbhideza'. sI dbhirdaza. 17 sI yadvAndha. 18 e svaibhRtyaiH. 19 e eSavR. sI eSo. 20 sIsyAstyeka. 21 sIdhe / goza. Page #503 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.60,] aSTAdazaH srgH| 479 gauzatika / ityatra "gopUrvAd" [56] ityAdinekaN // kecittu gavAderanakArAntAdapIcchanti / gautrikaiH / / naiSkazatikaiH / naiSkasahasrikaiH / atra "niSkAde:0"[ 57 ] ityAdinekaN // aikagavikam / atrai "ekAdeH0" [58 ] ityAdinekaN // sarvadhanibhiH / atra "sarvAderin" [ 59 ] itIn // vasantatilakA // tAM bhaimizvAsyadatravRSTiM zRGgayazva ivorgapyabhAna cAnnaH / sukaTakavalayI yathA hi kuSThI poTA vA stanakezavatyapIha // 89 // 89. bhaimizca tAmAnnIyAmastravRSTimAsyaccikSepa / tatazcAnna Urgapi baliSThopi nistejaskatvena nAbhAt / yatheha jagati zRGgI zRGgAnvitozva Urgapi nikRSTatamalakSaNatvAnna bhAti / yathA vA kuSThI na bhAti / kIdRk / valayaH prakoSThAbharaNabhedeH pAdAbharaNavizeSazca pAdakaTakaH / tathA ca haMsakaH pAdakaTaka ityamarakoze / tataH pAdakaTakaikadezopi kaTaka iti dvandvavirodhAbhAve zobhanau kaTakavalayAvasya staH sukaTakavalayyapi / yathA vA stanakezavatyapi poTA nulakSaNA strI daMSTrikAdipuMzcihnana virUpatvAnna bhAti // dvandva / sukttvlyii|| ruk / kuSTI // ninch| zRGgavazva / atra "prANisthAd" [60] ityAdinen // asvAGgAditi kim / stanakezavatI // aupacchandasakam // atheSuvarSa vidadhe ca bhaimirAnnasya bhRtyA lulu (Thu)zca bhUmau / vAtakyatIsArakiNaH pizAcakino yathA paJcaminazca bAlAH 90 10 1 e zRGgAzva. 2bI luvazca. 1e pUrvad. 2 e sI degnti / gotri. 3 bI hazrikaiH. 4 bItra ikA". 5 e masuvRSTigAsAcci. 6 e degcho ni?. 7 sI jastvena pA. 8 e bhedA:pA 9 bI daH pAdAbharaNabhedaH pA. 10 sI ka i. 11 e bhano ka. 12 bI kSaNe strI. 13 bI valIya / ru. 14 e zRGgAzva. sI zRGgazva. 15 bI azvAGgA'. Page #504 -------------------------------------------------------------------------- ________________ yAzrayamahAkAvye [ kumArapAla: ] 90. spaSTaH / kiM tu pizAcakino grahilAH / paJcamo mAsaH saMvatsaro vAstyeSAM paJcamino bAlAH / vAtakyAdayo yathA bhUmau luThanti / / cAtakyatIsArakiNaH / pizAcakinaH / atra ' vAta0 " [ 61 ] ityAdinen I kazcAntaH // paJcamino bAlAH / atra" pUraNAdvayasi " [ 62 ] itIneva // upajAtiH // duHkhinopi sukhino nu mUrchayA mAlino nipatitAnahana saH / brahmavarNina iva dviSopi tAn kSatradharmiyatizIlyeyaM yataH // 91 // 480 91. sa caulukyastInAnnabhaTAndviSopi raNAGgaNe nipatitAnsato brahmavarNina iva brAhmaNajAtimato brAhmaNAniva nAhan / kIdRzAn / prabhUtaprahArairduHkhinopi mUrchayA prahArakaSTotthamohena kRtvA duHkhasyAsaMvedakatvAtsukhino nu / tathA mAlino raNe pAtena visaMsthulamlAnatraktvAnnindyamAlAnvitAn / arhanane hetumAha / yatoyaM bhaimiH kSatradharmaH kSatriyAcAraH patiteSvaprahArAdirasyAsti kSatradharmI sa cAsau yatizIlaM munyAcAraH kRpAdidharmosyAsti yatizIlI ca saH // I sukhinaH / duHkhinaH / atra "sukhAdeH " [ 63 ] itIn // mAlinaH / atra "mAlAyAH kSepe" [ 64 ] itIn // 12 kSetradharmiyatizIlI / brahmavarNinaH / aMtre "dharma 0" [ 65 ] ityAdinen // ratho ddhatA // 1 e lyayanta:. 2 bI 'mau luMTha . 3 e bI 'satI'. 4 e 'stAnnAnna'. 1 bI 'vAsteSAM . 5 e pUrai 6 e mana he. 9 sI 'cAra'. 'tizilI, 13 sI brahma i. tha mo. 7 elinaM ra. 10 ca sA / su 8e 'hana hai. bI 'ha11 bI kSatridha. 12 e Page #505 -------------------------------------------------------------------------- ________________ [ hai0 7.2.71.] aSTAdazaH srgH| 481 sa bAhubalyUrubalI savarmI svAnyAminIpaGkajinIvadAnnaH / mlAnAnviditvA kariNaM nunoda ruSAbjinIpuSpadalAruNAkSaH 92 92. spaSTaH / kiM tu savarmI varmAsyAsti vayevaM nAma rAjA tenAnvitaH / abjinIpuSpaM raktotpalam / / upajAtiH // madAmbhasA puSkariNI nu tanvatyatrAnahastinyatha dantinaM svam / nunoda saddAnataraGgiNIkaM varNIva rAmastarasA culukyaH // 93 // 93. spaSTaH / kiM tu puSkariNI nu vApImiva tanvati madonmatta ityarthaH / Annahastini viSaye sahAnataraGgiNIkaM vidyamAnamadanadIkaM khaM hastinaM nunoda / yatastarasA balena kRtvA varNo brahmacaryamasyAsti varNI / rAma iva parazurAmatulyaH // bAhubalI / urubalI / ityatra "bAhu." [ 66 ] ityAdinen // mannanta / vrmii|maant / yAminI // abjAdi / abjinI / paGkajinI / ityatra "manma0" [67 ] ityAdinen // hastini / dantinam / kariNam / atra "hasta." [68] ityAdinen // varNI / ityatra "varNAtU0' [69 ] ityAdinan / puSkariNIm / taraGgiNI / ityatra "puSkarAdeze" [ 70 ] iti-in / vaimuktamaitrAvaruNIyayajJAyajJIyadaivAsuragardabhANDAn / bhayAvijAstahi sagardabhANDIyeSetvakaM ghoSadakaM jagurna // 94 // 94. tarhi tasmin raNakAle bhayAhijA na jagurna peThuH / kAn / vimuktazabdotrAdhyAyenuvAke vAsti vaimuktastathA maitrAvaruNazabdotrAsti 1 e riNA nu. 2 e pADjinI. 1e jAti / mandAbhasA. 2 sInmatte yaI'. 3 e ni nu. 4 e yasta. 5 e degbjAti / aM. sI bjAni / aM. 6 sINI / ta. 7 e vAsti. Page #506 -------------------------------------------------------------------------- ________________ 482 byAzrayamahAkAvye [kumArapAlaH maitrAvaruNIyaM sUktamevamagrepi vAkye / yajJAyajJIyaM sAma / daivAsuro gardabhANDazcAdhyAyonuvAko vA dvandve tAMstathA gardabhANDIyeSetvakAbhyAmadhyAyAbhyAmanuvAkAbhyoM vA sahitaM ghoSacchabdotrAsti ghoSadkamadhyAyamanuvAkaM vA // maitrAvaruNIya / yajJAyajJIya / ityatra "sUkta." [ 71 ] ityAdineyaH // . gardabhANDAn / gardabhANDIya / ityatra "lubvA0" [72] ityAdineyasya lubvA // vaimukta / daivAsura / ityatra "vimuktAderaNa" [ 73 ] ityaN // ghoSadakam / iSetvakam / atra "ghoSadAderakaH" [74 ] ityakaH // susthUlakaiH praharatordazanaiH pravIra jAtIyayostadibhayorudaguH sphuliGgAH / bhraSTuM kSamA yavakakRSNakajIrNakAdi ___ gomUtrakaM diva ivAnaNukaM dizantaH // 95 // 95. tadibhayo#myAnnagajayoH sphuliGgA dantasaMghaTTotthA agnikaNA udagurucchalitAH / yataH sthUlaH prakAra eSAM sthUlakAH suSTu sthUlakAH susthUlakAstairatisthUlairdazanaiH praharatoH / etadapi kuta ityAha / yataH pravIraH prakAro yayostayoH pravIrajAtIyayoH prakRSTazUrayoH / kiMbhUtAH / yavaprakArA yavakA vrIhayaH kRSNaprakArAH kRSNakAstilA jIrNaprakArA jIrNakAH zAlayo dvandve tadAdi vastu bhraSTuM dagdhuM kSamAstathAraktaprabhUtAtisAndratvAdivo vyomno gomUtrakamiva gomUtraprakAraM gomUtravarNamAcchA 1e mUtrikaM. 1 sI gre vA. 2 bI surau ga'. 3 bI dhyAyAnu. 4 e vAkyAbhyAM. 5 bI bhyAM sa. 6 bI sI pazabdo'. 7 bI dakaM / iSe.sI dakaM vAdhyA'. 8 ekta / devA. 9sI ka / a. 10 bI sI sthUlapra. 11 bI darzanaiH. 12 e vIrajA. 13 bI TasUra. 14 sI stamAra'. Page #507 -------------------------------------------------------------------------- ________________ [ hai. 7.2.80.] aSTAdazaH srgH| 483 danamiva dizanto dadataH / kiMbhUtam / aNuH prakArosyANukaM na tathA mahApramANam // vasantatilakA // avadAtikAM pIta ivAnnakaH surAM surakAhiraktAkSa iSUnruSAmucat / nagarI nu gauSThIna i thulukyapo pyacirAdihAviSTacarIya'vIvizat // 96 // 96. Annaka ipUnamucadakSipat / kIDaksan / ruSA hetunA surakaH surAvarNo yohistadvadraktAkSota eva jJAyatevadAtikAmavadAtaprakArAM prasannAM surAM madyaM pIta iva / tathA culukyapopIhAnneviSTacarI: pUrvamapraviSTA ipUracirAnyavIvizatsamasthApayat / yathA bhUtapUrvo goSTho gosthAnaM goSThInastatra pavitrabhUmitvena kazcitpurI nivezayati / gokhurakSuNNe hi pradeze purAdi nivezya miti vAstu / pravIrajAtIyayoH / atra "prakAre jAtIyara" [ 75 ] iti jAtIyara // anaNukam / susthUlakaiH / atra "koNvAdeH' [ 76 ] iti kaH // jIrNaka / gomUtrakam / avadAtikAm / suraka / yavaka / kRSNaka / ityatra "jIrNa0" [77 ] ityAdinA kaH // aviSTacarIH / atra "bhUta." [ 78 ] ityAdinA pcarada // goSThIne / atra "goSThAdInaj'' [ 79 ] itInaJ // sudantam // caulukyarUpyA bhRzamAnatomavaMzcaulukyatazcAnnacarAH padAtayaH / tau tebhito vA paritazca yucchramapravAhikAto vydhuraaditsttH||97|| 1 e bI nu goSThI . 2 bI dihavi. 3 bI vaM caulu. 1e lukyopI . 2 e sthAnAM go'. 3 bI kSunne hi. 4 thI bAstuH / pra. 5 sI m / sasthU. 6 erNakaH / go. 7 e degnA svara. 8 e 'dantA / cau. Page #508 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [kumArapAlaH] 97. caulukyarUpyAzcaulukyasya bhUtapUrvAH padAtayazcAhaDAdayo bhRzamAnnata Annasya pakSebhavan / tathAnnacarA Annasya bhUtapUrvAzca padAtayo govindarAjAdayazcaulukyatazcaulukyapakSebhavan / tatastasminpakSadvayabhavane sati te caulukyarUpyA AnnacarAzcAditogre bhUtvA tau bhaimyAnnAvamito vA / vAtra samuccaye / paritaca tayorane pArzvayoH sarvatazca bhUtvetyarthaH / vyadhuH / kiM yucchramapravAhikAto yucchrama eva bhaimyAnnayoryuddhazrAntireva duHkhakatvAtpravAhikA rogabhedastasya pratIkAraM svayaM yuddhakaraNena tau yuddhazrAntau vizramayAmAsurityarthaH // caulukyarUpyAH / AnnacarAH / anna "SaSTyAH0" [80 ] ityAdinA ruupypcrttau|| caulukyarUpyA Annatobhavan / caulukyatazcAnnacarAH / atra "vyAzraye tasuH" [81] iti tasuH // pravAhikAto vyadhuH / atra "rogAt0" [ 82 ] ityAdinA tasuH // paritaH / abhitaH / atra "pari0" [ 83 ] ityAdinA tasuH // AditaH / ttH| atre 'AdyAdibhyaH" [ 84 ] iti tasuH // indravaMzovaMzasthayorupajAtiH // te vRttatopyavyathitAH prehINAH kSiptAzca pApAH prahateH prahAram / bhithosutomanprati dAyino drAgna nAtyagRhyanta tadA yshstH||98|| 1 e prahI:NAkSaptA. 2 sI pApaiH pra. 3 e hRte pra. 4 sI thosato. 5 bI staH / ttau cau. - 1 e kyasya bhU. sI kyasya svarU'. 2 e degsya pU. 3 bI vidarA'. 4 e degzcaulakya. 5 e pyA anna. 6 ezca yo'. 7 e sI SaSThayAdi. 8 e pyacara. sI pyara'. 9 etra yAzra. 10 e gAdinA. bI gAdi i. 11 edegtra yA. 12 e degvaMza. Page #509 -------------------------------------------------------------------------- ________________ [ hai0 7.2 88.] aSTAdazaH srgH| 485 * 98. te caulukyarUpyA AnnacarAzca rANakAstadA yuddhakAle drAgyazastaH parAkramotthayazasA kRtvA na nAtyagRhyanta kiM tvanyAnatikramya yazasA gRhItA atiyazasvinaH saMbhAvitA ityarthaH / yadvA / atizayena yazasA gRhItA ityarthaH / yato mithaH prahRteH prati prahAraM dAyinaH / tathAsutaH pratyasUndAyinaH / Adhayetra Nin / prahRterasuta ityatra "yataH pratinidhi0" [ 2. 2. 72 ] ityAdinA paJcamI / vipakSANAM prahRtiM prANAMzca gRhItvA svasya prahAraM prANAMzca RNamiva dtH| prANanirapekSaM yudhyamAnA ityarthaH / kiNbhuutaaH| vRttataH zauryavRttyAdinA caritreNa kRtvAvyathitA apyacalitA apyabhItA api vA yAvatI svasvAminaM parihatya ripupakSe sthitAstAvatA vRttataH svasvAmini cukpadAtitArUpeNa nikRSTA~cAreNa kRtvA prahINAH sadAcArAdbhaSTAstathA vRttataH pApAzca pApiSThAzcAta eva vRttataH kSiptA ninditAH / / vRttataH kSiptAH / yazasto na nAtyagRhyanta / vRttatovyathitAH / atra "kSepa." [ 85 ] ityAdinA tasuH // vRttataH pApAH / vRttataH prahINAH / atra "pApa0" [86] ityAdinA tasuH / / prahAraM prahRteH prati dAyinaH / asUnasutaH prati dAyinaH / anna "pratinA." [ 87 ] ityAdinA vA tasuH // upajAtiH // mAnAdrimUrnonavarohiNau nRpau vIryAdahInau prasabhaM prajahatuH / niryanna tUNAnna ca cApataH zarolakSyApatanneva kutopi srvtH||99|| 1 sI rohaNau. 2 e taH ziroM'. 1 bI zazvinaH. 2 e degtiya. 3 sI yathA mi'. 4 sI te pra. 5 bI degNyenya Ni'. 6 e degmI / pra0. 7 e tvA stasya. sI tvA tasya. 8 sI ttayaH zau'. 9e aca'. 10 e athAbhI . 11 tA svaM svA. 12 e vRttena sva.sI vRttayaH sva. 13 eTA pra. 14 bI yante / vR'. Page #510 -------------------------------------------------------------------------- ________________ 486 [kumArapAlaH ] - EUR 99. speSTam / kiM tu sarvasmAtkutopyasmAddezAdayamAyAtIti vivektumazaikya pradezAdApatannevAgacchanneva tayoH zarolakSi / atilaghuhastatvAt // indravaMzA || sthAnAdhikAbhyAM bahutotha vizvato dvAbhyAmamRbhyAM cakitontakopi saH / kAlAhorojjhaditaH kutopi tA mato naiM matkopi balItyahaMkRtim // 100 // vyAzrayamahAkAvye 9 12 100. sa sarvajagavAsakatvena prasiddhontakopi / apiH saMbhAvane / saMbhAvayehaM yamopItaH pratyakSeNAnupalabhyamAnAdatha vAnubhUyamAnAdata eva kutopyanirdezyAMdva horvistIrNAtkAlA daujjhadatyajat / kAm / atasmAnmatsakAzAnna kopi balI baliSTha ityevaMvidhAM tAM sarvatra prasiddhAmahaM kRtim / yato dvAbhyAmamUbhyAM bhaimyAnnAbhyAM sakAzAccakito bhItaH / yato bahuto bahubhyaH sakAzAdathAtha vA vizvataH sarvasmAdapi sakAzAtsthAnA balena kRtvAdhikAbhyAm || / tUNAnniryan / cApato niryan / ityatra " ahIya0 " [ 88 ] ityAdinA vA tasuH // ahIruha iti kim / vIryAdahInau / mUrdhnonavarohiNau // 1 sI rohaNau. 4 sI na hi kopi. 2 e 'taH ziroM. 3 e 'raudyadi bI 'raujjhidi". 5 bI kRtiH / sa. 4 e 1 sI spaSTaH / kiM. 2 e bI 'mApatI. 3 bI zakyAtprade. 'panne', 5 bI neva. 6 sIkSita '. 7 sI pi. e ddhotako 8 e bI api saM. 9 sI 'zAda' 10 bI 'zyAnAtItasyApi karNArjunayuddhasya surANAM vartamAnatvena prasiddhamAtmayodhaM svabhaTaM (103 zroko draSTavyaH). 11 sI smAtsa N. 12 epa bali'. 13 etra si.. Page #511 -------------------------------------------------------------------------- ________________ [ hai0 7.2.91.] aSTAdazaH srgH| 487 kim / kutH|| sarvAdi / srvtH| vishvtH|| bhuN| bhutH| atra "kimayAdi." [ 89 ] ityAdinA pittas // byAdivarjanaM kim / dvAbhyAm / mat // bahordaipulyapratiSedhaH kim / bahoH kAlAt // itaH / ataH / kutaH / ete "itotaH kutaH" [ 90 ] iti nipAtyAH // indra. vaMzAvaMzasthayorupajAtiH // sa bhavAnbalI kostvabhi taM bhavantaM bhavitAlamasai bhavatepi kotr| na Rte bhaTomAdbhavatopyanena bhavateti kostauna tatobhavantau101 101. tatobhavantau pUjyau bhaimyAnnau ko nAstaut / kathamityAha / he bhaime sa prasiddho bhavAn balyatazca taM prasiddhaM bhaventamabhilakSyIkRtya ko balyastu na kopiityrthH| ata evAsmAd bhavatastvatta Rte vinA na bhaTastvameva vIra ityartha iti / tathA he AnnAsmai pratyakSAya bhavatepi tubhyamapyalaM samarthotra jagati ko bhavitAsti bhaviSyati vA na kopItyarthaH / ata evAnena bhavatApi saha ko bhaTo na kopItyartha iti ca // kekiravam // Ayudhyate kimu tatobhavato vivasvataH putreNa pArtha u tatobhavatA tatobhavAn / viSNotepi hi tatobhavataH surA iti zazlAghire kila tatobhavatetha bhaimaye // 102 // 102. atha kileti satye / surAstatobhavate pUjyAya bhaimaye zazlAghirevarNayan / kathamityAha / u he bhaime tatobhavAnpUjyaH pArthorjunastatobhavataH pUjyasya vivasvato ravestatobhavatA pUjyena putreNa 1 estaustvatta Rte. 2 sIvatetha. 1 e kimu / ku. 2 sI hutaH. 3 sI diva. 4 sI vantima'. 5 sI tyakau ba. 6 sIvAnnena. Page #512 -------------------------------------------------------------------------- ________________ 488 vyAzrayamahAkAvye [kumArapAlaH] 3 karNena sahe hi sphuTaM kimu Ayudhyate naivetyarthaH / kathaM tatobhavataH pUjyAdviSNoRtepi viSNuM sahAyaM vinApItyarthaH / etena tvamasahAya eva karNatulyenAnnena sahAyudhyamAnorjunAdapyatibaliSTha iti vyaJjitaM syAditi / pratyakSasya bhaimyAnnayuddhasya darzanenAtItasyApi karNArjunayuddhasya surANAM vartamAnatvenAvabhAsanAdAyudhyata ityatra vartamAnA / mRdaGgacchandaH // AnaM sa dIrghAyurahaMstato devAnAM priyaM bhaimirayaH zareNa / papAta sothAnavalambya taM devAnAMpriyaM ghAtarujAtmayodham // 103 // 103. sa prasiddho dIrghAyucirajIvI bhaibhistato devAnAM priyaM pUjyamAnnamayaH zareNa lohabANenAhan / atha sa Anno ghAtarujA prahArapIDayA hetunA papAta bhUmau / kiM kRtvA / taM syArohazreSThatvena prasi mAtmayodhaM svabhaDhaM gajAgrabhAgArUDhaM cAhaDamanavalamvyAnavaSTabhya yato devAnAMpriyaM mUrkhamavalambadAnesamarthamityarthaH // upajAtiH // 9 9 lukyostvayamAyuSmAnityupekSamANaH / na tato dIrghAyu itaAyuSmAn kevalaM tadIyAM jagrAhebhaghaTAM turaGgamAMzca // 104 // 10 104. spaSTam / kiM tu tatodIrghAyuH pUjyaH / ayamAnna AyuSmAnastviti jIvatAdityupekSamANaH / itaAyuSmAnpUjyaH // aupacchadasakAparAntikA // svastyastu tatrabhavatetrabhavAJjayatvityAzaMsinAtrabhavatA diviSajjanena / 1 sIpekSyamA'. 2 eNaH / ata. 3 sI yuSmanna hd . * 1 sI ha sphudeg 2 e 'SNo te. 3 sI dityapra'. 5 sI yurasta 6 e hastyaro. 7 bI priyamU. 8 e rthaH // na. 10 sI pekSyamA . 11 eNaH / ata. 4 e 'natvabhA. itya. 9 sI Page #513 -------------------------------------------------------------------------- ________________ [hai0 7.2.91.] sargaH #: 1 3 zakrasya tatrabhavatastanaye nu bhaimau nyakSepi tatrabhavati prasavotkarotha // 105 // 5. aSTAdazaH 105. spaSTam / kiM tu tatrabhavate pUjyAya / evamagrepi / yathA karNasya vijaye zakrasya tanayerjune diviSajjanena puSpaudho nyakSepi // vasantatilakA || indo bhavatotra bhavantamIzaM sthityAnukurvati tatobhavatIha bhaimau / drAktrabhoH ka nu gamiSyasi kaM tatobho yAmIti vAdina ito ripavotha nezuH // 106 // 1 1 106. atha ripavo drAgito bhaimezuH / kiMbhUtAH / iti vA * dinaH / tadevAha / nuH prazne / he tatrabhoH pUjya zaraNArthaM ke kaM deza nRpaM vA gamiSyasIti / tathA he tato bhoH pUjyAhaM kaM nRpaM dezaM vA yAmIti / kva sati / tatobhavati pUjya iha bhaimau / kiMbhUte / atrabhavataH pUjyAdindoH ziraH zekharAccandrAdRte candrakalArahitamityarthaH / atrabhavantamIzaM zaMbhuM sthityA jitvA raNAGgaNe samapAdAkhyena sthAnavizeSeNa kRtvAnukurvati / zaMbhurhi samapAdasthAnena tiSThati / ata eva sthANuriti nAmAsya // 15 tatobhavAn / tatobhavantau / tatobhavaMtA / tatobhavate / tatobharvata Rte / tatobhavataH putreNa / itaAyuSmAn / tatodIrghAyuH / tato devAnAM priyam / atra " bhavatu 0 " [ 91 ] ityAdinA tasvA // 2 bI indro rute. 1 bI degye na bhaimo nya sI ye na bhai. 4e ta bhoH 5 e na ato. 1 sI ha / pra. 2 ekaM kaH de'. sI: / tatra 6 bI sthitvA ji. 62 489 3 e 'miSyAsI'. 7: pu. 3 e ha bhImau. 4 etobhIti. 8sI va pu. Page #514 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH ] atrabhavAn / atrabhavantam / atrabhavatA / tatrabhavate / atrabhavaita Rte / tatrabhavatastanaye / tannabhavati / ityatra " trapva" [ 92 ] iti trap // evamAyuSmadAdibhirapyudAhAryam / sUtradvayasyApi vikalpapakSe / sa bhavAn / taM bhavantam / anena bhavatA / asmai bhavate / asmAdbhavataH / ayamAyuSmAn / sa dIrghAyuH / taM devAnAM - priyam // "trapca" [ 92 ] iti yogavibhAgazcakAreNa punastastridhAnArthaH / tena saptamyantAdapi tas syAt / tatobhavati / tatrabhavati / anyathA hi tataH "saptamyA:" [ 94 ] iti paratvAveva syAt // kecicca bhavacchandasyAmantraNe sau bho AdezaM kurvanti / tanmate tatobhoH / tatrabhoH / ityatrApi syAt // kazcintu bhavadAdyayogepi naptasAvicchati / va gamiSyasi / kaM yAmi // e 1 490 iti zrIjinezvarasUriziSyalezAbhaya tilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadhyAyavRttAvaSTAdazaH sargaH // 4 1 e bhavatA. 2 etA / a yuSmAdi 5e myAntA A. sI saubhA A. 8 sI dhyati / kaM. 'yAM siddhahe. 11 e zrIhe . 3 e vate / atra 6 bI sI 'cittu bha bI va R, 7e sau bhe 9bI 'si / kiM yA. 10 bI Page #515 -------------------------------------------------------------------------- ________________ khyAto bahutra sarvatreva bhaimiraiMthAvasat / 5 raNetraM patitAnkutrApyarInsvAnkA yazodhayat // 1 // 1. atha bhaimirihaiva raNabhUnikaTa evAvasat / kIdRksan / Annavijayena bahutra bahuSu sthAneSu sarvatra jagatrayepi khyAtaH / tatazcAtra raNe kApi sthAnerInpatitAnazodhayadagaveSayat / kApi ca svAnsvakIyabhaTAnpatitAnazodhayadraNabhUmimazodhayadityarthaH // kva / kuna / atra / iha / ityete "ka0 " [ 93 ] ityAdinA nipAtyAH // sarvatra / bahutra / ityatra "saptamyA:" [ 94 ] iti trap // naikada nAnyadotseko na kadAcinna sarvadA / hIH pratyuta tadA~ tasya yadAsIJjayakIrtanam // 2 // yAzrayamahAkAvye ekonaviMzaH sargaH / E 2. yadA tasyai bhaimejaya kIrtanamAsIttadA pratyuteti viparIta phalo - padarzane / tasya hrIrlajjAsIt / yasmAnmahApuruSatvAttasyaikadotse kahetAvekasminvivakSite zatruvijayarUpAbhyudayakAla utseka auddhatyaM nAsIttathAnyaidA zatruvijayAbhyudayakAlAdanyasminnapyabhyudayakAle tasyotseko 4 bI pa. 1 bI va sa. 5 sI rInvIkSyApya 1 sI hubahusthA 5 sI pratyeti. 2 etra hai. 3 bI vAva'. 6 sI dA mAnya. 7sI dAsI. 2 e mizo. 3 e 'huva / i. 4 bI 'sya bhIme. 6 bI hIlajA. 7 e nyado za 8 bI 'syoccheko . Page #516 -------------------------------------------------------------------------- ________________ 492 vyAzrayamahAkAvye [ kumArapalaH ] nAsIt / na tasyAnyadotseko bhavatkiM kadAcinnAsItsarvadA vetyAha / na kadAcinna sarvadA na stokenApi sarvasminnapi kAla ityarthaH // kadAcit / yadA / tadA / sarvadA / ekadA / anyadA / ityantra " kiMyet 0 " [ 95 ] ityAdinA dA // 9 AnnadUtobhyagAdetarhyace ceti sadA paTuH / yattadAnIM vyadhattAno na tatsanmanyatedhunA // 3 // 3. spR'ssttH| kiM tvetarhyasminprastAvaibhyagAmimabhyAyayau / tataH sadA paTurvAgmI ( mI ? ) sannUce ca / yadvigrahAdi / tadAnIM kalye / na sanmanyate mayA bhadraM na kRtamiti jAnAtItyarthaH // 7 kSAtro dharma idAnImaMstyadyAdyAnAM kathA RtAH / yatsadyo mUrchite zatrau paredyavi kRpAM vyadhAH // 4 // I 4. idAnIM kalikAlepi kSAtro dharmaH patitaprahArAkaraNAdiH kSatriyAcArosti / tathAdyAnAM rAmacandrAdInAM kathA adya RtAH satyA babhUvuH / anena kSatriyocitayuddhena kRtvA tvayA pUrve kSatriyAcArayodhanodya satyIkRtA ityarthaH / zatrAvAnne / paredyavi parasminnahani / ziSTaM spaSTam // 1 sadA / adhunA / idAnIm / tadAnIm / etarhi / ityete "sadA0 " [ 96 ] ityAdinA nipAtyaH 1: 11 sadyaH / adya | paredyavi / ityete "sadyodya" [ 97 ] ityAdinA nipAtyAH // 1 1e to bhAgAtarhyaneceti, 2 bI gAdaihyaceti 3 bI 'tAnye na. 4 sI 'nInastadAyAnAM. 5 bI 'mastadyA'. 1 e sI nanvasyA. 2 sI rthaH // ya 3 sI yadetyA 4 sI spaSTam / kiM. vebhyAgA. 6 e saceva / yadeg. yodhano 5 9 sIm / e. 10 sI 'tyAH // pU. 7 e bI 'kR'. 11 bI adyaH / pa. Page #517 -------------------------------------------------------------------------- ________________ [hai. 7.2.100.] ekonaviMzaH sargaH / 493 pUrveyuMraparedhuzcAnyedhuranyataredhuru / tubhyaM druhyanti ye dAduttareyuH patanti te // 5 // 5. spaSTaH / kiM tu u he caulukya / uttareyurapretanehni / nobhayeyurvyadhAtkarNo nobhaiyadhuryadarjunaH / adhareyurvyadhAstattvamitareyuH karoSi kim // 6 // 6. spaSTaH / kiM tUbhayeArdinadvaye / yadanyonyaM yuddham / karNArjunau hi dinadvayaM mitho yuddhAviti purANam / adhareyuradharasminnahani dinasyAntye yAma ityarthaH / tannirupamavijayaphalaM mahAyuddham / itareduradharasmAdahronyasminnahni karoSi kiM vidheyasyAtistokakAlepi vihitatvAccheSakAle kiM kariSyasItyarthaH // pUrvedyuH / aparechuH / adharevuH / uttareyuH / anyedyuH / anyatareyuH / itreyuH| atra "pUrvApara0" [ 98 ] ityAdinaidyus // ubhayadyuH / ubhayeyuH / atra "ubhayAd dhuzca" [99] iti dhus edyus ca // na parunna parAryAsInna bahurhi na karhicit / caulukyairvigraho naH kiM tvakasmAdeSa aiSamaH // 7 // 7. spaSTaH / kiM tu bahurhi bahuSu saMvatsareSu / karhicitkasminnapyanadyatane kAle / akasmAdatarkitam / aiSamosminsaMvatsare // akupyatsarvathA yahi kathaMcitte pitAmahaH / tIpItthaM vyadhAnnAnno bhaktiM tu bahudhAkarot // 8 // 1 sI gruzcA'. 2 sI nti / spaSTa u. 3 bI bhayedyu. 4 bI sIdegSa eSa. 5 e thA yAhi. 1 bI TaH / ubhaM. 2 bI sI syAnte yA'. 3 e m / ata'. 4 e 'le kiM karoSyatItya'. 5 e sI dinechu. 6 e degs // na. 7 sI huSu. 8 bItam / emesmi. sIta eSa. Page #518 -------------------------------------------------------------------------- ________________ 494 vyAzrayamahAkAvye [kumArapAlaH 8. spaSTaH / kiM tvakupyadAnnaM prati / te pitAmaho jayasiMhaH / itthamimametaM vA vigrahalakSaNaM prakAraM na vyadhAt / bahudhA bahubhiH prkaaraiH| aiSamaH / pairut / parAri / ityete "aiSamaH" [10] ityAdinA nipAtyAH // karhi cit / yahi / tarhi / bahurhi / ityeteSu "anadyatane hi(hiH)" [101] iti hiH // sarvathA / ityatra "prakAre thA" [ 102 ] iti thA // kathaMcit / istham / etau "kathamittham" [ 103 ] iti nipAtyau // bahudhA / ityatra "saMkhyAyA dhA" [ 104 ] iti dhA // cikIrSatyAnna aikadhyaM pUrvasnehaM dvidhAkRtam / titikSaba~kadhaikadhyamaparAddhaM tadAsya tat // 9 // 9. Ano dvidhAkRtamanena vigraheNaikaM santaM dvau kRtaM pUrvasnehamapretanI prItimaikadhyamanekaM santamekamabhinnaM cikIrSati maitrI cikIrSatItyarthaH / tattasmAddhetostadAnantarAtItadinesyAnnasyAparAddhaM vigrahalakSaNamaikadhyaM prasAdakaraNarUMpeNaikaprakAreNa titikSasva sahasva / kiMbhUtam / ekadhAnekadurvAkyaprahArAdyapekSayAne sadekavigrahApekSayaikamAnnasyaikamaparAddhaM prasadya sahasvetyarthaH // dvedhA tredhAparAddhapi dvaidha traidhamivaikadhA / prArthitAnAM satAM ceto dvaidhaM traidhaM ca no bhavet // 10 // 10. dvedhA tredhA dvAbhyAM prakArAbhyAM tribhiH prakArairvAparAddhepi dvi1 ekadhya. 2 sI rAdhaM ta'. 3 e bhavat. 1 sItaM ca vi. 2 bI sI raiH / eSa. 3 bI parat. 4 bIre vA i. 5bInI prati. 6 bI rUpapra. 7 e bI rAdhaM pra. 8 sIbhyAM tri. 9sI rAdhepi. Page #519 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.108.] ekonaviMzaH sargaH / 495 striAparAdhe kRtepItyarthaH / satAM sajjanAnAM ceto na bhavet / kIdRzam / dvaidhamekaM sattoSAtoSAbhyAmubhayarUpaM traidhaM caikaM sattoSAtoSamitratvaitrirUpaM ca / kIdRzAM satAm / prArthitAnAM maitryarthaM yAcitAnAm / katham / ekadhaikaprakAreNa sakRdityarthaH / kiMvat / dvaidhaM traidhamiva / dvAbhyAM prakArAbhyAmiva tribhiH prakArairiva vA / anekazo yAcitAnAmiva sakRdyAcitAnAmapItyarthaH / tasmAdAnne prasanna eva bhaveti sakalazlokassa bhAvArthaH // dvedhA tredhA na bhAvyAnno dvaidhasvaidhazva mA ma bhUH / sadvistrizcatuH paJcakRtvo vAgaH sahenmahAn // 11 // 11. Anno na bhAvI / kIdRk / dvedhA bhaktobhaktazca / tathA tredhA bhaktobhakto mizrazca / atyantaM bhakta eva bhaviSyatItyarthaH / tathA tvamapi mA sma bhUH / kIdRk / dvau vibhAgau prakArau vAsya dvaidhaH prasannoprasannazcaivaM traidhazca / uttarArdha spaSTam // dvidhAkRtam / atra "vicAle ca" [ 105] iti dhaa|| aikadhyaM titikSasva ekadhA prArthitAnAm // vicAle / aikadhyaM cikIrSati ekadhAparAddham / atra "vaikALyamaJ" [ 106 ] iti dhyaman // dvaidhaM traidhaM prArthitAnAm / dvedhI tredhAparAddhe // vicAle / dvaidhaM traidhaM manaH (cetaH) / dvedhA / tredhA / ityatra "dvive0" [ 107 ] ityAdinA dhamajedhau // dvaidhaH / traidhaH / atra "tadvati dhaN" [ 108 ] iti dhaN // 1 bI mA smAbhUH. * 1 e paM / kI. 2 sInAM matyarthayA'. 3 e kadheka. 4 bI cinA. 5sI rthaH / dvaidhA traithA. 6 e degthA traidhA. 7 bI mA mAbhUH. 8 bI dvau bhA'. 9 sIta / a. 10 e dhApa. 11 e dravidhati dhaNU / pa. Page #520 -------------------------------------------------------------------------- ________________ 496 vyAzrayamahAkAvye paJcakRtvaH / atra "vAre kRtvas" [ 109 ] iti kRtvas // dvitrizcatuH / ityatra "dvitri 0 " [ 110 ] ityAdinA suc // sakRt / ityanna "ekAtsakRccAsya" [111 ] iti suc sakRdityAdezazca // bahudhA gaNadhA tAvaddhA vA vakSyAmyahaM yathA / bhavetprAgAgataH sneho yuvayoH prAgivAdhunA // 12 // 12. bahavaH prabhUtA gaNAH samudAyabhUtAstAvantazca kiyantopi vivakSitA AsannI vArA asya vacanasya bahudhA gaNadhA tAvaddhA vA tathAhaM vakSyAmi yathA yuvayoH prAkprAcaH kAlAdAgatazcirakAlIna ItyarthaH / snehaH prAgiva prAci kAla ivAdhunApi bhavet // ramaNIyaM yathAsItprAksiddheze prAggatAgate / 3 bhRtyenAnnena devAta uparyapi tathAstu te // 13 // [ kumArapAla: ] 3 13. he deva bhaimetosya vartamAnakAlasyoparyapyUrdhvakAlepi te tava bhRtyenAnnena kRtvA prAkprAcI digdezo vAvantayastathA ramaNIyaM tvadAjJAmanojJamastu / yathA siddheze jayasiMhe sati prAkprAcI digdezaH kAlo vA ramaNIyaM jayasiMhAjJayA manojJamAsIt / kiMbhUte / prAggatAgate gatazvAsAvAgata gatAgatastasminprAkprAcyAM dizi deze vA mAlaveSu yazovarmanRpajayAya gate prAcyA dizo dezAdvA vijityAgate ca / Annena saha tava sakhya AnnamAzritovantipatirballAlopi tvatkiMkaro bhaviSyatyato yathA siddhezAjJayAvantayaH prAgramaNIyA AsaMstathAdhunA tvadAjJa 7 10 1 bI vA pakSyA 2 e maNIM ya 3 bI devatA . 1 enAM cArA. 2 bI ityaH stre'. 3 e yaM tvAdA'. 4 hAjJAyA. 5] gatazcAsAvagata AgatA. 6 sI ca tasmi'. 7 sI zi dizoM vA. 8 e bI 'zodharma'. 9 sI 'yAdAga'. 11 sI 10 bI dezadvA vitiji . A. Page #521 -------------------------------------------------------------------------- ________________ [hai0 7.2.112.] ekonaviMzaH srgH| 497 yApi santvityarthaH / kriyAvyayavizeSaNa iti vacanAdramya( maNIya ? )mityatra klIbatA / evamagrepi // ata ityatra "AdhAdibhyaH" [ 7. 2. 84 ] iti SaSThyarthe tas / " ririSTAt " [2. 2. 82 ] ityAdinA riyoge SadhyA vidhAnAt // upariSTAdgate siddhedhastAdindrastvamAgamaH / dvayaM yuvAbhyAM bhoktavyamAnnastajjJAtavAnna hi // 14 // 14. he bhaime tvamupa(tvamindra upa?)riSTAdUrdhvAyA dizo dezAdvA vargAtsakAzAdadhastAdadharasyAM dizi deze vA martyaloka Agama AgataH / ka sati / siddhe jayasiMhedhastAnmartyalokAtsakAzAdupariSTAsvarge gate prApte / tatazca dvayamupariSTAdadhastAJca svargoM martyalokazca yuvAbhyAM bhoktavyamupabhogyam / tattu svargaH siddhena bhoktavyo martyalokazca tvayetyetadAno martyalokopabhogavAJchayA tvayA sahaivaM yuddhakaraNena na hi naiva jJAtavAn // khecarAH kautukaM draSTuM ye yAntyAyAntyuparyadhaH / astu ramyaM dvayaM teSAM yunmaitrIvArtayAdya vAm // 15 // 15. ye khecarA vidyAdharAdyAH kautukaM raNakutUhalaM draSTuM yAnti / kka / uparyu/yAM dizi deze vA svarge tathAdhazcAdharasyAM dizi deze vA pAtAle ca / tathA ya AyAnti martyaloka Agacchanti / kutaH / uparyadhazca svargAtpAtAlAcca / kautukaM draSTuM lokatrayepi ye bhrAmyantItyarthaH / teSAM khecarANAmadyAsmindine vAM yuvayoryunmaitrIvArtayA raNasakhyayorca 1 sI yAvi. 2 sI s / ariSTA. 3 e TAdinA. 4 e tazcAdvamu. 5 vI deggoM mRtyulo'. 6 e degna hi. 7 bI vA pA. 8 sI deglAdvA / ko. 9 bI yonme. Page #522 -------------------------------------------------------------------------- ________________ 498 vyAzrayamahAkAvye [kumArapAlaH] ttAntena kRtvA dvayamuparyadhazca ramyamastu / yuvayoH saMbaddhAM yunmaitrIvAtA svarge pAtAle ca khecarAH kurvantvityarthaH // purastAdudayatyaMzAvavastAcca tvayi prbho|| arghAJjaliM karotvAno ramyamastu dvayaM ca tat // 16 // 16. he prabho AnnaH purastAtpUrvasyAM dizi deze vAvastAccAvarasyAM dizi deze vApi gUrjaratrAyAM ca raviM tvAM coddizyArdhAJjaliM pUjArthamaJjaliM karotu / ka sati / aMzau ravau / kiidRshe| purastAtpUrvasyA dizo dezAtkAlAdvA prabhAtAtsakAzAdudayatyudayaM gacchati / tathA tvayi ca / kIdRze / avastAdavarasyAH pazcimAyA dizo dezAdvA gUrjaratrAyAH sakAzAdudayati vRddhiM gacchati / tatazcAryatvAttahayaM purastAdavastAcca ramyamastu // yodho yAti purovazca yena ramyaM trayaM ca tat / tasAnnityodayonyosi bhAvAnmohAttu nArcitaH // 17 // 17. yo bhAsvAnadhodharasyA dizo dezAdvA samudramadhyAtsakAzAdudayakAle puraH pUrvasyAM dizi deze vA yAti / tathA yaH puraH pUrvasyA dizo dezAdvA sakAzAdaparAhnevovarasyAM pazcimAyAM dizi deze vA yAti tathA yovazva pazcimAyA dizo dezAdvA sakAzAdastakAledhobdhimadhye yAti / astakAle hi raviH pazcimAbdhimadhye majjati prAtazca pUrvAbdhimadhyAdudetIti rUDhiH / tathA yena ca bhAsvatA tatrayamadhaH purovazva 1 e bhAsAnmo'. 2 bI nAcitaH. 1bI zeva. 2 e zAkAlAdvAyapra. 3 sI dvA samudra. 4 bI rasyAM di. 5 e dhyAsakA. 6 bIvasyAM di. 7 sI zAdasta. 8 bI va pa. 9 e yAsti / aM. 10 edegmAdhyamaja. 11 sI 'dhicama'. Page #523 -------------------------------------------------------------------------- ________________ [hai. 7.2.116.] ekonaviMzaH srgH| 499 prakAzitatvAdramyaM tasmAdbhAvataH sakAzAdasi tvamanyo bhinno bhAvAbraviH / yato nityodayaH / mohAttvajJAnAtpunastvamAnnena nArcitaH / / bahudhA / ityatra "bahordhAsanne" [12] iti dhaa|| eke tu / gaNadhA / tAvaddhA / atrApIcchanti // prAgramaNIyam / prAgAgate / prAggate // kAle / prAgAgataH / prAgiva / ityatra "dikzabdAd" [ 113 ] ityAdinA dhA / / upari ramyam / upariSTAbhoktavyam / upari AyAnti / upariSTAdAgamaH / upari yAnti / upariSTAdgate // kAle / ata upari / atra "UrdhvAdri0" [ 114 ] ityAdinA ririSTAtAvUrvasya copAdezaH // puraH purastAdamyam / puraH sakAzAdyAti / purastAtsakAzAdudayati / puro yAti / purastAdarghAJjalim // avaH avastAdamyam / avaH sakAzAdyAti / avastAtsakAzAdudayati / avo yAti / avastAdarghAJjalim // adho ramyam / adhastAdoktavyam / ardhaH sakAzAdyAti / adhastAtsakAzAdgate / adho yAti / adhastAdAgamaH / atra "pUrvAvara0" [ 115 ] ityAdinA-as-astAtau / pUrvAvaroMdharANAM ca pur-avuu-adhaadeshaaH|| parastAdavarastAdyAtvAyAtvAnnastvadAjJayA / dakSiNetothottaratastaccatuSkaM vazaM hi te // 18 // 18. tvadAjJayAnnaH parastAdavarastAdakSiNata uttaratazca pUrvapazcimAda1 bI dakSaNa. 2 sI Nata utta. 3 e tuSkava. 1 bI kAzatvA. sI kAzata'. 2 sI bhinavo bhA'. 3 e to mityAda'. 4 bI hAcajJA'. 5 bI nenA. 6 sI riSTA. 7 eti / ava. 8 bI dhaH zakA. 9 bI adhaHstA. 10 e sI rANA. 11 sI yA paM. 12 estAndakSi. Page #524 -------------------------------------------------------------------------- ________________ 500 vyAzrayamahAkAvye [kumArapAlaH] kSiNottarAsu dikSu dezeSu vA yAtu svecchayA vicaratu / tathA tvatsevAdyartha pUrvapazcimAdakSiNottarAbhyo digbhyo dezebhyo vA tvatpArzvamAyAtu / hi yasmAttaccatuSkaM parastAdavarastAddakSiNata uttaratazca te vazaM jitatvAdAyattamasti / paratovarato yAta uttarAdakSiNAdetha / tvatsainyasyAgragostvAno vazyaM yadyapi tattava // 19 // 19. AnnastvatsainyasyAgragostu / kIdRzasya sataH / yadyapi tatparatovairaMta uttaradakSiNAJca pUrvapazcimAdakSiNottarA dizo dezA vA tava vazyaM tathApi kautukAddezazrIdarzanAdyartha yAto vicarataH / ka / parataH sakAzAdavaratastathAvarataH sakAzAtparatotha tathottarAtsakAzAdakSiNottathA dakSiNAtsakAzAduttarAt / caturvapi dikSu dezeSu vetyarthaH // yAta eMtodharAtpazcAdrAmarUpeNa yaH phaiNI / yatkIyAM tavayaM ramyaM vecyAnnastvAM tamojasA // 20 // 20. yaH phaNI zeSAhiradharAdharasyA dizo dezAMdvA pAtAlAdrAmarUpeNa balabhadramUryeta AgataH / ka / pazcAdaparamyAM pazcimAyAM dizi deze vA surASTrAsu / yo martyalokevatIrNa ityarthaH / balabhadro hi zeSA. vatAra iti rUDhiH / tathA yazca pazcAtsurASTrAbhyo martyalokaoNtsakAzAdi 1 bI sI rAdakSi. 2 bI dazca / tva. 3 sI evAdha'. 4 e phaNIH / ya. 1bI vA tatpA. 2 e degstAdda. 3 sI ttazca. 4 bI dAyAtta. 5 sI vatara. 6 bI ra udeg. 7 bI sI rAdakSi. 8 e degzcimada. 9 bI zAdvA ta. 10 sI rataH sa. 11 e vatara. 12 sI degNAtsa. 13 e ttada. 14 bI zAttathAdu. 15 sI zAtpAtA. 16 bI dhaH / tathA yatkI. 17 sI kAzA. Page #525 -------------------------------------------------------------------------- ________________ (hai0 7.2.119.] ekonaviMzaH srgH| 501 tyarthaH / adharAtpAtAle yAto gataH punaH zeSAhirevAbhUdityarthaH / tathA yatkIrtyA tahayamadharAtpazcAcca pAtAlamartyalokAvityarthaH / ramyamojasA balena kRtvA taM zeSAhiM zeSatulyabalamityarthaH / tvAmAnno vetti // parastAt avarastAdazam / parastAdavarastAdAyAtu / parastAdavarastAdyAtu / ityatra "para0" [116 ] ityAdinA stAt // . dakSiNata uttarato vazam / dakSiNata uttarata AyAtu / dakSiNata uttarato yAtu / paratovarato vazyam / paratovarataH sakAzAdyAtaH / paratovarato yAtaH / atra "dakSiNa" [ 117 ] ityAdinA tas // adharAt pazcAdgamyam / adharAtpazcAdetaH / adharAtpazcAdyAtaH / dakSiNAdutrAdvazyam / dakSiNAduttarAtsakAzAdyAtaH / dakSiNAduttarAdyAtaH / atra "adhara0" [ 118 ] ityAdinA-At // vasatA dakSiNA ramyaM yena tasya muneH samam / mAtrA saha guruM praiSIdAnaste dAtumAtmajAm // 21 // 21. Annaste tubhyamAtmajAM dAtuM mAtrA +putrIjananyA saha guruM purohitaM preSIt / kIdRzam / tasya muneragaeNstyasya prabhAvAdinA samaM tulyam / yena muninA kRtvA dakSiNA dakSiNA digdezo vA ramyaM pavitram / yato dakSiNA dakSiNasyAM dizi deze vA vasatA tiSThatA / / dakSiNA ramyam / dakSiNA vasatA / ityatra "vA dakSiNAt0" [ 119] ityAdinA-A vA // pakSodAharaNAni prAktanAnyeva jJeyAni // 1 bI sI guraprai'. 1e 'zcAnvapA. 2 e degNato / u'. 3 e degttarAyAtaH / atra. 4 bI gastasya. 5 sI kSiNa'. 6 em / yAda. + paJcAzattamazlokasthena pitAmahIsamamityanena virodhaM parihatu svajananyA ityAvazyakamiti bhAti / Page #526 -------------------------------------------------------------------------- ________________ 502 vyAzrayamahAkAvye [kumArapAlaH] yadito dakSiNA ramyaM sthitailokaisttopi yat / dakSiNAyAgatastatra gururAnnasya tiSThati // 22 // 22. itaH sthAnAdakSiNA dakSiNasyAM dUravartinyAM dizi deze vA sthitairlokaH kRtvA yadakSiNA ramyaM yA dakSiNA dUrA digdezo vA ramyastatopi dakSiNasyA dizo dezAdvApi paraM yaddakSiNAhi yA dUrA dakSiNA digdezo vAsti tatra dakSiNAhi dakSiNasyAM dUrAyAM dizi deze vAgata Anasya gurustiSThati // dakSiNA ramyam / dakSiNA sthitaiH / dakSiNAhyasti / dkssinnaahyaagtH| atra "AhI dUre" [ 120 ] ityAhipratyayau // yaiH khyAtamuttarA jAtaivardhitairuttarAhi~ sat / tAnazvAnprAhiNodAno dAtumudvAhamaGgale // 23 // 23. uttarottarasyAM dizi deze vA kekANe jAteyaH kekANAzvaiH kRtvottarottarA digdezo vA khyAtaM tathottarAyuttarasyAM dizi deze vA vardhitairvRddhiM nItaiH kRtvottarAhi sacchobhanam / uttarArdhaM spaSTam // uttarA khyAtam / uttarA jAtaiH / uttarAhi sat / uttarAhi vardhitaiH / atra "vottarAt" [ 121] ityAhI vA // pakSodAharaNAni prAktanAnyeva // jAtairvindhyAdeH pUrveNottarapazcAdapAktathA / pazcAcchAdhyaM ca yaistAnsa prAhiNottvatkRte gajAn // 24 // 24. sa AnnastvatkRte tAngajAnprAhiNot / bhadrajAtIyatvena yaiH - 1 e NAtyAga'. 2 e taira. 3 bI hi tat. 4 e t / na. 5 bI "zcAchAdhya. ... 1 e dakSaNAhi dakSaNa'. 2 e degNAhasti. 3 bI sI yAdipra. 4 e yau| yai khyA'. sI yau / khaiH khyA'. 5 e kANe jA. 6 bI sI ttarA. 7 e 'zo vyAkhyA. 8 pa hi va. 9 ekSoha. Page #527 -------------------------------------------------------------------------- ________________ [hai0 7.2.125.] ekonaviMzaH sargaH / 503 kRtvA zlAghyam / kim / vindhyAdevindhyazailAtpUrveNa pUrvAdUrA digdezo vA / tathottarapazcAduttarI ca sAparA cottarAparA digdezo vA vAyavyakoNastathApAgapAcI dakSiNA digdezo vA tathA pazvAccAparA pazcimA digdezo vA / upalakSaNatvAdvindhyAdreraSTApi dizo dezA vetyarthaH / ytH| kiMbhUtaiH / jAtaiH / ka / vindhyAdreH pUrveNa / tathottarapazcAttathApAktathA pazcAcca pUrveNa zlAdhyam // pUrveNa jAtaiH / atra "adUre enaH" [ 122 ] ityenaH // apAk zlAghyam / apAjAtaiH / atra "lubaJceH" [ 123 ] iti dhApratya yasya lup // pazcAt / uttarapazcAt / atra "pazcaH0" [ 124 ] ityAdinA pazcAdezaH // ityuktvottarapazcArdhabhUpadUte sthitebravIt / kSmAparAdha khapazcAdhU zuklIkurvansitairnRpaH // 25 // 25. spaSTaH / kiM tUttarapazcArdhabhUpadUta uttarAparasyA dizo yadardhamuttaradigvibhAgastasya bhUpa Annastasya dUte |kssmaapraadhaiN khapazcArdha pRthvyA vyomnazvAparamanyatamama~dhu khaNDamekamityarthaH / nRpo bhaimiH // arUkurvanrajIkurvansaMmukhIbhavato raNe / asAnapyunmanIkurvanyUnIsyAdAnakaH kutaH // 26 // 26. AnnakaH kuto nyUnIsyAddhIno bhavenna kasmAdapItyarthaH / kI. dRksan / raNe saMmukhIbhavato bhaTAnarUkurvaJ zastratraNavataH kurvastathA 1 bI sI "tyuktotta'. 2 e sI dhaM shu.| 1 e bI devindhya. 2 bIrA cAsA apa'. 3 bI kSaNAdi. 4 sI dezo ve'. 5 vI pazcA i. 6 sI ttarasyApa. 7 bI mI kha. 8 e po naimi // a. 9 sI topi nyU'. Page #528 -------------------------------------------------------------------------- ________________ 504 vyAzrayamahAkAvye [kumArapAlaH] rajIkurvandhulIkurvastIvraprahAraizcUrNIkurvannityarthaH / ativikrAnta ityarthaH / ata evAsmAnapyunmanIkurvansaGgamAyotkaNThayannityarthaH / sAzcayIMkurvanityartho vA // uccasbhavatocetIbhavato mUrchayA bhaTAn / rahIbhUte raNe nAhanyaH zlAghArhaH kathaM na saH // 27 // 27. sa AnnaH kathaM na zlAghArhaH / yaH kSatriyottamatvAdraNe bhaTAnAhana / kiMbhUtAn / mUrchayA tIvraprahArotthamohenoccakSubhavata uddhAntanetragolakIbhavatastathAcetIbhavatocetanIbhavataH / ata eva kiMbhUte raNe / rahIbhUte rahasi rahasi bhUte bhaTAnAM mUrchitatvenAsatkalpatvAcchUnyIbhUta ivetyarthaH // pazcArdham / aparArdham / uttarapazcArdha / ityatra "vottara0" [ 125 ] ityAdinA vA pazcAdezaH // uttarAparArdham / iti pakSodAharaNaM jJeyam // zuklIkurvan / saMmukhIbhavataH / nyUnIsyAt / atra "kRbhU0" [ 126 ] ityAdinA ciH // arUkurvan / unmanIkurvan / uccakSubhavataH / acetIbhavataH / rahIbhUte / rajIkurvan / ityatra "armana0" [ 127 ] ityAdinA ccAvantasya luk // sapIkRtyAdati bhaTAnsaMbandhopyatra yujyate / dhanUbhavati vaMze hi guNaH zlAghAspadaM bhavet // 28 // 1 sI tyAditi. 2 bI saMbodhopya'. 3 e degte / dhenU. 4 bI vaMzo hi. 5 bI sI guNa zlA. 6 e zlAdhyAspa. 1 sI tyAdata. 2 e Ggamayo'. 3 sI thaM zlAghAhe na yaH. 4 sI n| mUM. 6 e ntatatra. 6 bI ceta'. 7 sI si bhU. 8 bI rabhU. 9e degcchUnyAM bhU. 10 sI zcAdhaH / a. 11 sI rajI. Page #529 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.129. ] ekonaviMzaH sargaH / 505 28. spaSTaH / kiM tu sarpIkRtyAdati bhaTAn sarpaSIve sukhena bhaTAsaMharamANa ityarthaH / saMbandho vivAhena svajanasaMbandha: / atrAnnaviSaye / dhanUbhavati cApIbhUta ityarthaH / guNo jyA / yathA dhanUbhUto vaMzo guNAropayogyastathaiva vikrAnta Annopi saMbandhayogya ityarthaH // Ana evedRzo nAnyaH kazcidbhavitumarhati / sarpirbhavati kiM tailaM dhanurbhavati kiM naDam // 29 // 29. spaSTaH / kiM tvIdRzo vikrAntatvAdiguNopeta Anna eva bhavi - tumarhati nAnyaH kazcit / naDaM tRNabhedaH // sarpakRtyaM / dhanUbhavati / ityatra "isusorbahulam " [ 128 ] iti cvAvantasya bahulaM lup / na ca syAt / sarpirbhavati / dhanurbhavati // I yathArko padIbhUtaM kuryAdudakasAddhimam / AnnabhaktirhaSadbhUtamasmadIyaM manastathA // 30 // 30. yathA ravirhimaM dRpadIbhUtaM zItena pASANatulyIbhUtaM sadudakasAtkuryAtsarvamapyudakIkaroti tathAnnabhaktirasmadIyaM mano dRSadbhUtaM kopAtkaThorIbhUtaM sadudakasAtkuryAdArdrIkaroti prasannaM karotItyarthaH // Ano bhaktyAnayA mitrasAtsyAtsaMbandhisAdbhavet / sarvopyevaM sakhisAtsyAtsaMpadyeta ca bandhusAt // 31 // 31. spaSTaH / kiM tu mitrasAtsyAnmitrIbhavet / saMbandhisAdbhavetsaMbandhIbhavet / evaM bhaktyA kRtvA // 1 dyeti ca . 1 sItyAditi. 2 sI 'vatetyatra jAte saMpadA ca iti ssAt. ( 33 zloko caivaM draSTavyaH ). 3 bI 'mANetya 4 e ye / dhenU 5e thA dhenU. 6 e vikrIta A. 7 / nU. 8 bI sumobAhu . 9 evet / e. 64 Page #530 -------------------------------------------------------------------------- ________________ 506 vyAzrayamahAkAvye [kumArapAlaH ] bhaktyAnasya prasAdo naH sughttonnysaatkRtH| varSAsu kombusAtkuryAllavaNaM hi svayaM bhavet // 32 // 32. nosmAkaM prasAda Anasya bhaktyA kA suMghaTaH sukhena ghaTyate kriyate sughaTaH / yata aunnabhaktyAnanyasAtkRto nAnyatrAdhInaH kRta Anna evAryattIkRtaH / yuktaM caitat / hi yasmAdvarSAsu lavaNaM kombusAkuryAdudukIkuryAtkiM tu svayameva lavaNamambusAdbhavet // saMbandho gurusAtsaMpadyetAtho mAtRsAdbhavet / AtmasAtkevalo na syAttadyuktaM tau nyayukta sH|| 33 // 33. tattasmAddhetoH sa Annastau mAtRgurU yuktaM nyayukta vivAhasaMbandhAya vyApArayat / yasmAtsaMbandho vivAhasaMbandho gurusAtsaMpadyeta purohitedhIno bhavettathA mAtRsAdbhavenmAtaryadhInaH syAt / AtmasAdAtmanyAyattaH kevaloyaM na syAt / / dRSadIbhUtam / atra "vyaJjanasyAnta I(I:)" [ 129 ] iti vvau-I (iiH)| na ca syAt / dRSadbhUtam // udakasAkuryAt / saMbandhisAdbhavet / mitrasAtsyAt / atra "vyAptau ssAt" [ 130 ] iti ssAt // varSAsu lavaNamambusAtkuryAt / ambusAdbhavet / sarvopi sakhisAtsyAt / bandhu. sAsaMpadyeta / ityatra "jAteH saMpadA ca" [ 131 ] iti ssAt // ananyasAtkRtaH / mAtRsAdbhavet / AtmasAtsyAt / gurusAsaMpadyeta / ityanna "tatrAdhIne" [ 132] iti ssAt // 1 e sughaMTaH. 2 e 'te / ya'. 3 bI AnnaH bha. 4 bI yayattI. 5 bI ryA uda. 6 bI padyate purohitAdhI. 7 bI ti cvauH I / na caH syA. 8 etra jJAte / saM. 9 e sI payata. Page #531 -------------------------------------------------------------------------- ________________ ekonaviMzaH sargaH / somatrA bhAvinIM kanyAmasmatrA kurutAM pure | atra santvibhAH saMpadyantAM tatraiva vAjinaH // 34 // [ hai 0 7.2.135. ] 34. spaSTaH / kiM tu sa Anna: / asmatrA bhAvinImasmAsu deyAmadhInAM bhaviSyantIm / puraiNahilapATake / asmatrA kurutAmasmadairtha preSayatvityarthaH / tatraiva pure // asmatrA kurutAm / asmaitrA bhAvinIm / asmantrA santu / asmantrA saMpadyantAm / atra "deye trA ca" [ 133 ] iti trA // yeSAM bahutrA devatrA bhrAmyantyadyApi kIrtayaH / teSAM puraM naH pUrveSAM gururmAtA ca pazyatu / / 35 / / 35. yeSAmasmatpUrvajAnAmadyApi saMpratyapi kIrtayo bahutrA bhrAmyainti deveMtrA bhrAmyanti ca / bahuSu dezeSu deveSu ca vijRmbhate / uttarArdhaM spaSTam // devatrA bhrAmyantiM / bahutrA bhrAmyanti / ityatra " saptamI 0" [ 134 ] ityAdinA nA // vyasRjataM pratISyoptakAryabIjAM sa tadbhiram / kSmAM dvitIyAkRtazastrAkRtabIjAkRtAmiva // 36 // 36. sa bhaimistaM dUtaM vyasRjat / kiM kRtvA / tadviraM dUtavANIM pratIdhyAGgIkRtya / kiMbhUtAm / uptaM nyastaM kAryabIjaM saMdhivivAharUpaM 3 e vyakhaja'. 4 sI 1 sI smatrA : sa. "yote kA. 1 bI sI 'hilA' . saM. 5 bI myati de . vi. 9 santi / 507 2 e trAsItvabhAH. 2 e dIM pre. 6 sI vA bhra . 3 sI 'trAmA'. 7 bI nti / ba 4 sImA 8 bI Page #532 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH ] 1 kAryasAro yasyAM tAm / yathA kazcitkSmAM bhUmiM pratIcchati / kiMbhUtAm / dvitIyaM vAraM kRtA dvitIyAkRtA dvitIyaM vAraM kRSTetyarthaH / tathA zambaM tiryakkRtA zambAkRtAnulomaM kRSTvA punastiryakkR'STetyarthaH / anye tvAhuH / zambasAdhanA kRSiriti zambena halabhedena kRSTetyarthaH / tathA bIjaiH kRtA bIjAkRtopte pazcAdvajaiH saha kRSTetyarthaH / vizeSaNakarmadhAraye tAM tathoptaM kAryAya dhAnyaniSpattiprayojanAya bIjaM yasyAM tAm // / 508 dUtaH zIghraM yayau kAle dviguNAkartumurvarAm / kaH zambAkRtakulivaH samayAkurutetha vA // 37 // 37. dUtaH zIghraM yayau / arthAntaramAha / atha vA lohakAcI vardhakuNDalikA vA zambasya kriyate zambAkRtaM kulivaM halavizeSo yena sa tathA kSetrakarSaNAya sejjitahaH kaH karSakaH kAle varSAsu saMmayAkurute samayaM kAlakSepaM karoti / kiM kartum / urvarAM sarvasasyADhyAM bhUmiM dviguNAkartuM dviguNaM karSaNaM kartuM dviguNaM RSTumityarthaH // 15 dvitIyAkRta / zambAkRta / bIjAkRtAm / atra " tIthazamba0" [ 135 ] ityAdinA DAc // eke tu zambAkRtakuliva ityudAharanti // dviguNAkartum / atra "saMkhyA 0" [ 136 ] ityAdinA DAc // sama~yAkurute / atra "samayA~do" [ 137 ] ityAdinA DAc // 1 bI kRTvetya N. 2 bI 'ti vAza. 3 e kRto. 4 e bI 'zeSeNa', 5 sI 'thotAM kA. 6 sI 'yatti . 7e varddhaku. sI vardhaku 8 sIna thA. 9e sarjita halakarSa. 10 ela: karSa". 11 e samAyA. guNaka. 15 bI sI bhUmidi. 13 e 'guNAMka . 14 sI 16 e "maku. 17 e yAdinA. 12 bI tIyeza . Page #533 -------------------------------------------------------------------------- ________________ [ hai 0 0 7.2.140. ] ekonaviMzaH sargaH / sapatrAkRtya niSpatrAkRtyAnyAnapi bhUbhujaH / niSkulAkuta karpAsAlpAnkurvanyanRtannRpaH // 38 // e 38. nRpo bhaiminyevRtatsvadezaM prati nivRttaH / kIdRksan / anyA - nepyAnnAditarAnapi bhUbhujaH kurvan / kiMbhUtAn / nikRSTuM kulairmevayavasaMghAtasmAditi niSkulo niSkulaH kriyate sma niSkulAkRto niSkuSita ityarthaH / sa yaH karpAsastadvadalpAnniHsArAn / kiM kRtvA / sapatrAkRtya sapatrAnsazarAnkRtvA zarAneSAM zarIre pravezyetyarthaH / tathA niSpatrAkRtya nirgatazarAnkRtvA zarAneSAmaparapArzve niSkramayyetyarthaH // sapatrAkRtya / niSpatrAkRtya / ityatra " sapatra 0 [ 138 ] ityAdinA DAc // niSkulAta / ityatra "niSkulAd 0" [ 139 ] ityAdinA DAc // "" 12 kSmApriyAkR'tsukhAkRtsa satyAkurvaJjagaJjayam / duHkhAkurvannarIJzUlAkurvanniva yayau pure // 39 // 14 39. sa bhaimiH pure pattanasamIpe yayau / kIdRksan | kSmAyAH priyAkRtAmAnukUlyaM kurvatAM rAjAdInAM sukhAkRdrAjyAdidAnenAnukUlyaM kurvaMstathA jagajjayaM satyAkurva jagajjayasya satyaM satyaMkAraM kurvanparAkrameNa mayAvazyameva jagajjayaH kretavya iti zatrUnpratyAyayannityarthaH / ata evArInzUlAkurvanniva zUle pacanniva duHkhAkurvan zatrUNAM prAtikUlyaM kurvanpratikUlamAcarannanabhimatAnuSThAnena tAnpIDayannityarthaH // 1 ku. 2 sI kRtsa. 1 sI 'ti vR. 2 bI 'napi annA'. tosyAdi. vezetya. 6 sI degti niHkula: kri. 9 pAvo niSkrAmayetya.. 12 bI 'di DA. 13 bI 16 sI yaH kartavya. 5 8 kRtya / i . 15 e "jaya". 509 3 sI 'lameva'. 4 ema. 7 sI 'tvA / zarAmeSAmapara. 10 bI 6H / pa. 11 e sI yAH kR. 14 sI 'laMkA'. Page #534 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH ] sa satyaM kurvato bhadrAkRtAl(lla)kSamyapahArataH / klaibyAnmaMdrAkRtezmazUnapyarInguptitomucat // 40 // 40. sa bhaimirAsatAmanyerInapi guptitaH kArAtomucat / kiMbhUtAnsataH / lakSmyapahArato rAjyalakSbhyA apahAreNa bhadrAkRtAnmuNDitAniva yathA muNDitA apahRtakezazrIkAH syustthaaphRtlkssmiikaanityrthH| tathA klaibyAnniHsattvatayA madrAkRtA tavAgre vayaM klIbA napuMsakA na tu puruSA iti jJApanAya muNDitA zmazruyaistAn / tathA satyaM kurvatodyaprabhRti vayaM tvadAsA iti pratyAyanArtha sapratyayadevatAdizapathaM kurvANAn // priyAkRt / sukhAkRt / ityatra "priya." [140 ] ityAdinA DAc // duHkhAkurvan / ityatra "duHkhAt" [ 141 ] ityAdinI DAc // zUlAkurvan / ityatra "zUlApAke" [ 142 ] iti DAc // satyAkurvan / ityatraM "satyAd' [ 143 ] ityAdinA DAc // azapatha iti kim / satyaM kurvataH // madrAkRta / bhadrAkRtAn / atra "madra0" [144 ] ityAdinA DAc // sotha jhAtkArikAJcInAM strINAM jhalajhalAkRtAm / netraijhalajhalAyadbhiH pIyamAnaH puravizat // 41 // 41. atha sa bhaimiH purevizat / kIdRksan / strINAM netraiH pIyamAnaH satarSa dRzyamAna ityarthaH / kIdRzInAm / jhAtkAriNyo di 1e madrAH kR. 2 sI tasmatha .. 1 e bhaimIrA . 2 bI nsato'la'. 3 sI hAre'. 4 bI myApa'. 5 sI tAni ta?. 6 sI tAni smazrRNi yaistA'. 7 bI yaM tvaM dAsA. 8 bI khAhRt. 9e nAc. 10 bItra zUlAtpAke iti DAc / a. 11 bI 'riNyA di. Page #535 -------------------------------------------------------------------------- ________________ [ hai 0 7.2.149. ] ekonaviMzaH sargaH / dRkSayA satvaramAgamanAjjhAcchandakaraNazIlAH kAbhyo yAsAM tAsAm / tathA jhalajhalAkRtaH prasarajjalAnAM zabdena jhaladiti zabdaM kurvANA nadyAdayastataH kAntijalAnAmitastatotiprasaraNAjjhalajhalAkRta iva jhalajhalAkRtastAsAM zarIrAbharaNAdikAntijalaiH saMbhRtAnAmityarthaH / kiNbhuutainaitraiH| jhalajhalAyadbhiH / jhalaicchabdotra tadvati vartate / tato jhalacchandavanto bhavanti jhalajhalAyanto dIrghikAdayastattulyaiH prasaratsvaccha snigdhajyotijalapUreNa saMpUrNairityarthaH // tUrye jhaNiti kurvANe drAjhaNajhaNadityapi / paTaspaTeti paTalaMcakAra svadhAma saH // 42 // 511 42. spaSTaH / / jhalajhalAkRtAm / jhalajhalAyadbhiH / atra "avyakta0 " [ 145 ] ityAdinA DA || anekasvarAditi kim / jhAtkAri // anitAviti kim / jhaNiti kurvANe // atra " itAvato luk" [ 146 ] ityato luk // jhaNajhaNaditi / ityatra "na dvitve " [ 147 ] iti nAto luk // paTapaTeti / ityatra " to vA" [ 148 ] iti tasya vA luk // 9 dvAsthaiH paTapaTAkRtya bhUrizaH smAritAnnRpAn / saMbhASamANo bahuzo nAlpazo vyasRjattataH // 43 // 43. tato bhaimirbahuzo bahUnnRpAnnApaizolpAnvyasRjatkiM tarhi sarvA 1 eSaNo. 1e zIlA kA . 2 e zabdaku . 3 sI 'sareNa jjha'. 4 e 'lajjhalA . 5 bI 'tAmi'. 6 bI sI 'lazabdo 7 bI sI 'to'jha . 8 e bI "cchabda va 9 bI to jhalacchabdAvanto bha 10 e cchanidhajyo.. 11 e sI pUrNari 12 e 'TapaTe . 13 bI 'sopA'. Page #536 -------------------------------------------------------------------------- ________________ 512 byAzrayamahAkAvye [kumArapAla] napi yathAsthAnaM mutkalitavAnityarthaH / kIhaksan / saMbhASamANa Alapan / kiMbhUnAnsataH / bhUrizaH prabhUtaiAsthairvetrimiH paTapaTAkRtya bhityAdiSu pratizabdaiH paTacchabdaM kRtvA smAritAn // astokazo ripUJjiSNuM taM paurA ekazobhyayuH / azvamazvaM DhaukayatastonsopyekaikamAlapat // 44 // 44. taM bhaimi paurA ekaze ekaikobhyayurabhijagmuH / yataH stokAnstokazo na tathAstokazo bahUtripUjiSNum / sopi bhaimirapyazvamazvaM DhaukaryaMtaH prAbhRtIkurvataH satastAnporAnekaikamekamekamAlapat // nAdaNDavipadikAM na sa dvizatikAM ca yAn / dve te dadAnAste grAmyA azvazazca tamabhyayuH // 45 // 45. sa bhaimiryAnyAmyAndvipadikAM dvau pAdau rUpakAdevI bhAgAvapi nAdaNDayat / dvizatikAM ca rUpakAdehU~ zate ca nAdaNDayatte grAmyAstaM bhaimimabhyayuH / kiMbhUtAH santaH / te dve dvipaMdikAdvizatike azvazazvAzvamazvaM ca dadAnAH // ye labhante dvipadikAM vRttau dvizatikAM ca ye / tAnapyutkAsthitAnpazcAtsopazyasnigdhayA dezA // 46 // 46. ye bhaTA vRttau jIvikAyAM dvipadikAM rUpakAdedvauM dvau pAdau bhAgau bhojanamAtramityarthaH / labhante ye ca dvizatikA rUpakAderse dve 1 e pUjiSNuM. 2 bI yantastAnsopyaika. 3 e zyasnigdha. 4 e dRzAH // ye. 1bI ritavAn. 2bIza ekaikaza e'. 3 sI kaikebhya. 4 bIyata prA. 5 bI sI kamA. 6 e degndvipAdi. 7 sI deveMza'. 8 etikA ca. 9 e padAkA'. 10 bI zatake. 11 sI nami'. 12 e kA. Page #537 -------------------------------------------------------------------------- ________________ [ hai0 7.2.153.] ekonaviMzaH sargaH / 513 zate ca labhante tAnapyAsatAM mahAntolpakAnapi bhaTAnnigdhayA sAnurAgayA dRzA sa bhaimirapazyat / yata utkAnnupadarzana utkaNThitAn / tathAlpakatvena pazcAsthitAndUrasthAnityarthaH // paiTapaTAkRtya / ityatraM "DAcyAdau" [ 149 ] iti pUrvapade yastastasya luk // bahvAdiSTe / bahuzo nRpAn / bhUrizo dvAsthaiH // alpArthAdaniSTe / alpazo nRpAn / astokazo ripUn / ityatra "bahvalpa0" [ 150 ] ityAdinA prazas // ekazaH / ekArthaH / azvazaH / atra "saMkhyA0" [ 151 ] ityAdinA zas // vAdhikArAtpakSe dvivacanamapi / ekaikam / azvamazvam // dvipadikAdvizatike dadAnAH / dvipadikAm dvizatikAmadaNDayat // vIpsAyAm / dvipadikAM dvizatikA labhante / atra "saMkhyAdeH0" [152] ityAdinA-akala / prakRterantasya lukcaM // dvaitIyIkaH zazI kAntyA dvitIyastejasA raviH / tAM tRtIyAyyavidyAM sa dhArayaMstarkito janaiH // 47 // 47. spaSTaH / kiM tu kAntyA zazI tejasA ravizca / kutoyamatItyAha / yatastAM rAjJA bhImakAntaguNAdInAM pratipAdakatvena prasiddhAM tRtIyogyavidyAmAnvIkSikI trayI vArtA daNDanItiriti catasro vidyAstatra tRtIyasyA vArtA vidyAyA agryA caturthI yA vidyA daNDanItistAM dhArayan / rAjanItizAstroktaM rAjJA prajAsu kAntena bhAvyaM zatruSu ca tejasvinetyAdyarthaM prajAsu kAntIbhavanena zatruSu bhImIbhavanena ca vibhrat // 1 e rAgAyA. 2 sI zanasya lup| bahva. 3 bI paTepa. 4 bI 'tra drAdyAdau. 5 bI degstasya. 6e hala i. 7 bI nA mzas. sI 'nA zas. 8 sI kArthAH / aM. 9 bI kca / dvitIyI. 10 bI rAjJA bhI'. 11 sIjJAM sIma. 12 bI yAgavi. 13 e degnIstAM. 14 e nI zA. 15 e degna vi. 16 e t / dvitIyI. bI degt / dvitIyakaH. Page #538 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH ] dvaitIthIkaH / dvitIyaH / anna "tIyAt 0 " [ 153 ] ityAdinA TIka svArthe // na vidyA cediti kim | tRtIyAgryavidyAm // 514 sa yAvadvayasaH sthAmnA tAvanmAtro na kopyabhUt / tilapejetara samastilapiJjo bhavenna hi // 48 // 48. sa bhaibhiH sthAmnA kRtvA yAve yaso yAvAnabhUttAvanmAtraH kopi nAbhUt / hi yasmAttilapiJjo niSphalastilastila peje tara samastilapejAnniSphalatilAditarasyai phalatilasya samo na bhavet // tilapiJjaH / tilapeja / ityantra " niSphale0 " [ 154 ] ityAdinA piapejau // yAdvaMdvayasaH / tAvanmAtraH / atra "prIyotor 0 " [ 155 ] ityAdinA dvayasamAtrau // kAro nu pakAro nu mUrdhanyo vAgmi (gmi ) nAM guruH / namaskArArha AnnasyAnahaMkAronyadAgamat / / 49 / / 49. anyadAnnasya gururAgamat / kIdRg / yathA rakArapakArau mUrdhanyau mUrdhani sthAne bhavau tathA vAgmi (grima ? ) nAM mUrdhanyo vidvaccUDAmaNiH paramanahaMkAro jJAnAdyahaMkArarahitota eva namaskArArhaH || kanyAdAdrephabhumabhrUrjaDaNA nAmadheyataiH / surUpadheyA sadbhAgadheyA pitAmahIsamam // 50 // 50. nAmadheyato nAmnA jalha (ha) NA kanyA pitAmahyA samaM saha " nArthapUrvAdyaiH" [ 3. 1. 67 ] iti samAse pitAmahIse mamAgAt / kIdRzI / lhaNA. 3 e 'taH / sarU bI 'taH / svarU. 1 bI sI vaya 2 e sI . 1 sI 'tIyA 2 bI vaya 3 bI 'vAnabhU. 4 bI 'lamila'. 5 bI 'stilepe'. 6 e pejoniSpha 7 sI 'sya sapha 8 e apiMjau 9 bI cadraya. 10 sI saH / tAvadvayasaH / tA. 11 bI prAyAto'. * 12 bI samA", Page #539 -------------------------------------------------------------------------- ________________ [ hai0 7.2.161. ] ekonaviMzaH sargaH / 515 repha kuTile bhruvau yasyAH sA tathA surUpadheyA zobhanarUpA tathA sadbhAgadheyA kumArapAlasadRzavarabhaviSyaMttayA zobhanabhAgyA || bre: raH / namaskAra / ityatra " varNa 0 " [ 156 ] ityAdinA kAraH // prAyonuvRtteranyatrApi bhavati / anahaMkAraH // repha / ityatra "rAdeH * [ 157 ] ityekaH // prAyovacanAdvakAra ityapi // nAmadheyataH / surUpadheyA / sadbhAgadheyA / anna " nAma0 " [ 158 ] ityAdinA dheyaH // nUtAtithInAmeteSAM sUryo martyeSu nUtanaH / navInamarpaya AvAsaM navyamanduram // 51 // 51. bhUpo bhaimireteSAM pitAmahIkanyAgurUNAM nUtrAtithInAM navyaprAghUrNakAnAM navyamanduraM naivAzvazAlaM navInaM navamAvAsamArpayat / kIdRk / martyeSu nUtanaH sUryaH prakAzakatvAdvitIyorkaH // 1 martyeSu sUryaH / atra "martAdibhyo yaH " [ 159 ] iti yaH // navInam / nUtanaH / nUla / naivya / ityatra " navod0" [ 160 ] ityAdinA - Ina-tana - a- yA navasya nU - Adezazca // 1 papracchodvAhahotrIya prINebhyopi praNaM vidhIn / nRpopropi mAhAtmyAddevatA prataneva saH // 52 // 1 eya mUlyeM . 2 sI nadAna . 1 sI 'vyatayA. 2 ekAra | na. iti phaH prA. 5 sInAM prA. ma. 9 bInUlaM / na 3 bI yaM prANe. 4 e mAhatmyAdeva'. 3 sI 'ti / re. 6 sI navyAzva. 7 e samarpa 10 e bI nava / 3deg. 11 e vAdinA. 4 e itrarAdeH pha 8 bI *rAdipha iti kAtyAyanavArtikameva yuktam / anyathA vRddhayApattirdurvArA syAt / ucAraNArthAkArAnaGgIkAre tu rakAra ityAdau tadaGgIkAreNArdhajaratIyatvamApatet / iti bhAti / Page #540 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAla ] 52. sa nRpo bhaimiH prINebhyopi purANebhyopi praNaM purANamativRddhaM vivAhotrIya vivAhasya RtvijaM vivAhegnikArikA kAraka mAnnapurohitaM vidhInvivAhakAryANi papraccha / kIdRzaH / apratnopyapurANopi yuvApi mAhAtmyAtpratanA devateva purANadeva iva / cirakAlIna devatA hyatisabhAvA syAt // 516 4 praNam / prINebhyaH / pratanA / apratraH / atra "prAt 0 " [ 16 ] ityAdinA svArthe na - Ina - tana -lAH // devatA / ityatra "devAttala" [ 162 ] iti tala // hotrIyam / atra " hotrAyA Iya:" [ 163 ] itIyaH // AvasathyaM zriyaH prAjJo bhaiSajyaM vizvabhIrujAm / sosajjadaivatazrautraH kArSNalakSmakulAgraNIH / / 53 / / 53. sa bhaimirvivAhocitanepathyavizeSeNAtizayitarUpAdilakSmIkatvAddaivatasyeva devasyevaM zrautramaGgaM yasya sa tathA sannasajjadvivAhArya praguNobhUt / kIdRk / prAjJastathA vizvabhIrujAM jagadbhayarogANAM bhaiSajyamauSadhaM jagataH zaraNamityarthaH / ata eva zriyaH saMpattInAmAvasathyamAvAsota evaM ca kRSNa eva kASrNo mRgo lakSma cihnaM yasya sa karSNalakSmA candrastasya yatkulaM tatrANIH // 1 bI rujam 2 e kArSNala. bI kA la. 1 bI 'miH prANe' 2 sIkArika 5 sI devatAtta'. 6 3 sI va i. 4e Nebhya / pra vasye'. 7 bI sI va zrotra'. sI. 10 bI 'mAvApathya.. 11 eva kR. 12 bI 9 15 bI sI : sarvapalInA lakSmya ci. graNI / zaM 13 bI kAlakSmyA ca. 14 sI 'lakSmyAM ca '. Page #541 -------------------------------------------------------------------------- ________________ 517 [hai0 7.2.170.] ekonaviMzaH srgH| shNsnkaarmnnmaaniiysvainyikvaacikaiH| taM sAMpradAnikAyAdguruH saMjIvanauSadham // 54 // 54. gururAnapurohitaH saMjIvanauSadhaM saMjIvyatenena saMjIvanaM yadauSadhaM tattulyaM caurAdyanyAyigadebhyaH sakalajagato rakSakamityarthaH / taM bhaimimAhvadAkArayat / kimartham / sAMpradAnikAya kanyAsaMpradAnArtham / kIhaksan / AnnIyAnyAnnasaMbandhIni savainayikAni savinayAni yAni vAcikAni kanyAvivAhAdiviSayAH saMdiSTA vAcastaiH kRtvA kArmaNaM vivAhAdikriyAlakSaNaM saMdiSTaM karma zaMsan / savinayamAnnena saMdiSTametadyadadhunA kanyAyA vivAhaH prasadya kArya iti vadannityarthaH // bhaiSajyam / Avasathyam / atra "bheSajAdibhyaSTayaN" [ 164 ] iti vyaN // prAjJaH / daivata / ityatra "prajJAdibhyoN" [ 165 ] ityaNa // zrautraH / auSadham / kArNa / ityatra "zrotra." [ 166 ] ityAdinAN // kArmaNam / atra "karmaNaH saMdiSTe" [ 167 ] ityaN // vAcikaiH / atra "vAca ikaN" [ 168 ] itIkaN // vainayika / sAMpradAnikAya / ityatra "vinayAdibhyaH" [ 169 ] itIkaN // kAntyaupayikamRdrUpAbhUH puromRtla AzvagAt / sametsamRttikApAtrodyadya tagRhaM nRpaH // 55 // 55. nRpo bhaimiH purograto mRtsnA prazastA mRcchubhazakunabhUtA 1e zaMkankarma'. 2 sI gururAna. 3 bI ruH sajjIva. 4 bI pAbhU pu. 5 bI mRtsnamR. 1 sI dAkA. 2 bI AtIyAnnAnna. 3 e ndhIn sa. 4 sI hAvi . 5 e meM saMzan. 6 e sahya kA. 7 e N / zrotra / auM'. 8 e kASrNya / I. 9 sI vAci i. 10 e dAyikA. 11 sI mRtmAtipra. Page #542 -------------------------------------------------------------------------- ________________ 518 vyAzrayamahAkAvye [kumArapAlaH] yasya sa puromRtsnaH saMstadgRhaM gurugRhamAzvagAt / kIdRzam / mAGgalyAya samRtsAni prazastamRttikAnvitAni yAni mRttikApAtrANi zarAvAstatrodyanta udgacchanto yavA yatra tat / kIdRgnRpaH / kAnte rUpAdizriya aupayikamupAyaH kAraNaM yA mRdrUpA prazastA mRttasyA bhavati smotpadyate sma yaH saH / kAntihetvatyutkRSTaparamANubhiniSpanna ityarthaH / / aupayika / ityatra "upAyAdrasvazca" [ 170 ] itIkaNa hUsvazca // mRttikA / ityatra "mRdastikaH" [ 171 ] iti [ti]kaH // smRts| puromatsnaH / atra "satrau prazaste" [ 172 ] iti satrau // kecittu rUpamapIcchanti / mRdrUpA // SaDviMzaH pAdaH // tilakaM maGgalamaye rAjJo dadhimayaM vyadhuH / aga(gA)NikyAH striyo dvAri mhetraagnnikaamye||56|| 56. na gaNikAH prakRtA sviMgANikyAH khiyaH kulAGganA dadhi prakRtaM dadhimayaM dadhisvarUpaM tilakaM vyadhuH / kasya / maGgalamaye prakRtamauktikasvastikAdimaGgalakarmaNi dvAri gRhadvAradeze vartamAnasya rAjJo bhaimeH / ka / atra mahe vivAhotsave / kiMbhUte / gaNikAH prakRtA gItagAnamAGgalikyakaraNAdau prAcuryeNa prAdhAnyena vA kRtA atra gaNikAmayo na tathA tsminkulaanggnaaprstutodvaahvidhaavityrthH|| 1 e degsya pu. 2 sI m / maGga'. 3 bI sI mRtsnAni. 4 bINi zAkhAsta. 5 bI aupAyi'. 6 bI aupAyi'. 7 bI sI mRtla / aM. 8 bI sI pama. 9 vI AzvagA. 10 e sI svagaNi'. 11 bI ghirU. 12 bI karmANi. 13 sI hade'. 14 sI "sya bhaiM. 15 e degtra he. 16 sI prazastodvA. Page #543 -------------------------------------------------------------------------- ________________ ekonaviMzaH srgH| 519 tyaktvApUpamayaM maudakikaM ca dhvlaanddhuH| tatrAgAyanapAzAzca strItamA vilasattamAH // 57 // 57. spaSTaH / kiM tvapUpamayaM maudakikaM ca tyaktvApUpAnmodakAMzca prakRtAnmuktvA // sUkSmavastratamaH zreSThatamathulukajanmanAm / yayau gauratamaH sontarbhitvA lavaNasaMpuTam // 58 // 58. spaSTaH / kiM tvatizayenai sUkSmANi vastrANyasya sUkSmavatratamaH / lavaNasaMpuTaM lavaNAgnigarbha zarAvasaMpuTam // dadhimayam / atra "prakRte mayada" [1] iti mayaT // maGgalamaye dvAri / ityatra "asmin' [ 2 ] iti maya: // maudakikam / apUpamayam / agANikyAH / agaNikAmaye / atra "tayoH0" [3] ityAdinA samUhavatpratyayAH syuriti "kavaci0" [ 6. 2. 14 ] ityAdinekaN / "gaNikAyA NyaH" [6.2.17] iti NyaH / cakArAnmaya ca // agAyanapAzAH / atra "ninye pAza" [ 4 ] iti pAzap // gauratamaH / vilasattamAH / atra "prakRSTe tamap" [5] iti tamap // jAtidravyavacanebhyopi guNakriyAprakarSavivakSayA syAt / striyomUryA aprUpapAkAdistrIkArya suzliSTAH kurvanti / strItamA etA yAH sulakSaNA aprUpapAkAdi gItagAnAdi ca svIkArya kurvanti / dravyAntarasamavAyinA ca prakRSTena guNena prakRSTe dravye tadvataH pratyayaH syAt / sUkSmavastratamaH / prakarSapratyayAntAcca prakarSasyApi prakarSavivakSAyAM pratyayaH syAt / zreSThatamathulukajanmanAm // 1bI ndaduH / ta. 1 e bI yaM moda. 2 bI pUpomoda'. 3 vI degna zUkSmA . 4 bI temaMya. . 5 bI T / soda. 6 e nAmasa'. 7 sI prakriyAvi. 8 e pUpA. bI pUpaMkA. 9 bI pUpA. 10 edegTe dra. 11 sI pavi. Page #544 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye ayaM zubhataraH kiM vAsau zobhanaMtarA nviti / dRSTo vadhUsakhIvagairmAtRvezmAvizannRpaH // 59 // * 59. vadhUvarayormadhye kimayaM varaH saundaryazriyA zubhatara: pradhAnataraH kiM vAsau vadhUH zobhanatarAtizobhamAneti hetorvadhvAH sakhIlokairdRSTaH sannRpo mAtRvezma saptAnAM mAtRRNAM devatAnAM gRhamavizat // tatra pUjyataraiH sAMkAzyakebhyo nAgareyakaiH / 520 [ kumArapAlaH ] AgAtpurohitogrepi prItaH prItatarastadA // 60 // 1 60. api bhaimyAgamakAlAtprAgapi vivAhotsavena prItastadA bhaimyAgamaikAle tu prItataraH sanpurohitopi tatra mAtRgRha AgAt / kaiH saha / nAgareyakairnagare sthAnavizeSe bhavairdvijaiH / kiMbhUtaiH / sAMkAzyakebhyaH sAMkAzye pure bhavebhyo dvijebhyaH sakAzAtpUjyataraiH / nAgarA hi dvijAH sarvadvijebhyotyutkRSTatvena prasiddhAH // kiM pANI pANipAdasyAMhI vA mRdutarAviti / E jJAtuM nUccaistarAM sakhyo (khyA) trotkSipyAnAyi kanyakA // 61 // 99 61. spaSTaH / kiM tvitIdamuccaistarAmatyantaM jJAtuM nu vettumivotkSipyotpAdya sakhyA kanyakAtra mAtRgRha AnAyi // atizetetarAM nveSotizete kiMtarAmiyam / purodhA iti vimRzaMstayoH pANI ayojayat // 62 // 1e naharA. 2e vizAnnR. 3 e 'tpurahi 4 bI prItaM prI 5 sI pAdasyahI. 6 e trokSipyAnAvi ka. 7 bI nyakAH / spa. 8 bI zeSerAve. 1 sIraH kiM . 2 e vadhU zo. 3 bI bhane'. 4e khIlakai 5 bI 'pi bhI myAgamanakA . 6 sI lA tu. 7 bI 'manakA 8e to ta 9kAzakebhyaH saMkA, 10 sI 'tpUjyaiH pUjya, 11 bI "tkSipyetpA', Page #545 -------------------------------------------------------------------------- ________________ [ hai. 7.3.6. ] ekonaviMzaH sargaH / 521 62. spaSTaH / kiM tviyaM kanyakA vA kiMtarAmatizete / idamanayorvadhUvarAtizayanayormadhye rUpazrIprakarSeNotkRSTaM svasyAtizayanaM yathA syAdevaM 2 kimutkRSTA bhavati / kiM veyamatyarthamatizeta ityarthaH // ma gAyantitamAM tatra mantrAnatarAM dvijAH / prageta mAmivAjeccaistamAM harSiNolayaH // 63 // 63. spaSTaH / kiM tu sma gAyantitamAM dvijAH varSivadudvi (hi ?)jAnAM madhye dvijA atizayena gAyanti sma / tatra mahe / agretarAM dvayokAyormadhye prakRSTegrakAletiprathamamityarthaH / prageta mAmatiprabhAta ityarthaH || 7 vadhvA uttamasakhyothaivaM narmadhavalAJjaguH / paTiSTo vaJcayetesa kiMtamAM naH paTIyasI // 64 // 64. atha pANiyojanAnantaraM vadhvA atizayenotkRSTA uttamA yAH saMkhyastA evaM vakSyamANarItyA narmadhavalAnhAsapradhAnAni gItAni jaguH / tathA hi / asau bhaimiH paTIyasIrapi dvayoH paTTIrIMzyormadhyetizayena paTTIrapi nosmAnkitamAM vaJcayate bahUnAM vacanAnAmidaM vaJcanamatizayitaM yathA syAdevaM kathaM nAma vaJcayate / evaM sakhyAH pANigrahaNenAyamasmAnpazyantIreva vaJcayata ityarthaH / ata eva kIdRk / paTiSTho bahUnAM paTUnAM madhyetipaTuH || zubhataraH / zobhanaterA // vibhajye / sAMkAzyakebhyo nAgareyakaiH pUjyataraiH / 1 e ghUstaiccamA 2 bI 'yati so kiM. 1 bI zayena. 2 sITaM tasyA'. 3 bI 'yamityarthamiti'. 5 va 6 sI 'ramaya 7e 'STetikA". dhvAnati'. 10 e sastA. 11 bI 'rAsyorma'. 14 etarAH / vibhajo / saMkA. ekI. 66 4 bI vamapiM . 9 bI 13 e 8 bI 'mAmiti'. 12 e 'canA. Page #546 -------------------------------------------------------------------------- ________________ 522 byAzrayamahAkAvye [kumArapAlaH] atra "dvayo0' [ 6 ] ityAdinA tarap // pANipAdasya pANI aMhI vA mRdutarau / ityatra yadyapi vigrahe bahutvasaMkhyA pratIyate tathApi samAhArevayavau svArthamAnaM pANitvAdilakSaNamabhedaikatvasaMkhyAyogyupAdadAte na saMkhyAbhedemiti dvayoreva prakarSaH / tathAgrepi prItaH prItatarastadetyatraikasyApi paryAyArthArpaNayA dvitvamiti dvayoreva prkrssH|| uccaistarAm / atra "vacitsvArthe" [ 7 ] iti tarap // kiMtarAm / kiMtamAm // tyAdi / atizetetarAm / gAyantitamAm // e| agretarAm / pragatamAm // avyaya / uccastarAm / uccaistamAm / atra "kiMtyAdi0" [8] ityAdinA taraptamaporantasyAm // asatva iti kim / uttmskhyH|| paTiSThaH / paTIyasIH / atra "guNa" [9] ityAdinA tamaptaraporartha iSTheyas // asau haratirUpaM nazcaurarUpaH sakhImimAm / padmakalpe kare gRhNanvajradezyena pANinA // 65 // 65. asau varo varcadezyena vajravatkaThoreNa pANinA padmakalpe padmavatkomele kare nosmAkamimAM sakhIM gRhNanharatirUpaM sarvalokasaMmatyA haraNAtprazastaM corayati / ata evAsau caurarUpaH prazasyazcauraH // vairosau sIridezIyo dhattedezyaM ca pANinA / iyaM ca kampatekalpaM bamodezIyamatra kim // 66 // 1 e bI haraMti. 2 e vasau. 3 bI sIrede'. 4 bI dezyAM ca, 1e degpAdidA. 2 e degdamati. 3 bI paNa'. 4 sI tamA dinA. 6 sI java. 7e dezena. 8 sI bhava. 9 bI 10 sI syacauraH. 5 sI malaka. Page #547 -------------------------------------------------------------------------- ________________ [hai0 7.3.10.] ekonaviMzaH sargaH / 523 66. asau varaH sIridezIyo haladharatulyaH sanpANinA dhattedezyaM ca haladharakartRkakaThorapANidharaNAdISadaparisamAptamasmatsakhIM hastena dhArayati haladharavatkaThorapANinA gRhNAtItyarthaH / iyaM cAtimRdvajhyasmatsakhI ca kampatekalpaM kaThorakaragrahaNotthakaSTeneSadaparisamAptaM kampate / atrAsminviSaye vayaM kiM bamodezIyaM kiM vadAmaH / sarvalokasaMmatyAsmatsakhImevaM pANau gRhNatosya puro vayaM na kimapi vaktuM zaktA ityarthaH / atha vAsau varaH sIridezIyo rUpAdyatizayena balabhadratulyaH sanpANinemAM dhattedezyamanurAgeNAsyAH kaSTabhayAdISadaparisamAptaM dhatte / iyaM ca kanyAbhISTavarasparzotthasmarodrekeNa kampatekalpam / atra ca vayaM kiM modezIyam / asmAkamapyetatsaMmatamityarthaH / ityarthoM vyajyate // bahurakSonuvarosau prakRSTaH paTukaH sakhi / vAJchaticchinnakatamo manasA kena modakAn // 67 // 67. he sakhyasau pratyakSonuvaro varamainugato naraH kena manasA kenAbhiprAyeNa modakAnvAJchati / kIhaksan / bahurakSa ISadaparisamAptaM rakSa audarikatayoM rAkSasatulya ityarthaH / ata eva prakRSTaH paTuko dvayorbahUnAM vA paTukAnAM madhye prakarSavAnkutsitaH paTurbubhukSArtamanaskasvenAtikupaTurityarthaH / ata eva cacchinnakatamaH / kutsitazchinnazchi 1 e nuvAro'. 1 sI yo dhatte'. 2 e degkaTho'. 3 e rakara. 4 e degTenaiSa. 5 e 'raH sairi. 6 e varyA kiM. 7 sIm / tesmA. 8 sI tyoM. 9e 'tyakonu. 10 sI manasA. 11 e kAvAJcha. 12 vI degyA rakSa. 13 sI degTuke vAMchati chinnakatamo mada. 14 e Turbabhu. bI Tububhu. Page #548 -------------------------------------------------------------------------- ________________ 524 byAzrayamahAkAvye kumArapAlaH ] nakoyameSAmanatyantaM chinnakazchinnakatamastattulyaH kAndavikazvavatsaspRhaM muhurmodakAnAmAlokanena nirlajjatvAnnakravardhitatulya ityarthaH / asmAbhiH sahAsya kaH saMbandho yenAyaM nirlajo modakAnvAJchatItyarthaH / jemanavelAyAM kila pradhAna modakAdi bhojyaM yAdRgvaro labhate tAdRganuvaropIyevaM zyAlikAdyA upahasanti / hAsyavazAdeva ca bahurakSa ityAdivizeSaNAnyasantyapyanuvare lokaiH prayujyante / evaM vakSyamANAnyapi // asya kezadvayI dRzyAdezyikAvikavanmukhe / prakRSTacchinnakasyAnuvarasyaM yAvakadRzaH // 68 // 68. yAvakatyAvalaktavadAcarainyau dRzau yasya tasya raktAkSasyAsyAnuvarasya mukhe daMSTrikApradeze kezadvayI dvau vAlau dRzyAdezyikAtilaghutvena kutsiteSadaparisamAptA dRzyA yatonatyantaM chinnaMzchinnako bahUnAM madhye prakRSTacchinnakastasya daMSTrikAyAmatinindhaM muNDitasyetyarthaH / avikavadyathAvikasyacchAgasya mukhe kezadvayI dRzyAdezyikA syAt / muNDitazmazrutvAdevamupahAsaH // haratirUpam / caurasaiMpaH / atra "tyAdezva0" [10] ityAdinA rUpae // kampatekalpam / dhattedezyam / bamodezIyam // padmakalpe / vajradezyena / siirideshiiyH| atra "atamabAde0" [11] ityAdinA kalpapdezyapdezIyaraH // keciddezyaM pitaM necchanti / tanmate dRzyAdezyikA // 1 bI dezyakA . 2 e "sya mava. 1 e pAmetya. 2 bI degvaM zAli'. sI degvaM zAlakA'. 3 e pasa. 4 e rantyo dRzo ya. 5 sI syAnu. 6 bI dvau bAlo. 7 sI degdezikA. 8 ekA syAt. 9sI nako. 10 sI rUpaM / a. 11 e rUpapat / ka. 12 e dezI'. Page #549 -------------------------------------------------------------------------- ________________ [ hai0 7.3.16.] ekonaviMzaH srgH| bahurakSaH / atra "nAmnaH prAgvahuvo" [12] iti prAgbahuH // prakRSTaH paTukaH / atra "na tama0" [ 13 ] ityAdinA tamavAdina // a. cchinnAdibhya iti kim / chinnakatamaH // prakRSTacchinakasya / ityatra "anaMtyante' [ 14 ] iti na tamabAdiH // yAvakat / avika / ityatra "yAvAdibhyaH kaH" [15] iti kaH // kandukaM modakadhiyA jyAyaskAnuvarepsasi / gRdhro maNipaTau vyadhiyAM lohitakau yathA // 69 // 69. re jyAyaska lAmpaTyAtizayAdativRddhatulyAnuvara kandukaM kanyAyAH krIDArtha gendukaM modakadhiyA modakoyamiti buddhyepsasi vA chasi / yathA gRdhraH pakSibhedo lohitako raktau maNipaTau kravyadhiyA mAMsabuddhyepsati // . maNI + dRglohinikA krudhAnuvara te mudhA / vailakSyeNa mukhaM caitatkAlakaM kAlakAMzuka // 70 // 70. henuvarAsmAkamupari kopena yatte dagAraktA tena na kopi vibhetItyarthaH / tathA he kAlakAMzuka kRSNavasyaitatpratyakSaM te mukhaM ca vakramapi vailakSyeNa kopavaiphalyodbhavayA vilakSatayA kRtvA mudhA kAlakaM kRSNaM dainyAzrayaNenApi na kiMcitte trANaM bhaviSyatItyarthaH / rAtrijAgaraNAdinA raktAkSatvAtkastUrikAmaNDanena kRssnnmukhtvaacaivmuphaasH|| kandukam / jyAyaska / ityatra "kumArI0" [16] ityAdinA svArthe kaH // 1e degyA lauhi'. + ivArthe vo jJeyaH. 2 bI dhA / vila'. 3 e zukaH / he. 1 bI 'natyaM i. 2 sI bhya I. 3 bI thepsyati. 4 sIna ko". 5 sIkhaM va. 6 e bI daityAzra. 7 bI ka / jyA. Page #550 -------------------------------------------------------------------------- ________________ 526 vyAzrayamahAkAvye [kumArapAlaH] lohitako maNipaTau / atra "lohitAnmaNau" [17] iti kaH // liGgaviziSTasyApi grahaNAllohinikA maNI // rakta / lohitako maNipaTau // anityavarNe / krudhA lohinikA dRk / atra "rakta0" [18] ityAdinA kaH // svArthe rakte / kAlakAMzuka / anityavarNe / vailakSyeNa kAlakaM mukham / atra "kAlAt" [ 19 ] iti svArthe kaH // romaprAvaraNaM voDhA zItake nUSNakepya'tau / vihAnakAlUnakAGgaviyAtakapazuva'yam // 71 // 71. ayamanuvaro yathA zIrtaka Rtau zItakAle romaprAvaraNaM zItatrANAya vahati tathoSNakepyatAvuSNakAlepi romANyaGgalomAnyevAtisAndratvenAGgAcchAdakatvAtprAvaraNamAcchAdanaM tadvoDhA vahati / vigataM hAnaM gamanaM yasya sa vihAnaH sa eva vihAnakastathA lUna eva lUnako lUnaromA pazurna tathAlUnaka: saromA pazustasyevAGgamasyAlUnakAGgo lomazAGgastathA viyAta eva viyAtakazca dhRSTo yaH pazururaNaH sa yathA romANyeva prAvaraNaM zItake nUSNakepya'tau vahati / romazatvAdevamupahAsaH // zItake / uSNaka Rtau / atra "zIta." [20] ityAdinA svArthe kaH // alUnaka / viyAtaka / ityatra "lUna0" [21] ityAdinA svArthe kaH // vihAnazabdAdapIcchantyeke / vihAnaka // 1bI NaM boDhA. 1 sI hitikA. 2 bI rakta / lo'. sI raktau / lo'. 3 e hitikA. 4 e svArtho ra'. 5 e degshukaa| a. 6 sItakole. 7 e vaNaM. 8 sI degzusta. 9 e Ggo lAma. 10 bI masAGga. 11 bI zurUra'. sI 'zurUruNaH. 12 bI masatvA'. 13 bI nakaH / vi. Page #551 -------------------------------------------------------------------------- ________________ 527 [ hai0 7.3.25.] ekonaviMzaH sargaH / purodhAH snAtakAyyotha tanukabrahmasUtrabhRt / putrako nvaNukaH sraSTuragnikArya pracakrame // 72 // 72. athAnantaraM purodhA AnnagururagnikArya vedikAyAmagnikArikAM pracakrame / kIdRk / tanusUtraM tanukaM bhaGgAdimayaM tasya yadbrahmasUtraM yajJopavItaM tadvibharti / yadvA tanukaM zikSAkalpAdi sUtraM tacca brahmasUtraM bibharti yaH saH / tathA vedaM samApya snAtAH snAtakA vedapAradRzvAnasteSvagryo mukhyota eva sraSTubrahmaNoNuko nipuNaH putrako nu kRtrimaH putra ivAGgIkRtaH putra ivetyarthaH // azUnyakA bRhatikAvantohauSurdvijAstathA / bhAgaM khasyASTamaM SASThaM vA dhUmo vyAnaze yathA // 73 // 73. spaSTaH / kiM tu zUnyA eva zUnyakA na tathAzUnyakA vidyAdhanasaMpUrNAH / bRhatikAvanta uttarAsaGgavastrAvRtAH / ASTamamaSTamam / pASTaM SaSTham // nAtaka / ityatra "snAtAd" [ 22 ] ityAdinA kaH // tnukH(k)| putrakaH / aNukaH / bRhatikA / azUnyakAH / atra "tanuputra." [ 23 ] ityAdinA kaH svArthe // ASTamaM bhAgam / atra "bhAgeSTamAJaH" [ 24 ] iti jaH // pASThaM bhAgam / atra "SaSThAt" [25] iti jaH // 1 bI rodhA snA'. 2 sI koNvaNu. 3 bI asUnya. 4 bI vantauhoSu. 5 e hauvurdvijAtAsta. 6 sI gaM svasyA . 7 e mo dhAnazo ya. 1 sI kAri. 2 e sI traM ca bi. 3 e degNukye ni. 4 bI zUnakA. 5 bI pUrNa bR. 6 e degtikAH / a. 7 bI mAJzaH i'. sI mAjhyaH i. 8 biimH|| pArI'. Page #552 -------------------------------------------------------------------------- ________________ 528 vyAzrayamahAkAvye khArIpASThAmeyakAntistAlaSaSThakameyadoH / vadhvAne kikayanekAkyekenAmanyatho varaH // 74 // 74. atho purodhasAgnikArya prArambhAnantaraMmanekAkI mahAparivArAvito varonekikayA mahAparivArAnvitayA vaidhvA sahitaH sannekena mahApuruSeNAtri vedikAyAM pradakSiNAdAnAyAkAritaH / kIdRk / khArISASThena khAryAH SaSThabhAgenAme yAtiprabhUtatvAnmAtumazakyA kAntistejo yasya saH / tathA tAlaSaSThakena tAlavRkSasya SaSThena bhAgena meyAvatipralambAvityarthaH / doSau bhujau yasya saH // - 1 tAlaSaSThaka / khArIpASThai / ityatra " mAne kazva" [ 26 ] iti kajau // anekAkI / anekikayA / atra "ekIo" [27] ityAdinA - Akin 1 kazca // asahAya iti kim / ekena // sa vadhUTiyA Amyataki sA~neH pradakSiNam / jagu sarvakAnandi maGgalaM vizvikAH striyaH // 75 // 75. sa varo vadhUTikayA hasitayA vadhUcyA sahAneH pradakSiNaM pradakSiNAvartaM bhrAmyatakyalpaM bhrAmyati / tathA vizvikAH kasyemA ityajJAtA vizvAH sarvAH striyo madhuratvena sarvakAnandi maGgalaM maGgalagItAni jaguzca // vadhUTikayA / ityatra "prAgnityAtkapU" [ 28 ] iti kap // 1 emekA 2 sI yAnaikA 3 e 'kAkyaike'. 1 e ramekA 2 sI 'nvita'. 6 sI 'kAdinA'. 5 eThaka / 9e sakA. [ kumArapAlaH ] 10 etyAkSap 3 e vadhvAH sa. 7 sI bhrAmyaMtakalpaM . 4 esmA pra. 4thA kAla. 8 sI vizvakAH. Page #553 -------------------------------------------------------------------------- ________________ [hai0 7.3.30.] ekonaviMzaH srgH| 529 zrAmyataki / sarvaka / vizvikAH / atra "tyAdi." [ 29 ] ityAdinAntyAsvarAtpUrvok // yadyuSmakAsu mayakA labhyaM na tvaramakAsu tat / argyatAM tvayaketyuktvA zyAloGguSThe dadhAra tam // 76 // 76. spaSTaH / kiM tu yuSmakAsu hrasveSu yuSmAsu viSaye / evaM sarvatra / taM varam // ayaM yuvakayo vakayo tyaH kRtArthyatAm / yuvakAbhyoM nAvakAbhyAM suhRvandvairagAdyadaH // 77 // 77. suhRhandvairyugalIbhUtai|mimitrairanyonyamadogAdi narmaNoktam / yathA / ayaM zyAlo yuvakayorhasvayoryuvayo yo nAvakayostatazcAyaM yuvakAbhyAM kRtArthyatAM bhRtidAnena kRta yaH kriyatAM nAvakAbhyAm / / tUSNIkAM nIcakaiH sthAsnu cittAdapRthakannRpaH / zyAlakaM narmaNetyUce deyaM bhavataketra kim // 78 // 78. spaSTaH / kiM tu tUSNIkAm / nIcakaiH / apRthakat / bhvtke| eSu kutsitatvolpatvAjJAtatvAni trayopyarthA bhAvanIyAH / cittAdapRthakastriyatvena bhaimezcitte vasantamityarthaH / yadvA cittAdabhinna yathA syAdevamUce dAnAbhiprAyeNovAcetyarthaH / zyAlakamalpaM vA kenApi guNenIjJAtaM vAnukampitaM vA jhyAlam // 1sI arpakaM tva'. 2 bI tvayaMke'. 3 bI bhyAM tAva'. 4 e nAkA. 5 sI sthAtuM ci. 6 bIpaH / zAla'. 7 e maNotyU. 1 emyatiki. 2 e sI vizvakAH. 3 sI 'dinAMkSarA'. 4 bI taibhemi'. 5 sI yaM zAlo. 6 e yoha sva. 7 bI tyo va. 8 e sI kRtya kri. 9 e a athapRkadeg. 10 e tvAzA. 11 bI yasyA'. 12 bI sI dhaH / zAla'. 13 e malAM vA. 14 bI degNena zA. 15 e nAmAjJAMntaM. Page #554 -------------------------------------------------------------------------- ________________ 530 ghyAzrayamahAkAvye [kumArapAlaH ] digdhakaH paGkakenAsi bAlakottiSThaka tvakam / dadake guDadhAnAkAH kakiM deviyaM devika // 79 // 79. he bAlaka tvakaM paGkakena paGkilabhUmAvevaM pAtAlagnena kardamena digdhakosi liptosi / ata uttiSThaka / he deviyAnukampitadevadatta / tUSNIkatvenAbhASamANatvAtpunaH saMbodhayati / he devikAnukampitadevadatta / abhidhAntareNa vA saMbodhanam / he anukampitadevasiMha kakiM kiM tubhyaM guDadhAnAkA dadake dadAmi / / vyAghrakaM vyAghrilaM mitraM devadattaka devila / upaDaM rAmakopendradattakAvupakopiyau // 80 // upikaM vopilaM vA mAtRyamAtRkamAtRlAn / bhAnuyaM bhAnukaM bhAnulaM vA saMpRcchaya mArgaya // 81 // 80, 81. prAgvad / he devadattaka he devila mArgaya paraM saMpRcchaya / kAn / vyAghrakaM vyAGgrilaM mitraM vyAghrAkhyau dvau vayasyAvityarthaH / tathopaDamupendradevam / tathA rAmakopendradattakau [*rAmopendradattau / tathopakopiyAvupAgnizarmANau / tathopikaM vopAzIrdattaM vA / tathopilaM 1e 'ya vevikaH / he. 2 bI vikaM / he. 3 e vyAghralaM. 4 bIpi yayo. 5 sI pimaM vo. 6 e ya // kiM vyA. 1sI ka tvaM pa. 2 bI tvapa. 3 sI Natpu. 4 sI re vA. 5 sI 'm / a. 6 bI degcchaya / kyat / vyAtrikaM. 7 sI vyAprilaM. 8e nitaM mi. 9sI prAsyo dvau. 10 sI daza. 11 sI pAsIrda. 12 e tathApi. * viMzatitamasargasthacaturvizatitamapaghaTIkAyAM darzitadhanuzcihnaparyantaM bIpustakasthapatrANi na labdhAni // Page #555 -------------------------------------------------------------------------- ________________ [63.35. ] ekonaviMzaH sargaH / vopAzIdeva vA / tathA mAtRyamAtRkamAtRlAn mAtRdattamAtRdevamAtRbhaktAnvA / tathA bhAnuyaM bhAnukaM bhAnulaM va bhAnudattaM bhAnudevaM bhAnubhaktaM vA / sarvAnapyetAnvayasyAnanukampitAn / bAlakatvena svayaMmA - gaNenabhijJatvAdetAnvijJAnvayasyAnkiyadahaM mArgayAmIti pRSTvetyarthaH / / svayakA / mayakA / ityatra " yuSmad 0" [30] ityAdinAntyAtsvarAtpUrvok // kecidbhavacchabdasyApi syAdyantasyAntyasvarAtpUrvakama (vaima) kamicchanti / tanmate bhavatake || asobhAdisyAderiti kim / yuSmakAsu / amakAsu / yuvakayoH / AvakayoH / yuvakAbhyAm / AvakAbhyAm // // 19 nIcakaiH kaiH / apRthakad / ityatra "avyayasya ko d ca" [ 33 ] ityak / tatsaMniyoge yatkakArAntamavyayaM tasya dontAdezaH // tUSNIkAm / iti "tUSNIkAm" [ 32 ] ityanena nipAtyam / jhyAlakam / bhavatake / nIcakaiH / tUSNIkAm / atra " kutsita 0 " [ 33 ] ityAdinAM kabAdayaH // 531 anukampAyam / zyAlakam // tadyuktanItau / digdhaH paGkakenAsi / bolakottiSTha / dadake guDadhAnAkAH / kakim / ityatra "anukampA 0" [ 34 ] ityAdinoM kabAdayaH // asItyAdiSvanabhidhAnna syAt // yatra tvabhidhAnaM tatra syAt / tvakam // devi / devika | devila / ityatra "aMjAter 0" [35] ityAdinA - iyai 1 sI pAsIdeM ". 2 ezIdevaM. 3 sI nukaM. 4 sI vA tathA bhA. 5 sI 'nAyarA'. 9e / nAyakaiH .. 6 sI 'syAtyasva'. 7 sI 'cakai / a. . 10 sI nA bA 13 sI bAloko 8 e do vAde - zAlakaM / zyA 15 sI anukaM - 12 ekaH paMke'. jAtar. 16 e 3". 11 sIm / 14 sI 'nA bA. Page #556 -------------------------------------------------------------------------- ________________ 532 ghyAzrayamahAkAvye [kumArapAla: ika IlA(lAH) // vAvacanArakabapi // devadattaka // ajAteriti prAyiko niSedha ityanye / vyAnilamiti hi dRzyate / tanmate bahusvarAdityapi prAyikam / svamate tu vyAghrakamityeva bhavati // bahusvarAditi kim / rAmaka // upaDam / upakopiyau / upikam / upilam / atra "vopa." [36] i. tyAdinA Da-akau cakArAdiya-ika-ilAH / vAvacanAtkabapi / upendradattakau // mAtRya / mAtRka / mAtRlAn // bhAnuyam / bhAnukam / bhAnulam / atra "RvarNa." [ 37 ] ityA dinAnukampAyAM vihitasya svarAdaH pratyayasyAdelak R. varNovarNAntaM ca prakRtyA tiSThati // devakAM vyAghrakAM pRccha vAciyAM SaDiyAM priyAm / kuviyAM kahiyAM zevaliyAM vAtha vizAliyAm // 82 // 82. he zyAlaka priyAM pRrcha / kAM kAmityAha / devadattAyAH "te lugvA" [ 3. 2. 108 ] ityuttarapadalopenukampitA devI devakA / atra kapi pitvAtpuMvadbhAve nittvAdApparepi kakAra itvaM na syAt tAM devakAM tathA vyAghakA vyAghrAjinAM vyAghramahAjinAM vA / tathA vAciyAM vAgAziSaM vAgdattAM vAgAzIrdattAM vA / tathA SaDiyAM SaDaGgulI tathA kuviyAM kuberadattAm / tathA kahiyAM kahoDAM vA / tathA zevaliyAM zevaladattAm / atha tathA vizAliyAM vizAladattAm / sarvA apyetA anukpitaa(taaH)|| 1 sI viyA ka. 1e 'ila / vA. 2 sI ko / pika'. 3 e kalAH / vAca'. 4 sI tRlA. 5 sI rNAntarapra. 6 sI ccha / kAre itvaM. 7 e kapni pi. 8 edbhAvi ni. 9e tvaM ca syA. 10 sInAM vA. 11 eGgalI ta. 12 sI kubera'. Page #557 -------------------------------------------------------------------------- ________________ [hai0 7.3.41.] ekonaviMzaH srgH| ityuktvA bRhsptiyvishaakhilkumaarilaiH| sodApayaddattiyAya zuNDArikalabhAzvakAn / / 83 // 83. sa bhaimiriti pUrvoktaM narmaNoktvA bRhaspatiya vizAkhilakumArilairanukampitabRhaspatidattavizAkhAdattakumAradattaiH kartRbhirdattiyAyAnukampitAya devadattAya zyAlAyAdApayat / kAn / zuNDArA isvAH zuNDAH santyeSAM zuNDAriNaste ye kalabhAstriMzadabdakA gajAste zuNDArikalabhAstathA hasvA asvA(zvA) azvakAH kizorA dvandve tAn // mANikyakutupAnkUdIrazamIrakuTIragAn / zamIrustambhamadhyessai hayAMzcAnnagururdadau / / 84 // 84. Annagururasmai bhaimaye dadau / kAn / mANikyakutupAn mANikyairbhUtvA IsvAH kutUzcarmamayAni snehapAtrANi / kiMbhUtAn / hasvAH kUdyastRNabhedAH kUdIrAstathA hasvAH zamyaH zamIrA dvandve teSAM yaH kuTIro hasvA kuTI tatrasthAn / tathA zamIrustambhamadhye hasvazamIstambhadhye baddhatvena vartamAnAnhayAMzca // devakAm / atra "luki0" [38] ityAdinA kap // vyAghrakAm / atra "lukca0" [ 39 ] ityAdinA kap lukcottarapadasya // vAciyAm / atra "SaDvarja0" [ 40 ] ityAdinottarapadasya luk // paMDsarjeti kim / SaDiyAm / atra "dvitIyAd" [ 41 ] ityAdinA dvitIyAtsvarAdUrva 1 sI yAyAzu. 2 e dhyeme ha. 1 sI mpitaibRha. 2 e lAdA'. 3 e adha. 4 sI hrasvA ku. 5 sI zamI . 6 sIn / yathA. 7 sI degdhye ba. 8 sI atrAMguli i. 9 sI paDi. Page #558 -------------------------------------------------------------------------- ________________ 534 vyAzrayamahAkAvye [ kumArapAlaH ] lopaH / tathA ca "avarNevarNasya " [ 7. 4. 68 ] ityalluba : (kaH) sthAnivadbhAvAtpadesyAnivRttestRtIyatvaM na nivartate // kuviyAm / kahiyAm / atra " saMdhyakSarAttena" [ 42 ] iti dvitIyAtsaMdhyakSararUpAtsvarAdUrdhvaM luk tena dvitIyena svasaMdhyakSareNa saha // zevaliyAm / vizAliyAm / atra "zevala 0" [ 43 ] ityAdinA tRtIyA - ssvarAdUrdhvaM luk // kecittu vizAkhila | kumArilaiH / ityatrApIcchanti // bRhaspatiya / ityatra "kvacitturyAt " [ 44 ] iti kaciccaturthAt svarAdUrdhva lu // dattiyAya / ityatra " pUrvapadasya vA " [ 45 ] iti pUrvapadasya lugvA // vAvacanAdyathAprAptam / deviyetyAdIni pUrvoktAnyevodAharaNAni // | azvakAn / ityatra "hrasve" [ 46 ] iti kap // kuTIra / zuNDAri / ityatra "kuTI 0 " [ 47 ] ityAdinA raH // kecittu kuTIsthAne kUdIM paThanti // kUdIraM // zamIru | zamIra / ityatra "zamyA rurau " [ 48 ] iti rurau // kutupAn / ityatra " kutvA dupaH " [ 49 ] iti DupaH // vatsatarokSatarAzvatararSabhataravrajaiH / UDhaM goNItarIH kAsUtaryA chitvA savasvadAt // 85 // 85. sa AnnaguruH kAsUtaryA havaya (yA) kAsvA zaktizastreNa kRtvA goNItarI IskhA goNIrvasvAvapanAnicchitvA pATayitvA bhaimaye 8 1 sI "tarAH kA". 2 sI yarichatvA pATa.. 2 e kSatatvena. 1 e 'dasyAMni '. katyayA'. 5 sI devaye.. 6 sI kUdI pa 3 sIk / tena vi. 4 sI k / 7 sI dIru. 8 sI ye suvarNa. Page #559 -------------------------------------------------------------------------- ________________ [ hai0 7.3.54.] ekonaviMzaH sargaH / 535 vasu svarNamadAt / kiMbhUtam / vatsatarA damyA ukSatarA mahokSA azvatarA vesarA RSabhatarA vRddhokSA dvandve teSAM brajairatibaMhIyastvenoDham / / kAsUryA / goNItarIH / atra "kAsU0" [50 ] ityAdinA tarada // vatsatara / ukSatara / azvatara / RSabhatara / ityatra "vatsokSa." [51] ityAdinA pittarada // apakRSTo naikataraH kriyAhIno na caikakaH / amaheccho na caikopi tayoH saMbandhipakSayoH // 86 // 86. tayoH saMbandhipakSayormadhyemahecchonudAra ekopi na ca naivAbhUdata evaikaka ekopi na ca naiva kriyAhIno vivAhakAryanyUnobhUdata eva caikatara ekopi nApakRSTo ninditobhUt / / tayorekataraH / anna "vaikAd" [52 ] ityAdinA vA itaraH // vAvacanamagartham / tayorekakaH // mahAvAdhikArAnna bhavatyapi / tayorekaH // .. pakSayoryataropyaikSi tataropi kriyAdhikaH / stUyatAM katarastatrAnyataro nindyatAM katham // 87 // 87. spaSTaH / kiM tu yataropi yopi / evamagrepi // pakSayoryataraH / tetaraH / kataraH / anyataraH / atra "yad" [53 ] ityAdinA DataraH // svargabhAjAmanyatamAM vadhUmanyataraM ca tam / akArayadatha prItaH purodhAH karamocanam // 88 // 88. spaSTaH / kiM tu svargabhAjAM devInAM madhye rUpAdyatizayenAnya1 e yoyota'. 2 erodhA ka'. 1 sI ti bahI . 2 e dina ta'. 3 sI vanagamartha . 4 e degpi| kSa. 5sI tarakanya'. Page #560 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAla:]] tamAmekAM vadhUm / svargabhAjAM devAnAM madhyenyataramekaM taM ca varaM ca / karamocanaM pANigrahaNamokSam // kataro vaH kaTho vidvAn katamo veti bhASayan / nRpoprINAddhanaiviprAnyatarAMstatarAna hi // 89 // 89. he viprA vo yuSmAkaM madhye kataraH keTaH kaH kaThaproktavedAdhyAyI / vA yadvA / vo madhye katamaH ko vidvAniti svanarairbhASayansannRpo viprAnkaThatvAdiviziSTAndvijAndhanairaprINAbahudravyaistRptIcakre / na hi punaryatarAMstatarAnkaThatvAdirahitAn // bhUridakSiNayA viprAnyatamA(mAM)statamAnapi / kaunteyavalikarNAnAmayamekatamoNat // 90 // 90. spaSTaH / kiM tu guNino dvijAMstAvadbhUridravyairaprINayat / niguNAnapi bhUridakSiNAmAnegAtrINayadityarthaH / kaunteyo yudhiSThiraH / / yatarAn / yatamAn / tatamAn / tatarAn / katamaH / kataraH / anyatamAm / anyataram / atra "bahUnAM." [54 ] ityAdinA Datamo vA cakArADutarazca // ekatamaH / atra "vaikAt" [ 55 ] iti DatamaH // vAvacanAdaka / ekaka iti pUrvoktameva // kSaNetracchinnatamakazramacchi(zchi ?)nnavastrabhRt / rajasA bhinnatarakaH pumAnAgAdavantitaH // 91 // 91. atra kSaNesminprastAvevantito mAlavadezAtpumAnAgAt / kI1 sI ro va kavo vi . 2 e degna Rta'. 3 sI popUrNaddha, 4 e tarasta'. 5 sI pRNAt. 6 e kamastra. 7 // gAvadanti'. 1 sI raM ka. 2 sI kaThakaH. 3 e ThaH ka. 4 e NAnAmapi. 5 sI tarAm. 6 ehUnAdityA. 7 e tamau vA. Page #561 -------------------------------------------------------------------------- ________________ [ hai0 7.3.57.] ekonaviMzaH srgH| dRk / chinnatamakonatyantaM chinnatamastadaivAgamanenAtizrAntatvAdanapagato rAjadarzane gamanAvadheH pUrNatvena svasthacittatvAJca kiMcidapagatazcetyarthaH / zramo mArgakhedo yasya saH / tathA chinnakamanatyantaM chinnaM sphuTitamisarthaH / yadvastraM tadvibharti yaH saH / tathA rajasA bhinnatarakonatyantaM bhinnataraH kiMcidvyApta uddhUlitajaGgha ityarthaH / / chinnaka / tamabAdyantAt ktAt / chinntmkH(k)| bhinnatarakaH / anna "ktAt" [56 ] ityAdinA kam // dvAHsthena sAmyanatyantaM praviSTaH sAmivAritaH / so|ktorddhamanatyantaM niveditatamaH prabhoH // 92 // 92. sa pumAn dvAHsthena prabho:meratyautsukyAdivazenAvantitaH pumAnityardhamanatyantaM madhuravacasA niveditatamotizayena vijJaptaH / kIdRk / sAmyardhamanatyantaM praviSTaH san dvAHsthena sAmivAritaH pravizanardhamanatyantaM niSiddhastathA|kto rAjJo nivedanetyantamutsukatvena saMpUrNavAkyasyoktAvazaktatvAtkSaNaM dvAradeza evetyardhamanatyantamuktaH // bhUpatiH sAmyanatyantaM nirbhugatarayA bhruvaa| sAMrAviNaM vyAvabhASIM vinApi tamavIvizat // 93 // 93. bhUpatiH sAmyanatyantaM nirbhunatarayA pravezasaMjJArthamanatizayena vakrIkRtayA bhravA kRtvA taM pumAMsamavIvizatpravezitavAn / katham / vinApi / kim / sAMrAviNaM samantAdbhavaNaM pumAMsaM zIghraM pravezayeti 1 sI ntaM prAvRSTaH syAmi'. 2 e tamaH. 3 sI tamoti'. 1 sI gamAva". 2 sI tatha'. 3 e degnnaM sphaTi'. 4 e tarakaH. 5 e tamakaH. 6 sI nasyantaM. 7 sI ntaM na viSi. 8 sI muktaM // bhU. 9 sI dravyaNaM. 10 e zayati. Page #562 -------------------------------------------------------------------------- ________________ 538 vyAzrayamahAkAvye [kumArapAlaH saMzabdanam / tathA vyAvabhASI vyavabhASaNaM kimarthamasAvAgataH kIdRgvAmunArthenAgata IdRgveyanyonyAlApaM ca // sAmyanatyantaM praviSTaH / ardhamanatyantaM nivedittmH| sAmyanatyantaM nirbhugnateMrayA / ityatra "na sAmi0" [57 ] ityAdinA na kap // anye tu samAsa evodAharanti / sAmivAritaH / aoktaH // vyAvabhASIm / sAMrAviNam / atra "nityaM ajinoN" [58] iti svArtha nityamaNa // vairivaisAriNAGkezaM zibInAM sograNInRpam / praNamyetyabravIdvAco devadattakapUgajit // 94 // 94. sa pumAnvairiNa eva santApakatvAdvaisAriNAGko mInadhvajaH kAmastatrezaM zatrUNAM bhasmasAtkArakaM taM bhaimi praNamya sa pumAniti vakSyamANavAcobravIt / kIdRk / zibInAM nAnAjAtIyAnAmaniyatavRttInAmarthakAmapradhAnAnAM saMghAnAmagraNImukhyastathA devadattako devadatta mukhyo yaH pUMgaH sNghvishessstjit| etadapekSayotkRSTAnAM zivipUgAnAmagraNItvAtsvapUgasvAmino devadattAdutkRSTa ityarthaH // vaisAriNa / ityatra "visAriNo matsye" [ 59 ] iti svArtheN // zibInAm / atra "pUgAd" [ 60 ] ityAdinoM jyaH sa ca dviH / dvitvAdvahuSvastriyAM lup // amukhyakAditi kim / devadattakapUMga // 1 sI vaizAri'. . 1 e vyAvabhA'. 2 sI rdhamAgatosau kIdRk pumarthenA'. 3 sI ca / sanamana. 4 sI vi a. 5 sI tamayA. 6 sI evavAha'. 7 eN / viri". 8 sIjaH kamanasta. 9sI Navatoba. 10 sI tavratInA. 11 e 'ttakhyo. 12 sI pUga saM. 13 sItvAtsapU. 14 sI nA jyAH / sa. 15 sI muSyakA. 16 e pUgaH // strI'. Page #563 -------------------------------------------------------------------------- ________________ [ hai0 7.3.63. ] ekonaviMzaH sargaH / strI vrIhimatAM trIhimaMtAnAM saMmatosmyaham / daNDaneturniyuktasya mAlaveSu sakuntiSu / / 95 / / 95. yathA vrIhimatAnAM vrAtAnAmaniyatavRttInAM zarIrAyAsajIvinAM saMghAnAM trIhimatA strI saMmatA bhavati tathAhaM daNDanetuH saMmatosmi daNDezasya pumAnahamityarthaH / kiMbhUtasyai / sakuntiSu kuntibhiH zastrajIvisaMghena sahiteSu mAlaveSu mAlavA vAhIkeSu zastrajIvisaMghasteSu viSaye niyuktasya tvayA vijayAya vyApAritasya / / tadA~ gaupAlirAjanyakAmbavyavRkapattikaH / senAnIste sayaudheyazauyogAdavantiSu / / 96 / / 96. tadA yadA tvamAnnajayAya svayaM calitaH / senAnyaM tu baillAlajayAya preSitavAMstasminkAle te senAnIravantiSvagAt / kIdRksanaM / gaupAlayo gopAlasyApatyAni brAhmaNabhedA rAjanyAzca rAjJopatyAni kAmbavyAzca kAmbavasyApatyAni vAhIkeSu zatrajIvisaMgha vRkAzca zastrajIvisaMghAH pattayo yasya saH / tathA yudhAyAH zubhrasya vApatyAni vakA (?) kumArAste zastrajIvisaMghA yaudheyazau zreyAH saha tairyaH saH // bIhimatAnAm / atra "vrAtAdastriyAm" [ 61] iti svArthe yaH sa ca dviH / astriyAmiti kim / vrIhimatA strI // 12 kuntiSu / ityatra " zastra 0 " [ 62 ] ityAdinA JyaT sa ca dviH // 1 etA brahama. 2 sImAnAM sama 3sI 'dA gopA 1 enAM vratA. 2 sItA 3 sI 'tavratInAM. 5 sI sya ku. 6 sI balloja . 7 sI n / gopA. 9 sIdhA pattayeya. 10 sI habaku. 11 sI sahitai 539 * 4 sI 'nAM trI. 8 sI rAhepa. 12 e driH / mA Page #564 -------------------------------------------------------------------------- ________________ 540 vyAzrayamahAkAvye [ kumArapAlaH] mAlaveSu / ityatra "vAhIkeSu0" [ 63 ] ityAdinA byada sa ca dbhiH // abrAhmaNarAjenyebhya iti kim / gaupAlirAjanyakAmbavya // vRka / ityatra "vRkATTeNyaN" [ 64 ] iti TeNyaN sa ca dviH // yaudheya / zaubhreyaH / atra "yaudheyAderaj" [65 ] ityan sa ca dviH // rakSobhiH pazubhidAmanibhiraulapibhirvRtaH / zrImataiH traimataizcAmuM ballAlo darpatobhyagAt // 97 // 97. spaSTaH / kiM tu rakSAMsi parzavo dAmanaya aulapayazca zastrajIvisaMgha(ghA?)staistathA zrumataH zrImatazcApatyAni zrImatAH traimatAzva ta eva zrImatAH matAzca taizca vRtH|| zAmIvatyAbhijityAbhyAM zaikhAvatyena caipa te / kRtyau bibheda sAmantau nAmnA vijayakRSNakau // 98 // 98. eSa ca ballAlo nAmnA vijayakRSNako te tava sAmantau bibheda / kaiH kRtvA / zAmIvatyAbhijiyAbhyAM zaikhAvatyena ca zamIvatobhijitaH zikhAvatazcApatyaiH / yataH kIdRzau / kRtyau karaNIyau bhedAhavityarthaH // zAlAvatyaurNAvatyAbhyAM vaidabhRtyena ceritau / kiMrAjAnamarAjAnau surAjastau tamIyatu(tuH) // 99 // 1 sI pazubhi . 2 e taiH zrematezcA. 3 e mIvilyA. 4 sI bhede sA. 5 sI kau // te tava. 6 e degmIyudhaH // he. 1 sI hmaNyarA'. 2 e janebhya. 3 sI dheyaH / a. 4 sI maneya. 5 sI ghasta. 6 sI taita / / zA. 7 e bhe kaiH. 8 sI tyAbhyau zai. : 9 e dAhAvi. Page #565 -------------------------------------------------------------------------- ________________ [ hai0 7.3.70.] ekonaviMzaH srgH| 541 99. he surAjanpUjitanRpa bhaime to sAmantau zAlAvatyaurNAvatyAbhyAM vaidabhRtyena ca zAlAvata UrNAvato vidabhRtazcApatyairIritau balAlapakSe bhavanAya prerito santau kiMrAjAnaM nindyaM nRpaM ballAlamIyaturAzritau / yatorAjAnau / nabatrAlpArtho nindArtho vA / svAmini dUDhatvAdalpau tucchau nindyau vA rAjAnau / niSedhArtha eva vA naJ / rAjArhacaritrarahitAvityarthaH // sau(so)tirAjaMstavAnIke aasnnbhubhirnRpH| kurvannAgAdasyasi dvidaNDi dvimuzali kSaNAt // 100 // 100. hetirAjanpUjitanRpa sa ballAlastavAnIke kSaNAdAgAt / kIhaksan / AsannA bahavo bhaTagajAdyA yeSAM tairnRpaiH kRtvA kurvan / kim / asyasyasibhirasibhiH prahRtya yuddhaM vRttaM tathA dvau daNDau dvau muzalau cAsminpraharaNe dvidaNDi dvimuzali ca // pazubhiH / rakSobhiH / atrai "pardhA deraN" [66 ] ityaN sa ca dviH // dAmanibhiH / aulapibhiH / atra "dAmanyAderIyaH" [67 ] itIyaH sa ca dviH // zrImataiH / zAmIvatya / zaikhAvatyena / zAlAvatyaM / aurNAvatyAbhyAm / vaidabhRtyena / a(A?)bhijityAbhyAm / ityatra "zrumat 0" [68 ] ityAdinA svArthe yaJ sa ca dbhiH // zrImacchabdAdapi kecidicchanti / traimataiH // - 1 sI ke kSa. 1 e yaurNava. 2 sI to veda. 3 sI nau / nAnyatrA . 4 e vA TaJ. 5 sI syasi AsibhiH pra. 6 sI taM yathA. 7 sI tra pArthA'. 8 sI driH / zA. 9 etya / UrNA'. 10 etya zru. 11 sI degcchabdamapi. 12 sI "nti / auma'. Page #566 -------------------------------------------------------------------------- ________________ 542 vyAzrayamahAkAvye [kumArapAlaH] kiMrAjAnam / atra "na kimaH kSepe" [70 ] iti vakSyamANaH samAsAntot na syAt // arAjAnau / atra "na" [71 ] ityAdinA samAsAnto na // surAjan / atirAjan / atra "pUjA." [ 72 ] ityAdinA TAtprAk samAsAnto na // AsannabahubhiH / atra "bahorDa" [ 73 ] iti DaprasaGge DaH kacca na // asyasi / ityatra "Icyuddhe" [ 74 ] itIc // dvidaNDi / dvimuzali / ityeto "dvidaNDyAdeH(diH)" [75] iti nipAtyau // tasyoktacairivatvigbhiH zrIpuraiH veddibhirbhttaiH| prA(A?)rebhesaddhalaM hotuM samIpapatharodhibhiH // 101 // 101. ukta*ruccAritamantravizeSaiH sadbhirRtvimbhiryathA havyaM hotumArabhyate tathA tasya bhaTaiballAlasya vIrairasmadvalaM hotumArebhe hantumArabdhamityarthaH / kiMbhUtaiH sadbhiH / zrIpuraiH zriyazcaturaGgabalavikramAdilakSmyAH pUrbhinagarairnivAsairityarthaH / tathA veDibhiH siMhanAvadbhistathA saMgatA Apo yatra tatsamIpaM taDAgAdi tasya ye panthAnaH pravezamArgAstadrodhibhirjalasthAnAni ruddhavA sthitaiH| yadvA ruddhavA(?) samIpAnnikaTAnpatho rundhAnarasmatsainyasya nikaTamAgatairityarthaH // Rc / uktaH // pur| zrIpuraiH // pathin / samIpapatha // ap / samIpa / ityatra "RkpUra0" [56 ] ityAdinI-at // .. 1 sI atrarA'. 2 e jAnaM / a. 3 e degn / aM. 4 sI hoDa I. 5e degsaGga DA. 6 e ic / dvi. 7 e degNDyAdibhiH inipA. 8sI kalAvi. 9 sIrthaH / yathA. 10 sI ni radasthi. 11 sI u.:. 12 sI 'nAka // nA. Page #567 -------------------------------------------------------------------------- ________________ 10.] [hai0 7.3.57.] ekonaviMzaH srgH| 543 nAroDhuM dRDhadhUrakSAnrathAnraNadhurAkSamAn / lebhiresadbhaTA ruddhA udagbhUmasthitaiH paraiH // 102 // 102. asmadbhUTA udIcyuttarA bhUmirudagbhUmastatra sthitaiH parai ruddhAH santo rathAnupalakSaNatvAdazvebhaM cAroDhuM na lemire / kiMbhUtAn / dRDhadhuro bali[SThadhu] rokSAzcakrANi yeSu tAn / tathA [Na]dhurAkSamALa za. svAdisarvasAmaMtryA raNakAryaprAgbhArazaktAn / / kRSNabhUmaM pANDubhUmaM dvibhUmaM ca vihAya naH / purogA nezuratyadhvaM ghAtAndhatamasAndhitAH // 103 // 103. nosmAkaM purogA agresarabhaTA atyadhvaM muktamArga yathA sthAdevaM nezuH / kiM kRtvA / kRSNA bhUmiH kRSNabhUmaM tat kRSNA bhUmiratra kRSNabhUmo dezastaM vA / evaM pANDubhUmaM tathA dvayorbhUmyoH sa. mAhAro dvibhUmaM tat / dve bhUmI atrai ta(taM) dvibhUmaM dezaM vA vihAya pazcAdbhUtvetyarthaH / yato ghAtA dviprahArA evAtinibiDatvenAndhakA(ndhaM ka)rotyandhamandhaM ca tattamazcAndhaM tamosminvandhitamasamatinibir3atimiraM tenAndhitA andhIkRtAH // zarasaMtamarINAM muurchaavtmsspRshH| anyepyataptarahasA bhiyAvarahasaM yayuH // 104 // 104. anyepi purogebhyoparepi bhaTA avarahasamavahInaM rahovahInaM rahasA vAvarahasamavahInaM rahosyAvarahasastaM vA nikRSTaM vijanadezaM nikRSTa 1 eNadharA . 2 sI degn / zastrA'. .1 e matsyA ra. 2 sI hAre dvi'. 3 e ca tadvabhU. 4 edegmantaM ca. 5 ezcAndhata. 6 e nvAndhaM tamasamiti'. 7 sIhInara'. 8 sIstaM pivA, 9 sI kRSTa vijanadezA. Page #568 -------------------------------------------------------------------------- ________________ 544 vyAzrayamahAkAvye [ kumArapAlaH] vijanadezAnvitaM parvatAdi vA yayurnezurityarthaH / kiMbhUtAH sntH| arINAM zarasaMtamase zarairatinibiDatvAtsaMtate tamasi sati mUrchAvatama[sa]spRzo mUrchayA kiMcidacaitanyena yadaivahInaM tamovahInaM tamaso[sA?]vahInaM tamosminvAvatamasamandhakArikA tatspRzantaH / tathA bhiyA nAsti taptarahasaM taptaM taptAya ivAnadhigamyaM rahoprakAzyaM vastu yeSAM tetaptarahasAH / yadvA / taptaM raho yeSAM te taptarahasA na tathA svajIvitAzayAtigopyaM svAmyAdimapi dviSAM darzayanta ityarthaH / / pratisAmaH pratilomo jJAtAnurahaso dviSAm / sonusAmonulomaH svAnnRpAnUce camUpatiH // 105 // 105. sa camUpatiranugatAni lomAnyasyAnulomo rUDhyAnukUlota evAnusAmaH sAmnAnugataH sanvAnnRpAtraNe sthirIbhavanAyoce / yataH kIdRk / dviSAM pratilomo rUThyA pratikUlastathA dviSAM pratirgataM sAmAsya pratisAmo daNDe praguNa ityarthaH / tathA dviSAM jJAtamanurahasamanurUpaM raho yena saH / gUDhacarAdiprayogeNa dviSAM viditasAmarthyAdiparamArtha ityarthaH // avalomAvasAmena bhA me brahmavarcasam / dhikstutaM dhikca vo rAjavarcasaM hastivarcasam // 106 // 1 sI sonasAmonalo'. 1 sI tAdyaM vA. 2 e biDitvA . 3 sI mUrchayA. 4 sI dahI. 5 e degnaM tamo. 6 sI vasasa. 7 sI nAti ta. 8 sI vAdhinamyaM. 9 sI kAzaM vAstu. 10 sI degthA sAjI. 11 sI tisagopyaM satyAdi 12 e dinapi. 13 sI kUlAta. 14 sI gatasA. 15 sI thA jJA. 16 e rahaMsa. Page #569 -------------------------------------------------------------------------- ________________ [ hai0 7.3.79. ] ekonaviMzaH sargaH / / 106. avalomeSvavahIna lomasu rUcyA zatruSu viSaye vasAmenAvahI - nasAnA sAmarahitenetyarthaH / bhartrA bhaiminA dhikstutaM kiM tadityAha / me mama brahmavarcasaM brahmatejastathA vo yuSmAkaM rAjavarcasaM rAjatejo hastivarcasaM ca hastinAM balaM ca / evaM nAzenAtinindyAnyetAni trINi svAminA dhikstutAnItyarthaH // palyavarcasavadvairma dhigvaH pratyurasaM nRpAH / yannazca svAmupAkSyete vizantyokogavAkSavat // 107 // 4 107. he nRpAH pratyurasamurasi vartamAnaM vo yuSmAkaM varma dhiggarhe / yataH palyavarcasavatpalyaM kaTakRtaM palAlavartikRtaM vA dhAnyabhAjanaM hastividhA(?) vA tasyai yadvaceM balaM raNakAryAkaraNena bhArabhUtatvAttattulyam / etadapi kuta ityAha / yadyasmAnnosmAkaM ca svA(?) mupAkSyakSNoH samIpe yuSmAkaM pazyatAmevetyarthaH / ete zatravo vizanti / okogavAkSavat / [* yathA gRhagavAkSe sukhAtsarvopi vizati // (Na)dhurA / ityatra "dhuronakSasya " [ 77 ] ityat // anakSasyeti kim | dRDhadhUrakSAn // dvibhUmam | [ pANDubhUmam / ] udagbhUmaH (ma ) / kRSNabhUmam / atra "saMkhyA0" [ 78 ] ityAdinA at // atyadhvam / atra "upasargAdadhvanaH" [ 79 ] ityat // 1 ermAdhi'. 2 sI dvigva pra. 545 * 3 e kSavAt. 1 e sAmlA sA. 2 em | kaMta 3 sI ndhAnyitA 4 e kaM camAdhi. 5 sI dhAnyaM bhA. 6 sIsya dvayaco. 7 sI pAkSakSNoH. etadArabhya 120 tamapadyaTIkAdarzitadhanuzcihnAntastho granthaH sIpustake nAsti. 69 Page #570 -------------------------------------------------------------------------- ________________ 546 vyAzrayamahAkAvye [ kumArapAlaH ] saMtamase / avatamasa / andhatamasA / ityatra " [sama]va0 " [ 80 ] ityAdinA-at // ataptarahasAH / anurahasaH / avarahasam / atra "tapta0" [ 81] A ( ityA)dinA-at // pratisAmaH / anusAmaH / avasAmena / pratilomaH / anulomaH / avaloma / ityatra " pratyanu0 " [ 82 ] ityAdinA at // brahmavarcasam / [hastivarcasam / rAjavarcasam / ] palyavarcasam / atra "brahma" [ 83 ] ityAdinA at // pratyurasam / anna "prater0" [ 84] ityAdinA at // gavAkSa / ityatra "akSNoprANyaGge" [ 85 ] ityat // aprANA ( Nya ) Gga iti kim | [ upAkSi ] // pratyakSaM naH samakSaM ca sainye kSuNNe parokSavat / kasmAdrakSyanti tenvakSaM kaTAkSaihasa garbhitaiH // 108 // 108. spaSTaH / kiM tvanvakSaM sakalalokapratyakSam // samakSam | kaTAkSaiH / ityatra "sa (saM) kaTAbhyAm " [ 86 ] ita (tya) t // pratyakSam / parokSaM (kSa) / anvakSam / atra "prati0" [87] ityAdinA - at // pratirAjaM vadatyevaM senAnyAM tepi bhUbhujaH / adhyAjikarma nizcikyuH prativarma kRtAdarAH // 109 // 109. spaSTaH / kiM tu pratirAjaM nRpaM nRpaM prati / adhyAjikarma raNakarmaviSaye / nizcikyurnizcayaM cakruH / prativarma ( maiM ) sannAhaM prati sannAhAbhimukhyena lakSyIkRtya vA / te nRpAH // pratirAjam / atra "anaH " [ 88 ] ityat // adhyAjikarma / prativarmam / atra "napuMsakAdvA" [ 89 ] iti vA at // Page #571 -------------------------------------------------------------------------- ________________ [ hai 0 7.3.91. ] ekonaviMzaH sargaH / upanadyupagiparya (girya) ntarnadamantagi ( giM ) raM gatAn / tedhyAgrahAyaNIvoDUnA (mla) nAnAhansvakAnbhaTAn // 110 // 110. spaSTaH / kiM tu te nRpAH / yathAdhyAgrahAyaNi mArgazISyAM himena vyAptavyomatvenoDavastArA mlAnAH syurevaM mlAnAn // tedhiyutpratyasuhRdaM prasatuH sorjagarjitAH // adhyAgrahAyaNamupapaurNamAsaM yathAndhayaH // 111 // 111. te nRpA adhiyudraNe pratyasuhRdaM zatrUnAbhimukhyena lakSyIkRtya prasasruH prasRtAH / kiMbhUtAH santaH / sorjA: sabalA ye garjitAH kRtasiMhanAdAH / yathAdhyAgrahAyaNaM mArgazIrSa pUrNimAyAmupapaurNamAsaM paurNamAsyAH samIpe ca zvetacaturdazyAM kRSNapratipadi vendoruditatvenAbdhayaH soja (rja ) garjitAH santaH prasaranti // anvagAddaNDanetAdhipaurNamAsInduruksa tAn / idaM paJcanadaM saptagodAvaramiti bruvan // 112 // 547 112. adhipaurNamAsIndurug raNAya bhUbhujA (jAM) vyAvartanetipramuditatvAtpUrNimAcandrojjvala vikasitamukha ( kha ) sa daNDanetA tAnbhUbhujonvagAt / kIdRksan / utsAhanAya bruvan / kimityAha / idaM raNaM svargahetutvAtpaJcanadasaptagodAvaratIrthayostulyamiti // 1 antargiram / upagiri / antarnadam / upanadi / upapaurNamAsam / adhipaurNamAsaM (si) / adhyAgrahAyaNam / adhyAgrahAyaNi // apaJcamavargya / pratyasuhRdam / adhiyut / anna "giri 0 " [ 90 ] ityAdinA - at ( advA ) // paJcanadam / saptagodAvaram / anna "saMkhyAyAH 0" [9] ityAdinA - advA ( atU ) // Page #572 -------------------------------------------------------------------------- ________________ 548 vyAzrayamahAkAvye [kumArapAlaH] senAnIradhizaradaM zazIvAdhitadaM babhau / vyAdho vopazunaM nighnanvinopajarasaM dviSaH // 113 // 113. senAnIrupajarasaM jarAyAH samIpaM vinA vartamAnAMstaruNAnityarthaH / dviSo ninnansannadhitadaM teSu svarAjasvAhlAdakatvAdvabhau / yathA zazyadhizaradaM zaratkAle bhAti / yathA vA vyAdha AkheTika upazunaM zunAM samIpe bhAti // tadAstrANAmanugavAnobhiH pAMzustathoddhataH / yathA sarajasaM mRtyumahokSa iva janase // 114 // 114. tadAstrANAM satkairanugavAnobhirgA() anvAyataiH zakaTaiH kRtvA pAMzustathoddhata ucchalito yathA nibiDaM raNoLa vyAptatvAnmRtyuyamo mahokSa iva sarajasaM rajasA sakalaM yathA syAdevaM jagrasenekasubhaTAdInabhakSayat // naSTAJjAtokSaddhokSastrIpuMsAniva mAlavAn / na janustAvakAH zuddhakSatrastrIpuMsajA bhaTAH // 115 // 115. spaSTaH / kiM tu jAtokSastaruNavRSabhaH / strI cAsau pumAMzca strIpuMso napuMsakaH / yathaite raNakAtaratvena nazyanti tathA naSTAn / zuddhakSatrastrIpuMsajAH / zuddhaM brAhmaNatvAdijAtyAsaMkIrNa(Na) kSatraM rAjavIjaM yasya tadyatstrIpuMsaM tasmAjAtAH zuddhakSatriyA ityarthaH / adhizaradam / adhitadam / atra "zaradAdeH" [ 92 ] ityat // upajarasam / atra "jarAyA jaras ca" [ 93 ] ityat / jarasAdezazca // sarajasam / upazunam / anugava / ityete "sarajasa0" [ 94 ] ityAdinA nipAtyAH // jAtokSa / mahokSaH / vRddhokSa / ityatra "jAta." [ 95] ityAdinA-at // Page #573 -------------------------------------------------------------------------- ________________ [hai0 7.3.97.] ekonaviMzaH srgH| 549 dvandvAt / strIpusa / karmadhAraya(yA)t / strIpuMsAn / ityatra "striyAH0" [96 ] ityAdinA-at // RksAme RgyajuSaM vA kepi jIvAtave jguH| tRNaM dhenvnu(n)ddhvksse(tke?)pydhurmaar(n)vaardaiH||116|| 116. spaSTaH / kiM tu jIvAtave jagurjIvanAya braahmnniibbhuuvurityrthH|| UrvaSThIve padaSThIvekSibhruve ca kRttrnnH(nnaaH)| tyaktadAragavA neshustehoraatr]v(vrnnaarditaaH||117 // 117. spaSTaH / kiM tUrvaSThIve Urve (o)rjAnvozca kecitkRtavraNAH padaSThIve kecicca / pAdayorjAnvozca kRtavraNA ityrthH|| rAtriMdivamivArko bhAnaktaMdivamivAnalaH / avAmanasagamyaujA ballAlo vA(lothA)bhyadhAvata // 118 // 118. [ atha ballAlobhyadhAvata / ] kIhaksan / na vAGmanasena vAcA manasA ca gamyaM paricchedyamojastejo yasya sotipracaNDapratApota eva ca rAtriMdivaM sarvadA yorkaH sa iva tathA naktaMdivaM sadA yonalogniH sa iva bhAjAjvalyamAnaH / / gogoduhavadAsAkAnmanvAnohardivaM ca saH / zaraistutoda kIrNAsthitvacamAMsAsravigrupaiH // 119 // 119. sa ballAla AsmAkAnbhaTAngogoduhavadgogopAlAniva ni:sattvAnmanvAnaH saJ zaraiH kRtvAhardivaM sadA tutoda vivyte(the)| kiMbhUtaiH / kIrNe vikSipte asthitvacamasthIni ca tvacazca mAMsAsravigruSaM ca mAMsaM cAlavigruSo raktabindavazva yaistaiH // samidRSadavadbhitvAzu durbhedAM bahepi hi / zatarAjI tavAthAriH prapede daNDanAyakam // 120 // Page #574 -------------------------------------------------------------------------- ________________ 550 byAzrayamahAkAvye [kumArapAlaH] 120. athAriballAlo daNDanAyakaM prapede praaptH| kiM kRtvaa|] tava zatarAjImAzu bhittvetastataH kSitvA / kiMbhUtAm / mahAbalatvena dRDhavyUhatvena ca vyahepi dinadvayepi durbhedAm / samidRSadavat / yathA samidhaH kASThAni dRSadazca durbhedAH syuH / / RksAme / Rgyajupam / dhenvanaDuha / vAGmanasa / ahorAtra / rAtriMdivam / naktaMdivam / ahardivam / UrvaSThIve / padaSThIve / akssishruve| dAragavAH / ete "RksAma0" [ 97 ] ityAdinA nipAtyAH // cavarga / asthitvaca // deN| smidRssd||ss / mAMsAsraviSuSaiH ||h / gogoduha / ityatra "cavarga0" [ 98 ] ityAdinA-at // zatarAjIm / byahe / atra "dvigoraeNnahoda" [ 99 ] ityat // senAnIH svAMstatarjAtha nyAyuSaM vyAyuSaM na vA / yaJjalavyaJjalavAha yA jIvitAH stha kim // 121 // 121. atha senAnIH svAMstatarja / yathA dvayoraJjalyoH samAhAro vyaJjalamevaM vyaJjalam / dvandve upacArAttatparimANaM yatsvarNaM tadaha tyA divase bhRtiryeSAM te he vyaJjalavyaJjalasvarNAha tyA he svarNabhRtAJjalInAM dvayaM trayaM vA jIvikA dine dine labdhAro na ghyAyuSaM vartamAnajanAyurapekSayA na dve AyuSI sto na vA vyAyuSaM na vA trINyAyUMSi santyarthAdvastatkiM jIvitAH stha jIvatha / adya zvo vA mRtyurbhAvyeva tasmAtsvajIvitanirapekSaM yudhyadhvamityarthaH // 1 etA / ma. 2 e ca yAhe'. 3 sI ye du. 4 sI ahardi'. 5 e da / pa / mAM. 6 sI ranaho'. 7 edegnAnI svAM tastataH / ya. 8sI rAtpa. 9e te dya. 10 e bhRtItA. 11 sI yaM vA. 12 sI 'vitAstha jIvitha. 13 sI 'tyubhAvye. 14 e bhaveta. 15 edhyami', Page #575 -------------------------------------------------------------------------- ________________ [ hai0 7.3.102. ] ekonaviMzaH sargaH / dvyaJjalaryakhyaJjalayaH pUrveSAM naurasAH stha bhoH / vyaMli (dvyaJjali)tryajJjalikRtA mayA bhrAntyaiva pUjitAH // 122 // 122. bho vyaJjalarUyaJjalayaH svarNAdInAM dvAbhyAmaJjalibhyAM tribhiraJjalibhizca krItA bhaTA yUyaM pUrveSAM pUrvamahAbhaTAnAmaurasAH putrA stha / etadvyupasthitasya yuddhasyAkArakatvAt / ata eva yUyaM mayA bhrAntyaiva teSAM mahAbhaTAnAmaurasA eta iti mahAyodhA bhaviSyantIti matibhrameNaiva pUjitAH svarNavastrAdidAnaiH satkRtAH / kIdRzA satI / vyaJjalitrayaJjalikRtA dvayora jalyostrayANAmaJjalInAM samAhAraM kurvatA bhaktyarthaM dvitrirvAJjaliyojanAni kurvatA // vyAyuSam | tryAyuSam / atra " dvitrerAyuSaH " [ 100 ] ityaT // dvyaJjala~ / dvyaJjali / tryaJjela / vyaJjali / ityantra " vAJjalera lukaH " [ 101 ] iti vA aT // aluka iti kim / vyaJjalayaH / vyaJjalayaH // 1 tenetyuktA yuyudhire dhikIbhUya vairitaH // dvikharitastrikhArI trikhAreH paJcakhAri vA || 123 // 123. spaSTaH / kiM tu yathA dvikhArato dvayoH khAryo (yaH) samAhArAtsakAzAtrikhArI tisRNAM khArINAM samAhArodhikA syAdevaM yathA trikhAreH paJcakhAri vAdhikaM syAdevaM vairitaH zatrubhyodhikIbhUya || dvikhArataH / paJcakhAri / ityatra " khAryA vA" [ 102 ] iti vA aT // kecidatra puMstvamapIcchanti / tanmate " gozva0 " [ 2. 4.96 ] ityAdinA 3 e dviSAra, 4 sI 'khArIMva 1 sI varNA. 2 bhUyo trivArI * 551 1 sI. 2 sI 'ntyaite te. 3 sItA / dyaM kR . trya' 5 sI 'ali trya. 6 sI luk i. 7 sI khArito. #deg. 9 e gozcAtyA.. 4 el| 8 sI Page #576 -------------------------------------------------------------------------- ________________ 552 vyAzrayamahAkAvye [kumArapAlaH] isvatve trikhAreH / strItvamapyanye / tanmate pUrvavadrasvatve "itoktyarthAt" [2. 4. 32 ] iti GyAM ca trikhArI // ardhakhAryardhakhAreNa bhUtvA khArIva te svakaiH / dvinAvavyUhavantordhanAvavyUhaM ripuM vyadhuH // 124 // 124. te nRpA ripuM ballAlaM vyadhuH / kiMbhUtam / nAvordhamardhanAvaM tadvavyUhaH sainyaracanA yasya taM nAvAkArasya vyUhasya tatsainyasya saMbandhinordhasya hananenArdhanAvAkAravyUham / kiM kRtvA / svakai TaiH kRtvA dvayo voH samAhAro dvinAvaM tadAkAro yo vyUhaH sostyeSAM dvinAvavyUhavanto bhUtvA / yathArdhakhAri khAryA ardhamardhakhAreNa khAryA ardhana khArI syAt // ardhakhAreNa / ardhakhAri / ityatra "vArdhAcca" [103 ] iti vA-aT // ardhanAva // dvigoH / dvinAva / ityatra "nAvaH" [ 104 ] ityada // sovantipuMgavaH paJcarAjyA hatamahAsakhaH / senAnyo gUrjarabrahmasyAnvakSaM pArito gajAt // 125 // 125. spaSTaH / kiM tu sa ballAlovantipuGgavo mAlavazreSThaH paJcarAjyA paJcAnAM rAjJI saMhatyA kA pAtitaH / gUrjarabrahmasya gUrjareSu deze brahmA gUrjaraibrahmastasya gUrjarA(ra)bAvAsidvijasya senAnyaH / / puMgavaH / atra "go:0" [ 105 ] ityAdinA-a // paJcarAjyA / mahAsakhaH / atra "rAjansakheH" [ 106 ] ityaH // gUrjarabrahmasya / ityatra "rASTra0" [ 107 ] ityAdinA-ada // 1 e vaH puMvarA . 1 e lAbhaM vya. 2 sI tabbU. 3 sI degsya saH taM. 4 sI tvAda 5 sI na kRtvAroM. 6 e rAjyAM paM. 7 sI jJAM hAM ka. 8 e tyA kI. pA. 9e ratvAvAsijjamya se'. 10 sI degT / akau. Page #577 -------------------------------------------------------------------------- ________________ [ hai0 7.3.109.] ekonaviMzaH srgH|| akauvalima(ma?)hAbrahmA mhaabrhmaishvmuuptiH| yAvanniSedhettAvatsa kaizcitkubrahmabhirhataH // 126 // 126. tAvatsa ballAlaH kaizcitkubrahmabhiH pApiSThabrAhmaNairhato yAvacamUpatirmahAbrahmaiva'hadbhAhmaNairniSedhenmAraNAnnivartayet / yato mahAbrahmA / etadapi kuta ityAha / yatokaubrahmiH pApo brahmA kubrahmo na tasyApatyam // akaubrahmiH kubrahmamiH / mahAbrahmaiH mahAbrahmA / ityatra "kumahanyAM vA" [ 108] ityaDvA // grAmataH kauTatakSaiH syUtAnaHzvastatocalat / sogoSThazcairaitizcairyu vyAghrazvairiva lubdhakaH // 127 // 127. sa camUpatistato raNasthAnAdacalat / kIhaksan / anAMsi zaMkaTAnyevAtizIghragatvAvAna ivAnaHzvAH / syUtAH praguNIkRtA anaHzvA yasya saH / kaiH / grAmatakSAmasya takSabhirghAmasAdhAraNaistakSabhistathA kuTI zAlA sta(ta)syAM bhavAH kauTA ye takSANaste kauTatakSA ye svatatrA na kasyApyAyattAstaizca tathA goSThe gokule zvAno goSThazvA goSThazvA iva goSThazvA yathA goSThazvAstathAvidhazauryAbhAvenAeMkAriSu goSThazvA eva bhavanti nAnyatkiMcitkartumalaM tathA ye syusta evamucyante / na tathA ye tairmhaashuurairityrthH| atizvaiH zvAnamatikrAntaiH suSTu svAmibhaktaiH sevakaiyuGa yuktaH / vyAghra ivAtizUrAH zvAno vyAghrazvA jAtyakurkurAstairyuG lubdhako yathA syAt / / 1 sI brahmama'. 2 e rataizcairyaG, 1 sI yataHautra. 2 e zakAyanye'. 3 ena vA. 4 sI iva zvAnaH syU. 5e kulazvA. 6 e pari. 7 sIstairya. Page #578 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH athodrajaHpUrvasakthottarasakthAya bhuuptiH| rAmo nu vAnarazunedAttasmai pAritoSikam // 128 // 128. atha bhUpatistasmai puMse pAritoSikaM paritoSaprayojanaM svarNAdyadAt / kIdRzAya / pUrva sakthi saknA(knaH?) pUrvabhAgo vA pU sakthamevamuttarasakthaM dvandve udrajasI bhUrimArgAttadaivAgatatvAduddhUlite pUrvasakthottarasakthe yasya tasmai / yathA rAmaH sItApravRttiM gRhItvA bahumArgAgatatvenodrajaHpUrvasakthottarasakthAya vAnarazune vAnaraH zveva baliSThatvAdvAnarazvA hanUmAMstasmai pAritoSikamadAt // hasankukuTasakthe sa mRgasakthe viDambayan / pumAnphalakasakthAbhyAM niryayau javanorasam // 129 // 129. javanAnAM vegavatAmura(raH) pradhAnaM javanorasaM vegavatsu zreSThaH sa pumAnniryayau rAjabhavanAnnirgataH / kIhaksan / phalake iva phalake amAMsale atikaThine ca ye saknI(kthinI) UrU tAbhyAM kRtvA kukuTasakthe hasanmRgasakthe ca viDambayanaMnukurvannityarthaH // grAmataH / kauTataH / anna "grAma0" [ 109 ] ityAdinA-ada // goSTazvaiH / atizvaiH / atra "goSTa." [ 110 ] ityAdinA-aT // vyAghrazvaiH / atra "prANinaH0" [111 ] ityAdinA-aT // prANina upamA. nAditi pUrvapadavijJAnAdiha na syAt / vAnarazune // anaHzvaH / atra "aprANini' [ 112 ] ityat // aprANinIti kim / vAnarazune // 1 sI kthe ca mR. 2 e degyau va. 4 e amAsa. 1 sI degsakthaH da. 2 sI rAmasI'. 3 sI muru pra. 5 e naku. 6e kSaH / ana grA. 7e umA. Page #579 -------------------------------------------------------------------------- ________________ [ hai.7.3.115. ] ekonaviMzaH sargaH / 555 pUrvasakthottarasakthAya / mRgasakthe / upamAnAt / phalakasakthAbhyAm / ana " pUrva 0 " [ 113 ] ityAdinA aT // kukkuTAdapIcchantyanye / kukkuTasakthe // javanorasam / atra "urasogre" [ 114 ] ityaT // lAvaNyajAlasararsame(ma)mRtAzmaM dRzorvadhUm / gRhNanvezmAbhi bhUpothAcalatkAlAyasAstrabhRt // 130 // 130. atha kAlAyasaM pradhAnalohajAtibhedastasya yadatraM kSurikA tadbhRdbhUpo vezmAbhirlakSyIkRtyAcalat / kIdRksana / vadhUM gRhNan / kiMbhUtAm / lAvaNyasya jAlasarasamevaMnAma saraH saundaryAmRta pUrNAmityarthaH / ata eva dRzorjagaccakSuSoramRtAzmamamRtasyAzmAmRtAzma evaMnAmA pra dhAnAzmajAtivizeSastattulyA matyAhAdikAmityarthaH // paurairupAnasATTasyaiH puNyAhe dahaze vrajan / saMkhyAtAhnajayotsiktaiH sosaMkhyAtAha kautukAt // 131 // 131. sa bhaimiH puNyAhe zubhadine prAsAdAya vrajansannupagatamana upAnasamityannavizeSasya saMjJA / tasya yAnyAni haTTAstatrasyaiH paura 8 rdadRze / kasmAt / asaMkhyAteSvahaHsu yatkautukaM tasmAdati kautukAdityarthaH / yataH kIdRzaiH / saMkhyAtAheSu stokadineSu yo jayaH svAmikartRka AnnavijayastenotsiktairgarvitaiH H / / jAlasarasam / upAnasa / amRtAzmam / kAlAyasa / ityatra "saronoma 0" [ 115 ] ityAdinA -ada // 1e sanamR. 2 zodhU. 3 e yasyAsva'. 1 elakSI 2 sI 'syAtmaizmamR. 3 e lyAmAtyA . 5 sIna upAsana upAsanasa 7 e'ni hATTA'. kaukA 9e Ahavi. * 7 6. 10 e pAnA a. 4 e sAdaya. 8 sI Page #580 -------------------------------------------------------------------------- ________________ 556 vyAzrayamahAkAvye [ kumArapAlaH] puNyAhe / anna "ahnaH" [ 116 ] ityada // saMkhyAtA saMkhyAtAha / ityatra "saMkhyAtAdahazca vA" [117 ] ityaT / ahohAdezo vA // sarvAGgazubhalagne svairyuto yahotsavaigRham / tayAtyahvendumukhyA sa pUrvAhnArkaprabhovizat // 132 // 132. pUrvAhnaoNrkaprabhaH pravardhamAnapratApodaya(yaH) sa bhaimiH sarvAhnazubhalagne sarvAhne sakaladinamadhye zubhaM yallagnaM tatra gRhamavizat / katham / atyahroharatikrAnto rAtrau bhavo ya industadvanmukhaM yasyAstayA vadhvA saha / kIdRksan / vyahno dvayorahorbhava utsavo yeSAM tairvyahrotsavaiH svaiH svjnairyut(tH)|| sarvAhna // aMza / pUrvAhna // saMkhyA / byahna // ayaya / atyata / ityatra "sarvAza0" [ 118 ] ityAdinA-aT / ahAdezazca // gate saMkhyAtarAtreya vrssaaraavaanmhiiptiH| vyasRjatpuNyarAtrArdharAtre zvazrU guruM ca tam // 133 // 133. bhUpatirvarSArAtrAdarvAk puNyarAtrasya nakSatrAdibhiH pavitrAyA rAtreryordharAtrastasmina sanmuhUrta ityarthaH / zvazrU taM guruM ca vyasRjat / ka sati / saMkhyAtA yA rAtrI rAtrijAtistatra saMkhyAtarAtre gate kiyatISvapi raatrissvtikraantaasvityrthH|| 1 sI degyApADhe. 2 e lApa. 1 sI tAhnaH saM. 2 e lArkaH prava'. 3 e yalagnaM. 4 e 'krAntau rA'. 55 ryutaa| sa. 6sI vyayaM / aM. 7etreyodha. 8sIna muhU'. 9 sI tre ki. Page #581 -------------------------------------------------------------------------- ________________ [hai0.7.3.119.] ekonaviMzaH sargaH / 557 kAlepyadIrgharAjentarekarAtradvirAtrayoH / zaktyAnyAnapi cakrerInatirAjenduniSprabhAn // 134 // 134. bhaimiranyAnapyAnnAditarAnapyarInekarAtradvirAtrayorantaratizIamityarthaH / zaktyA kRtvAtirAtro rAtrimatikrAnto divAtano ya industadvanniSprabhAnnistejaskAMzcakrebhiSeNya jigAyetyarthaH / ka / na dIrgharAtrA dIrghA rAtrayotrAdIrgharAtrastasminkAlepi yAtrIyA ayogya uSNakAle varSAkAlepi cetyarthaH // sarvarAtrajAgarUkaH sandviSAM puruSAyuSam / AkrAmakSmAM sa dvistAvAtristAve iva yAjJikaH // 135 // 135. sa bhaimiH sarvarAtrajAgarUkaH sadodyatota eva dviSAM puruSAyuSaM puruSasyAyurvarSazataM syaMstadvadhenAntaM nayansandviSAM zmAmAkrAmadvazIcakre / yathA yAjJikaH sarvarAtrajAgarUkastathAbhicAramantrairdviSAM rAtriMcarANAM puruSAyuSaM syan dvistAvAtristAve vikRtiyAgasya vedivizeSAvAkrAmatyanekayAgakriyAkaraNaiApnoti / / vahni dvistAvaM tristAvamiva sazvovasIyasam / zvaHzreyasArthamArcastamuccezAdyA hayadvipaiH // 136 // 136. saha zvovasIyasena kalyANenAsti yastaM sazvovasIyasaM taM bhaimi zobhanaM zreyaH zvaHzreyasaM kSemaM tadarthamuccezAdyA uccadezAdhipAdyA nRpA hayadvipaiH kRtvArcan / hayAzca dvipAzca hayadvipam / hayadvipaM ca 1 sI trayorataratizI. 2 sI tra. 3 e rUkasyauM. 4 sI degstAva I. 1 e kyAti . 2 sI dIrgharA'. 3 e rAtrista. 4 sI trAyAM a. 5 sI le ce'. 6 sI rvatra. 7 e zikA sa. 8 sI vazIya'. 9sI vazIya. 10 eyaH svazre. 11 e tvA kurvan. 12 sI dvipaM ce'. . Page #582 -------------------------------------------------------------------------- ________________ 558 vyAzrayamahAkAvye [ kumArapAlaH ] hayadvipaM ca hayadvipaM cetyekazeSe hayadvipAni tairatiprabhUtairityarthaH / anyathA tu senAGgatvAdekatvameva syAt / yathAgnihotraNaH savovasIsaM dvistAvAdvistAvastamevaM tristAvaM ca vahnimanivizeSaM vaH zreyasArthamarcanti // niHzreyasArthibhirapi stutadostaMthova nistriMzapANiradazaiH sa jigAya mAsaiH / na vyaGgulaM nayapathasya vilaGghate sma nAtyaGgulo bhavati jAtu yathA sma kopi // 137 // 4 137. yathA kopi jAtu nayapathasya dvyaGgulaM dve aGgulI na vicalate sma / yathA kopi nayapathaisyAtyaGgulazcAGgulimapyatikrAntazca jAtu na bhavati sma / sarvopi yathAtyantaM nA (nyA ) yyabhUdityarthaH / tathAtyantaM kaNTakocchedAzyAyyanuzAsanAdiprakAreNa sa~ bhaimirnikhiMzapANiH khaDgavyagrakaraH sannadazaiH na dazAdazAstai nyUnairdazabhirmAsairuva jigAya vazIcakre / ata eva kIdRk / niHzreyasArthibhirapi mokSecchubhirniHspRhairmunibhirapi tadorvarNita bAhuvIryaH || 1 saMkhyAtarAtre / ekarAMtraM / puNyarAtra / varSArAtrAt / dIrgharAtre // sarva / sarvarAtra // aMza / ardharAtre // saMkhyA / dvirAtrayoH // avyaya / atirAtra / ityatra "saMkhyAta 0" [ 119] ityAdinA at // 1 e 'stathAva ni.. 1 sI 'vazIya'. 5 sI "tyantaka". #deg. 9 ebhirnispR", 3 e yasyA'. 7 e sa bhaumimitri', 2 estAvAsta. 6 e dAnAyya. 10 sI Mtra | va. 4e 'ti / sa 8 sI 'zAdazA 11 sI varA". Page #583 -------------------------------------------------------------------------- ________________ [ hai 0 7.3.124.] ekonaviMzaH sargaH / 559 puruSAyuSam / dvistAvAnristAve / ityete "puruSa0 " [ 120 * ] ityAdinA nipAtyaH // dvistAvAtristAvayorvedyAM prayogaH // anyatrApi dRzyate / dvistAvaM tristAvaM vahnim // staire [m ] / atra "zvasaH 0 " [ 121 ] ityAdinA at // 4 niHzreyasa / zvaHzreyasa / ityatra " nisazca 0 " [ 122 ] ityAdinA at // 1 adazaiH / nistriMza / ityatra "najavyayAt 0" [ 123 ] ityAdinA GaH || dvyaGgulam / atyaGgulaH / atra " saMkhyA 0 " [ 124 ] ityAdinA Da: // vasantatilakA chandaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrAbhidhAnazabdAnuzAsanadhyAyavRttAvekonaviMzaH sargaH // 1 etAvatristAve . 2 enyathApi 3 ehi / vo. 4 sI zreya Page #584 -------------------------------------------------------------------------- ________________ khyAzrayamahAkAvye viMzaH srgH| padmAkSya AtataSaDaGgulakRSyarikthA rantuM vaneSvayuratha zramajihmasakthyaH / niHzaGkamUSuriha zAsati gAM dvimUrdhA kaH kastrimUrdha uta yopanayaM vidadhyAt // 1 // 1. padmAkSyaH striyaH puSpoccayAdikrIDayA rantuM vaneSvayuH / kIdRzyaH / AtataM vistIrNa yatSaDagulaM SaDaGgulayo yasya tadaGgulisahazAvayavaM dhAnyakaNTakAdInAM vikSepaNakASThaM tena kRSyamatibahutvAkarSaNIyaM rikthaM dhanaM yAsAM tAH / atyantamIzvarya ityarthaH / atha gamanAnantaraM zramajihmasakthyaH zrAntAH satyo vaneSveva niHzaGkaM nirbhayamUSuH / yuktaM caitat / yasmAdihe bhaimau gAM pRthvI zAsati ko dvimU/tAtha vA kastri? yopanayaM cauryaluNTanAdyanA(dyanyAya) vidhyAt / caNDazAsanatvenAnyAyino mastakaM grahItaryasmin yo dvimUrdhA trimUrdhA vA syAtsa evAhamasyaika dve vA mastake datvaikena zirasA jIviSyAmItyabhiprAyeNAnyAyaM kuryAdityarthaH / / vasantatilakA // jAyApramANajanatAbhiragAyi sa tri mUrdhadvimUrdha iva deva udAttazaktiH / 1 e riskA ra. 2 sI degsakthAH / ni'. 3 sI vidhyat. 1 sI Daya ra. 2 sI kSeNapAkA. 3 sI ha bhImo gAM. 4 sI ghotha'. 5 sI mUrdhA vA syA'. 6 e yo hi mU. 7 sI kaM vA. Page #585 -------------------------------------------------------------------------- ________________ [hai. 7.3.125.] viMzaH srgH| suprAtasuzvasudivastridazezvaro vA eNIpadAjapadabhadrapadAdirADvA // 2 // .. 2. sa bhaimirjAyA bhAryA pramANI mukhyA yAsAM tA yA janatA janaughAstAbhiragAyi gItaH / yata udAttazaktirudbhaTaprabhutvAdizaktitrayastathA zobhanaM karma prAtaH prabhAtesya suprAtastathA zobhanaM karma zvosya suzvastathA zobhanaM karma divA yasya sudivastato vizeSaNakarmadhArayaH / sarvadA nyAyyocitasakriya ityarthaH / trimUrdhadvimUrdha iva devo yathA paJcazirAH sadAzivo gIyate / yathA vA tridazezvarI devendro gIyate / tathaiNyA iva pAdAvasyaiNIpadaM mRgazira evamajapado messraashiH| sa cAzvinIbharaNIkRttikaikapAdarUpa ityazvinI bharaNI kRttikAyA ekapAdazvocyante / tathA bhadrAH pAdA AsAM bhadraMpadAH pUrvabhadrapadA uttarabhadrapadAzca dvandve tA AdiryeSAM nakSatrANAM teSAM rAT cndrH| zriyA saMpUrNakalAdilakSmyA yukto ya eNIpadAjapadabhadrapadAdirAT sa yathA vA gIyate // azArikuMkSaM caturaizravakSaHsthalaM svayaM proSThapadAdhipaM nu / namasyatAM taM rajanI dhruvaM kalyANI dvitIyA samabhUnna kasya // 3 // 3. taM bhaimi namasyatAM praNematAM madhye kasya namasyannarasya rajanI praNAmarAtridhru(dhu)vaM na samabhUt / kiMbhUtA / kalyANI bhaimeH prasattyA sadyaH sarvasaMpadullAsAtsarvazubhaheturdvitIyA praNAmarAneranantarA rAtriryasyAH sA kalyANIdvitIyA / kiMbhUtaM ta[m / ] na zAreriva sthUla 1sI vA zreNI. 2 sI kukSiM ca. 3 sI rasrava. 4 epadadhi. .. 1 eNI kRttikA'. 2 sI kA e'. 3 e bhadrApA. 4 sI drapAda utta'. 5e NamyatAM. 6 sI degsya raja. 7 sI nibhAvaM. 8 sI va sthalaM ku.. Page #586 -------------------------------------------------------------------------- ________________ kura vyAzrayamahAkAvye [ kumArapAlaH ] kukSirmadhyaM yasya taM kRzodaram / tathA catesrozrayo yasya tacaturasraM (N) tadvakSaHsthalaM yasya tam / upalakSaNatvAtpramANopetasarvAGgopAGgamityarthaH / tathA sakalajagadAhlAdakatvAtsvayaM sAkSAtproSThapadAdhipaM nu proSTho gaustasyeva pAdA AsAM proSThapadAH pUrvabhadrapadA uttarabhadrapadAca / tAsAmadhipaJcandrastamiva / atha caiM ye proSThapadAdhipaM prastAvAdvitIyenduM svayaM namasyanti teSAM madhye kasya narasya dvitIyA tithi (thiH) kalyANI zubhaheturna syAdvitIyAyAmindudarzanasya sarvasaMpannibandhanatvena zAstreSu gIyamAnatvAdityuktileza (zaH) // 5 paDaGgula / ityatra " bahu0 " [ 125 ] ityAdinA TaH // jihmasakthyaH / padmAkSyaH / atra "sakthi0 " [ 126 ] ityAdinA TaH // dvimUrdhaH dvimUrdhA / trimUrdhaH (dhaM) trimUrdhA / ityatra "dvi0" [ 127 ] ityAdinA vA TaH // jAyApramANa | tridaza / ityatra "pramANI0" [ 128 ] ityAdinA DaH // 1 suprAta / suzva / sudivaH / zArikukSam / cature / eNIpada | ajapada | proSThapada | bhadrapada / ityete " suprAta0" [ 129 ] ityAdinA nipAtyAH // kalyANIdvitIyA rajanI / ityatra "pUraNIbhyaH 0" [ 130 ] ityAdinA. ap // upajAtiH // 1e mArthai:. 1 e kSisaMdhyaM. samamathata socaturaH kaSAyaiH sadA sucaturo skhalitaiH pumartheH / 2 sI 'tazrotrayo. 3 sI dAzca. 6 sI 'yAmi 7 sI 'ndhatve'. 8 e 10 sI kukSi | ca . 11 sI rasa / e. 5 e tithi ka 'mUrddhi dvi * 4 e ca yathoSTapa 'lezya: / Sadeg 9 sI 12 ena | pANI. ! Page #587 -------------------------------------------------------------------------- ________________ [hai0 7.3.131.] viMzaH srgH| 563 ihopacatureSu jagatsu pApa NDinAM vicaturaM zatamarcamAnaH // 4 // 4. sa bhaimizcatvAri samIpe yeSAM saMkhyeyAnAM teSUpacatureSu triSu jagatsu samaprathata prakhyAtaH / yataH kaSAyaiH kRtvA sadAcarturaH krodhAdikaSAyacatuSTayarahita ityarthaH / tathAskhalitaiH pumarthaiH sucaturaH zobhanapumarthacatuSTayAnvita ityarthaH / tatheha pRthvyAM pASaNDinAM vihazyAni vigatAni vA catvAri yasya tadvicaturaM zataM SaNNavatimarcamAnaH // kolazchandaH / sau syau kolaH // antalomaM dadhadatha bahirlomamaurNa tricatvAH karSandInAMstricaturapazUnekadA puSyanetre / AsevyehanyanRcasahitaibaDhcaiH padmanAbhe duHsakthaH pathyahaliramunA kopi duHsakta aikSi // 5 // 5. athAmunA bhaiminA kopi grAmyanaro dInAnbalAdAkRSyamANatvena dInamukhAMstricaturapazUstrIMzcaturo vA chAgAnpathi karSanvikretuM rAjamArge nayansannaikSi / ka / ekadaikasminkAle / ekasminvarSa ityarthaH / puSyo netA nAyako yasya tasminpuSyanene puSyeNa candrayuktena yukta . ityarthaH / ahanyAmalakaikAdazItyAkhyayA prasiddhAyAM pauSyAM phAlgunazuklaikAdazyAm / mahAparva dina ityarthaH / va satyaikSi / padmanAbhe viSNau / kiMbhUte / na vidyanta Rco yeSAmanRcA mANavAstatsahitai 1e 'ntabhomaM. 2 sI loma da. 3 sI maurNa tri. - 1 e dhU ca. 2 e `tura ko. 3 e pumAthuH saca'. 4 sI dRzAni. 5sIna: / kaulachandaH. 6 ezchandaM / so syau. 7ecapurapazuMstrIcaturo. 8sI turaH pa. 9sIddhAyA pau. Page #588 -------------------------------------------------------------------------- ________________ 564 [ kumArapAlaH ] rbahvaya Rco yeSAM tairbahRcaizcaraNairupalakSaNatvAdanyalokenApyAsevya upabAsavratavizeSapUjAvizeSAdinA dhye / pauSyAM phAlguna zuklaikAdazyAM viSNorArAdhanaM mahAphalam / yadbrahmANDapurANam / vyAzrayamahAkAvye yadA tu zukrudvAdazyAM puSyaM bhavati karhicit / tadA sA tu mahApuNyA kathitA pApanAzinI // 1 // purANabhASayA dvAdazIzabdena vrataikAdazyucyate / tasyAM jagatpatirdevaH sarvasarvezvaro hariH / pratyakSatAM prayAtyeva tenAnantaM phalaM smRtam // 2 // imAmekAmupoSyaiva puSyanakSatrasaMyutAm / ekAdazIsahasrasya phalaM prApnoti nAnyathA // 3 // tasmAdeSA prayatnena kartavyA phalakAGkSibhiH / phAlgune ca vizeSeNa vizeSaH kathito nRpa / etena ca parvopanyAsena tadA rAjApyupoSito vratavizeSastho dharmadhyAnasthaJcAsIditi vizeSeNollasaddayaM balAdAkRSyamANAndInAnpazUnda - darzetyartho vyaJjitaH / kIdRgnaraH / antarlomAnyasyAntarlomaM tathA bahirlomAnyasya bahirlomaM ca / ubhayapArzvayorlomazamityarthaH / aurNamUrNAmayaM paTaM dadhattathA mugdhatvAtraya eva catvAro yasya sa tricatvAstathA ni(niH)svatvAnnAsti halirmahaddhalamasyAhalirata eva duSTe kA - kaThoratvAdinA vikRte sakzI ( kthinI ) yasya sa duHsakthastathA 12 1e bahU R. 5. sI yutaM / e. 9 loma 2 e 'rAdhyapau'. 3 esa. 6 e thite nRpaH / e. 10 sI padaM dadeg * 7 e 'taze'. 11 sI 'tvAstraya. 4 sI poSyataM pu. 8 ezeSaNo. 12 sI nisatvA .. Page #589 -------------------------------------------------------------------------- ________________ [ hai0 7.3.131.] viMzaH sargaH / duSTA nindyA saktiH pazuvikrayAdikuvyApArasaMsargo yasya sa duHsktH|| mandAkrAntA chndH|| duHsaktimUce tamasau susaktirenasyasaktiH sukRte susaktaH / avInasakthAnnu gatAvasaktA nhetoH kutaH karSasi bhoH susaMktha // 6 // 6. asau bhaimirduHsaktiM pazuvikrayarUpaduSkarmAsaktaM taM naramUce / kIhaksan / zobhanA saktirdhArmikaiH saha saMsargo yasya sa susaktirata evainasi pApakarmaviSayesaktistathA sukRte dharme susaktaH / kimUca iyAha / zobhane gamanadakSe saknI(kthinI) yasya bhoH susakthAvIzchAgAnkuto hetoH karSasi / kiMbhUtAnapi / asakthAnnu yathA sakthirahitA gatAvasaktAH syurevaM gamanesaktAnasaMsargAnbalAnnIyamAnatvena svayamagacchata ityarthaH // upajAtiH // sa pratyavocatsuhalo na duhelo na cAsmyahaM kiM tvahalo nayAmi tat / asakthiduHsakthisusakthikAnamU ndAtuM vasubhyaH prati saunikApaNe // 7 // 7. sa naraH pratyavocat / tathA hi / he rAjannasmi na suhalo na ca duhelo na zobhanayA na vAzobhanayA halyA yuktaH kiM tvahamahalo halirahitotidaridra ityarthaH / tattasmAdamUnpazUnvasubhyaH prati dAtuM dha 1 e degsakthyannu. 2 e sakthaH // a. 3 sI vithakA. 1e divyA . 2 sI mada. 3 sI vazaktAH. 4 sI yamAga. 5 e pratyuvoM. 6 e degnvastubhyaH. Page #590 -------------------------------------------------------------------------- ________________ 566 vyAzrayamahAkAvye [ kumArapAla: ] nAni gRhItvAmandAtumityarthaH / saunikApaNe khATikazAlAyAmamUnnayAmi / kIdRzAn / ekosakthiralporurdvitIyo duHsakthistRtIyaistu susakthikaH / vizeSaNadvandve tAn // indravaMzAvaMzasthayorupajAtiH // 1 durhaliH suhalito yathA haliM suprajasta ivaM cAprajA: prajAm / raat pizitAni saunikAtsanti duSprajasa Ipsavo dhanaiH // 8 // 8. yathA durhaliH suhalitaH sakAzArddhaliM mahaddhalaM yathA vAprajA nirapatyaH suprajasto bapatyAtsakAzAtprajAmapatyaM dhanairIpsuH syAt / uttarArdhaM spaSTam / kiM tu / duSTA prajA yeSAM te duSprajaso nindyalokAH H // acaturaiH / sucaturaH / vicaturam / upacatureSu / tricatura / ityatra "nasuvi0 " [ 131 ] ityAdinA ap // samAsAntavidheranityatvAdiha na syAt / tricatyAH // antarlomam / bahirlomam / atra "antar 0 " [ 132 ] ityAdinA ap // puSyane / atra "bhAnnetuH " [ 133 ] ityap // padmanAbhe / atra "nAbhernAmni " [ 134 ] ityap // anRca / bahvRcaiH / atra "nej0 " [ 135 ] ityAdinA ap // 1 sI 'vajAm. 1. 5 sITa / du. *. 9 ena i. 2 sI 'TikezA'. 3 sI ya su. 4 sI ddhalaM ma. 6 sI raH / saca'. / sa 7ena 8 sIm / Page #591 -------------------------------------------------------------------------- ________________ [ hai0 7.3.139.] viMzaH srgH| 167 . asaktAn asaktiH / susaktaH susaktiH / duHsaikta(ktaH) duHsaMktim / asakthAna asakthi / susaktha susakthikAn / duHsakthaH duHsakthi / ahala: a. haliH / suhalaH suhalitaH / duhelaH durha liH / atra "nansu0" [36] ityAdinA vA-ap // aprajAH / suprajastaH / duSprajasaH / atra "prajAyA as" [137 ] ityas // rathoddhatA chandaH // durmedhasastasya vacolpamedhasaH zrutveti rAjJA jagade sumedhasA / amedhaso dhigbata mandamedhaso hiMsanti jantUnijajIvikAkRte // 9 // 9. pUvArdha spaSTam / bateti khede / dhignindAyAm / khiyehaM nindAmi ca / yadamedhaso jIvavadhodyatamanaskatvena nindyabuddhayaH khATikAdipApiSThalokA mandamedhasaH paralokaparAGmukhatvenAlpabuddhayaH santo nijajIvikAkRte jantUnhisanti // mandamedhasaH / alpamedhasaH / amedhasaH / sumedhesaa| durmedhasaH / atra "manda0" [ 138 ] ityAdinA vA-ap // indravaMzAvaMzasthayorupajAtiH // khajIvikAyai na bhavanti durjAtIyA varaM saptakamAsikAH kim / nanti zvadharmANa ime vidhAH kiM somajamnastRNajamna etAn // 10 // 1 e kAye na. 2 sI degnti sadha. 1sI ktiH / dusikta / duH'. 2 e degsakti'. 3 sI saktiH / a. 4 e sakthi / su. 5 edegsakthiH / aM. 6 sI vApA / alpame'. 7e 'yaH khadikA. 8 sI degsH| . 9e dhasAH / du. Page #592 -------------------------------------------------------------------------- ________________ [ kumArapAlaH ] 10. duSTA pazuvadhAdipApakAritvena ninditA jAtiH sAmAnyaM puruSatvAdi yeSAM te durjAtIyA ime saunikAdilokA vidharmA nirdharmA ata eva zvadharmANa: kukkurAcArAH santaH kiM kimityetAnpazUnnanti / kiMbhUtAn / somo vallIraso jambhobhyavahAryo yeSAM tAn somajamnastathA tRNajamnazca / niraparAdhAnityarthaH / kiM tu / sapta drammA bhRtirasya "sosya bhRtivastrAMzam " [ 6. 4. 168. ] iti ke saptako mAso yeSAM te saptakamAsikA bhRtyAH santaH svajIvikAyai svavRttyarthaM kiM kimiti na bhavanti / varaM zlAghyametajjIvavadhAhetutvAt // upajAtiH // 568 4 vyAzrayamahAkAvye vyAdhA vane haritajamina sujayantau yaddakSiNermaNi mRge praharantyadhaM tat / bhUzAsituH surabhigandhi yazaH kSiNoti pratyakSameva kimutaiSa vadhaH pazUnAm // 11 // I 19 11. vyAdhA vane mRge yatpraharanti / kiMbhUte / zobhanA jambhA daMSTrA yasya tasminsujani / tathA haritAni tRNAni jambho bhakSyamasya tasmiMstathAmantau niraparAdhe / tathermaM bahuvraNaM vA dakSiNamaGgamI bahvasya dakSiNAGga Irma (maiM) vraNamasyeti vA dakSiNermA tasmin / vyaddhukAmAnAM vyAdhAnAM dakSiNaM bhAgaM bahukRtya vyadhanAnukUlaM sthite vyAdhena vA dakSiNabhAge kRtavraNe / tadvanebhavatvena parokSamapyarthaM pApaM kartR bhU I 1 ena saja'. 2 matoya. 13 sI 'muneSa. 1 sI kurkurA 2 sI somavadeg 3 sI prakA. 4 sI 'medhajIva' 5 sI t / vyA. 6 sI 'rAddhe / ta'. 9 sI. 7 sI I . 8e vena vyA. Page #593 -------------------------------------------------------------------------- ________________ [hai0 7.3.139.] viMzaH srgH| zAsituH surabhigandhi yazaH karma kSiNoti kSayaM nayati kimuta kiM punaH pratyakSamevaiSa pazUnAM vadhaH // vasantatilakA // udgandhi dugdhaM kalamAnsugandhIM__ styaktvA palaM kAvati pUtigandhiM / loko yadudgandhi sugandhamattuM . tacchAsitustatkhalu duvivekaH // 12 // 12. spaSTam / kiM tu / pUteriva gandho yasya tatpUtigandhi svabhAvena durgandhaM paraM karpUrAdisurabhidravyakSepeNodgandhyullasadgandhaM sugandhaM ca satpalaM mAMsamattum / tacchAsiturlokaM zikSayiturnRpasya // indravajrA / / udgandhamambviha sugandhyatha pUtigandhi yadvanmarutsurabhigandhiru pUtigandhaH / saMsargataH surabhigandhamidaM vapurvA rAjAnurUpaguNabhRjana eSa tadvat // 13 // . 13. u he pazukarSinnara yadvadyatheha jagatyambu jalaM saMsargataH surabhidravyasaMsargAdudgandhamutkRSTagandhaM sugandhi cAthAtha vA durgandhadravyasaMsargAtpUtigandhi durgandhaM syAdyathA vA marudvAtaH saMsargataH surabhigandhiH pUtigandho vA syAdyathA vedaM pratyakSadargindhyaM vapuH saMsargataH surabhigandhaM syAttadvattathaiSa janaH saMsargato nRpasaMsargeNa rAjAnurUpaguNabhRt / rAja zabdenAtra rAjagatA guNA upcaaraaducyte| tato rAjAnurUpA rAjaguNasadRzA ye guNAH kRpAdayokRpAdayo vA tadvibhratsyAd yathA 1 e gandhIstya. 2 sI degndhi su. 1 sI muti kiM. 2 sI gandhidra'. 3 e degndho yathA syA.4 e jArU'. Page #594 -------------------------------------------------------------------------- ________________ 570 ghyAzrayamahAkAvye [kumArapAlaH] rAjA tathA prajeti vacanAt / etena rAjJAtmanova hi(nyeva hiM?)sAkaraNadoSaH sthaapitH|| durjAtIyAH / atra "jAterIyaH0" [ 139 ] ityaadineyH|| se kamAsikAH / atra "bhRti0" [140 ] ityAdinekaH // zvadharmANaH / atra "dvipadAdharmAdan" [ 141 ] ityan // vikalpamicchantyeke / zvadharmANaH vidharmAH // sujamina / haritajaminna / tRNajamnaH / somjmn(mnH)| atra "suharita0" [ 142 ] ityAdinA-an // dakSiNemaNi / ityayaM "dakSiNemA0" [ 143 ] ityAdinAnantaH sAdhuH // sugandhIn / pUtigandhi palam / udgandhi / surabhigandhi / atra "supUti0" [144 ] ityAdinA-it // sugandhi ambu sugandhaM palam / pUtigandhyambu pUtigandho marut / udgandhi palam udgandhamambu / surabhigandhirmarut surabhigandhaM vapuH / atra "vAgantau" [ 145 ] itIdvA // vasantatilakA // na nyAyagandhosi na dharmagandhiH karISagandhasya purISagandhiH / kRte zarIrasya karaM ghigeSa gRhNAmi bhUmena tu rakSaNAya // 14 // 14. nyAyasya gandho yasminsa nyAyagandhohaM nAsmi / evaM niraparAdhapazuvadhasya mahApanyAyasyAnivartakatvAnmayi nyAyasya gandhopi nAstItyarthaH / ata evAhaM na dharmagandhirvarteta eva vAhaM pApAzucilitatvAtpurISasyeva gandho yasya sa purISagandhiH sanneSohaM karISagandha 1 sI degya // nyoya. 1 e mnaH / aM. 2 sI gandho mahat. 3 e gandhamaru'. 4 e deggandhava'. 5 e mamaMga. 6 sI citipta. Page #595 -------------------------------------------------------------------------- ________________ 34 [ hai. 7.3.148.] viMzaH srgH| 571 syAnekamalAvilatvAcchAgaNacUrNavadurgandhasya zarIrasya kRte karaM rAjabhAgaM dhigninditaM yathA syAdevaM gRhNAmi na tu bhUme rakSaNAyAnekapazUnAmevaM vadhAt // dharmagandhiH nyAyagandhaH / atra "vAlpe" [ 146 ] itIdvA // purISagandhiH karISagandhasya / ityatra "vopamAnAt" [147 ] itI // upjaati(tiH)|| tau viSNupadyAmajapAdahasti pAdau saha vyAghrapadA supAdau / munI dvida[tkumbhapadIjaDaM mAM sudaccatuSpAdvaidhakaM stuto dhik // 15 // 15. supAdau pRthvIpavitrakAMhI to sarvatra prasiddhAvajapAdahastipAdau nAma munI vyAghrapadA muninA saha sahitau mAM dhikstutaH / k| viSNoH pAdau kAraNatayA yasyAstasyAM viSNupadyAM gaGgAyAm / kumArapAlanRpotyantaM nyAyI dhArmikaH kRpAluzcetyAdi yanmadIyaM varNanaM gaGgAtaTasthA api munayaH kurvanti tadgarha ityarthaH / yataH kiMbhUtam / sujAtAH zobhanAH samastA vA dantA yeSAM te sudantotikrAntabAlyAvasthA ye catuSpAdazcatuSpadAzchAgAdayasteSAM vadhakaM tadvadhakAnAM vadhAdanivartakatvAt / etadapi kuta ityAha / yato dvau dantau yasya sa dvi1e dadakaM. 1 e kamAlA'. 2 sI NAyAMne'. 3 sI me va. 4 e degvaM vidhA. 5 e rIga'. 6 e degdvA // tau. 7 sI trakAhI. 8 sI apAdA supAdau munIti mu. 9sI dinA ya. 10 e datoti. 11 sI degntovikrA. Page #596 -------------------------------------------------------------------------- ________________ 572 ghyAzrayamahAkAvye - [kumArapAlaH] danbAlastathA kumbhasyeva pAdau yasyAH kumbhapadI dAsI / dvandve tadvajjaDaM heyopAdeyArtheSvajJam // vyAghrapadA / ityatra "pAtpAdasya." [ 148 ] ityAdinA pAdasya pAd // ahastyAderiti kim / hastipAdau / ajapAda // kumbhapadI / viSNupadyAm / ityetau "kumbhapadyAdiH" [ 149 ] iti nipaatyau|| supAdau / catuSpAd / ityatra "susaMkhyAt' [ 150 ] iti pAd // sudat / dvidat / ityatra "vayasi." [ 151 ] ityAdinA - tasya detR // atyayodatirarokadankrudhA zyAvadantayugarokadantakaH / zyAvadaMca yamakiMkaro yathA prANibhinmayi nRpepi hI janaH 16 16. mayi nRpepi mayi rAjJi satyapi / hI khede / janaH krudhA kRtvA prANibhit prANinaH pazUna bhinatti vinAzayati / kIDaksan / aya iva dantA asyA ayodatI nAma rAkSasI / tAmatikrAntaH / rAkSasItulya ityarthaH / yathA yamakiMkaraH krudhA prANibhit / kiMkiMnAmetyAha / arokadastathA zyAvedantayugarokadantakastathA zyAvadaMzca / arokA nirdIptayo nizchidrA vA zyAvAH kapizA dantA asyeti vyutpattiH // atyayoda'tiH / atra "striyAM nAmni" [ 152 ] iti daitR // zyAvadan zyAvadanta / arokadaina arokadantakaH / atraM "iyAvArokAdvA" [ 153 ] iti vA detR // rathoddhatA chandaH // 1 sI ca nRpa. 1 sI thaivajJa. 2 e degdyAditi. 3 e dataH / a. 4 sI degpi hI ma. 5 sI vadaMzca. 6 sIdati / aM. 7 e dataH / zyA. 8 sI dantaka / aM. 9 sI trazAvA. 10 e dataH / ra. 15 Page #597 -------------------------------------------------------------------------- ________________ [hai0 7.3.154.] viMzaH srgH| 573 lokotra mUSikadatohidataH pazUnha nyAH zuddhadankhalu hasanna tu zocati kham / vajrAgradaicchiMkharadadvRSadadvarAha dantAhidantayamadUtahaniSyamANam // 17 // 17. AH khede| lokotra bhuvi mUSa(Si)kasyeva dantA yeSAM tAnmUSikadata evamahidatazca pazUnkhalu nizcayena hanti / kIDaksan / pazuSu hateSvasmAkaM pradhAnaM bhojyaM bhaviSyatIti harSeNa hasannata eva zuddhadanhAsyazvaityenojjvaladantaH / na tu na punaH svaM zocati / kIdRzaM santam / vAradadAdivizeSaNopetA ye yamadUtAstairhaniSyamANam // vasantatilakA // kiM zubhradacchikharadantakharApadanta duHzuddhadantavRSadantavarAhadadbhiH / dUtaihareryadiha mUSikadantakITAH kliznanti jantuvadhakaM sphuTazubhradantam // 18 // 18. yadvA / hareryamasya dUtaiH / kiMkiMbhUtaiH / zubhradacchikharadantakharApadantaduHzuddhadantavRSadantavarAhadadbhiH / kharAyAH pracaNDAgrabhAgA dantA yeSAM te tathA duSTu zuddhA dantA yeSAM te tthaa| zeSavizeSaNavyutpattiH spaSTaiva / tato vizeSaNadvandve taiH / yamadUtakRtavyathAnAM paralokabhAvitvena parokSatvAttadgaNanenaM na kiMcidityarthaH / yadyasmAdiheha1 e dakhauM. 2 sI cchiSara'. 3 e degntanRSa. 4 e reyadi . . 1 e mUkhika. 2 en / kAn / pa. 3 sI hAsyAzveteno.. 4 sI dantikha. 51degthA ze'. 6 sI ttadraNa. 7 sI na kiM.. . Page #598 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] lokepi jantuvadharke mAMsabhakSaNAya prANinAM dhAtukaM naraM mUSikadantA ye kITA lUtAsta eva klinti pIDayanti / kiMbhUtam / sphuTazubhradantamabhISTa bhojyaprAptiharSotthahAsyena prakaTojva ( jjva) lardantam / mAMsabhakSA hi prAyo lUtArogamahAlezena vipadyante || 1 574 vajrAgradat kharAgradanta / zuddhadain zuddhadanta / zubhradat zubhradantam / vRSadat vRpanta / varAhaMdadbhiH varAhardanta / ahivaMtaH | ahidanta / mUSikadeta: mUSikadanta / zikharadat zikharadanta / ityatra "vAgrAnta 0 ' [ 154 ] ityAdinA vA "" dat (tR) // saMjJAsaMjJaH praraprajJa UrdhvajJonUrdhvajurjAnunA khena bhule / pApaM pApopArjitArthaM nu janturdurhRtprAyaiH svaiH suhRdbhi sArdham // 19 // 3 19. saMgate gurvAda vinayena rogAdinA vA milite jAnunI yasyai sa saMjJAsaMjJurvAsaMgatajAnurvA tathA pragate pravRddhe praNate prakRSTe vA jAnunI yasya sa pranuraprajJo vA tatho jAnunI yasya sa UrdhvajJa UrdhvasthonU - jhurvA sarvopItyarthaH / j svenAtmIyena jAnunA / upalakSaNatvAtsvakAyenetyarthaH / pApamazubhaM karma bhunubhavati / pApopArjitArthaM nu pApena jIvavadinopArjito yortho dravyaM taM svairjJAtibhiH suhRdbhizca mitraizca sArdhaM bhuGge / kiMbhUtaiH / durhRtprAyaiH / pApopArjitadravyavibhAgasya grAhakatvena duHkhahetoH pApavibhAgasya tvagrAhakatvena ca narakAdimahA 3 sI ghAtakanaramU. 1 elokipi 2 sI kaM mAsa. ntAmAM 5 sIdanta / zubhradantam / vR N sIdantaM / a 9 sIdata mU. 10 12 sI sya saM. 13 ete vA pra. 14 e dhArdino 15 sI na ca nara. 4e da7e hadbhiH 6 sItaM / va. sI 'dat / zi. 11 e zira.. Page #599 -------------------------------------------------------------------------- ________________ [ hai0 7.3.155.] viMzaH srgH| duHkhahetutvAdaritulyaiH / tasmAdetadarthamajJAnAndha eva prANI prANivadhAdimahApApakarma karotItyarthaH // zAlinI chandaH // uktvordhvajAnumiti taM duNesaM sa jaitra dhanvAtha gANDivadhanuHzatadhanvatulyaH / ityAdizatkharaNasaM khuraNastanUja mAyoginaM khuraNasaM kharaNaHsutaM ca // 20 // 20. speSTam / kiM tu / UrdhvajAnumUlasthama / taM pazukarSiNaM naram / druvannAsikAsya druNasaM nAma / jaitraM jiSNu dhanuryasya sa jaitradhanvAta eva gANDivadhanuSArjunena zatadhanvanA ca nRpabhedena tulyaH / kharA kharasyeva vA nAsikAsya kharaNasaM nAma / AyoginamadhikAriNam / khuravannAsikAsya khuraNasaM nAma // vasantatilakA // kimAdizadityAhaM / vitro vikhurna khalu kiM tu mRSAbhibhASI syAtsthUlanAsika iva praNasopi vigr(grH)| ziSyastatopi parayauvatajAnirasmA- . dapyatra jantuvadhakaH prasabhaM bhavadbhiH // 21 // 21. visro vigatanAsikaH pumAnkhalu nizcayenaM na vikhuna vigatanAsikaH kiM tu sthUlanAsikaH praNasaH syAdevaM praNasopi pravRddhanAsi 1 sI ukto'. 2 e degNasamajai. 3 e dhanuza'. 4 sI raNaHsu. 5 e vipuna. 6 e vigrahaH ze. 7 sI zikSyasta. 8 e degdathatra. 1 e rthasaMjJA. 2 sI spaSTaH / kiM. 3 sI m / paMzuH . 4 sI DhuvAnAsi. 5 e nAmAH / jai. 6 sI traM viSNu. 7 e degsya hara. 8 sI degha / nikkhetikhu. 9 sIna nu viSuna. 10 e kiM sthU. Page #600 -------------------------------------------------------------------------- ________________ 576 byAzrayamahAkAvye kumArapAlaH] kopi mRSAbhibhASI vigro vigatanAsikaH sAdhuvAdarUpasya paramArthanakrasyAbhAvAt(?) / ata evAyaM mahApApiSThatvAdbhavadbhiH ziSyaH zikSaNIyastatopi mRSAbhASiNopi sakAzAtparayauvataM parastrIsamUho jAyA yasya sa parayauvatajAniH pAradArikaH paradArAsevananaitadapalApamahAlIkena ca mRSAbhibhASakAdviguNaM mahApApiSThatvAdbhavadbhiH prasabhaM haThAdvizeSeNetyarthaH / shissyH| asmAdapi parayauvatajAnitopyatra jagati jantuvadhako mRSAvAdAdisarvamahApApamUlena jantuvadhena mRSAbhibhASyAdipApiSThebhyotimahApApiSTatvAdbhavadbhiH prasabhaM ziSyaH / / . saMjuH / saMjJaH / prajuH / prajJaH / atra "saMprAda" [ 155] ityAdinI jujJau // - anuurdhvjH(juH)| [uurdhvjnyH|] UrdhvajAnum / atra "vordhvAt" [156] iti jujJau vA // suhRdbhiH / durhat / ityetau "suhRd" [ 157 ] ityAdinA nipAtyau // jaitradhanvA / ityatra "dhanuSo dhanvan' [ 158 ] iti dhanvan // zatadhanva gANDivadhanuH / atra "vA nAmni" [ 159 ] iti vA dhanvan / kharaNaH / khuraNaH / atra "khara0" [160 ] ityAdinA nas // guNasam / kharaNasam / khuraNasam / atra "asthUlAca nasaH" [ 161 ] iti nasaH // asthUlAditi kim / sthUlanAsikaH // praNasaH / atra "upasargAt" [162 ] iti nasaH // 1 sI zikSyaH zi. 2 sI zAtaM para. 3 e niH para'. 4 sI dviziSyetya'. 5 sI ziSyAsA. 6 sI pA. 7 sI ghAbhA'. 8sI bhyopyati. 9 sI zikSyaH / saM. 10 e saMjJaH prajJaH. 11 sI juH| pracaH / aM. 12 e saMpratyA'. 13 sI nA nipA. 14 e dhanvaH gA. Page #601 -------------------------------------------------------------------------- ________________ 570 grAH // [ hai. 7.3.169.] viMzaH srgH| vikhuH / vikhaH vinaH / atra "veH khusranam" / 163 ] iti khukhaprAH // parayauvatajAniH / atra "jAyAyA jAniH" [164 ] iti jAniH // vikAkudutkAkuMdapUrNakAkudaM saMpUrNakAkutsamameva tadvacaH / prapadya te pUrNakakujanairamA-ghoSaNAmA trikakudreiya'dhuH // 22 // 22. te niyoginaH pUrNa kakudaM skandho yeSAM te janAstaistaruNalokaiH kRtvAmAryAghoSaNAM vyadhuH / katham / trINi kakudAni kakudAkArANi zikharANyasya vikakudyo girilaGkAdristasmAdA tamabhivyApya tamavadhIkRtya vA / kiM kRtvA / tadvaco bhaimervacanaM samameva yugapadeva prapadyAGgIkRtya / kiMbhUtam / vigataM kAkudaM tAlvatra vikAkuttathotkAkuttathApUrNakAkudaM tathA saMpUrNakAkutkiMcittAlusparzarahitaM kiMciccodgatatAlusparza kiMciccApUrNatAlusparza kiMcicca saMpUrNatAlusparzamityarthaH / vikAkut / utkAkut / ityatra "vyudaH0" [ 165 ] ityAdinA luksamA sAntaH // saMpUrNakAkut / apUrNakAkudam / atra "pUrNAdvA" [ 166 ] iti vA luk // pUrNakakujanaiH / atra "kakudasya." [ 167 ] ityAdinA luk // trikakut / iti "trikakudraui" [ 168 ] iti nipAtyam // vNshsthendrvNshyorupjaatiH|| jantuM ghaTonIvardaihanna kopi janaH suzastrIkasubhoktRkopi / sukhAmikAyAM zubhadaNDikAyAM zreyastanUkena bhuvAmanena // 23 // 1 e 'kudaM. 2 e miyo'. 3 sI degNAmatraka. 4 sI dannakopi jina su. 5 sIstataH ke. 1sI vikhaH. 2e vigraiH / a. 3 e jAnirajA'. 4 e te yenA. 5 erlakAdi. 6 sI tatama. 7 sI tra kA. 8 sI zahiM. 9 sI cicca. 10sI luk / tri. 11 sIm // ja. Page #602 -------------------------------------------------------------------------- ________________ 578 vyAzrayamahAkAvye [kumArapAlaH] kumA 23. kopi jano mu~vAM pRthvyAM jantuM ghaTonIvadgAmiva nAhan / kIdRk / mahAbhaTatvAcchobhanA zastrI kSurikA yasya sa suzastrIkastathA zobhano bhoktA rakSako rAjAdiryasya sa subhoktRko vizeSaNakarmadhAraye sopi / yataH / kIdRzyAM bhuvAm / zubhAH pazuvadhanivAraNAya niyuktatvena pazuvadhasthAneSu paribhrAmukatvAcchubhavyApArA daNDino rAjakAmbikA yasyAM tasyAm / etadapi kuta ityAha / yataH zreyastanUkena nyAyadayAdisadguNapavitrAGgakenAnena bhaiminA kRtvA susvAmikAyAM zobhanaka(bha?)rtRkAyAm // ghaTonI / ityatra "striyAmUdhaso na " [169 ] iti naH samAsAntaH // bahu(zubha)daNDikAyAm / atra "InaH kac" [ 170 ] iti kac // aninassangrahaNAnyathaivatAnarthakena ca tadantavidhi prayojayanti / susvAmi kAyAm // Rt / subhoktRkaH // nityadit / suzastrIka / zreyastanUkena / ityatra "R. nityaditaH" [ 171 ] iti kac // upajAtiH // suzAlike saddedhika susarpiSke bhojane nirmdhukotpyske| prajoduraskA ramate sa na tvAmiSenupAnatka ivApamArge // 24 // 24. spaSTam / kiM tu / nirmadhukotpayaske madhuno madhAnnirgataM 1 e ke sudda. 2 sI dakike. 3 e duruskA. 4 sI ragheskA. 5 sI tvAniSe. 1 e pi bhu. 2 sI bhuvi pR. 3 sI bhImiva'. 4 e diyasya. 5 sI 'zeSeNa. 6 sI bhrAmaka. 7 e pArada'. 8 sI 'syAM e. 9e yathAzre. 10 sI ina ka. 11 sI rdhake'. 12 sI janti'. 13 e strIkaH / zre. 14 sI madhyAnni'. Page #603 -------------------------------------------------------------------------- ________________ viMzaH sargaH / 579 nirmadhukaM tathotpA]balyena payo dugdhaM yatra tadutpayaska vizeSaNakarmadhAraye tasmin / uduraskAbhISTAmArighoSaNotthaharSeNocchasitahRdayA satI / yathAnupAnatkaH pAdukArahito naropamArge kaNTakAdyAkIrNatvAnna ramate // bhUrbhujA sadanaDutkasulakSmIkAdidevasadRzena tadAnIm / duSkRtAdhitaraNe jitanaukenaikapuMskamamunA jagadAsIt // 25 // 25. tadAnImaimunA bhUbhujA bhaiminA kRtvA jagadAsIt / kiMbhUtam / ekaH kumArapAla eva pumAnpuMguNopetaH puruSo yatra tadekapuMskam / vikramAbhayadAnanyAyapAlanAdibhiH puMguNairjagati kumArapAlatulyaH pumAnanyo nAbhUdityarthaH / yataH / kiMbhUtena / vikramAdiguNaiH sadenaDutkasulakSmIkAdidevasadRzena sardainaDutkadevena zambhunA sulakSmIkadevena ca viSNunA tulyena / pracaNDazAsanenetyarthaH / tathoAmamAripravartanayA duSkRtAbdhitaraNe jitA nauveDA yena tena / svAgatA // yolIkadotpalamAda RddhimAn sa taM salakSmIkamapi vyavAsayat / azraddhaMmucchraddhakamAzvanarthake tarairvacobhiH 'ruNAvidhau vyadhAt // 26 // 26. pUrvArdhaM spaSTam / kiM tu / vyavAsayadezatADitaM cakre / tathA karuNAvidhau dayAkaraNaviSaye nAsti zraddhAntaraH pariNAmavizeSo yasya 1 sI bhujAM sau. 2 e degvazadR. 3 e dukSatA'. 4 e kapuska. 5 sI padamA'. 6 e vyavatAya. 7 bI ddhamacchR. 8 e kaita'. ...... 1 e tathAtprA. 2 sI udara'. 5 bI danuDu. 6 bI danuDu. 9 bI NAdivi. 3 bI madhunA. 4bI dAmanyA. 7 e sI nau beDA. 8 bI m / vya. Page #604 -------------------------------------------------------------------------- ________________ 580 vyAzrayamahAkAvye [ kumArapAla: ] tamazraddhaM naramanarthaketaraiH sArthakairvacobhirdharmadezanAbhiH kRtvocchraddhaka mullasacchraddhaM vyadhAt // sadadhike / duraskA / susarpiSke / nirmadhuka / anupAnakaH / suzAlike / atra " dadhi0 " [ 172 ] ityAdinA kac // ekapuMskam / sadanarDetka / jitanaukena / utpayaske / sulakSmIka / ityatra I "pum0" [ 173 ] ityAdinA kac // kecilakSmIzabdA dvitvabahutvayorapi nityaM kacamicchanti / salakSmIkam // anarthaka / ityatra "najorthAt " [ 174 ] iti kac // ucchraddhakam azraddham / atra " zeSAdvA" [ 175 ] iti vA kac // indravaMzAvaMzasthayorupajAtiH // e supreyasI karuNayA bahuviSNu mitragrAmeyabhUtsata eva jano nRpesmin / subhrAtRputrasahite kSatanADikuMtta tIgalauja balimApa na devatApi // 27 // 27. asmi~nbhaimau nRpe nRJzAsati sati bahavo viSNumitrA yatra sa bahuviSNumitra evaMnAmA yo grAmastasminnapi / AstAM suprasiddhe purAdisthAne / atyaprasiddhe grAmAdisthAnepItyarthaH / sasuta eva / upalakSaNatvAtsabAndhavopItyarthaH / janobhUt / kIdRk / karuNayA kRtvA zo 99 1 bI 'bhUtsuta. 2 en / tsubhrA . 3 e 'kRta 4 e 'lAjAba', 0 dhukaH / a 1 sI udara. 2 dhuke / a. sI 4 eDukka / ji. 5 e sI jAti / su N 6 bI 'tiH 'sminbhaumau. 8 e bI 'ti ba 9 e grAmI asmi .. 11 sI dha: / astuta. 3 e pAkaH . / sapre. 10 e 7 e pI Page #605 -------------------------------------------------------------------------- ________________ [hai0 7.3.176.] viMzaH srgH| 581 bhanA preyasI priyatamA yasya sa supreyasI / grAmepi loko na jantuvadhaM ckaaretyrthH| tathA devatApi / AstAM janaH / caNDikAdidevyapi nApa na lebhe / kA(ka)m / kSatAzchinnA nADyogasnasA yeSAM te kSatanADayastathA kUttA chinnA tantrIdhamaniryeSAM te tathA galA yeSAM te kRttatantrIgalAzca yejAH / devatAnAM puro ye hiMsitAzchAgA ityarthaH / tadrUpo yo balistam / kiMbhUtesmin / zobhano bhrAtA kumArapAlo yasya sa subhrAtA mahipAladevastasya putrojayadevastena sahite // vasantatilakA // vyAdhopi tatrAlamanekatantrI kAmekatatrI dhvanayanvipazcIm / stambaM sunADIkamakhaNDanADi zritvA mRgAnkarSati na sa hantum // 28 // 28. tatra bhaimau sati vyAdhopi mRgAnhantuM na karSati sma lakSya nAnayati sma / kIhaksan / anekatantrIkAmanekavallakIguNAmekatatrIM ca vipaJcI vINAmalamatyarthaM dhvanayanmRgacittaharaNAya vAdayan / kiM kRtvA / stambaM gulmaM zritvA / mRgANAM svamadarzayituM stambenAntarhito bhUtvetyarthaH / kiMbhUtam / zobhanA akhaNDAzca nADyaH nasA yasya taM sunADIkamakhaNDanADiM ca // bahuviSNumitra / ityatra "na nAni" [176] iti na kac // * 1e kalatrI'. 2 e kalatrIdhva'. 3 e degmbaM nA. . 1sI thA kRttA. 2 bI naH ciNDi'. 3 e te na kSa'. 4 bI kRttachi'. 5 bI zrIdhama. sI zrIdharmana. 6bI te tasmi. 7 sI ste / va. 8bI timAlakSaM nA. 9e degneva. 10 bI latya. 11 sI jyaH srasA. Page #606 -------------------------------------------------------------------------- ________________ 582 vyAzrayamahAkAvye [kumArapAlaH] supreyasI / ityatra "IyasoH" [ 177 ] iti na kac // sasutaH / atra "saMhAt" [ 178 ] ityAdinA na kac // subhrAtR / ityatra "bhrAtuH stutau" [ 179 ] iti na kac // kSatanADikRttatantrI / ityatra "nADI." [ 180 ] ityAdinA na kac // svAGga iti kim / sunADIkaM stambam / anekatantrIkAM vipaJcIm // anye vAhuH / na pAribhASikaM svAGgamiha gRhyate kiM tu svamAtmIyamaGgaM svAGgam / AtmA cehAnyapadArthastasyAGgamavayavastasminniti / teSAM mate / akhaNDanADiM stambam / ekatantrI vipaJcIm / indravaMzA // niSpravANivasanAH karabhorUsubhvanastamanasaH RtuSUccaiH / dAkSibhArgavamukhA atikaikeyyAtmaje pazuvadhaM jahurasmin // 29 // 29. kekayasya rAjJopatyaM strI kaikeyI tasyA Atmajo bharataH / amAryAghoSAdimahAdharmeNa tamapyatikrAntesmin mau sati dAkSibhArgavamukhA munayaH RtuSUccaiH pazuvadhaM jaihustatyajuH / pazuvadhaparihAreNa tUMzcakurityarthaH / kiMbhUtAH santaH / proyatesyAmiti pravANI tantuvAyazalAkA / sA nirgatAsmAditi niSpravANi / tatrAdaciroddhRtamityarthaH / "klIbe" [ 2. 4. 97 ] iti hUsvaH / yadvA / UyatesyAM vaani(d)shaaH| prasRtA vA~niH praanniH| sA nirgatA tantubhyosyeti ni1 e bhorustubhrUna. sI bhorusunana. 2 bI kaikayyA. 1 bI sI hA I. 2 e nA ka'. 3 bI tra bhAnuH stu. 4 enA ka. 5 e stambA / aM. 6 e tvAhu nApA. 7 eSAM kha. 8 enA sta. 9 bI "vNsh| ni. 10 sI dinA dha. 11 e jahusta. 12 e sI 'zupa. 13 e kratuMzca. 14 bI yasalA. 15 sI vANaM / tatryAda. 16 e nirdezAH, sI niIzAH. 17 sI vAni pra. 18 e vANi / sA. 19 e degti niHpravA, Page #607 -------------------------------------------------------------------------- ________________ [ hai. 7.3.181.] viMzaH srgH| pravANi sadazamityeke / tadvasanaM yeSAM te niSpravANivasanAH / yAgAcAryatvAdyAgakriyAkAle mAGgalikyAya parihitasardazanUtanavastrA i. tyarthaH / tathA karabhorUbhiH subhrUbhizca strIvizeSairanastamakSiptamajitaM mano yeSAM te / jitendriyAzcetyarthaH // svAgatA // maitreyikApyugradhiyopi dAvikA kuulairyvairdaavikpuurvdaavikaaH| te dArghasatrAhutimatra cakrire prAleyabhazrAyasa tadvacovazAt // 30 // 30. atra jagati dAvikapUrvadAvikA devikAyAM nadyAM bhavA pUvaidevikAnAmni prAcyagrAme bhavAzca te dAkSibhArgavamukhA munayo dAghasatrI dIrghasatre cirakAlInayAge bhavA yAhutirohavanaM tAM cakrire / kaiH kRtvA / dAvikAkUlairdevikAyA nadyAH kUle bhavairyavaiH / na tu pazubhirityarthaH / kasmAt / pralayAddhimArerAgataM prAleyaM himaM vinayAdipradhAnatvenAtizItalatvAttadvadbhAti prAleyabhaM tathA zreyaso dayApradhAnadharmasyedaM zrAyasaM ca dharmasaMbaddhaM yadvaco bhaimivacanaM tasya yo vaza AyattatA tasmAt / kiMbhUtAH / mitrayurAdyapuruSo gotrasya pravartayitA tasya karma maitreyikA mitrayupravartito yAge chAgAdivadhastasyA AptiH kA 1 sI treyakA'. 2 e te dIrgha'. 3 bI bhasvAya. 1e te niHpravA. 2 bI dasanU'. 3 e sI bhorumiH. 4 sI miH zuzraSizca. 5 sI vikApU. 6 e dekA. 7 sI devekA. 8 e vinA. 9 sI zca ta dA. 10 e sI yo dI. 11 e degsatri ci. 12 e bI 'rADava'. 13 e 'saM badeg. 14 sI pravRttito. Page #608 -------------------------------------------------------------------------- ________________ 584 vyAzrayamahAkAvye [kumArapAlaH] yatvena lAbhastayomA hiMsA dhIryeSAM tepi / AnAyAyAtecchAgavaidhamaNiopItyarthaH // indrvNshaa|| sazAMzapastambhabhujotinaiyA yikotisauvAgamiko mRgavyAt / rarakSa sattvAni dhanAni vaihI narANi vaihInarivanmahaujAH // 31 // 31. sa bhaimimagavyAdAkheTAtsattvAnyAraNyAnpazUnrarakSa / ytH| kIdRk / sarvadharmapradhAnadayAdharmasyAkhyAtRtvena parasparavAkyavirodhAdidoparahitatvena ca sarvAgameSu zobhana AgamaH svAgamaH zrIdvAdazAGgaM taM sadAhatamuniparyupAsyAtizayena vettyadhIte vAtisauvAgamikaH / etena samyarajJAnamuktam / tathAtinaiyAyikotyantaM nyAyena prANivadharakSAdinA dharma nayena caran / etena samyakriyAparatvoktiH / tathA ziMzapAyA vRkSabhedasya vikAraH zAMzapo yaH stambhastadvadatisArau mu~jau yasya sH| tathA mahadojaH svamitravandhumitrasainyAdijanitaM balaM yasya saH / etena sarvazaktisaMpanna ityuktam / yathoM vaihInarirvahInarasyApatyaM vijJo nyAyI zaktazca sanvaihInarANi vahInarasya skhapituH satkAni dhanAni rakSati // upendravanA / / 1e zAMsapa. 2 e vairIna'. 3 e haujaH / sa. 1 bI sI yAta. 2 bI tayAgacchA'. 3 e degvadhaH karmaNo'. 4 bIkamaNoM. 5 sI khelAsa. 6 e tvAnAra. 7 e degsyA. 8sI ve ca. 9 sI dazaoN. 10 sIstyAve. 11 sIdhIyete. 12 bI dharma na. sI dharma na. 13 e ye ca. 14 sI zapAyasta. 15 e po yasta. 16 sI bhujo ya. 17 bI sI svaba. 18 e nyAjanitaba. 19 sI yA vihIM. 20bI zo jhyAyI. 21 bI Ni vAhI . 22 bI sI satAni. Page #609 -------------------------------------------------------------------------- ________________ [ hai. 7.4.3.] viMzaH srgH| 585 sauvazvidauvArikama tridauvA rapAli sauvastikamukhyalokaH / mAMsAnyatisphaiyakRtotra naiya grodhaM kaSAyaM nu na bhoktumaicchat // 32 // 32. spaSTam / kiM tu / zobhanozvosya svazvastasyApatyaM sauvaizviH / dauvAriko dvAre niyuktaH / dauvArapAlibharapAlasyApatyam / atisphaiyakRto dayAdiguNaiH sphA(sphya)kRtasyarSerapatyamatikrAntaH san / atra bhaimau sati // niSpravANi / ityatra "niSpravANiH" [11] iti kajabhAvo nipAtyaH / / sudhU / karabhorU / atra "subhvAdibhyaH" [ 182 ] iti na kac // saptaviMzaH pAdaH // miti / dAkSi / Niti / bhArgava / ityatra "vRddhiH0" [1] ityAdinA vRddhiH // kaikeyI / maitreyikA / prAleya / ityatra "kekaya." [2] ityAdinA vRddhiyAdez shbdruupsyeyaadeshH|| dAvika / dAvikAkUlaiH / pUrvadAvikAH / zAMzapa / dArghasatrai / zrAyasa / ityatra "devikA0" [3] ityAdinA vRddhiprasaGga AkAraH // 1 sI mAMsamyatispaiya. 2 sI degti spaiya. 3 sI yagrodhaka. 4 e 'yoghe ka. 5 e bhoktamai . 6 sIt / seSTaH / kiM. 1 bI spssttH| kiM. 2 bI degsya sava. 3 e vazviM dau. 4 sI ti sai. nyakR. 5 sI NaiH kRS. eNaiH syAkR. 6 e degsyavarSe. sI syaparatya. 7 bI tyamiti'. 8 bI bhaimo sa. 9 sI subhraH / kira'. 10 e bhoru / a. 11 sI dviH / kiMke. 12 ezca rU. 13 e vi dA. sI vikAdAdikAkalaiH. 14 bI vikakU. 15 bI 'tra / prAyaH. Page #610 -------------------------------------------------------------------------- ________________ 586 vyAzrayamahAkAvye [ kumArapAlaH] pAnamA niti / vahInari // Niti / vaihInarANi / atra "vahInarasyait" [4] ityait // naiyAyikaH / sauvAgamikaH // miti / sauyazci / ityatra "vaH" [5] ityAdinaidautAvAgamau // dauvArika / sauvastika / sphaiyataH / atra "dvArAdeH" [ 6 ] ityaudaitAvAgamau // zvAderiti" [ 7. 4. 10.] iti pratiSedhAhArAdipUrvANAmapi syAt / dauvArapAli // naiyagrodham / atra "nyagrodhesya." [ 7 ] ityAdinaidAgamaH // upajAtiH // naiyaGkavyAsInyAGkavatvakpaTAnAM tvagduHprA(gduSpA)pAsinghoSayatyAzvamArim / svAGgivyAGgizvAbhastribhiAvabhASI niSThaiH zvAkarNepyuccakaiH pallideze // 33 // 33. nyAGkavI nyaoNmRgabhedasatkA tvak carma paTo yeSAM nyAGkavatvakpaTAnAM munInAM zabarANI vA naiyaGkavI tvak duSprApAsIt / mRgANAM mAraNAbhAvAt / ka sati / asminbhaimau / kiMbhUte / vyAvabhASIniSThairvinimayenAnyonyaM bhASaNe tatparaiH sadbhiH svAGgivyAGgizvAbhanimiH svaGgavyaGgazvabhasrANAmapatyaiH prayojyakartRbhiruccairudAttasvareNA1 e pInaTaiH zvA. 1 sI degti / vivai. 2 e bI rikaH / sau. 3 e bI stikaH / sphai. 4 sI degkRta / a. 5 e dhasyAdi. 6 bI vInAGku. 7 sI kurmUga. 8 edegTo pAM. 9 ekatva'. 10 e degNAM nai'. 11 bI vA naya. 12 e 'sminbhaumau. 13 sI bhUtairvyAva. 14 e bhASAniSThevini'. bI bhASAniSThevinaye. 15 bI gisvAma. 16 e sIbhiH zvaGga. Page #611 -------------------------------------------------------------------------- ________________ [ hai. 7.4.12.] viMzaH srgH| 587 zvamAriM ghoSayati / ka / zvAkaNe zvAkarNeH zvakarNApatyasya pallIpateH satke pallidezepi // naiyaGkavI nyAGkava / ityatra "nyoH " [ 0] iti vA-aidAgamaH // vyAvabhASI / svAGgi / vyAGgi / ityatra "na jaisvAGgAdeH" [9] ityaidautau na // zvAbhastribhiH / atra "vAderiti" [ 10 ] iti naut // zvAkarNe / atra "ijaH" [11] ityaunna // vaizvadevI chandaH // na zvApadaM zvApadikopi zauvApadAmiSecchuH palamAdadesin / na proSThapAdopyabhavannRzaMso dharmAttadAtyuttarabhadrapAdaH // 34 // 34. asminnRpe sati zuna iva padama'sya zvApadamAraNyakaH pazupa'gacitrakAdistena carati zvApadikopi vyAdhopi zvApadaM zvApadasya mRgasya vikAraM palaM mAMsaM nAdade zvApadavadhena nAgrahIt / kIdRk / zauvApadAmiSecchuH zvApadasatkamAMsamicchan / etena rAjJotipracaNDAjJatoktA / tathA tadA bhaime rAjyakAle proSThaMpAdopi proSThapadAbhizcandrayuktAbhiryukte kAle jAtopi naro nRzaMso hiMsrakarmA nAbhUt / proSThapadAsu hi jAtotiniviMzaH syAt / yaduktam / 54 1bI na prauSTha'. 2 bI zaMzodha'. 1sI kaNe: zvAvaNe va. 2 eNe zvaka'. 3 e patesatkeH pa. 4 e bI akhagA. 5 bI ityedau. 6 bI naunu / svAka. sI naunu / zvA. 7 bI vIzchandaH. 8 sI ndaH / nAzvA. 9 e mazvAzvA'. 10 sINyakapa. 11 e zumRga'. 12 sI dikApi zvA. 13 sI k / pAdAzIvAmi'. 14 ezopi pra. 15 bI rAjakA. 16 e sI ThapadoM'. 17 bI pi prauSTha'. 18 sI le nR. Page #612 -------------------------------------------------------------------------- ________________ 588 vyAzrayamahAkAvye [kumArapAlaH] paradAramadyasevI dAruNakarmA nizAcarastIkSNaH / viSamaH prasahya hartA prAkproSTapade bhavati jAtaH // prAkproSThapadA pUrvabhadrapadA yatra sa prAkproSThapadaH kAlastatre / yataH / kIhak / dharmAdatyuttarabhadrapAda uttarabhadrapadAsu jAtamatikrAntaH / uttarabhadrapadAsu hi jAtotidhArmikaH syAt / uktaM ca / vaktA sukhI prajAvAndhArmiko dvitIyAsvityAdi / dvitIyAsUttarabhadrapadAsu / zrIkumArapAlotpAditayAhiMsAdiviSayayA dharmavAsanayA tasmAdapyatidhArmika ityrthH|| zvApadam zauvApada / ityatra "padasyAniti vA" [12] iti vA-aut // anitIti kim / zvApadikaH // proSThapAdaH / uttarabhadrapAdaH / atra "proSTa0" [13] ityAdinottarapadasya vRddhiH // upajAtiH // taM pUrvanaidAgharavipratApamanuvrajansopi na jantuhiMsAm / cakre supAJcAlakasarvapAJcAlakApAJcAlakaloka uccaiH 35 35. sopi hiMsakatvena sarvatra prasiddhopi supAJcAlakaisarvapAJcAlakArdhapAJcAlakalokaH supaJcAleSu sarveSu paJcAleSvardheSu paJcAleSu ca bhavo yo lokaH sa jantuhiMsAmuccairna cakre / ytH| pUrvanaidAgho nidAghasya pUrvasminbhAge bhavo yo ravistadvatpratApo yasya taM tathA taM bhaimimanuvrajansevakatvAttadAjJApratipAlanenAnugacchan / 1 edeglakA. 2 sI kalo. 1bImAbhini. 2 etra / yaH kI. 3 e degrabhAdrapada. 4 e degrabhAdra. 5 sI degsu hi. 6 e prabhAdra. 7 sI degkhI ca pra. 8 edegyAsvasU. 9 bI vAt. 10 sI daH / a. 11 sI satve'. 12 e 'kalo. 13 sI lakasu.. 14 e bI supAJcA'. 15 sI degthA bhai. . Page #613 -------------------------------------------------------------------------- ________________ [ hai 0 7.4.16. ] viMzaH sargaH / pUrvanaidAgha / ityatra "aMzAhato : " [14] ityuttarapadavRddhiH // supAJcAlaka | sarvapAJcAlaka | ardhapAJcAlake / ityatra " susarva 0 " [ 15 ] ityAdinottarapadavRddhiH // padAtibhiH soparakArSNamRttikapUrvapAJcAlake paurva medraiH / hAlAmatho dAritabhANDa AsyadvivArSikIM vAdhivArSikIM ca // 36 // 36. spaSTam / kiM tu / aparakA mRttikapUrvapAJcAlaka paurvamadrairaparakRSNamRttikAnAni zragrAme pUrveSu paJcAleSu pUrveSu madreSu ca bhavaiH / dvivArSikIM dve varSe bhUtAmadhikavArSikIM cAdhikAni dvAbhyAM varSAbhyAM sakAzAdatiriktAni varSANi bhUtAM ca // sIdatAmadita dhAnyamasau trai vA ( a )rSikaM yadiha tena kadApi / dvikauDavika AgRhaM kopyabhyaMgAdadhikakauDaviko vA // 37 // 37. asau bhaimiryadyasmAddhetoH sIdatAM mAMsAdivikrayaniSeghenAvartamAnAnAM saunikarkellAlAdInAM traivA (va) pikamatibahutvena trINi varSANi bhAvi dhAnyadita dadau / tena kAraNeneha jagati kopyADhyagRha kadApi nAbhyagAt / kIdRksan / dvau kuDavau setike prayojanamasya 589 1 bI kapUrva 2 sI madairapakRSNa 3 bI 'dviSarSi 4 bI kavarSi. 5 bI 'rSikIM ya'. 6 e 'DhyagR. 7 sI. 1 elakaH / adeg. 2 eka parvamadairaparakR. 3 e prAgbhAge pUrveSu pAJcA. 4 bI 'kallolA'. sI 'kalpapAlA'. 5 bI 'tibAhu . 6 sI haM tadApya nA. 7 bI dApyanA'. Page #614 -------------------------------------------------------------------------- ________________ 590 vyAzrayamahAkAvye [kumArapAlaH] dvikauDaviko dhAnyasetikAdvayArthI / evamadhikakauDavikaH // svAgatA // nRpaH svapatpAJcakalAyikAha tidvisaaNvtsrikaanggrksse| dvaizANazauNAnizitAsipArtho zRNonizIthe svaramanyAtam // 38 // 38. anyadA nRpo nizItha Arta saduHkhaM svaramazRNot / kIhaik / dvAbhyAM zANAbhyAM mAnabhedAbhyAM krItA dvaizANI / zreSThatvena mahAtyarthaH / yA zANA tejanopalastasyAM nizitastIkSNIkRto yosiH sa pArzve yasya saH / kiMbhUte nizIthe / paJca kalAyA mAnamasya "mAnam" [ 6 4. 169 ] itIkaMNi pAJcakalAyikam / taddhitAntamidam / svarNAdiparimANavizeSasya nAma / pAJcakalAyikamaharvRttirdinajIvikA yeSAM te pAJcakalAyikAharvRttayaH / zUratvAcukatAdiguNairmahAvRttaya ityarthaH / dvisAMvatsarikAzca dvau saMvatsarau bhUtAH / cirakAlInA ityarthaH / yeGgarakSA nizIthasya nidrAbharahetutvAtsvapantaste yatra tasmin // upjaatiH|| nRpotha dadhyAviti kApi zokA puuraanmumuurssntybhiroditiih| 1 bI sI ttidvisAM. 2 e se / dvezA'. 3 sI zANani'. 4 e 'dAtta / a. 5 bI rodatI.. * 1 sI duHkhasva. 2 bI masRNo'. 3 bI dRksan / dvA. 4 sI thaH / atha vA zA. 5 bI kaNa pA. 6 bI havRttirdinjI'. 7 bI yaH / sUratvAnukatA. 8 sI tvAnuddhatAdibhirguNorma'. 9 e dirguNai. Page #615 -------------------------------------------------------------------------- ________________ viMzaH sargaH / vidIryate dvaikulijaMkyukhA hyAkauDavikyabhyadhikAnapUrAt // 39 // 39. pUrvArdhaM spaSTam / yuktaM caitat / yadasau zokApUrAdabhiroditi / I [ hai 0 7.4.16. ] * hi yasmAdAsant DavasyArdhena krItokhA sthAlI dvaikulijikI dve kulije dhAnyamAnabhedau parcentI saMbhaventyavaharantI vA satyabhyadhikAnapUrAdvidIryate // rAjArdhakasikamatho paridhAya vastra mAttArdhakauDavika guNThananIlavAsAH / prAvAhaNeyapadikAnkhapataH pravAha yetarAnapi vihAya tatazcacAla // 40 // 12 40. atho rAjA tataH sthAnAccacAla / kiM kRtvA / kaMso vrIhyAdimAnam / ardhaM ka~sasyArdhakaMsaH prayojanamasyArdhakaMsikam / alpamUlyamityarthaH / vastraM paridhAya tathA svapateH prAvAhaNeyapadikAnpravANaH zastrAjIvI viprastasyApatyAni zutrAditvAdeyANi [ 6.1.73 . ] pravAhaNeyA ye padikAH patayastAnpravAhaNeyetarAnapi vihaya / kIdRksan / kenApyanupalakSaNArthamAttaM gRhItamArdhakauDavikaM kuDavArdhena krItaM guNThanaM sakalazarIrAcchAdakaM nIlaM vAso vastraM yena saH // 93 1 etadvaika li. bI 'yeta ku.. 1 e yasau. 5 e 'vantItyavaha'. bItaH prAvA'. pravA 13 sI 16 e 'hAyaH / kI. 591 2 e 'bhi / hi. 6 e kaMsaH pra. 10 e 'haNA za. "Neyapa'. 2 sI 'jitsukhA. 3 sI 'koDa'. 3 sI 'vikya ku. 4 sI 'catI saM. 7 sI kaMsapra. 8 sI yataH prA. 11 bI bhrAdatvA'. 12 bI Ni 14 sI tayo yasmAtpravA . 15 bI rAmapi. 18 bI 'danaM nI. 17 bI 'nApyupa. * Page #616 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [ kumArapAlaH ] pUrvapAJcAlaka / ityatra "amadrasya dizaH " [ 16 ] ityuttarapadavRddhiH // amandrasyeti kim | paurvamaMdvaiH // 592 aparakArSNamRttika / ityatra " prAggrAmANAm" [ 17 ] ityuttarapadavRddhiH // dvivArSikIm / adhikavArSikIm / atra " saMkhyA 0 " [18] ityAdinottarapadavRddhiH / abhAvinIti kim | traivA (va) rSikaM dhAnyam // Ara | dvikauDavikaH / adhikakauDavikaH // saMvatsara / dvisAMvatsarika | 1 ityatra " mAna0 " [19] ityAdinottarapadavRddhiH // ajJANakulijasyeti kim / dvaizANa | dvaikulijikI // anAmnIti kim / pAJcakalAyika // ardhakauDavika / ArdhakauDavikI / ityatra " arthAt 0 " [20] ityAdinotarapadavRddhiH / vA tvAdeH / parimANAtpUrvasya tvardhazabdasya vA syAt // anata iti kim / ArdhakaM sikam // pravAhaNeyeM / prAvAhaNeya / ityatra "prA0 " [21] ityAdinottarapadavRddhi - rAdeH pUrvasya tu prasya vA // vasantatilakA || samalakSi sa yAnmavAhaNeyekatopya prAvAhaNeyaikaH / tAdRgveSaH pravAhaNeyibhirekaprAvAhavirta / / 41 || 41. sa rAjA pravAhayakatopi pravAhaNeyAnAM pravAhaNasyApatyAnAM samUhAdapi yAnsan / bahUnAM rakSApAlAnAM madhyAnnirgacchannapItyarthaH / 3 bI 'yakaM prAvAhaNeyAnAM sa 1 sI ye . 2 bI 'yakAtopyapravA mUha:. 4e tU / rA. 2 sI rSikA / atra. 5e / dveku. sIya pravAhaNetya . 6 bI kulaji . 10 sI 'hato. 1 bI madreH / a. mAnArddhakau. 'tya. 3 e m / dezA. 7. 11 sI rakSapA. 4 sI 8 bI Page #617 -------------------------------------------------------------------------- ________________ [ hai 0 7.4.23.] viMzaH srgH| 593 pravAhaNeyimiH pravAhaNeyasyApatyaiyuvabhI rakSApAlaiH samalakSi / ka iva / ekapravAhaNeyivat / kopyekoyaM pravAhaNeyasyApatyaM yuvA yAtIti jJAto na tu rAjetyarthaH / yato nAsti prAvAhaNeyakaM prAvAhaNeyAnAM samUhaH sahacaraM yasya saH / ekAkItyarthaH / tathA tAdRgveSaH parihitAlpamUlyanIlavastratvena prAvAhaNeyiveSasadRzaveSaH // pravAhaNeyibhiH / prAvAhaNeyi / pravAhaNeyakataiH / prAvAhaNeyakaH / atra "eyasya" [ 22 ] ityuttarapadavRddhiH / Adestu prasya vA // vaitAlIyaM chandaH // AcApalenaiSa jayanacApalaM kSiteranaizvaryamanaipuNaM vinaa| pathA zaucena yayau sa tasya ya nAkauzala pathyapathye(the) hyakauzalam // 42 // * 42. sa eSa rAjAnazaucanAzucitvarahitena paMthA kRtvA yayau / kIhaksana / AcApalena sthiracittatayA kSiteH pRthvyA acApalaM sthiratAM jayan / nirbhaya ityarthaH / tathAnaizvaryamanaipuNaM vinAsAmadhyeMnAdakSatayA ca rahitaH / zakto dakSazcetyarthaH / yuktaM yadasau zucinA pathA yyau| yadyasmAttasya bhaimeH 'paMthi mArgaviSaya oNkauzalamanipu 1 e nazoce'. 2 e yau na ta .sI degyau ca ta'. 3 sI laM pAthye. 1 e paiyuva. 2 e degsya / e'. 3 sI thA sadR. 4 bI Neyave'. 5 eSaH / prAvA. 6 bI bhiH pravA. 7 e yi prAvA. 8bI taH pravA'. 9 sI yakantaH / aM. 10 vI ndaH / acApalennaiSa. 11 e degnAsuci . 12 e pathyA kR. 13 bI n / acA. 14 bI ttanAyA. 15 vI thuna da. 16 e zaktau da. 17 e parimA'. 18 bI paye ako. 19 e Akoza. Page #618 -------------------------------------------------------------------------- ________________ 594 vyAzrayamahAkAvye [kumArapAlaH] NatvaM nAsti / mArge hyasau kuzala evetyarthaH / tathA hi yasmAttasyApathemArgekauzalam / atha ca pathi sadAcArepathenAcAra ityarthaH / zabdacchalenAyamarthAntaranyAsaH / indravaMzAvaMzasthayorupajAtiH // AnaizvaryAnaipuNAzaucarugNo yallokastatki mayetyanyaduHkhaiH / duHkhItyATIyannRpastena nAkSatrajJepyAkSetrajya(jJa?)meSonvamaMsta 43 43. yadyasmAlloka Anaizvarya dAridyamasAmarthya vA / AnaipuNamaiMjJA(jJa)tA / AzaucaM rogAdinAzucitvam / dvandve tai rugNaH pIDito vartate / kasyA api striyA evaM zokena rodanAt / tattasmAddhetormayA kim / AnaizvaryAdiduHkhAdarakSakatvena vyarthanRpazabdArthatvAnmayA nRpeNa na kimapItyarthaH / ityevaMprakAreNAnyeduHkhairAnaizvaryAdiviSayairlokasya kaSTairduHkhI saMnnapo bhaimiyadyasmAdATIdabhrAmyattena hetunaiSa nRpokSetrakSepi kSetrajJa AtmA na tathAkSetrajJaH parastasya bhAvepi lokasya paratvepyAkSe(1)trajJaM svasmAllokasya paratvaM nAnvamasta / prajAduHkhaduHkhitatvAdAtmano bhinnAM prajAM nAjJAsIdityarthaH // atratye(ze?) oNkSetrajJa / anaizvaryam Anaizvarya / akauzalam Akauzalam / bhacApalam AcApalena / anaipuNa AnaipuNa / azIcena a(A). 1 e sI pyAkSetra. 1sI kula. 2e tiH / anai'. 3 e sI manyatA. 4 e raka'. 5 e nyadukhai . 6 sI sanRpo. 7 e sI pokSetra. 8 e bI zyepi. 9 sI Atma na. 10 etrajJAM sva. bI trayaMstasmA'. 11 sI jhaM anai. 12 e AkSetra. 13 em / A. 14 sI zvarya / adeg. 15 bI pa. lAn / a. 16 bI sIm anai'. 17 sI puNaH / a. 18 bI nazoceM. Page #619 -------------------------------------------------------------------------- ________________ 595 [hai. 7.4.24. ] viMzaH srgH| zauca / ityatra "namaH" [23] ityAdinottarapadavRddhirAdestu namo vaa|| zAlinI chndH|| kiM kaurujaGgalyuta vaizvadhenavI na kaurujAGgalyuta vaishvdhainvii| iyaM hi sauvarNavalajyado mRzaM staroradheH strI rudatIM dadarza sH||44|| 44. sa bhaimistaroradho rudatI strIM dadarza / kIdRksan / ada etanmRzaMstasyAstathAvidharUpanepathyAdidarzanAtparibhAvayan / tadevAha / iyaM strI kiM kaurujaGgalI ku~rusaMbaddhA jaGgalA nirjalA dezAH kurujaGgalAsteSu bhaMvA / uta kiMvA vaizvadhenavI vizvadhenau dezabhede bhavA / utAtha veyaM na kaurujAGgalI nApi vaishvdhe(dhai)nvii| kiM tviyaM strI hi sphuTaM sauvarNavalajI suvarNavaleje pure bhavA / indrvNshaavNshsthyorupjaatiH|| atyavocatsa piteva vatse sauvarNavAlajyasi kiM saduHkhA / saubhAgyadarpAdapasauhRdena sauhArdinI kiM vidhutAsi patyA // 45 // 1e zvadhena'. 2 bIrNabala'. 3 e do bhRzaMtatora. 4 bI rodadhaH, 5 bI degdhaH strI ru. sIdhaH strI rudantI da. 1sI "stathA'. 2 bI pamane'. 3 e kiM kuru. 4 bI kurasaM'. 5 e ddhAjAGga. 6bI nijAlA. 7 e rujAGga. 8 e bhavo ki vA. 9sI kiM saduH. 10 e dhenI. 11 e jI sauva. 12 bI "lapu. 13 bI vaMza. Page #620 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [kumArapAlaH ] 45. atha sa rAjA pitevAvocat / tathA hi |he vatse sauvarNavAlaji ki kimiti saduHkhAsi kiM tvaM sauhArdinI suhRdaH suhRdayasya vedaM bhAvaH karma vA "tasyedam" [6. 3. 160.] ityaNi yuvAdyaNi [7. 1. 67.] vA sauhArda patyau prema tadvatI satyapi patyA vidhutAsi parAbhUtAsi / yetaH / saubhAgyadAdapasauhRdena tvayyapagatasnehena // upajAtiH // saurasaindhava u saumanAgaro vAnuzAtikirapAralaukikaH / tvAM na duvratika AgnivAruNI gAmiveha vinihantumAharat 46 46. u he vatse surasindhorgaGgAyAH samIpo dezopi surasindhurvArANasI tatra jAtaH / "kopAntyAcyAN" [6. 3. 56.] ityaNi saurrasaindhavaH saumanAgaro vA sumanagare prAcAM nagare bhavo vA / etaddezabhavo hyatidAmbhikaH syAdityatidAmbhika ityarthaH / kopi durbatiko duSTavatI kApAlikAdirghavidyAsAdhanAya tvAM vinihantumiha sthAna Aharanna kimAninAya / natra lokabhASayA kimarthe / yataH / kIdRk / AnuzAtikiranuzatikasyai corasyApatyaM kulakramAgatacaurikAbalena haraNe kuzala ityarthaH / tathA paralokaH prayojanamasya pAralaukiko na tathApAralaukikaH strIvadhamahApApasya cikIrSutvena paralokAnapekSI / yathA saurasaindhavaH saumanAgaro vA kopyatvigAgnivAruNImagnivaruNadevatAM 1bI garau vA. 1sI tse sa sau. 2 e ji kimi'. 3 e tadvitI. 4 e vitAsi ya. 5 sI yathA sau. 6 e rasendha'. 7 bI sI ndhana sau . 8 sI garaiH prAcInagare bha. 9 e bhavau ta?. bI bhavau caita. 10 bI diti. 11 sI vratI. 12 bI didurvi . 13 sI ya tvA vi . 14 e martha / ya. 15 bI "sya caura'. 16 bI ko nu ta?. 17 e degnapakSI. 18 sI vAtogRtvi'. Page #621 -------------------------------------------------------------------------- ________________ [ hai0 7.4.29. ] viMzaH sargaH / 597 gAma vAhI vinihantuM yAge yUpasamIpa Aharati / asAdhyarAjayakSmamahAvyAdhinivartanAyAgnivAruNImanavAhImAlabheteti hi zrutiH // kaurujaGgalI kaurujAGgalI / vaizvadhenavI vaizvanavI / sauvarNavalajI sauvarNavAlaji / atra "jaGgala." [ 24 ] ityAdinA pUrvapadasya nityaM vRddhiruttarapadasya tu vA // sauhArdinI / saubhAgya / saurasaindhavaH / atra "hRd" [25] ityAdinobhayapadavRddhiH // bahulAdhikArAnmitrAmitrArthayoH suhRhurhacchabdayorapasauhRdenetyapi syAt / dauha(ha)damityapi jJeyam // sauhmanAgaraH / atra "prAcAM nagarasya" [ 26 ] ityubhayapadavRddhiH // aanushaatikiH| pAralaukikaH / atra "anu0"[27] ityaadinobhypdvRddhiH|| AgnivAruNIm / atra "devatAnAmAtvAdau" [28] ityubhayapadavRddhiH // rathoddhatA // saumendramaindrAvaruNaM havirnu kiM tvAcchinakopyasurazchalena / aikSvAkadArAMnnu hiraNmayaiNe nAbhrauNahatyakSubhito dshaasyH||47|| 47. kiM kopyasuro daityazchalena tvA tvAmAcchinadrUpAtizayamUDhatvena haThAdagrahIt / yathA saumendradevatamaindrAvaruNaM ca [ha] virhavyaM kopyasurazchalena Rtvigbhya Acchinatti / yathA vA dazAsyo rAvaNa 1 bI sI rachale.. 2 bI 'rAnrAma. 3 sI hatyA te'. 1 sI nazvar3A.deg 2 bI sAdhyaM rA'. 3 e ruNamina. 4 bI sI degti zra. 5 bI rujA. 6 sI deglI vai. 7 e vadhena. 8 sI saura. 9 bI hRduhRccha. 10 sI ddhiH / agni. Page #622 -------------------------------------------------------------------------- ________________ 598 ghyAzrayamahAkAvye [kumArapALaH . aikSvAkadArAnAmabhA sItAM hiraNmayaiNena svarNamRgeNa kRtvAcchinat / yataH / kIdRk / bhrUNaghno bhAvo bhrUNahatyaM bhrUNahatyA tena kSumito bhIto bhrauNahatyakSubhito na tathA / mahApApiSTha ityarthaH / upajAtiH // maitreyavAksAravavA pavitrA manantamAntikyanijapriyAM tvAm / anantiyopyantitamotra vidhvaM situM kudhaivatya utAninAya // 48 // 48. utAtha vA kutsitaM dhaivatyaM dhInaH paNDitasya bhAvaH pANDityaM yasya sa kudhaivatyaH kudhIH pAradArikastvAM vidhvaMsituM vidhvastazIlAM kartumatra sthAna AninAya / kIhaklan / anantiyopi zIlabhaGgahetutvAintike sAdhurapyantitamaH zIlabhaGgAyAtizayenAntikaH / kiMbhUtAM satIM tvAm / mitrayorapatyaM gRSTayAditvAdeyaji [ 6. 1. 84.] maitreyo munistasya yA vAka tathA sarayyAM bhavaM sAravaM yadvArjalaM tadvatpavitroM suzIlatvena nirmalAm / tathAntike nikaTe sAdhurantikyotyanurakta ityarthaH / yo nijapriyaH sa tAntamotinikaTo na tathAnantamaH proSitatvAdinA dUrastha Antikyanijapriyo yasyAstAm // apyantitontikata etya tadaivamuktvA __ bhUpe sthitentikatame nijabAndhave nu / sAthAntipanyagadadantikasannRpAMhi dvandvaM srajiSThamiva dantarucAdadhAnA // 49 // 1 e degvacAH patitrA. 2 sI nantimA'. 3 e degntikAni. 4 bI 'ta ka e. 5 e degdhAnaH / athAntikataH. 1 sI na ma. 2 sI sya vA bhA'. 3 sI jhAti'. 4sI bhAntimo. 5 bI sI ntikani. Page #623 -------------------------------------------------------------------------- ________________ [ hai 0 7.4.29. ] viMzaH sargaH / 599 49. athAntike sIdatyantipannikaTasthA sA strI nyagadvabhASe / ka sati / bhUpe / kiMbhUte / antikAt / " ahIyaruhopAdAne" [ 7. 2. 88. ] iti tasAvantitopi nikaTAdayantike AdyAditvAttasau [ 7. 2. 84.] antikataH / atyantaM nikaTa ityarthaH / etyAgatya tadaivamuktatyaktvAvasthite maunamAzrite / kasminniva / antikatameti nikaTe nijabAndhave nu / atinikaTaimAtra ke pitrAdisvajana ivetyarthaH / kITaksatI / salajjatvenAdhomukhaM bhASaNAdantarucA kRtvAntikasannikasthaM nRpadvindvaM srajiSThamiva bahUnAM madhyetizayena sragvIva dantakAnterativizadaitvAdatiprAcuryAca pUjAhetvatizayitapuSpamAlAnvitamivAdadhAnA || vasantatilakA // bodhisatva ve bhavantaM sutvaMciSThataya RjvavadAtam / raatra jane jayetkaH kotvacIyasi vata tvacayedvA 50 7 50. he mahApuruSa bhavantaM tvAM sutvaciSThatayA bahUnAM madhyetyarthaM tvagvAMstvaciSThaH suSThu tvarciSThaH sutvaciSThastadbhAvena tvacaH saumyatAdizrI vizeSeNa hetuna RjuH saralasvabhAvaH sa cAsAvavadAtazca pApamalarahitazca RjvavadAtastam / yadvA / RjUni saralAnyavadAtAnyutkRSTakRpAkaraNAdInyadbhutakarmANi yasya taM vedmi / kamiva / bodhisatvamiva buddhadevatAmiva / AkRtivizeSeNApi tvAM buddhadevamitra lokottarakRpArjavAdiguNAdhAraM jAnAmItyarthaH / amumevArthaM vyatirekArthAntara 1. sI tvacaSTha'. 1 sI tyoktava'. 2 e bI 'nA'. 5 bI ciSTaM su. 6 e 'ciSThasta'. 9 sI loke. * 3 sI kaMpa.. bIni zara. 8 bI kRtavi'. 4 sIdati'. Page #624 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] nyAsAbhyAM draDhayati / bateti komalAmantraNe / dvayormadhyetyantaM sragvI sajIyAna tathAsrajIyAMstasminpuSpamAlArahitajanaviSaye kaH srajayet sragviNamAcakSIta / vA yadvA / atvacIyasi viziSTatvagrahite jane kastvacayettvagvantamAcakSIta / na kopItyarthaH // saumendram / aindrAvaruNam / atra "bhAto na." [29] ityAdinA nottarapadavRddhiH // sAreva / aizvAka / maitreya / bhrauNahatya / dhaivatyaH / hiraNmaya / ityete "sArava0" [ 30 ] ityAdinA sAdhavaH // anantama / antitamaH / antitaH / anantiyaH / antiSad / ete "vAntama0" [31] ityAdinA vA sAdhavaH // pakSe / antikatame / antikataH / antikya / antikasad // strajayet / srajiSTham / srajIyasi / tvacayet / sutvaciSThatayA / svacIyasi / ityatra "vinmato0' [ 32 ] ityAdinA vinmatolap // svAgatA // kanayanna dharmamatho kanIyA natha vA kaniSThosi manuH svayaM saH / yavayedyaviSThasya yavIyasolpi. Thajane tathAlpIyasi nAlpayetkaH // 51 // 1 e nadyarthadha. 2 sI degyaM nu / ya. 1 sI dhye sra. 2 e degyasa vi'. 3 sI si vazi. 4 e saumyendra / ai. 5 bI ravaH / ai. 6 e vahatyaH. 7 e degntamaH / aM. bI ntmaa| aM. 8 e sI ntiya / a. 9sI vAntyama. 10 sI ntikya. 11 bI ye / sra. 12 e tvaceya. 13 e vinatvoThe. 14 bI nmattola. 15 e gatAH / ka. Page #625 -------------------------------------------------------------------------- ________________ 601 [hai. 7.4.34.] viMzaH srgH| 51. atha vAho mahApuruSa kanIyAndvayormadhyetyantaM yuvA kaniSTho bahUnAM madhyetyantaM yuvA cAtitaruNatama ityarthaH / asi tvam / sotidhArmikatvena prasiddhaH svayaM sAkSAnmanumanvRSiH / ko manurityAha / kanIyAn dvayoralpayormanvormadhyetyalpotha vA kaniSTho bahUnAM manUnAM madhyetyalpo vA / svAyaMbhuva 1 svArociSa 2 auttama 3 tAmasa 4 cAkSurSe 5 raivata 6 vaivasvata 7 sUryasAvarNa 8 brahmasAvarNa 9 rudrasAvarNa 10 dharmasAvarNa 11 dakSasAvarNa 12 raucya 13 bhautyAkhyA[14] hi caturdaza manvarSa(nvRSa)yaH AdyAH sapta bhUtA antyAstu bhAvinaH / teSu tvaM laghutaro laghutamo vA manurbhavasItyarthaH / yataH / kIdRk tvam / evaM kRpAlutvAdiguNairaghaM pApaM kanayannalpIkurvan / atho tathA dharma kanayanyuvAnaM kurvan / amumevArthamarthAntaranyAsAbhyAM draDhayati / yaviSThasya yavIyasazca / saMbandhamAtretra SaSThI / mASANAmanIyAdityAdivat / bahUnAM yUnAM dvayorvA madhyetiyuvAnaM naraM ko na yavayeAvAnaM nAcakSItetyarthaH / tathAlpiSThajanelpIyasi ca viSaye ko nAlpayet // kanayan / kaniSThaH / kanIyAn / atra "alpa0" [33] ityAdinAlpayUnoH kanvA // pakSe / alpayet / alpiSTha / alpIyasi // yavayet / yaviSThasya / yavIyasaH // kekiravaM chandaH // zreSThe jyeSThe zreyasi jyAyasi tvayyAtmotklezAndrAkchyAmi jyayAmi / 1 sI Theya. 1 bI nurmAnta'. 2 sI yAnnalpa. 3 e 'bhuvaH 1 svA. 4 bI.Sa 5 airAva. e vataH 7 sU. 6 bI ryasyava. 7 sI rodracya. 8 e 'tamo. ramanyA. 10 e yavaSTa. 11 bI sI yormadhye'. 12 bI na yuva. 1.sI kaNvA / pa. 14 e deglpIyisi. Page #626 -------------------------------------------------------------------------- ________________ 602 vyAzrayamahAkAvye sAdhIyaH sAdhiSThanediSThanedI 9 yAMsaH zrotuH santu te duHkhavegAH / / 52 / / 3 52. udgataH kezo yebhyasta utklezA duHkhahetava Atmana utklezA AtmazAstAnahaM tvayi viSaye drAk zrayAmi vacanasyAtisphuTasatyatvena prazasyaM yathA syAdevamArcakSe / tathA jyayAmi vacanasyAtimahatvAdRddhaM yathA syAdevamAcakSe || prazasyazabdAdvRddhazabdAcca kriyAvizeSaNAdatra Nij / yataH / kiMbhUte da / zreSThe zreyasi ca / mahApuruSatvenAtiprazasyatama ityarthaH / tathA jyeSThe jyAyasi ca / atyantaM guNairvRddhatama ityarthaH / tatazca zroturmadIyotklezAnAkarNayataH sataste tava mahApuruSatvena paraduHkhaduHkhitatvAdduHkhavegAH kaSTasaMbhArAH santu / kIdRzAH / dvayorma - dhyetibADhAH sAdhIyAMso bahUnAM madhyetibADhAH sAdhiSThAstathA bahUnAM madhyetyantikA nediSThA dvayoratyantikA nedIyAMsaH / vizeSaNakarmadhAraye te tathA / atigADhatamA atinikaTatamAzcetyarthaH / zAlinI chandaH | prema nedayati sAdhayitokteH prApayansavarimeha garIyAn / tvAM trapiSThamahamatrapimANaM hI karomyagarimA trapayantI // 53 // 53. garIyAndvayormadhyetyantaM gurutvayukta uktervacasaH sAdhayitA vADhamAkhyAtA / atrApi kriyAvizeSaNAdvADhANNij / atyantaM vaktA pumA 1 bI zrotaH sa 2 bI 'tokte prA. 2 e 'cakSa / ta'. 1 sI 'navahaM. 5 bI bhASakSe. 6 sI 'yAyA vi. dhaSTa. 10 sI "tyantakA'. 9 [kumArapAlaH] 3 bI kSeta / ta. 7 sI NAditi Ni. 11 sI khyA / adeg. 4 bI 'tvAvRdvaM. * sI tametya. Page #627 -------------------------------------------------------------------------- ________________ [hai. 7.4.34.] viMzaH srgH| 603 niha jagati prema priyabhAvaM prItiM nedayatyantikaM karoti / kIdRzam / saha varimNorutvena yattatsavarima mahat / ytH| kIdRzaH / prApayanpriyamAcakSANaH / yo hi garIyAnvaktA syAtsa sukhadoktibhirjagato mahatI prIti nikaTIkarotItyarthaH / ahaM tvagarimA strItvena gurutvarahitAtrapimANaM trapimNA duHkhena rahitaM tvAM hI khede trapiSThaM mahApuruSatvena darpaNavannirmale tvaccitte svaduHkhasaMkramaNenAtiduHkhinaM karomi / yatastrapayantI nRpaM(tRpraM?) svaduHkhamAcakSANA // svAgatA chandaH // duHkhabhaNanena sajanaijanasya duHkhakAriNaM svaM praNindya duHkhahetUnAha / AsItpreyAnmetivRndiSTha vRndI yAntrIpreSThaH sphesstthbNhisstthkaantiH| spheyodrAdhiSThekSaNazrIratisthe yovarSIyA~nstheSThavarSiSThabuddhyA // 54 // 54 he ativRndiSTha mahApuruSatvenAtiprazasya me mama preyAnbhartAsIt / kIhak / spheSThAtisthirAtyupacitA baMhiSThAtibahulA kAntirlakSmyAdhutkarSajanitA dIptiryasya saH / tathA spheyasyatyupacitA drAghiSThAtidIrghakSaNazrIryasya saH / atirUpapAtramityarthaH / tathA stheSThAtisthirA varSiSThA cAtivRddhA yA buddhistayA kRtvAtistheyo varSIyAn syA. 1 e 'ntiH / speya'. sI degntiH / sphAya. 2 sI tisthAyo'. 3 bI 'yAnzreSTha'. sI yAnsveSTha. 1bI rimnoru. 2e t / kI. 3 bI nvattyAsyAtsukhauM. 4 bI hI kSede. 5 sI Nanirma'. 6 e ntI pRpraM duH". 7 sI nasya. 8 sI svaM prANi. 9 ek / speSThA .sI k / spaSTAti'. 10 e degthA sveSThA. bI thA zreSTha Page #628 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] camArA natisthiraprakRtiyoM varSIyAnativRddhastamapyatikrAntota eva vRndIyAnatiprazasyota eva strIpreSThaH strINAmatipriyaH // zAlinI chandaH // drAdhIyobahIyovaNijyairgariSTho lakSmI sosthemAM sthApayansphAparyazca / ' dadhyau rAtrau nirbahimadrAdhimAyAM varSimNAnAtopi trapIyAnkadAcit // 55 // 55. sa maitpriyo varSimNA vArdhakenAnAptopi yuvApi trapIyAn bahulakSmIrakSAcintayAtiduHkhI sankadAcinnihimadrAdhimAyAM baMhimno bAhulyAdrAdhimNo dIrghatvAJca niSkrAntAyAM zeSAyAmityarthaH / rAtrau dadhyau cintitavAn / kIdRg / drAghIyAMsyatidIrghANi baMhIyAMsi cAtibahulAni yAni vANijyAni vaNikarmANi vyavahArAstaiH kRtvA gariSThotigururata evAsthemAM sthemnA sthairyeNa rahitAM svabhAvena capalAmapItyarthaH / lakSmI sthApayan sthirAM kurvansphaoNrpayaMzvopacitIkurvazca // vaizvadevI chandaH // yaddadhyau tadAha / baMhayecca garayetpriyayedvA yorthamakSamasalobhanRpoAm / drAdhayetsa varayetsthirayeccAnarthamekamavariSThamanISa(SaH) // 56 // 1 bI sthemnAM sthA. 2 bI yansthApa. 3 e yeccA. 4 sI yedvAna. 5 sI maviri'. 6 e nIyaH / a. bI nISuH / aM. - 1 e ti ye va. 2 bI mama priyo. 3 bI tosi yu. 4 sI sana nirba. 5 bI dhimno dI. 6 bI dadhau ci. 7 sI ni vA. 8 e sI ni vANi: 9 bI sItvAtiga... 10 e rutara e. sI rutaraM ta e. 11 bI degsthemnAM sthe. 12 e payAMzcoM. 13 bI vIzchandaH. 14 sI tadevAha. Page #629 -------------------------------------------------------------------------- ________________ / [hai. 7.4.34.] viMzaH sargaH / __56. akSamaH pAlayitumazaktaH salobhazca lubdho yo nRpastasya yorvI tasyAM yo narotha dravyaM bahuvyavahArAdibhivahayecca bahulaM kuryAdgarayecca vistArayetpriyayedvA priyaM kuryAcca / sa caurAdimi[ nUpeNa vArthasyApaharaNAdekaM kevalamanarthaM dravyAbhAvaM kaSTaM vA drAghayehI(kuryAdvarayedurUkutsthirayecca / kIdRksan / avariSThAtyantamanururamahattamA manISA yasya saH / nirbuddhirityarthaH // svAgatA / / / khAni varSayitumedhU vRndayan rATvavRndimakheM vIkSa AtmanaH / ApadaM zimadAM vriiysiimkrshisstthvibhvaashiiysH||57|| 57. svAni dravyANi varSayituM vardhayituM vRndayanvRndArakaM prakRSTaM kurvannadAtmAnam / anekavyavahAraiH prakarSaNa dravyANi vardhayansannityarthaH / ahamAtmanaH svasya RzimadAM kRzatvadAyikAM dAridyadAmityarthaH / variyasImatimahatImAdaM sarvakhApahArarUpAM vIkSe saMbhAvayAmi / ka / eSu rATsu sAmIpyake saptamIyam / yaddezedhunoSyate teSAM manaHsthatvena pratyakSANAM nRpANAM samIpa ityarthaH / yatovRndimasu vRndinA prazasyatvena rahiteSvasAmarthyalobhAtirekAdinA nikRSTeSvityarthaH / Atmanazca kIdRzasya / aziSThokRzatamo mahattamo yo vi. bhavo dravyaM tenAkazIyaso mahattamasya // rathoddhatA // uSTrAnbhraMziSThAnbhrazayanbhraMzIyA vrathAnprathiSThAnprathayanprathIyAn / 1e degSu chanda. 2 bI manuvIkSya A. 3 e su dIkSa. 4 e Rsima'. 5 bI krasIya. 6 bI nbhrasiSThA'. 7 bI degndhrasIyA. 1 sI rodravyaM. 2 e di ni. 3 bI kramizadAM. 4 e padAM sa. 5 bI vIkSye saM. 6 bI zedhanoM. 7 e mIpetya. 8 e degsya / u'. *dhanuzcihnAntargato granthaH sI pustake nAsti / Page #630 -------------------------------------------------------------------------- ________________ DhyAzrayamahAkAvye [kumArapAlaH] vRSAnvaMDhiSThAntraDhayantraDhIyA nsurAjJi dezetra tataH sa AgAt // 58 // 58. tataH svasya mahApatsaMbhAvanIkaraNAnantaraM sa matpreiyaH surAzyatra deze gUrjara]trAyAmAgAt / kIDaksan / bhraziSTAnatibhRzAnuSTrAndhrazayaJ zIghrAnkurvanyato bhrazIyAnatyutsukastathAtipRthUnathAnprathayanatibahutvena sarvapathInAnkurvanyataH prathIyAnmahAtipRthustathAtivRDhAnsodyamAnvRSAnsodyamIkurvanyatotisodyamaH // upjaati(tiH)| sa~ mAM mradiSThAM pradayanpradIyA la(lla~)kSmI draDhiSThAM draDhayandraDhIyAn / parivaDhIyAnsuparivaDhimnA sahAnayatsabaDhimabhrazinA // 59 // 59. sa matpatirmadIyAnmanasA vAcAtimRduMrata eva mradiSTAmatimRdvI mAM mRdayanmRdvAcakSANaH sannatra deze sahAnayat / kena hetunA / saha baDhimna udyamasya bhrazimnAtizayenAsti yastenotsAhaprakarSAnvitena suparivaDhinA suprabhutvena / kIdRzaH / draDhIyAnatyantaM balyupacito vA / tathA draDhiSThAmatyupacitAM lakSmI draDhayan vRddhirakSAdinA baliSThAmupacitAM vA kurvannata evaM parivaDhIyAnatiparivRDhonekajanasvAmI // 1 bI baDha'. 2 bI nsusurA'. 3 e ze ta. 4 sI sama pra. 5 sI yanmadIyAlakSmI. 6 e nA // samatpa. 1 bI taH ma. 2 e nAkAra'. 3 bI tpriyA su. 4 sI ti bhrazA'. 5 bI mAnku. 6 e topiso'. 7 e maH // sa sAM mra. 8bI tirmudI'. sI tirmadI. 9 e dutara e. 10 sI zi'ti'. 11 bI sI prabhakheM. 12 sI vAnnaku. 13 sI evAtipaH. Page #631 -------------------------------------------------------------------------- ________________ [ hai.7.4.34.] viMzaH srgH| .. sa parivaDhayanparivaDhiSThaM sadraDhimamradimAnamatra bhUpam / vibhavaprathimApahArazaGkAM krazayanbhUyiSThAdabhUya yatsvam // 6 // 60. sa matpati: svaM dhanaM bhUyiSThAdatibahorapi svAtsakAzAdabhUyayadanekavaNijyabahUcake / yato vibhavaprathimApahArazaGkAM krazayankazIkurvan / muJcannityarthaH / etadapi kuta ityAha / yatotra deze nRpaM paritraDhayanvAstavyIbhavanena prabhUkurvan / kiMbhUtam / sadraDhimamradimAnaM draDhimnA prajArakSAsAmarthena mradimnA ca nirlobhatvotthena sadayahRdayatvena sahitamata eva parivaDhiSThamutkRSTaprabhum // aupacchandasakam // bahayanvadharma vasu bhAvayaMzca sthavayanvilAsAnsukhabhUgni magnaH / kudhiyAM daviSTho vipadA davIyAn sa ninAya bhUyaH samayaM yavIyAn // 61 // 61. yavIyAnatiyuvA sa matpatirbhUyaHsamayamatibahukAlaM ninAyAticakrAma / kIDaksan / kudhiyAM mUrkhANAM kutsitAnAM buddhInAM vA daviSThotidUrota eva vipadI davIyAnatidUrota eva svadharmaM bahayanbahUku~vastathA vasu dravyaM bhAvayaMzca bahUkurvazca / tathA vilAsAJ zRGgAraceSTAvizeSAnsthavayannupacitIkurvan / yathAvasaraM dharmArthakAmAnsevamAna ityarthaH / ata eva ca sukhabhUmni sukhabAhulye magnaH // kekiravaM chandaH // 1bI mahimA'. 2 e pratimA. bI prathamA . 3 sI yayi'. 1sI DhimA pra. 2 sI rivRDhamu. 3 bI ka // ba. 4 e do pada'. 55 sI kurvasta?. 6 bInsthannu. 7 e degmAnAseva'. 8 sIkhabA'. 9 bIlyena ma Page #632 -------------------------------------------------------------------------- ________________ 608 vyAzrayamahAkAvye [kumArapAla: asthavIya iha sosthaviSThadhIH kSodayadyavayadanyayauvatam / kSepayaca davayanajIjanatsvopamaM mayi yaviSTha Atmajam // 62 // 62. sa yaviSThotiyuvA matpatiriha deze vasan khopamamAtmatulyamAtmajaM mayyajIjanat / kIhaksan / asthaviSThadhIrasthUlabuddhiH / dIrghadarzItyarthaH / ata evAnyayauvataM davayandUrIkurvan / paradArasaGgaM varjayannityarthaH / kIdRzam / asthavIyaH kRzAGgam / rUpapAtramityarthaH / tathA kSodayadyavayatkSepayaJcAsatItvena kSudrAnaTaviTAdInyUnastaruNAnkSiprAMzca sodyamAnAcakSANam // rathoddhatA // akSodIyAnahasiSThaharSoM vidadhe kSepIyo mahotsavaM sH| isimakSodimazAtanaM isIya kSodiSThAnAmapyathArthadAnaiH 63 63. atha putrajanmAnantaraM sa matpatiH kSepIyotikSipraM mahotsavaM vidadhe / kIdRzam / hasIyaHkSodiSThAnAmapi hrasIyAMsotihrasvA i(a)tilaghavotidaridrA ityarthaH / tathA kSodiSThA atikSudrA atinRzaMsA vyAdhAdayo dvandve teSAmapi / AsatAM hrasvamAtrAH kSudramAtrAzcetyapyarthaH / arthadAnahasimakSodimazAtanaM dravyasyAtibahordAnAdatidaridrANAmapyatinRzaMsAnAmapi ca daridratvanRzaMsatvayorvinAzakamityarthaH / yataH / kiihksH| kSudro daridraH kRpaNazcAtyantaM kSudraH kSodIyAnna tthaa| Izvara udArazcetyarthaH / tathAsiSThaharSo gurutamAnandaH // aupacchandasakAparAntikA // - sthUlayAmi yuvayAmi zizu kSepiSThamityahasitAzayavRttiH / kSepimopanatasatpayasiSThatvAbhyadUrayamahaM na hi putram // 64 // 1ema hi. 1 sI "tmajamajI. 2e buddhidI. sI buddhiradI'. 3 bI vakSepa. 4 sInataTa'. 5 bI sI svAti'. 6 e ti da. 7bI "tyarthaH.... Page #633 -------------------------------------------------------------------------- ________________ [hai0 7. 4. 34.] viMzaH srgH| 609 64. ahaM putraM na hi naivAbhyadUrayam / sadA svasamIpasthamakArSamityarthaH / kIdRksatI / kSepiSTamatikSipraM yathA syAdevaM zizuM sthUlayAmi sthalaM karomi / tathA yuvayAmi yuvAnaM karomi / ityevaMprakAreNAhrasitA snehAtirekAdahrasvIkRtA vipulIkRtAzayavRttirmanoratho yayA sA / tathA prakRSTA payasvinI payasiSThA tasyA bhAvaH payasiSThatvam / kSepimNA kSipratayopainataM svayaM DhaukitaM sannIrogatvapuSTikRttvAdinA zobhanaM payasiSThatvaM yasyAH sA / atisnehAtsvayaM prastutapracuracArestanetyarthaH // svAgatA // sutaM kariSThaM karayantyavardhayaM karIyasI khaM payasI[yasI] svayam / patiM vasiSThaM vasayantyahaM kadA __ pyAnAyayaM na hyaparAH payIyasIH // 65 // 65. ahaM sutaM stanyapAnAdinAvardhayam / kIdazI / kartA janakostyasyAH kartRmatI prakRSTA kartRmatI karIyasI / prazasya pitRvaMzetyarthaH / yadvA / prakRSTA kI janayitrI karIyasI / tathA prakRSTaM kartRmantaM kariSThaM prazasyajanakavantaM svamAtmIyaM sutaM karayantI kartRmantaM vidyamAnaprazasyajanakamAcakSANA / yadvA / prakRSTaM kartAramavyaktAlAparivaNAdibaoNla1e degsI sva. 1e ram. 2 bI ThamitikSipraM ya syA'. 3 sI zuM ka. 4 e sthUlaM. 5 sI reNa ha. 6 sI pi pra. 7 bI sI panaMtaM. 8 sI sanIro'. 9sI STikattvA. 10bI prasthata'. sI praSThaM vasa. 11 e tathastutapra. 12.5 rubhUtyetya. 13 e kostasyA ka. sI ko tasyAH. 14 sI tI karI'. 15 sI-katrI ka. 16 e rivaNA..17 bI lakauci. Page #634 -------------------------------------------------------------------------- ________________ ghyAzrayamahAkAvye [kumArapAlaH] kocitakriyANAM vidhAtAraM kariSThaM svaM sutaM karayantI kartAramAcakSANA tattadanukUlAcaraNena kartAraM kurvANA vA / yadvA / kariSThaM prakRSTaM janakavantaM kartAraM vA putrasya janayitAraM svamAtmAnaM karayantI kartRmantaM kartAraM vAcakSANA / na hi na punaraparA anyAH payIyasIratipayasvinIH putrastanyapAnArthaM kadApyAnAyayam / kIhaksatI / vasiSThamatyantaM vasumantamatidravyADhyaM patiM bhartAraM vasayantI vasumantamAcakSANA / IzvaroyaM bahudravyaM vo dAsyaMtIti putrasya stanyapAnAya svapatimatyADhyaM bhaNantItyarthaH / yataH svayameva peyasIyasyatipayasvinI / vNshsthendrvNshyorupjaatiH|| snehena mAM payasaMyan vasavIyasazca putro bhavansa tu janai zamityatarka / eSa prapA vasavayatpayayajanAnAM cakre payiSThavasaviSThazubhA vasIyAn // 66 // 66. sa tu sa punarvAlako janai zamatarki / kathamityAha / eSa bAlako vasIyAnativasumAnsanprapAzcakre / pUrvabhavekArayadityarthaH / kIdRzIH / payiSThavasaviSThazubhAH payiSThAH zItalasurabhisusvAdujalapUrNaghaTatvAdatizayena payasvinyo vasaviSThAzca viziSTopabhogyagaMvAkSopavanapuSpaphalazItalacchAyAdimahardikatvenAtivasumatyo yAH zubhA ma 1 e degsan. 2 e yazazca. 3 e degsaya. 1edegSThaM svasu. 2 sI nnaa| na hi. 3 vIkRSTaja'. 4 bI sI 'syati. 5sI payIya. 6 e mAnpra. sI 7degsa yiSTha'. 8 sIsayi. mbha vazi. 9e gapa. 10 bI sI tacchA, "11 5 degyAma'....." Page #635 -------------------------------------------------------------------------- ________________ [ he0 7. 4. 38.] viMzaH sargaH / nojJAstAH / keSAM kRte / vasavayatpayayajanAnAM vasavayantaH payayantazca vasumatIH payasvinIzvAcakSANA ye janAsteSAm / gavAkSAdimirmaharddhikAH supayaHpUrNAzca prapAH ka santItyupabhogecchayA vadatAM lokAnAM nimittamityarthaH / kuta evaM vitarka ityAha / yataH snehena mAM payaseyanpayasvinI kurvastathA vasavIyaso mahebhyasya putrazca bhavan / zrayAmi / zreSThe / zreyasi / ityatra "prazasyasya zraH" [34] iti zraH // jyayAmi / jyeSThe / atra "vRddhasya ca jyaH" [35] iti jyaH // prazasyasya tu jyAdezodAharaNaM svayaM jJeyam // jyAyasi / iti "jyAyAn" [36] iti nipAtyam // sAdhayitA / sAdhiSTa / sAdhIyaH / nedayati / nedissttH(4)| nedIyAMsaH / atra "bADha" [37 ] ityAdinA sAdhanedau // priya / prema / prApayan / preSThaH / preyAn / sthirai| asthemAm / sthApayan / stheSTha / stheyaH // sphira // sphAparyan / spheSTha / spheyH|| uru / varima / varayet / variSTha / varIyasIm // guru / garimA / garayet / gariSThaH / garIyAn // bahula / baMhima / baMhayet / baMhiSTha / baMhIyaH // tRpra / vrapimANam / trapayantI / trapidham / pIyAn // dIrgha / dvAghimAyAm / dvAghayet / dvAghiSTha / drAdhIyaH // vRddh| varSimNA / varSayitum / varSiSTha / varSIyAn // vRndAraka / vRndimasu / vRndayan / 18 1 e 'saya. 2 sI ntazca. 3 bI sI yazvinI. 4 ena mA pa. 5 sI sasanpa. 6 e sI vasIya. 7 bI bhyazca pu. 8 sI trasya bha. 9 bI degsya zraH. 10 e bI "shrH|| jAyA. 11 e bI dhiSTaH / sA. 12 bI n / spaSTaH / pre. 13 bI sthiraH / aM. 14 e sI stheSTaH / sthe'. 15 sIn / spaSTaH / sphe . 16 e rima / ga. 17 e vaMhISTa. 18 sI degdhiSThaH / drA . 19 bI sI rakaH / vR. Page #636 -------------------------------------------------------------------------- ________________ TyAzrayamahAkAvye kumArapAlaH ] vRndiSTa / vRndIyAn / atra "priyasthira" [30] ityAdinA prAdaya aadeshaaH|| kazcitta karotyarthe Nau prAdyAdezAnnecchati / tanmate priyayet / sthirayet // .. prathima / prathayan / praithiSThAn / prathIyAn // mradimAnam / bradayan / mradi. SThAm / nadIyAn // bhrazinA / bhrazayan / aziSTAn / bhrazIyAn // Rzima / Rzayan / RziSTa / aeNzIyasaH // Dhima / draDhayan / draviSTAm / dvaDhIyAn // parivaDhimnA / parivaDhayan / parivaDhiSTham / paribaDhIyAn / atra "pRthumRdu." [ 39 ] ityAdinA Rto raH // kecittu vRDhazabdasyApIcchanti / baDhima / baDhayan / baDhiSThAn / baDhIyAn // abhUyayat / bhUyiSThAt / ityatra "bahorNISThe bhUy" [40] iti bhUy // gau kecidvikalpamAhuH / abhUyayat / bahayana // baho} bhAviti kazcit / bhAvayan // bhUyaH / bhUmni / ityatra "bhUr0' [ 41 ] ityAdinA bhU ityAdeza Iya. simanozcevarNasya luk // sthavayan / sthaviSTha / sthavIyaH // davayan / daviSTaH / davIyAn // yavayat / yaviSThaH / yavIyAn // isima / hUsitA / isiSTha / hUsIyaH // kSepima / kSepayat / kSepiSTam / kSepIyaH // kSodima / kSodayat / kSodiSTAnAm / kSodIyAn / ana "sthUladUra0" [ 42 ] ityAdinAntasthAderavayavasya lugnAminazca guNaH // 18 1 bI sI 'dezaM neccha. 2 sI t / pra. 3 e pratiSThA. 4 sI krazama. 5 ezina / kra. 6 bI sI krasIya. 7 evaDhI. 8 e ThAnitya. 9 sI baho .. 10 en / vAhINI. 11 bI bhUta i. 12 sI sthayaya. 13 sI sthavI . 14 e viSTaH / stha. 15 e sitA. 16 bI sita / ha.sI 'si / ha. 17 sI maSiSTaM / kSe. 18 e pIya / kSo. 19 e bI dimaH / kSo'. 20 sIm / a'. 21 e dinAM sthA. Page #637 -------------------------------------------------------------------------- ________________ [hiM0 7. 4.44.] viMzaH sargaH / kecitsthUladRrayUnAM karotyarthe Nau necchanti / sthUlayAmi / abhyadUrayam / yuvayAmi // -- karayantI / kariSTam / karIyasI // paryayat / payiSTha / payIyasIH // vasayantI / vasiSTham / vasIyAn / atra "vantaH" [43 ] ityAdinA tRpratyayAntasyAntyasvarAdezcAvayavasya luk // vinmatolRpyanekambarasthAntyasvarAdelavaM (kaM ?) vikalpenecchantyeke / luMgabhAvapakSe gau guNaM cecchanti / payayat / payasayan / payiSTa / payasiSTatvA / payIyasIH / payasIyasI // vsyntii| vasavayat / vasiSTham / vasaviSTa / vasIyAn / vasavIyasaH // vasantatilakA chandaH // mAM lapaMnsajayitAsrajIyasImasrajiSThapitaraM ca musitaiH / dANDinAyana u hAstinAyano vAzinAyanirutetyalakSisa:67 67. u he mahAruSa sa bAlakaH saubhAgyAdiguNaiH zuddhabrAhmaNavaMzajAtatvena cAlakSi lokairazaGki / kathamityAha / kimayaM daNDino hastino vaoNzino varSerapatyaM bAlaka iti / kIdRzaH / lapannavyaktamadhuraM bhASamANaH san susmitaiH kRtvAsajIyasImasragviNIM mAmasrajiSThapitaraM cAsragviNaM janakaM ca srajayitA saMgviNaM kartA // srajayitA / srajiSTha / srajIyasIm / atra "nekasvarasya" [44 ] ityantyasvarAdena luk // 1 bI pansaja . 2 bI srajayIya. 3 bI taiH / DAMDanA. NDanA. 5 bI nAyuto vAsinA'. 6 e yanairu. 4 e dA. 1 e mi / vAra". 2 e bI yat. 3 e degyiSThaH / pa. 4 sI vaziSTha'. 5 e siSThaH / va. 6 etra tretyA. bIvra traM tyA. 7bI luk bhA. 8sI 'yasIH / va. 9sI vaziSTha'. 10 sI viSTaH / va. 11 edegndaH / mA la'. 12 sI vAsino. 13 eNI nAma. 24 sI ji. Page #638 -------------------------------------------------------------------------- ________________ 614 vyAzrayamahAkAvye [ kumArapAlaH ] dANDinAyanaH / hAstinAyanaH / atra "daNDi0" [45 ] ityAdinAntya. svarAderlugna // vAzinAyaniH / atra "vAzina Ayanau" [ 46] ityantyasvarAderna luk // rathoddhatA // jaimAzineyAnigamAdhvanInA sAmanyakAtharvaNikAtsa vidyAm / prApAtmanInAdatha sautvanAcA daurAtmyasadyauvanikA tanUjAm // 68 // 68. sa putro jailozineyAjjihmAzino brAhmaNasyApatyAtsakAzAdvidyAM prApa / kiMbhUtAt / ajJAtaH sAmani sAmavede sAntvane vA sAdhuH sAmanyako ya AtharvaNikotharvavedajJastasmAttathA nigameSu vededhvarthAdRgyajuSoradhvanInodhvAnamalaMgAmI yastasmAcaturvedIvida ityrthH| tathAtmanInAddhArmikatvenAtmane hitAt / atha vidyAprAtyanantaramAtmanInAtsautvanAca sutvano yAjJikasyApatyAtsakAzAttanUjAM putrikAM prApa / kiMbhUtAm / avidyamAnaM daurAtmyaM kurUpatvanirguNatvAdinA duSTaM svarUpaM yasyAH sAdaurAtmyA yA sadyauvanikA zobhanayauvanA tAm // jaihyAzineyAt / ityatra "eye." [ 47 ] ityAdinAntyasvarAdelugna // 1bI mAsine . sI mAzane'. 2 e cauthani. 1e dinAM sva. 2 sI vAsinA . 3 enAyina / a. 4 sI vAsina AyinI. 5sI jhAzane. 6 e zinayA . bI nevAjihmA. 8 bI vedasA. 9 e bI sAmAnya. 10 sI duSTakha. 11 bI sA Adau . 12 sI jhAzane. 13 sI ityaiye. Page #639 -------------------------------------------------------------------------- ________________ [ hai0 7. 4. 55.] viMzaH srgH| adhvanInAt / AtmanInAt / atra "InedhvAtmanoH" [48] iti na luke // AtharvaNikAt / atrai "ikaNi." [ 49 ] ityAdinA na luk // yauvanikAm / anna "yUnoke" [ 50 ] iti na luk // sAmanya / ityatra "anoTye ye"[51] iti lugnaM // anya iti kim |dauraamy // sautvanAt / ityatra "aNi" [52 ] iti lugna // indravajrA // zAlinagAthinavaidathinAyaiH kaizinapANinagANinamukhyaiH / gauNinavAdamadatta sa maidhAvastanayo mama maGgha mudaM ca // 69 // 69. maidhAvo medhAvinopatyaM [sa] mama tanayaH zaGkhino gAthino vidathinaH kezinaH pA[pa]Nino gA[ga]NinazcApatyairAcAryaiH saha guNinAM paNDitAnAmayaM gauNino yo vAdastamadattAtyantaM sarvazAstravettRtvAdanekAcAryaiH saha paNDitavAdaM cakAretyarthaH / tathA sarvatra jetRtvAnmama maGka mudaM cAdatta // zAlina / ityatra "saMyogAdinaH" [53 ] iti lunna / saMyogAditi kim / maidhauvaH // gAthina / vaidathina / kaizina / pANina / gANina / ityatra "gAthi0" [54 ] ityAdinA lugna // gauNina / ityatra "anapatye" [55] iti lugna // anapatya iti kim / maidhAvaH // dodhakavRttaM chandaH // 1 e zAntina. 2 bI caiH kauzi. 1bI nIt. 2 e dhvAnoH. 3 sI k / athadeg. 4 etra ka. 5 bI 'nA lu. 6 sI yUneke. 7 ena / ideg. 8 e degyaH zAli. 9e yaM goNi. 10 eNDitaM cau. 11 bI va jaitR. 12 sI dhAva / gAdeg 31 e "dayinaH / kai. 14 e degna / gaNi. 15 e Nitya'. 16 em / medhA . 17 sI dhAvaM / do'. Page #640 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAla pAlAnivaukSAnprativAdinojayadurbrAhmaNAnbrAhmarahasyavedyasau / sauSAmavadrAyayutopi dhIyutotihatanAmo jitacAkravarmaNaH 70 70. asau matputraH prativAdino durbrAhmaNAnparibhavitukAmatvena duSTacittAndvijAnIkSAnukSNAM saMbandhinaH pAlAniva pAlakAniva gopAlAnivetyarthaH / ajayat / kITaksana / brahmaNa iyaM brAhmI prajJAheturoSadhiH prajJArtha tasyA abhakSaNena tayAyutopi vIyutaH svAbhAvikaprajJayA yukta ityarthaH / ata eva sauSAmavatsuSAnopatyaM sauSAma RSistadvat / brahmaNaH sraSTuridaM brAhmaM yadrahasyamupaniSacchAstraM vedagranthastadvedI / ata eva cAtihatanAmo hitanAmna RSerapatyaM vedavedinamatikrAntastathA jitacAkravarmaNaH // indrvNshaavNshsthyorupjaatiH|| sa yazo jitahatanAmanastanmaidhAvo medhAvirUpyamApat / kauthumakAlApapaiThasastaiitalajAjalalAGgalAzca no yat // 7 // 71. maidhAvo medhAvinopayaM sa~ matputro jitahaitanAmanaH sanmedhAvirUpyaM medhAvinAM bhUtapUrva tadyaza Apat / yadyazo nApuH / ke / kuthuminA kalApinI ca proktaM vedaM vidantyadhIyate vA kauthumoH kAlApAzca tathA pIThasarpiNa RSerapatyAni paiThasA dvandve te tathA taitalI jAjalI lAGgalI cAcAryAstaduktA granthI apyupacArAttattacchabdairucyante / tAnadhIyate taitalajAjalalAGgalAzca mahAvaidikAH // aupacchandasakam // 1bI n / brAhma. 2.bI turauSa'. 3 bI brAhvayaM ya". sI brAhma ya. 4 e tihetunAmo haitanAmaM hi'. 5 bI mo haitanAma RtanAmna. 6sI tacakra'. 7e zAstha. 8 sI satpu. 9 bI tputrau jideg. 10 e rUpaM meM. 11 sInA vA pro. 12 bI degmAH kalA . 13 bI ntadeg. 14 e te tataLa. 15 sI taitilI. 16 bI lI jAMjadeg. 17 sI cAryA . 18 sI nyA sapa. Page #641 -------------------------------------------------------------------------- ________________ 617 [ hai. 7.4.61.] viMzaH sargaH / sauprvyuksaukrsmshissyshailaalshaikhnnddjitstutoss|... sAbrahmacArosya jano guNenAzmopi dravetkIdRganAzmano yH||72|| 72. asya matputrasya sabrahmacAriNAmayaM sAbrahmacAro janaH sahAdhyAyiloko guNena mahAvidvattAdinA tutoSa / kiMbhUtasya / suparvaNopatyaM sauparvastena yujo yuktA ye saukarasadmaziSyazailAlazaikhaNDajitaH / sUkarasadmApatyasya cchAtrazca zilAlizikhaNDinorapatye ca tAnvaidikadvijAjayati yastasya / yadvA kimatra citraM yadasya guNena sAbrahmacAro janastutoSa / yato guNena kRtvAzmopyazmavikAravadatikaThinahRdayaH khalAdirapItyarthaH / dravedAhRdayI syAdyastvanAzmano nAzmavikAratulyaH snehArdracittaH sajjanamitrAdiH sa kIdRksannitarAM druta evetyarthaH // aukSAn / ityatra "ukSNo luk" [56] ityantyasvarAderluk // brAhma / ityatra "brahmaNaH" [57 ] iti luk / / brAhmI / ityatra "jAto" [58 ] iti luk // pUrveNa siddhe jAtAvanapatya eveti niyamArtha vacanam / tenottarasUtreNApatye lugn| brahmaNopatyAni brAhmaNAn // so(sau)pAma / ityatra "avarmaNo no(mano)patye" [59] iti luk / avarmaNa iti kim / cAkravarmaNaH // haitanAmaH haitanAmanaH / atra "hitanAmno vA" [ 60 ] iti vA luk // maidhAvaH / atra "nopadasya" [61 ] ityAdinA luk // apada iti kim / medhAvirUpyam // 1 epa / satra. 2 e nAzvAno. sI nAmaneya // a. 1bI sya bra. 2 bI riNyAma'. 3 sI dvAdaH ki. 4 sI yI sAdhyastvanAzmanA nA. 5 vI trAdi sa. 6 e diH kI. 7 sI k / avarbhaNa iti ki. 8 etya iti luk. 9 bI sI dhAva / a. Page #642 -------------------------------------------------------------------------- ________________ 618 byAzrayamahAkAvye [kumArapAlaH] kAlApa / kauthuma / taitalajAjalalAGgalAH / zaikhaNDa / shailaal| sAbrahmacAraH / paiThasarpAH / saukarasana / sauparva / ityatra "kalApi0" [62] ityAdinA luk // AzmaH / anAzmanaH / anna "vAzmano vikAre" [63] iti luk // indrvjraa|| sa cArmakozasthagitAsyabAhyotizauvasaMkoca ihAnahaMyuH / gurorapArthakya ivAMhimUlAdAhra ninAya vyahavad vyahInaH 73 73. yathA vyahIno dvAbhyAmahobhyAmadhISTo bhUto vA vyahaM dvayorahnoH samAhAraM nayati tathA sa matputra AMha "zvAdibhyoj" [6. 2. 26 ] ityani ahnAM samUhaM ninAyAtyavAhayat / kIhaksana / cArmazcarmaNo vikAro yaH kozaH pratyAkArastena sthagito yosistadvabAhyobahirbhUto guruhRdayamabhyasthaH / kuta IdRgityAha / yato gurormAtApitrAdeH pUjyasyAMhimUlAdapArthakya ivApRthagbhUta iva / IdRgapi kuta ityAha / yata iha gurorahimUle zunoyaM zauvo yaH saMkocaH zItAdinA saMkucanaM tamatikrAnto vinItatamatvena natasaMlInAGgatvAdatisaMkucita ityarthaH / IdRzopi kuta ityAha / yatonahaMyurvidyAdyavaleparahitaH / vinayotkarSaNa gurUnAvarjayanprabhUtAni dinAni dinadvayavatsukhenAticakrAmetyarthaH / cArmakoza / zauvasaMkocaH / atra " carma0" [64 ] ityAdinAntyasvarAdeluk // __ 15 ropA. 1e jalAlA. 2 sI Ggala zailA'. 3 e khaNDaH / zai'. 4 e degmahAbhyA. 5 bI sI haM svAdi. 6 sI ni AhnAM. 7 e zuneyaM. 8 sI yaM zovAya saM. 9e ni nidana. 10 sI koca / a. ..:: Page #643 -------------------------------------------------------------------------- ________________ [ hai0 7.4.67.] viMzaH srgH| bAhyaH / atra "prAyovyayasya" [65 ] iti luk // prAyograhaNaM prayogAnusaraNArtham / teneha na syAt / apArthakyaH // padasyetyeva / anahaMyuH // Ahnam / atra "anIna." [66 ] ityAdinAhroto luk // anInA[da]TIti kiMm / vyahInaH / "rAjyaharU0" [ 6. 4. 110 ] ityAdinenaH // yaha / "dvigoranahoT" [7. 3. 99] ityaT // ati(tti?)| anvahamityAdipratyudAharaNaM svayaM jJeyam // upjaatiH|| vizeSa varSeya pitA vipannaH zukkAdraveyyaiSa sutopi daSTaH / sAMkRtyadauleyasadAkSicauDikAmaNDaleyaiH pratibodhitopi // 74 // 74. spaSTaH / kiM tu zukkAdraveyyA zokasarpiNyA sutopi daSTotizokAturobhUdityarthaH / sAMkRtyAdayo munayaH // indravajrA / yayAvabhAgyairmama pANDaveyajAmbeyavAbhravyanibhotha dhAma / svAyambhuvaM zAbararjambukaM nu sa mAtRkahanadI vilacya // 75 // 75. atha zukkAdraveyIdazanAnantaraM mamAbhAgyairapuNyaiH sa putraH svAyaMbhuvaM svayaMbhuva idaM dhAma brahmalokaM svarga yayau / kIdRk / paNDorapatyAni zubhrAditvAdeyaNi [ 6. 1.73 ] pANDaveyAH paJca pANDavAstathA jambUvarNA 1 . 2 1sI zuSkAdatovyeSa. 2 sI dAkSacau. 3 ekSivoDi. 4 sI degpi saH // spa0. 5 e dhAmaH / svA. 6 sI jambUkaM. 7 e degtRkaH le. 1 sI bAhya / a. 2 sI pArthikya / pa. 3 sI to| a. 4 sI hIna / rA. 5 bI nena / ya. sInema / cha. 6 sI ranaho. 7 bI jAti // viM'. sI jAti / vize'. 8 etiH / vaMze'. 9 sI dravyeyyA'. 10 sI piNya su. 11 e vajrAH / ya. 12 e gyaiH sa. 13 sI puNyai putra svA. 14 sI varNagau . . . . . Page #644 -------------------------------------------------------------------------- ________________ 620 vyAzrayamahAkAvye [kumArapAlaH] gaurjambUstasyA apatyaM catuSpAcya eyaji [6. 3.83] jAmbaveyo bAbhravyazca RSI balavidvattvAdinA tairnibhstulyH| kiM kRtvA yyau|maaturaagto mAtR. ko yaH snehaH sa eva saMtataM pravAhitvAnadI tAM vilkssyaavgnnyyetyrthH| sthA kazcinnaMdI mArgasindhuM vilakSya zabarajambAM deze bhavam "uvarNAt" [6. 3. 39] ItIkaNi zAbarajambukaM grAmaM yAti // upjaati(tiH)|| abdhau dauSkodha(dhva)nyadhAnuSkasArpi ko yadvadvAkasmikaM yAti nAzam / . zAkRtkyeSAzAzvatikyaGgayaSTistadvatkiM tAM dhArayiSyAmyanAthA // 76 // 76. yadvadyA dauko dobhyAM taranarobdherdobhyAM tarItumazakyatvAdabdhAvAkasmikamakasmAdbhavaM nAzaM yAti vinazyati / yathA vAdhAnuSko na dhanuHpraharaNo yaH saurpiSkaH sarpiSpaNyaH sa dhanuHpraharaNAbhAvAtsarpiHsadbhAvAcca sapiluNTenAya niHzaGkaM caurapAtenAdhvanyAkasmikaM nAzaM yAti tadvat / tathA zAkRtkI zakRtA viSThayA saMsRSTaiSA pratyakSAGgayaSTirakasmikaM nAzaM yAti / yatozAzvatikyazAzvatI tasmAttAM vinazvarImanayaSTimanAthA patiputrarahitA satyahaM kiM dhArayiSyAmi naivetyarthaH // 1 sI degbdhau doSko'. 2 e dauSvodha'. 3 e "rpiSo ya. 4 e pAzvAzvatikiGga. 5 e dakiM tA dhA. 6 sI ki tA thA. 1 e gaujambU. 2 bI mbU tasyA. 3 sI syApa. 4 e sI nadI mA. 5 sIrNAdikaN i. 6 e ika. 7 e rajAmbu. 8 e thA doSvo do. 9bI dauSkau dordhyA tarI.sI dauA ta. 10 e robdhadobhyA tatarI . 11 sI yaH sarpi. 12 bI piMSka sa. 13 e tsarpiluNTa'. sI tsarpisa. 14 bI piluNTa'. 15 sI lRTanA. 16 sI kRtikI za. 17 esRSTA pra. 18 bI kazmikaM. 19 bI zAsvatI. Page #645 -------------------------------------------------------------------------- ________________ 16 [ hai0 7.4.72.] viMzaH srgH| 621 'viMze / atra "viMzatesterDiti" [67 ] iti teluk // dakSa / dAkSi // cUDA / cauDi / bAhvAditvAdij // ivarNa / sAMkRtya / gargAditvAdyaJ // dulI / dauleya / "dvisvarAdanadyAH" [ 6. 1. 71 ] ityeyaN / atra "avarNevarNasya" [68 ] ityavarNevarNayo k // kAmaNDaleyaiH / devIvivakSAyAM "lyApyUGaH'' [ 6. 1. 70 ] ityeyaN / gavi tu "catuSpAdayaH" [6. 1. 43] ityeyaJ / jAmbeya / ityatra "akadU0" [69 ] ityAdinovarNasya luk // akadrUpANDoriti ki / kAdayA / zubhrAditvAdeyaNa [ 6. 1. 73] / pANDaveya // bAbhravya / ityatra "asvayaMbhuvo" [70 ] ityavU / asvayaMbhuva iti kim / svAyaMbhuvam // RvarNa / mAtRka // u[*varNa / zAbarajambukam // dos / dauSkaH // is / sArpiSkaH // us / dhAnuSka / t / zAkRtkI / atra "RvarNa0" [71 ] ityAdinekasyeto luk // zazvadakasmAtpratiSedhaH kim / zAzvatikI / "varSAkAlebhyaH" [ 6. 3. 80 ] itIkaN / Akasmikam / adhyAtmAditvAdi. kaNa [ 6. 3. 78 ] zAlinI // artha nRpo putramRtasya gRhNAtyarthepi nAsthetyayi gaccha gaccha / mA jalpa mA jalpa taveti jalpantyage svamullambayituM pravRttA // 77 // 1 e degyituM prvRttaa| kI. 1e viMza aM. 2 bI sI steDiti'. 3 e ti stelu . sI tirkha'. 4 ecUDa / cau. 5 erNayoluk. 6 sI zvarNa. 7 e sI vi ca. 8 bI sI yaH eeya'. 9em / zu. 10 e veyI / zu. 11 sI "veyaH / vA. 12 sI bhrava / i. 13 e tra kha. 14 bI azvayaM . 15 e sU / doSvaH / i. 16 epiSTaH / u. sI piMSka / u.. 17 e nuSva / t. 18 sI 'kRttikI / aM. 19 e zAsvati . __ *bI pustake 93 tamapaghaTIkAsthadhanuzcihnaparyantaM patrANi na santi. Page #646 -------------------------------------------------------------------------- ________________ 622 vyAzrayamahAkAvye [kumArapAla: . 77. tadA sA strI age vRkSe svamullambayituM pravRttA / kiihkstii| jalpantI / kimityAha / aputraH sanyo mRtastasyArthaM nRpo gRhNAtIti hetorarthepi dhanepi viSaye nAsthA na mAzAsti / tasmAdayi he mahApuruSa maddhetukA tavApi kApyApanmA sma bhUditi tvaM gaccha gaccha / tathA kopi zroSyatIti mA jalpa mA jalpeti // gaccha gaccha / mA jalpa mA jalpa / ityatra "asakRtsaMbhrame" [72] iti padasya vAkyasya ca dviruktiH // upjaati(tiH)|| AcchinyAcchinddhItyAcchidatpAMzamasyAH / __ zocaM zocaM tAmityavocacca bhUpaH / rAjAyaM tethaM na grahItA grahItA stokaM stokaM zraddhIyatAM madvacopi // 78 // 78. spaSTam / kiM tu pAzaM galabandhanavastramAcchinddhyAcchindvItyAcchidat / bhRzaM balAtkAreNoddAlitavAn / zocaM zocamabhIkSNaM vaM nidi(ndi)tvetyarthaH / ayamatratyo rAjA / atha cAyaM pratyakSo mallakSaNo rAjetyapi rAjJA vyaJjitam / na grahItA grahItAvicchedena sadA na grahIpyati // vaizvadevI chndH|| kurute kurutetamAM dayAM yannRpatirmokSyati tatparAsuvittam / stheyAH patiputrayoH pradAtuM payasaH putri ghaTaM ghaTaM hi nityam // 79 // 79. yadyasmAnnRpatiratratyo rAjA sakalapRthvyAmamAryAghoSaNAkArivAiyAM [kurute] kurutetamA bhRzamabhIkSNamavicchedena vAtyantaM kurute / 1 e pAzoma. 2 sI pi / pezaM. 3 e putra ghadeg. 1e vi nA. 2 e manAzA. 3 sI mArathAsti'. 4 e kA kA tavApi kyApyA. 5e kopya o. 6 sI vI / ku. 7e tvAdayAM. Page #647 -------------------------------------------------------------------------- ________________ 623 [hai0 7.4.75.] viMzaH srgH| tattasmAtparAsuvittaM mRtasya dravyaM mokSyati / tasmAddhe putri payaso jalasya pratyekaM ghaTaM ghaTamekaikaM ghaMTaM hi sphuTaM nityaM paralokagatayoH patiputrayostarpaNAya pradAtuM stheyAH / dravyApahArazaGkA muktvaitayoH paretakAryANi katu tisstthetyrthH|| bhRze / AcchinddhyAcchinddhItyAcchidat // AbhIkSNya(daNye ?) / zocaM zocamavocat // avicchede / na grahItA grahItA / ityantra "bhRza0" [73] ityAdinA dviruktiH // bhRzAdayazva kriyAdharmA iti kriyApadamevAtra saMbadhyate / kriyAvizeSaNasyApi kriyAtvenAdhyavasAyAdRzAdiyoge dvirvacanaM syAt / yathA stokaM stokaM zraddhIyatAm / prAktamabAderiti kim / kurute kurutetamAm / atra tamabAderAtizayikAtpUrvameva dvirvacanaM pazcAttamabAdiranyathA hyaniyamaH syAt // patiputrayoH payaso ghaTaM ghaTaM pradAtum / atra "nAnA0" [ 73 ] ityAdinA dviruktiH // aupacchandasakam // kurvatyanizaM namo namastvaM jyeSThaM jyeSThamanu prasAdayIn / katarA katarA tvadIzamanvorvipadevaM janavAci mA ma rodiiH||8|| 80. he putryanizaM sadA namo namodhikaM namaskAraM kurvatI satI tvamRSI jyeSThaM jyeSThamanu prasAdaya jyeSThAnukrameNa munInsaMtoSaya dravyApahArazaGkA muktvA sadA gurusevAdidharmakRtyAni kurviyarthaH / tathA tvadIzasUnvostvatpatiputrayoH katarA katarA vipat / AdhivipadvyAdhivyA(vi) 1 sI sya ghaTaM pratyekamaikaM gha. 2 sI degTaM sphuTaM hi ni'. 3sI cchindat / abhI . 4 e bhIkSNa / zo'. 5 sItA / i. 6 sIt / tathA. 7 e 'zayakA. 8 sI ktiH / ku. 9sI modhi'. 10sI vI tva. 11sI zakA mu. 12 sInbosvadIzapu. Page #648 -------------------------------------------------------------------------- ________________ 624 vyAzrayamahAkAvye [kumArapAlaH] paMdormadhye kA mRtyuheturvipadabhUdityarthaH / evaMprakAreNa janatAvAci lokasya praznavAkye sati tayovipasma(sma)raNena mA~ sma rodIH // katamA katamAnayovibhUtiH katamanidbhutamIzvaratvamasti / katamatkatamatprakAzamevaM na khalu prakSyati putri rAjanA tvAm // 8 // 81. spaSTam / kiM tvanayostvatpatiputrayoH katamA katamA vibhUtirastaii kiM ratnasaMbandhakRtota svarNarUpAdisaMbandhakRAhostidubhayasaMbandhatetyarthaH / nidbhutaM guptaM nidhaunIkRtamityarthaH / Izvaratvamaizvarya vibhUtirityarthaH / rAjanA rAjapuruSaH // namo namaH / jyeSThaM jyeSThamanu prasAdayarSIn / ityatra "Adhikya." [ 75] ityAdinA dviruktiH // tvadIzasUnvoH katarA katarA vipat / katamA katamAnayorvibhUtiH / atra "Datara0"[76] ityAdinA dviruktiH // strIgrahaNaM kim / anayoH katamadIzvaratvam // keciDDataraDatamAbhyAM strIliGgAccAnyatApIcchanti / anayoH katamatkatamadIzvaratvam // prathamaM prathamaM putri mA sa bhukthAH pUrva pUrva bhojayegurUMstvam / anupopaplavamAyurabhyatIyAH praprazamaM sNsNshryty(ny)khnnddm||82|| 82. he putri prathamaM prathamaM gurubhyaH pUrvataraM tvaM mA sma bhukthAH kiM tu pUrvaM pUrva svasmAtpUrvataraM gurUnbhojaye rAjopadravAbhAvena prabhUtaM 1 e degja tvA . 2 e jayo . 3 sI zurUstva. 1 sI domadhye. 2 e janitA'. 3 sI pazmara. 4 sI mA roM'. 5 e degsti kaM ra. 6 e hozvidu. 7 sI kRtyetya. 8 e nidhanI. 9 sIdhAmIkR. 10 ezvarya vi. 11 sIdhika i. 12 sIguruH pUrva mA. 13 sI "taM svaM dha. Page #649 -------------------------------------------------------------------------- ________________ [ hai0 7.4.77. ] viMzaH srgH| 625 khadhanaM gurubhojanAdinA dharmakAryeNa saphaLayerityarthaH / tathA nAstyupopaplavo rAjAdikRto dhanApahArAdirupadravo yatra tadyathA syAdevamakhaNDaM vRkSAdAvullambanAdinApamRtyorakaraNena paripUrNa niSkalaGkaM vAyurabhyatIyA gamayeH / kIhaksatI / pra[pra]zamamupazAnti zokopazemenendriyavijayena ca manaHsamAdhimityarthaH / saMsaMzrayantI // aupacchandasakAparAntikA // uparyupAtimimAmathocaiH sa ityududdhodhya tarUnadhodhaH / cikIrSuradhyadhyupakAramArtamAta ca pAtA svagRhAJjagAma // 83 // 883. atha rAjA tarUnadhodho vRkSANAmAsannaH sansvagRhAnsvasaudhaM jagAma / gRhA(hAH) puMsi ca bhUmyeveti gRhasya puMstvam / kiM kRtvA / Artimuparyupari dhanApahArazaGkotthasya duHkhasyAsannAmimAM rkhiyamityuktarItyoccairaityantamudurodhya saMbodhya susthIkRtyetyarthaH / ytH| kIdRk / ArtamAta duHkhitaM duHkhitaM pAtA duHkhebhyo rakSitA / tathAmArta(thArta?)madhyadhyupakAramupakArasyAsannaM cikIrSuzcau(zco)pacikIrSurityarthaH // upajAtiH // pure pure khassa haThApahatyAsutosuto duHstha iti saransaH / atha prajA(jAM) nandayitaikai ekAmamAtyamekaikamiti nyadikSat 84 . 1 e ryAti'pamRtyomimemetho'.2 e pakRtyA'. 3 sI kamekamAmAtyamaikai. .. 1 e degstyupa. 2 eka zamine'. 3 sI saMzra. 4 sI kAjAti / u. 5 e "tvAtamu. 6 sI yagimi'. 7 e degratyaMmu. 8 sI degdhya su. 9 sI kRtvetya'. 10 e rthaH / kI. 11 e khitapA. 12 e mArttama. 13 sI rasyA. 14 e degghuri . 15 sI jAti / pu. Page #650 -------------------------------------------------------------------------- ________________ 626 dhyAzrayamahAkAvye [ kumArapAlaH .. 84. spaSTam / kiM tu svasya dravyasya / asutosuto niSputro nipputraH / sa rAjA / eka ekAM sarvAmityarthaH / pa~jAM nandayitAsutadravyasya haThApahRteniAraNecchayAhlAdayitA sannekaikamamAtyamiti vakSyamANarItyA nyadikSat // pUrva pUrva bhojayegurUn / prathamaM prathamaM mA sma bhukthAH / atra "pUrva0" [77 ] ityAdinA dviruktiH // 4prazamam / anupopaplavam / sNsNshryntii| udubodhya / ityatra "propa0" [78] ityAdinA dviruktiH // . tarUnadhodha(dhaH) / adhyadhyupakAram / uparyupatim / atra "sAmIpyedhodhyupari" [ 75 ] iti dviruktiH // kriyayA vIpsAyAm / ArtamAta pAtA // guNena / asutosuto duHsthaH // dmyenn| pure puresutaH / atra "vIpsAyAm" [40] iti dviruktiH // ekaikam / atra "lup ca." [81 ] ityAdinA dviruktasyaikasyAdau ya ekastatsaka(ska?)syAdeH plup // eka ekAm / atra virAmasya vivakSitatvAraghuvadbhAve sati saMdhikArya na syAt // upendravajrA / / dvandva hInAH santu lakSA madAye dvAbhyAMdvAbhyAM koTayo vAtha nimnaaH| 12 grAhyaM vittaM na tvamanoH parAsoretadvandvaM nirdizAmo bhvdbhyH||85|| 1e retaM dvandvaM. 1sI spaSTaH / kiM. 2 sI to ni'. 3 e putraH . 4 e prajA na.. 5 sI kamAmA. 6 e yedgurU. 7 e prazapra sI praza. 8 e navadhovaH / aM. 9 e dhodhyapa. 10 e resu. 11 sI degekam . 12 e vivikSi. 13 e degndrakA / dva. Page #651 -------------------------------------------------------------------------- ________________ [ hai0 7.4.82.] viMzaH srgH| 627 85. aho amAtyA madAye madIya Ayapade ye drammAdInAM lakSAH syuste dvandvaM dvAbhyAM dvAbhyAM lakSAbhyAM hInA nyUnAH santu / atha vA madAye yAH koTyo bhavanti tA dvAbhyAM dvAbhyAM koTibhyAM nimnA hInA(nAH) santu / tu paramasUnoH parAsovittaM bhavadbhirna grAhyam / etadvandva rahasyaM bhavadbhyo nirdizAmo vadAmaH // zAlinI // ye dvandvamatrAcaturaM ta eva dvandvaM vibhinnA mRtavittalubdhAH / dvandvaM prayukte ya u yajJapAtrANyanyaH samastena tadasi zAsi // 86 // 86. u he amAtyA atra bhuvyAcaturthyaH " zaradAdeH " [7. 3. 92 ] ityati AcaturaM ye dvandvaM maithunAya dvau dvau bhavanti mAtA putreNa pautreNa prapautreNa tatputreNa ca maithunaM yAtItyarthaH / mRtavittalubdhA mRtadravyAbhilASukA narAsta eva pazava eva dvandvaM vibhinnA dvairAzyena pRthagbhUtAH / eke mRtavittalubdhA mRtadravyagrahaNasya nindyatamakAryasya karaNena nirvivekatvAcchRGgapucchaparibhraSTA nRrUpAH pazavopare tu zRGgapucchAdimanta ityarthaH / anyo mRtavittalubdhebhyoparaH punastena tulyo yo yAjJiko dvandvaM yajJapAtrANi prayute yajJakriyAsu dve dve yajJapAtre vyApArayatItyarthaH / mRtavittAnabhilASI tu puNyapAtratvAcchAdhyatamatvAcca yAjJikatulyaH syAdityarthaH / tattasmAddhetorasmyahaM zAsmi mRtavittaM bhavadbhirna grAhyamityAdizAmi // dvandva hInAH / iti "dvandvaM vA" [82 ] iti vA nipAtyam / pakSe / dvAbhyAM dvAbhyAM ninnaaH|| 1 sIjJapatrA. 2 e Nyanya sa. ... 1sI bhyAM la. 2 e degbhyAM ko'. 3 e degmaH // ye. 4 sI rahaM. 5 sI bhyAM rabhimnA / ra. Page #652 -------------------------------------------------------------------------- ________________ 628 vyAzrayamahAkAvye [ kumArapAlaH] , rahasye / dvandvaM nirdizAmaH // maryAdoktau / AcaturaM ye dvandvam // vyukrAntau / dvandvaM vibhinnAH // yjnypaatrpryoge| dvandvaM yajJapAtrANi prayuGkte / atra "rahasya." [ 83 ] ityAdimA dvandvamiti nipAtyate // indravajrAH(vA) // dvandvaM vijitya zivavaizravaNau sthitasya vAcyasya tetha na na kurma iti sa nAhuH / chAyAM dadhuna khalu kAlikakAlikAM sa jAtIyabuddhaya upAdadire tadAjJAm // 87 // 87. atha temAtyA vAcyasya surAjatvena yuktAyuktaM vaktuM zakyasyApi rAjJaH puro na na kurma iti nAhuH sma manasA pIDyamAnatvena mRtavittAgrahaNAjJAM naiva kurma iti nocurityarthaH / kIdRzasya / dvandvaM zirvavaizravaNAvatyantaM sahacarau zaMbhudhanadau vijityaivaM paropakAritodArAzayatvAdiguNotkarSeNa parAbhUya sthitasya vartamAnasya / nanu rAjJo mukhadAkSiNyenedaM noktaM bhaviSyati / manasyarucyA tu mukhaM kRSNaM kRtaM bhaviSyati / netyAha / kAlyeva kAlikA kAlikAyAH sadRzI kAlikakAlikA tAM manasyarucyA kRSNAM chAyAM mukhakAnti ca na khalu dadhuH / kiM tu tadAjJAmupAdadireGgIcakruH / yataH / satI prakArosyAH sajjAtIyAtucchatvena svAmizubhAbhiprAyabahumAninItvena ca zobhanA buddhiryeSAM te // dvandvaM zivavaizravaNau / atra " loka0 " [84] ityAdinA dvandvamiti nipAtyam // na na kurmaH / atra "AbAdhe" [ 85] iti dviruktiH // 1sI dvavaM vi. 2 sI pAtyate / dva'. 3sI ti cu. nau 4e degvatraiva. 5 eNaM bha. 6 elikaH kA. Page #653 -------------------------------------------------------------------------- ________________ [ hai0 7. 4. 88.] viMzaH srgH| 629 kAla(li)kakAlikAm / atra "na vA guNaH" [ 86 ] ityAdinA dviruktiH / tatra cAdau syAdeH plupa sA ca rit / riskaraNaM pratiSiddhasya puMvadbhAvasya ritIti vidhAnArtham / tenAtra kopAntyatvAtpuMvadbhAvapratiSedhepi "riti" [ 3. 2. 58 ] iti puMvadbhAvaH // vAgrahaNAtpakSe jAtIyarapi / sajAtIya // vasantatilakA // ityAdizakSi(tkSi)tipatiH sa yathA priyapri yeNa vyadhuH sukhasukhena tathA hyamAtyAH / tyAgI priyeNa pariparyasutaH sukhena dAtAtha vA pari bale ka iti bruvANAH // 88 // 88. sa kSitipatibhaimiyathA priyapriyeNAklezeneti pUrvottarItyA mRtavittAgrahaNaviSayemAtyAnAdizat / tathA hi tathaivAmAtyAH sukhasukhenAklezena nRpAdezaM vydhuH| kIdRzAH santaH / bhaimeraudAryAtizayarajitatvena bruvANAH / kimityAha / asutaH pariparyasaMkhyasyApyaputramRtadravyasyaivaM lIlayaiva mokSaNAdamuM bhaimi vinA priyeNa sukhena tyAgI dAtA kotha vA valeH pari baliM vinA sukhena ko dAtA bhaimibalI muktvAna na kopi tyAgItyartha iti / / priyapriyeNa priyeNa / sukhasukhena sukhena / ityatra "priya0" [ 87 ] ityAdinA vA dviruktistanna cAdau syAdeH plup // / pariparyasutaH / pari balerdAtA / ityatra " vAkyasya0 " [ 88] ityAdinA vA dviruktiH|| - - - - - 1 sI priye. 2 sIrikaleka. 1 sIpa so ca. 2 sI dhepa ri. 3 e degti bhaimi'. 4 e sukhAke. 5 sIna dAtA ko bhai'. 6 e tra priya i. Page #654 -------------------------------------------------------------------------- ________________ vyAzrayamahAkAvye [kumArapAlaH] rAjanAjannRdhava nRdhavAsyekavIraH pRthivyAM nyAyinyAyinbudha budha jahi prAgnayaM durniyukta / saujaH [saujaH] khala khala kale vetsyado duSTa duSTa kSudra kSudretyajani janatAvAda uccaistadAnIm // 89 // 89. tadAnImaputramRtavittatyAgakAla uccairutkRSTo janatAvAdo lokoktirajani / kathamityAha / he rAjan rAjan he nRdharva nRdhava narANAM bhartaH kumArapAlAsi tvaM pRthivyAmekavIraH / kenApyakRtapUrvasyAputramRtavittatyAgasya karaNAnnirupamo dayAvIro dAnavIrazcetyartha iti / tathA he nyAyinyAyinyAyavanmanya he budha budha paNDitaMmanya durniyukta duSTasyAputramRtavittasya grahaNena duSTAdhikArinduSTAmAtya prAgnayamaputravittaprahaNarUpAM prAktanI nItiM jahi tyajeti / tathA re [saujaH] saujo baliSTha tathA sarvakaSatvAdre khala khala tathA re duSTa duSTAputramRtasvApahArAdidoSayukta tathA lokAnAM mahAkaSTe pAtukatvena re kSudra kSudra kale kalikAlAda etadputramRtavittatyAgalakSaNaM tvadIyasaujastvAdInAM nipUdanaM rAjJaH sannyAyAcaritaM vetsIti ca // saMmatiH kArye vAbhimatyaM pUjanaM vA tatra / rAjanAjannRdhava nRdhavAsyekavIraH pRthivyAm / asUyAyAm / nyAyinyAyinbudha budha jahi prAgnayaM durniyukta // kope| saujaH saujaH khala khala kale vetsyadaH // kutsne| kSuna kSudra duSTa duSTa kale 1 sI yuktaM / sau. 2 sI kSudre'. 1 e va na. 2 e tyAgesya. 3 e NAniru. 4 sI tyarthaH / ta'. 5e kArandu. 6 sIla tadeg. 7 e hAdi. 8 sI kAlada. 1e "nisUda. 10 e degmati kA. 11 sI jannU. 12 sI dhaja'. 13 e ni / ko'. 14 e degSTa kAle. * Page #655 -------------------------------------------------------------------------- ________________ [ hai0 7.4.90.] viMzaH srgH| vetsyadaH / atra "saMmati0" [ 89 ] ityAdinA dviruktistantra pUrvoktau svareSvanasyaH svara(ra.) pluto vA // mandAkrAntA // dasyo3 dasyo hataka hataka3 pApa pApAGga kUja3 - aGgotkUjAnubhavasi phalaM tvaM svayaM vezma yaasi3| devaM khaNDAlaMyamakalayaH sopareyuH khasaM pra yevaM proce praNidhikathite zIrNakedAraharye // 90 // 90. apareyuH zIrNaM bhayaM yatkedArasya zaMbhorhayaM tasminpraNidhikathite kedArahaveM bhagnamastIti caraiH kathite satItyarthaH / sa bhaimiH khasaM khasAH kedArasamIpadezasthAH kSatriyabhedAH khasAnAM rAjApyabhedAtkhasastaM khasarAja pratyevaM tarjagAnakAreNa proce / tathA hi / he darsa 3 daramA mAnisamAcATeH pAtakatvena caurAta eva re pApa pAla eva ca ra haka hataka3 nindyatama / aGgarzabdaH saMbodhane / he khasa kUjAvyakta zabdaM kuru tathAGga he khasotkUja prAbalyenAvyaktaM zabdaM kuru / kenApyanigRhItatvenAnizaM cauryAdipApakarmaNopArjitaprabhUtavibhUtidarpaNAvyaktAnkalakalArAvAnkurvityarthaH / parametatkukamaNaH phalamanubhavasi tvaM "satsAmIpye sadvadvA" [5. 4..] iti bhavijyati vrtmaanaa| adhunaiva tvAM nigrahISyAmItyarthaH / tathA he khasa vinayAdidharmAcAra4STatvAtsvayaM vezma gRhaM yAsi3 Azrayasi / devaM kedAra khaNDo vizIrNa AlayaH prAsAdo yasya taM tathAkalayodhArayaH 1 sI deglayaH kalaye'so. 1sI vatyasva. 2 sI reghuzIrNa bha. 3 sI 'yabhedAH. 4 sI yAtRkA. 5 sI tve cau. 6 sI zabda saM. 7 sI degtkukArmaNa pha. 8 sI bhraSTAsvayaM. Page #656 -------------------------------------------------------------------------- ________________ 632 ___ vyAzrayamahAkAvye [kumArapAlaH / kedAraprAsAdaM vizIrNaM na samAcaraya ityarthaH / asyApi phalamanubhavasIti // tadevaM cauryAdyanyAyakAritvAdvizIrNasya kedArapra(prA)sAdasya sArAyA akartRtvAcca kedArasamIpadezasthaM khasarAja saMtAtmAnaM nindanvizIrNakedAraprAsAdoddhArAyAmAtyamAha // samanyAse khaNDAlaye deva Aste prAyazcittaM devopadizyokriyAM ca / tacAcaryAsaM tadvizeSaM ca rAje tyantAtvoce vAgbhaTAmAtyamevam // 91 // 91. rAjA vAgbhaTAmAtyaM bhagnakedAraprAsAdoddhArAyaivaM vakSyamANarItyoce / kiM kRtvA / bhaktyatizayAdantazcitte dhyAtvA / kimityAha / ahaM samanyAse tiSThAmi / devaH kedAraH khaNDAlaye vizIrNaprAsAda Aste / tasmAddhe deva kedAra tadviSayakRtaivaMvidhAvinayotthamahApApavizuddhyarthaM mama prAyazcittaM vizodhi tapazcaraNaM kriyAM ca svarNadAnAdikaM kArya copadizyAt / Adizesta(tta)tazca tacca prAyazcittaM ca tadvizeSaM ca prAyazcittavizeSaM svarNadAnAdikaM cAhamAcaryAsamanuSTheyAsamiti // vaizva. devI chandaH // yadUce tadAha // kArUMzca prahiNu3 dhanaM ca bhUtakAnAyuzva netR'stathA cAndraM vezma cidastu gAndhikapuTIcijAyatAM dhAma ta3t / - 1 sI kriyAyAM. 2 e rAjyetya'. 3 e degstu gandhi. 4 sI tat. 1 e rasya. 2 sI degsya sarA'. 3 sI akSatatvA. 4 sI saMtyajyAtmA'. 5 sImAtmamevaM bha'. 6 sI sAdamAcaryAsa'. 7 e zyAm / A. 8 sI ha / kolaM. Page #657 -------------------------------------------------------------------------- ________________ [ hai0 7.4.90.] viMzaH sargaH / bhaktiste mayi yadvadarhati vibhau zaMbhau tathA mehati3 .. tadvezmAkSatamAttha tatpravaramityAttha3 tadAmAtya bhoH // 12 // 92. bho amAtya yadvatte mayi vibhau prabhau viSaye bhaktirarhatyucitA syAttathA me zaMbhau viSaye bhaktirarhati3 / tasmAdvizIrNakedArabhavanoddhArAya kArUMzca vardhakyAdIJ zilpino dhanaM ca prhinnu3| tathA bhRtakAnkarmakarInnetUMstathA bhRtakAdicintAkAriNo nAyakAMzcAyuddha prayuddha / tatazca taiddhAma kedArabhavanaM cAndraM vezmacidastu candraprAsAda iva bhavatu candrabhavanaM hyekarAtrAveva niSpadyatenyathA patettadvacchInaM niSpadyatAmityarthaH / tathA gAndhikapuTIcinAyatA3m / yathA gandhapaNyasya vaNija aupaMdhapuTikA kSaNAniSpadyata evaM niSpadyatAm / tathA bho amAtya tadA tasminvivakSita AvayoH prasiddhe kAle tadvezma kedArabhavanaM tvamakSatamabhagnamastItyAtthAvocaH / tadAyoge "sme ca vartamAnA" [ 5.2.16 ] ityatItetra vrtmaanaa| tathA tadvezma tadA pravaramanekarUpakacitrAdibhiH pradhAnamastIti tvmaatthaakhyH| tadvezmAkSataM tatpravaramityuktavantamamAtyaM praNidhibhaNitiyuktyA svamatAtpracyAvyaivamupAlambhaM cAmAtyaM prati rAjoca iti saMbandhaH // dasyo3 dsyo| hataka hataka3 / atra "bharsane paryAyeNe" [ 90 ] iti dviruktiH / tatra paryAyeNa pUrvasyAmuttarasyAM voktAvantyasvaraH pluto vaa|| pakSe / pApa paap|| 1 sIrNakadA. 2 e rAnetuM. 3 siis| ta'. 4 sI tadvAsaM ke. 5 sI yatAM / tathA bho AmA. 6 e niSadya. 7 e AcAryAH pra. 8 sI siddhe. 9 edegNa ti.. 10 e degsyApravara'. Page #658 -------------------------------------------------------------------------- ________________ byAzrayamahAkAvye [kumArapAlaH] aGga kUja3 / aGgotkUjAnubhavasi phalam / pApa pApa / ityatra "tyAdeH." [91] ityAdinA vA lutaH // kSiyA bhAcArabhreSaH / tatra svayaM vezma yAsi / devaM khaNDAlayamakalayaH / samanyAse / khaNDAlathe deva Aste // AziSi / prAyazcittaM devopadizyA(3)kriyAM ca / taccAcaryAsaM tadvizeSaM ca // "presse| kArUMzca prahiNu3 dhanaM ca / bhRtakAnAyukSva netUMstathA / ityatra "kSiyA0" [92 ] ityAdinA vA plutaH // gAndhikaeNTIcijAyatAM dhAma ta3t / cAndraM vezmacidastu / ityatra "ci. tIvArthe" [ 93 ] iti vA lutaH // pratizravaNe / zaMbhau tathA me bhaktirarhati3 / bhaktiste mayi yadvadarhati // ni. gRhyAnuyoge / ttprvrmityaasth(3)| tadvezmAkSatamAstha / ityatra "pratizravaNa0" [94 ] ityAdinA luto vA // zArdUlavikrIDitaM chandaH // sraSTA nu3 zaMbhunnityuzanto munIndrA o3msraSTAramo3m(mom?) zaMbhumityastuvanyam / zIrNAgAraM taM nAbhRNo budho vA auSaM hi3 prAvedaM dyuditvA sa Uce // 93 // 93. atha vAho amAtya yaM kedAramoM sraSTAraM vidhAtAraM [oM zaMbhuM saMhAraM ? ] pratipadyAmaha ityevaMprakAreNa munIndrA astuvan / yataH / sraSTA nu3 zaMbhunvityuzantaH sRSTisaMhArakAritvAtkedAroyaM brahmA vA 1 sI vati pha. 2 sI tyAdetyA'. 3 sI cArAdhe. 4 e rapreSaH / tatrAva..5 sI layaH / sa. 6 e zyAnnaH kriyAM. 7 e praiSa / kA. 8 e putrIci. 9 sI pluta / . 10 sI rahI ti". 11 sI 'moM zraSTaraM. Page #659 -------------------------------------------------------------------------- ________________ [ hai0 7.4.18.] viMzaH srgH| 635 haro veti devatAdvayaviSayasaMzayaprakAreNecchantastaM kedAraM zINa bhagnamAgAraM yasya taM zIrNAgAraM lokebhyonAzRNo budho vA carainAjJAsIrvA yattvaM tadvezma tadAkSataM pravaraM vAtthetyarthaH / iti nRpapraznemAtyo he. rAjana hi sphuTaM taM zIrNAgAramaizrauSaM prAvedaM cAdhunAhamapi zrutavAJAtavAMzcetyarthaH / ityuditvA pratyuttaramuktvA rAjAnamUce // sraSTA nu3 zaMbhurnu / ityatra "vicAre pUrvasya" [ 95 ] iti pluto vA // o3m naSTAram o3m(om!) zaMbhum / ityatra "omaH prArambhe" [96] iti pluto vA // zIrNAgAraM taM nAzRNo budho vA aauSaM hiM'3 prAvedaM hi / ityatra-"heH prazna0" [ 97 ] ityAdinA heH pluto vA // vaizvadevI chandaH // mantrI yadUce tadAha / somezavezma3 agarma3[:] apazya stadityathoce nRpatiH punastam / eta3dagacchantidapazyamuccai maMtrinnadopyudbhiyatAM vizIrNam // 94 // 94. he rAjaMstvaM somezavezma3 somanAthabhavanaM yAtrArthamagama3stathA tatsomezavezmApazya iti manyUca iti saMbandhaH / athAmAtyasyaiva bhaNanAnantaraM pratyuttarayannRpatiH punastamamAtyamUce / yathA he mazrinneta3- 1 e somozavezmaH3 apa. 2 sI ma . 3 sI ccha3stada'. f.' . 1sI degSayazaMza. 2 e bhAraM. 3 ebhyo vA nA. 4 sI vAvetya. 5 e degmazroSaM. 6 e vaa| zI'. 7 sI hi prA. 8 e zavoima. 9 bI mAgamat / sta'. 10 e vezma pa. 11 e tyasyevaM. Page #660 -------------------------------------------------------------------------- ________________ "byAzrayamahAkAvye [kumArapAlaH] somezavezmAhamuccairatizayenAgaccha 3m / tathA tatsomezavezmoccairapazyam / adopi somezavezmApi vizIrNamudbhiyatAm // prshne| somezavezma3 agama[:] apazyastat // praznAkhyAne / eta3dagaccha3m tadapazyam / atra " prazne ca0 " [98 ] ityAdinA vA plutaH / / upjaatiH|| rAjAjJayAtha sacivo nyagadatsvakAni tyAgaccha bhoH kapilaka3 vaje devadatta / uttiSTha kla3ptazikha sAdhaya kRSNami(3)tra kedArasomazirasorbhavane vidhadhvam // 95 // 95. spaSTam / kiM tvAgaccha mardvacaHzravaNAdyartha matsamIpamAlAhi / sAdhayAmukaM kiMcitkArya niSpAdaya tato yUyaM sarvepi militvA kedArasomazirasoH kedArasomanAthayorbhavane vidhadhvaM niSpAdayadhvam / vasantatilakA // nama kapilaka matrizAsanaM tvaM pratizRNu klRptazikha tvamapyado bhoH| vibhRhi zirasi devada(3)tta zIghraM mitha iti tepraNigadya tatra jagmuH96 96. spssttm| kiM tu nama ziro nmyitvaanggiikurvityrthH|prtishRnnvnggiikuru / ado matrizAsanam / zirasi vibhRhi zirasyaJjaliM baddhA mantrizAsanaM pratIcchetyarthaH / tatra kedArasomanAthau yatra staH // 1 e sI rAjJAza. 2 e ja3 de'. 3 e bI deva. 4 sI SNa3 mi. 5 e sI vidadhva. 1 sI meccai . 2 bI zma3 AgamaH3 a. 3 siitH| rA'. 4 e sI dvaca . 5 e yazca / va. 6 erdhaH / ke. 7 e nAtho ya. Page #661 -------------------------------------------------------------------------- ________________ [hai0 7.4.101.] viMzaH sargaH / 637 Agaccha bhoH kapilaka3 / nama kapilaka // guruvaikonantyopi lanRt / vraja de. 3vadatta / bibhRhi zirasi devada(3)tta / uttiSTha kla(3)ptazikha / pratizRNu klRptazikha / atra "dUrAd0" [ 99 ] ityAdinA vA plutaH // mahAvibhASayaiva plutavikalpe siddhe vAgrahaNaM na vikalpArtha kiM tvantyasya plutena saha gurorasamAvezArtham / tena kla3sazikha3 iti na syAt // anRditi kim / sAdhaya kRSNami 3tra / kRsaMbandhina Rto na plutatvam // aupachandasakam // 'he3 devadatta cale hai3 vraja yajJadatta govinda he3 tvaraya mAdhava hai3 tvarasva / anyonyamityabhidadhadbhirupetya harSe.. NAkAri zilpibhirathAyatanadvayaM tat // 97 // 97. spaSTam // "he3 devadatta cl| govinda he3 tvaraya / hai3 vraja yajJadatta / mAdhaveM hai| tvarasva / ityatra "hehaipveSAmeva" [ 100 ] iti yatratatrasthayorhehaizavdayorantyaH svaraH pluto vA // vasantatilakA // yuSmAnbho abhivAdaye bhava jayI bho3 edhi jainazca bho yuSmAnapyabhivAdaye sukRtavAnbhUyAH kumAra3 bhava / / AyuSmAMzca kumArapAla cirmityaashNsitotraarhtai| caityaM sphATikapArzvabimbamakRta svarNendranIlainRpaH // 98 // 98. nRpo bhaimiH sphATikaM sphaTikamayaM pArzvabimba zrIpArzvanAthapra1 bI he de. 2 e bI la he3 vra. 3 bI va he3 tva. 4 sI 'nasvabhozca. .5 e tovAhataizcetyaM sphaTi. 1 bI namaH ka. 2 bI kha I. 3 sI 'mitra. 4 bI he de. 5 e va he3 tva. 6 bI raya / i. Page #662 -------------------------------------------------------------------------- ________________ 638 byAzrayamahAkAvye [kumArapAlaH] timA yatra tazcaityaM prAsAdaM svarNendranIlaiH svarNena nIlamaNibhizca kRtvAtrANahilapATakekRtAkArayadityarthaH / kIhaksan / AItairahadaivatairAcAryopAdhyAyAdyairAzaMsito dattAzIrvAdaH / kathamityAha / bho ArhatA AcAryA ahaM yuSmAnabhivAdaye vanda iti bhaimerabhivAda ArhatAH pratyabhivadanti / bho3 bhaime tvaM jayyamAryAghoSaNAdiprakRSTadharmavRddhaye jayanazIlo bhava / tathA bho bhaime jainazcAhatazcaidhi bhava / tathA bho upAdhyAyAdyAhatA yuSmAnapyahamabhivAdaya iti bhaimerabhivAdeparepyAstAH pratyabhivadanti he kumAra3 kumArapAla tvaM sukRtavAndharmalAbhavAnbhUyAstathA he kumArapAla tvaM jinadharmavRddhaye ciramAyuSmAMzca bhaveti // zA: rdUlavikrIDitam // modakha gArya zivamastu tavApi vAtsya3 puNyaidhi vAtsi jayatAttuSajetyRSINAm / yatrAbhivAdamanu vAgatha tatra bhUpaH - zrIdevapattanatalekRta pArzvacaityam // 99 // - 99. atha tathA bhUpo bhaimistatra zrIdevapattanatale devapattanAkhyapurasya talapade pArzvacaityamakRtAkArayat / yatrAbhivAdamabhivAdaye gAgryohaM bho ityAdyabhivandanAmanulakSyIkRtya RSINAM vAgAzIrvacanaM vartate / tathAhi / he gAAbhISTapUrtyA modasva tathA he vAtsya3 tavApi zivamastu tathA he vAsi vatsasyApatya tri puNyA pApamalApagamAtpavidhi bhava tathA he tuSaja zUdrabheda tvaM jayatAditi // 1 sIstu matsya. 2 e "caityAm . . 1 bI taccetyaM. 2 kI sI hillapA. 3 sI thA bhaime jeje'. 4. e 'yAdaha'. 5 sI rapA. 6 sI damaye. . 7 sI vApitsya. sI tavApi he. 9 sI deggatAtpa. 10 ebhe svaM. ..' A . Page #663 -------------------------------------------------------------------------- ________________ [ hai.7.4.102.] viMzaH srgH| yuSmAnbho abhivAdaye bhava jayI bho3 edhi jainazca bhoH // gotre / abhivAdaye vAssyohaM bhoH zivamastu tavApi vAtsya3 amivAdaye gAryoha bho modasva gAya' // nAma / yuSmAnapyamivAdaye sukRtavAnbhUyAH kumAra3 bhavAyuSmAMzca kumArapAla / ityatra "bhastrI." [10] ityAdinA pluto vA // nIzUdravarjanaM kim / amivAdaye vAtsyahaM bhoH puNyaidhi vAsi / abhivAdaye tuSajoha bhojayatAttapaja // vasantatilakA // someTapurI3makalaya3: sumatA36 Apa3H sAdhAzu gUrjarapure3 aMgama3H pRthA3u / tatra3 abhUzvarakumAravihAracaitya- .. * dRSTayA3i dikSviti tadAjani pAnthavArtA // 10 // 100. tadA pArzvanAthabhavanadvayavidhAnakAle dikSu pAnthavArtA pathikAnAM mitho vArtAjani / kathamityAha / he sumatA3i sumate tvaM someTpurI3m devapattanamakalaye3 ajJAsIrapazya ityarthastathA he sAdhA3u sAdho tvaM someTpurI3mA3: agamastathA he sumatA3i tvaM tathA he sAdhA3u tvaM ca pRthA3u pRthau vistIrNe gUrjarapure3 aNahilapATake cAgama3stathA tatra somedapurIgUrjarapurayorvarakumAravihAracaityadRSTyA3i vare adbhute kumAravihArau kumAravihArAkhye ye caitye pArzvanAthaprAsAdau tayoryA dRSTistadarthaM tvamabhUH saMpanno varakumAravihAracaitye devaM dRSTavAnityartha iti / etenaitayoH kumAravihA1 e apaga'. 2 e kulAmA . 1 sI vAtsya a. 2 e bI dayo gA. 3 bI strIsUdra. 4 sI haiM bho pu. 5.e ya3 AzA. 6 bI dhA3 sA. 7 bIpa Aga'. sI degpa a. 8 sI pRtho vi. 9 sI hilapA. 10 biityrthH| e. Page #664 -------------------------------------------------------------------------- ________________ 640 vyAzrayamahAkAvye [kumArapAlaH rayonirupama rAmaNIyakamuktam / sarvatra "prazne ca pratipadam'' [7. 4. 98] iti plutaH // bhaktosi sAdhA3u tato vasAmi svame nidiSTaH kSitipaH kumAra pAlezvarAkhyAyatanaM vyadhatta // 101 // 101. kSitipo bhaimiraNahilapure kumArapAlezvarAkhyAyatanaM vyadhattAkArayat / yataH svapne zaMbhunA nidiSTa AjJaptaH / kathamityAha / he sAdhA3u ana "dUrAd" [7. 4. 99 ] ityAdinA plutH| he sAdho kumArapAlAsi tvaM mayi bhaktastatastasmAddhetoH kiM girA3u / atra "vicAre pUrvasya" [ 7. 4. 95 ] iti plutaH / girau himavati sphaTikAcale vA svAzraye vasAmi kiM vA te puri vasAmi tvadbhaktivizeSahatahRdayohaM svAzrayaM giri(riM) muktvANahilapure vastumicchAmIti tAtparyArtha iti // upajAtiH // AyuSmAnbhava bhUpatA3i ajaya3:] zAntyA3 subuddhA3yuSI[3] jiSNA3khUrja tadaichandave jaya ciraM cauSTalukyacUDAmaNe / kSmAnRNyIkaraNAtpravartaya nija saMvatsaraM cetyRSi vAghoSatsu sadA nRpaH padavidhiryadvatsamarthobhavat // 102 // - 102. yadvadyathA padavidhiH padasaMbandhI vidhiH sadA samarthapadA 1 e dhattAkA. 2 e ra colu. 1bI maM rama. 2 e sI degti pAda. 3sI nA iti A. 4 e pluto sA. 5 sI jAti / A.: _ * ita uttarANi bI pustakapatrANi na labdhAni. Page #665 -------------------------------------------------------------------------- ________________ [hai. 7. 4. 102.] viMzaH srgH| 641 zrayo bhavati samarthAnAM padAnAM syAdityarthaH / tathA nRpaH kumArapAlaH sadA samarthaH sarvazaktisaMpadbhiH zaktobhavat / zabdazleSeNopamA / keSu satsu / RSiSu / kiMbhUteSu / AghoSatsu bhaimerlokottarairvinayAdiguNairavadAtairhRtahRdayatvenAziSo dadatsu / kathamityAha / he bhUpatA3i bhUpate AyuSmAnbhava yuSmAnbho abhivAdaya iti kumArapAlAbhivAdotra gamyaH / "astrIzUde" [ 7. 4. 101 ] ityAdinA pratyabhivAdena plutaH / tathA he subuddhA3y subuddhe zAntyA3 indriyajayena kRtvarSI3napyajaya3: / sarvatrAtra "prazne ca0" [ 7. 4. 98 ] ityAdinA plutH| tattasmAtkenApyajeyAnAmantaraGgadviSAmapi jayAddhetohe jiSNA3v jiSNo Urja jagatrayepi baliSTho bhava / vikalpena [gya]ntAzcarAdaya iti matAzrayaNAnnAna Nic / tathA he ai4ndave atrANantAyUnIj / he somavaMzya tathA he cau4lukyacUDAmaNe jagadrakSAyai ciraM jaya / tathA kSmANyIkaraNAnnijaM saMvatsaraM pravartaya ca / pRthvImanRNIkurvanhi nijanAmnA saMvatsaraM pravartayatIti sthitiriti / / prazne / someTpurI3makalaya3[:] sumatA33 / Apa3H sAdhA3u / tatra3abhUzvarakumAravihAra[caitya]dRSTyA3i / gUrjarapure3 agama3[:] pRthA3u' // aAyAm / bhaktosi sAdhA3u // vicAre / tato vasAmi girA3u kiM te puri // pratyabhivAde / AyuSmAn bhava bhUpatA3i / atra "praznArcA0" [102] ityAdinA saMdhiyogyasya saMdhyakSarasya pluto bhavannAkAra idutparaH pluto bhavati / sa ca pratyAsatyA ekArakArayorikArapara okAraukArayorukArapara iti // 1 e dA sadA sa. 2sI netyai ca. 3 sI jiSNo. 4 sI "ve ti. 5 sI nRNIka. 6 sI 'yasva / pRthivIma. 7sI girau3uta kiM, 8 e kArarai. Page #666 -------------------------------------------------------------------------- ________________ 642 vyAzrayamahAkAvye [kumArapAlaH] ajaya3[:] zAntyA3 subuddhAkSI3n / jiSNA3vUja / ityatra "tayogvI0" [103] ityAdinA tayoH plutAkArAtparayoridutoH sthAne svare pare saMhitAyAM viSaye yavau // kecidaidautozcaturmAnaM plutamicchanti / ai4ndave / cauthlukyacUDAmaNe // padavidhiryadvatsamarthobhavat / ityanena " samarthaH padavidhiH " [ 122] iti sUtrArtho jJApitaH // zArdUlavikrIDita chandaH // aSTAviMzaH pAdaH samarthitaH // iti zrIjinezvarasUriziSyalezAbhayatilakagaNiviracitAyAM zrIsiddhahemacandrA bhidhAnazabdAnuzAsanadyAzrayavRttau viMzaH sargaH samarthitaH // . 1e martha pa. Page #667 -------------------------------------------------------------------------- ________________ saMpUrNa cedaM vyAzrayamahAkAvyaM tatsaMpUrNA ca tadvRttirapIti zubhamastu // namaH zrIpArzvanAthajinadattagurupAdapadmebhyaH / prasIdantu jinezvarasUrigurupAdAH / sadA pramatyai tatrabhavatyai sarasvatyai namostviti // zrIcAndre vipule kuletivimale zrIvardhamAnAbhidhA___cAryendrasya jinezvarontiSadabhUtsUrijiAnAM patiH / zrImadurlabharAjasaMsadi vasatyadhvAnamuddayotya yaH sAdhUnsAdhuvihAriNo vyaracayacchIgUrjarAtrAvanau // 1 // saMvegaraGgazAlAM sudhAprapAM tvakRta zivapathikahetoH / 'yontaHsiddhipathaM tatpade(Tre?) sa jinacandrasUrirudait / / 2 // tatpaTTebhayadevasUrirabhavadyaH pArzvakalpadrumaM sacchAyaM zritadattavAJchitaphalaM zrIstambhaneropayat / jantUnAM hitahetavetra sugharTIthaiH sadodyadrasaiH saMpUrNAzvanavAGgavRttisarasIH zreyorthasosUcyataH // 3 // tacchiSyo jinavallabho gururabhAcAritrapAvitryataH __ sAroddhArasamuccayo nu nikhilazrItIrthasArthasya yaH / siddhAkarSaNamantrako nvakhilasadvidyAbhirAliGganAt kIrtyA sarvagayA prasAdhitanabhoyAnAyavidyo dhruvam // 4 // tatpaTTAmbarasUraDambaradheraiH kRSNAtidaivataiH sevyaH zrIjinadattasUriravibhaH prAyAM yugAgrIyatAm / 1 sIti / na. 2 sI nAthAya zrIji . 3 sI hAraNo. 4 e "riNe vya'. 5 e zAlAyAM su. 6sI yontisiddhapa. 7 sI taheta. 8 e TArthe sa. 9 sIvana. 10 sI sUtryAta / ta. 11 sI ko dhvasthila'. 12 sI yapiyoM. 13 sI dhara kR. 14 sI ribhavibha prAp.. Page #668 -------------------------------------------------------------------------- ________________ 644 kenApyaskhalitapratApagaruDo yasya trilokyAM sphura- ... sroTaM troTamapAsyati zritavatAM vighnAhipAzAnkSaNAt // 5 // tatpaTTecalacUlikAJcalamalaMcakreSTavarkopi sa zrIsAndro jinacaNDasUrisuguruH kaNThIravAbhopamaH / yaM lokottararUpasaMpadamapekSya svaM pulindopamaM manvAno nu dadhau smarastaducitAMzcApaM zarAnpaJca ca // 6 // Aruhya kSitibhRtsabhAcaturikAM nirjitya durvAdina stejognau jvalite lasatyanudizaM nAde yazodundubheH / pANaukRtya jayazriyo gurumahairyaH sA(zA?)radAM mAtaraM pRthvI conmuditAM vyadhAjinapatiH sUriH sa jajJe ttH||7|| prAsAdottamatuGgazRGgasubhagaM paryaSkarottatpadaM zrImAnsUrijinezvarotra bhagavAngAGgeyakumbhaprabhaH / mAdhuryAtizayazriyA nirupamA yadvAcamanvahato nUnaM sApi sitA mudhA ca lavaNaM vArIva cottAraNAm // 8 // yA rUpAtizayAdvidUSakamivAnaGga hasatya asA saumyatvAnnu dadAti lekSmamiSataH patrAvalambaM vidhau / nAnAsiddhiramAdbhutAtkarakajAjitvaiva lakSmyAzritaM padmaM vAttatRNAnanaM vitanute manye mRNAlacchalAna // 9 // sUrijinaratna iha buddhisAgaraH sudhI ramarakIrtiH kaviH pUrNakalazo budhaH / jJau prabodhendugaNilakSmitilako pramo dAdimUldayo yadvineyottamAH // 10 // 1 sI paTTAM ca. 2 sI hairyacchAra'. 3 sI vyadhyAji'. 4 sI 6 dhImA . ' 5 sI lakSmyami." 6 sI lakSmyujhjhitaM. 7 sI laso bu. / 8 sI `ttamA / su. Page #669 -------------------------------------------------------------------------- ________________ 645 sugurostasyAdezAtsa karNakarNotsavaM vivRtimetAm / khamativibhavAnusArAnmuniya'dhAdayatilakagaNiH // 11 // AmnAMtI sarvavidyAsvavikalakavitAkelikelInivAsa(saH) kIAya?)bdheH pAradRzvA tribhuvanajanatopakriyAsvAttadIkSaH / niHzeSagranthasAthai mama gururiha tu vyAzrayetiprakAmaM __TIkAmetAM sa lakSmItilakakaviraviH zodhayAmAsa samyak // 12 // aMgye dvAdazabhitrayodazazate zrIvikramAbdeSviyaM __ zrIprahlAdanapattane zubhadine dIpotsavepUryata / medhAmAndhamadAtkathaMcidiha yaccAyuktamuktaM mayA zodhyaM svalpamatau prasadya mayi tnnirmtsrairmedhire(raiH)||13|| saptadaza sahasrANi zlokAH paJca zatAni ca / catuHsaptatirapyasyA vRttermAnaM vinizcitam // 14 // prakrIDatparimAdyadaGgisubhagA zrIbhUrbhuvaHsvastrayI sarveSAM parameSThinAM sitayazobhidyoMtitA sarvataH / yAvaddIpamahotsavaM pravibhRte teSAM pratApojjvala hIpaistAvadiyaM karotu vivRtiH prAjyaM surAjyaM bhuvi // 15 // - ....1 sI zAtsyaka. 2 sI nAtA sa'. 3 sI agre dvA. 4sI sre|s. 5 enAM zata. 6 e tApajjva. .7 sI rAjye bhu. Page #670 -------------------------------------------------------------------------- ________________ Page #671 -------------------------------------------------------------------------- ________________ Bombay Sanskrit and Prakrit Series, Edited under the Supervision of the Publication Department of the Bhandarkar Oriental Research Institute, Poona. RS. AS. No. I Pancatantra, Book IV and V, edited with Notes by Dr. G. Buhler ... ... ... ... ... 0 4 No. II Nagojibhatta's Paribhasendus'ekhara, Part I, Sanskrit Text and Various Readings, edited by Dr. F. Kielhorn (out of stock) ... ... ... ... No. III Pancatantra, Books II, ar Notes, by Dr. G. Buhler ... ... ... No. IV Pancatantra, Book I, edited with Notes, by Dr. F. Kielhorn ... ... .. ... ... 06 No. V Raghuvams'a of Kalidasa, with the Commentary of Mallinatha, Part I (Cantos 1-VI), edited with Notes, by Mr. S. P. Pandit, M. A. ... ... ... 18 NO. VI Malavikagnimitra of Kalidasa, edited with Notes, by Mr. S. P. Pandit, M. A., 2nd edition (out of stock) ... ... ... ... ... ... ... No. VII Nagojibhatta's Paribhasendus'ekhara, Part IIA, (Paribhasas 1-37) Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... 0 8 No. VIII Raghuvams'a of Kalidasa, with the Commen tary of Mallinatha, Part II (Cantos. VII-XIII,) edited with Notes, by Mr. S. P. Pandit, M. A. (out of stock ... ... ... ... .. . ... .. No. IX Nagojibhatta's Paribhasendus'ekhara, Part IIB, (Paribhasas 38-69), Translation and Notes, by . Dr. F. Kielhorn ... ... ... ... ... 0 8 No. X Das'akumaracarita of Dandin, Part I, by Dr. Buhler and Part II, by Dr. Peterson, re-edited with Notes in one Volume, by G, J. Agashe ... 4 6 No. XI Nitis'ataka and Vairagyas'ataka of Bhartphari, edited with Notes, by Justice K. T. Telang, M. A. (copy-gright restored to the editor) ... ... ... ... Page #672 -------------------------------------------------------------------------- ________________ ( 2 ) RS. AS. No. XII Nagojibhatta's Paribhasendus'ekhara, Part IIC, (Paribhasas 70-122), Translation and Notes, by Dr. F. Kielhorn ... ... ... ... ... 0 8 No. XIII Raghuvanis'a of Kalidasa, with the Commen tary of Mallinatha, Part III (Cantos. XIV-XIX ) edited with Notes, by Mr. S. P. Pandit, M. A. (out of stock) ... ... ... ... ... ... ... No. XIV Vikramankadeva-carita of Bilhana, by Dr. G. Buhler (copy-right restored to the editor) ... ... ... No. XV Malati-Madhava, with the Commentary of Jagaddhara, edited with Critical Notes, etc., by Dr. R, G. Bhandarkar, Second edition ... ... ... 4 4 No. XVI Vikramorvas'iya of Kalidasa, with Notes, by S. P. Pandit, M. A., Third edition ... ... ... 2 0 No. XVII Hemacandra's Des'i-namamala, Part I, by Prof. Pischel and Dr. Buhler, Under revision ... ... No. XVIII* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part I, by Dr. Kielhorn, Second edition ... ... 1 No. XIX* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part II, by Dr. Kielhorn, Second edition... ... 1 8 No. XX* Vyakarana-Mahabhasya of Patanjali, Vol. I, Part III, by Dr. Kielhorn, Second edition ... ... 1 No. XXII Vyakarana-Mahabhasya of Patanjali, Vol. II, Part I, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIIT Vyakarana-Mahabhasya of Patanjali, Vol. II, Part II, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIII Vasistha-Dharmas'astra, edited with Notes, by Dr. A. A. Fuhrer (Second edition) ... ... O 12 No. XXIY Kadambari by Bana and his Son, Vol. I, Text; Vol. II, Notes and Introduction, by Dr. P. Peterson, Vol. II, out of stock, Vol. I, Rs. 2, both together ... 5 8 No. XXV Kirti-kaumudi, edited with Notes, by Professor A. V. Kathawate (copyright restored to the editor)... * Nos. 18, 19 and 20 are bound together in one volume, the whole volume being priced Rs. 4-8. + Nos. 21, 22 and 26 are bound together in one vclume, the whole volume being priced Rs. 9. Page #673 -------------------------------------------------------------------------- ________________ ( 3 ) RS. AS. No. XXVI+ Vyakarana-Mahabhasya of Patanjali, Vol. II, Part III, by Dr F. Kielhorn, Second edition ... 3 0 No. XXVII Mudraraksaga of Vis'akhadatta, with the Commentary of Dhundiraja, edited with Notes, by Justice K. T. Telang, M. A. (copy-right restored to the editor) ... No. XXVIII* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part I, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXIX* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part II, by Dr. F. Kielhorn, Second edition ... 3 No. XXX* Vyakarana-Mahabhasya of Patanjali, Vol. III, Part III, by Dr. F. Kielhorn, Second edition ... 3 0 No. XXXI Subhasitavali of Vallabhadeva, edited by Dr. P. Peterson and Pandit Durgaprasad ... ... 2 8 No. XXXII Tarka-kaumudi of Laugaksi Bhaskara, edited by Mr. M. N. Dvivedi (copy-right restored to the editor) ... ... ... ... ... ... No. XXXIII Hitopades'a of Narayana, edited by Dr. P. Peterson ... ... ... ... ... ... 0 14 No. XXXIV Gailavaho of Vakpati, edited by Mr. S. P. Pandit, M. A. ( under revision ) No. XXXV Mahanarayana Upanisad, edited by Col. G. A. Jacob ... ... ... ... ... ... 0 7 No. XXXVI Selections of Hymns from the Rgveda (First Series) By Dr. P. Peterson, (Fourth edition)... 20 No. XXXVII S'arngadharapaddhati, Vol. I, edited by Dr. P. Peterson ... ... ... ... ... 3 0 No. XXXVIII Naiskarmyasiddhi, by Col. G. A. Jacob (under revision) No. XXXIX Concordance to the Principal Upanisads and the Bhagavadgita, by Col. G. A. Jacob ... ... 4 0 No. XL Eleven Atharvana Upanisads, with Dipikas, by Col. G. A. Jacob, Second edition ... 1 8 + Nos. 21, 22 and 26 are bound together in one volume, the whole volume being priced Rs. 9. * Nos. 28, 29 and 30 are bound together in one volume, the whole volume being priced Rs. 9. Page #674 -------------------------------------------------------------------------- ________________ ( 4 ) RS. AS. No. XLI Handbook to the study of Rgveda, Part I, Comprising Sayana's Introduction to his Rgvedabhasya, with English Translation, by Dr. P. Peterson (under revision) ... ... ... ... ... No. XLII* Das'akumaracarita of Dandin, Part II, by Dr. P. Peterson ... ... ... ... ... ... ... No. XLIII Handbook to the Study of Rgveda, Part II, Comprising the Seventh Mandala of Rgveda with the Bhasya of Sayana ... ... ... ... ... 2 8 No. XLIV Apastambha-Dharmasutra, with the Commen tary of the Hiranyakes'i, Part I, by Dr. G. Buhler (under revision) ... ... ... ... ... .. No. XLV Rajatarangini of Kalhana, Part I, (Cantos I to VII) by Pandit Durgaprasad ... ... ... 18 No. XLVI Patasijali's Yogasutra, with the Scholia of Vyasa, and the Commentary of Vacaspati, and the Vrtti of Nagojibhatta, by Rajaram Shastri Bodas and Vasudeo Shastri Abhyankar (Second edition) ... ... ... ... ... ... 3 8 No. XLVII Paras'ara's Dharma-sanihita, with the Com mentary of Sayana-Madhavacarya, Vol. I, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 2 2 No. XLVIII Paras'ara's Dharma-Sanihita, with the Com mentary of Sayana-Madhavacarya, Vol. I, Part II, by Mr. Vaman Shastri Islampurkar ... ... ... 20 No. XLIX Nyayakos'a, by Mahamahopadhyaya Bhima charya Zalkikar, (under revision ) No. L Apastambha-Dharmasutra with the Commentary of Hiranyakesi Part II, by Dr. Buhler (under revision) ... No, LI Rajatarangini of Kalhana, Vol. II, (Canto VIII) by Pandit Durgaprasad (under revision) ... ... ... No. LII Mscchakatika, Vol. I, Text with two Com. mentaries and Various Readings, by Mr. N. B. Godbole ... ... ... ... No. LIII Navasahasanka-carita, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... ... ... 1 10 * See above, No. X. Page #675 -------------------------------------------------------------------------- ________________ ( 5 ) RS, AS. No. LIV Rajatarangini of Kalhana, Vol. III, containing the supplements to the work by Dr. P. Peterson (under revision ) ... ... ... ... ... No. LV Tarkasamgraba of Annambliatta with Dipika, and Nyayabodhini, edited with Notes etc. by Y. V. Athalye and M. R. Bodas ( Second edition) ... 30 No. LVI Blattikavya, edited with the Commentary of Mallinatha, Vol. I, by Rao Bahadur K. P. Trivedi ... 90 No. LVII Bhattikavya, edited with the Comementary of Mallinatha, Vol. II, by Rao Bahadur K. P. Trivedi ... 6 0 No. LVIII Selections of Hymns from the Rgveda (Second Series ), by Dr. P. Peterson ( under revision ) ..... No. LIX Paras'ara's Dharma-Samhita, with the Commen tary of Sayana-Madhavacarya, Vol. II, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 4 0 No. LX Kumarapala-carita of Hemacandra, (in Prakrit) by S. P. Pandit, M. A. ... ... ... 8 8 No. LXI Rekhaganita, Vol. I, by Messrs. H. H. Dhruva and K. P. Trivedi ... ... ... ... ... ... 12 0 No. LXII Rekhagaaita, Vol. II, by Messrs. H. H, Dhruva and K. P. Trivedi ... ... ... ... ... 9 0 No. LXIII Eka vali of Vidyadhara, with Mallinatha's Commentary, edited by Rao Bahadur K, P. Trivedi... 14 0 No. LXIV Paras'ara's Dharma-Sanibita, with the Com mentary of Sayana-Madhavacarya, Vol. II, Part II, by Mr. Vaman Shastri Islampurkar ... ... ... 5 0 No. LXV Prataparudra-yas'obbusana of Vidyadatha, with Commentary Ratnapana of Kumarsvamin, edited by Rao Bahadur K. P, Trivedi ... ... ... 11 0 No. LXVI Harsa-carita of Bana, Part I, Text with Commentary Samketa, edited by Dr. A. A. Fuhrer ... 2 0 No. LXVII Paras'ara's Dharma-Samibita, with the Com mentary of Sayana-Madhavacarya, Vol. III, Part I, by Mr. Vaman Shastri Islampurkar ... ... ... 4 0 No. LXVIII S'ribbasya of Ramanuja, Vol. I, Text, edited by Mr. Vasudev Shastri Abhyankar ... ... 11 0 Iruva Page #676 -------------------------------------------------------------------------- ________________ ( 6 ) RS. A. No. LXIX Dvyas'raya-kavya of Hemacandra, Vol. I, (Cantos I-X) by Prof. A. V. Kathawate ... 9 0 No. LXX Vaigakaranabhusana of Kondabbatta, with the Vaiyakaranabhusanasara and the Commentary Kas'ika of Harirama edited with Notes, by Rao Bahadur K. P. Trivedi ... 10 0 No. LXXI Sadbhasacandrika of Laksmidhara, with In troduction, Notes etc., by Rao Bahadur K, P. Trivedi ... ... ... ... ... ... ... 7 8 No. LXXII S'ribhasya of Ramanuja, Vol II, Notes, by Mr. Vasudev Shastri Abhyankar ... ... ... 6 8 No. LXXIII Nirukta of Yaska, with the Commentary of Durgacarya, Vol. I, by Professor H. M. Bhadkamkar ... ... ... ... ... ... 9 No. LXXIV Paras'ara's Dharma-Samhita, with the Com mentary of Sayana-Madhavacarya Vol. III, Part II, by Vaman Shastri Islam purkar ... ... ... 5 8 No. LXXV Kavyadars'a of Dandin with a new Coia mentary, edited with Notes by Professor S. K. Belvalkar and Rangacharya Raddi Shastri, Parts I and II published, Part III in Press. The published Parts ... ... ... ... . ... ... 4 4 No. LXXVI Dvyas'raya-kavya of Hemacandra with the Commentary of Abhayatilakagani, Vol. II, (Cantos XI-XX) by Prof. A. V. Kathawate .... 0 WORKS OUT OF SERIES Aitareya Brahmana, Word-index to, compiled by Pandit Vishwanath Balkrishna Joshi ... ... ... 4 0 Amarakos'a with the Commentary of Mahes'vara, edited, with an Index, by Mr. Ramchandra Shastri Talekar... 0 13 Atharvaveda Samlita, with the Commentary of Sayana. carya, edited, by Mr. S. P. Pandit, Four volumes al Rs. 10 each ... ... ... ... ... ... 40 0 Kavyaprakas'a,* edited by Vamanacharya Zalkikar with his own Commentary, (under revision Vendidad, Complete in two Volumes ... ... ... ... 5 0 RS. AS. * Kavyaprakas'a, Ullasas I and II (available separately) ... ... 0 10 Kavyaprakas'a, Ullasas I, II, and X with Zalkikar's Sanskrit Introduction (available separately ) ... ado :*... 30 Page #677 -------------------------------------------------------------------------- ________________ (7) THE SAME LIST ABRIDGED AND ARRANGED ALPHABETICALLY (For fuller details see the earlier list). RS. AS. Aitareya-Brahmana, Word-index to, by Vishwanath Bal krishua Joshi (out of series) ... ... ... ... 4 0 Amarakos'a with Malies'vara's Commentary, by Ramchandra Shastri Talekar, (out of Series ) ... ... ... O 16 Apastambha-Dharmasutra, Part I, by G. Buhler, (No. 44)... 13 Apastambha-Dharmasutra, Part II, by G. Buhler. (No. 50). ... Atharvaveda Sanihita with Sayanabhasya, four volumes, by S. P. Pandit, (out of Series) ... ... ... 400 Atharvana Upanisads, eleven, with Dipikas, by G. A. Jacob, ( No. 40 ) Bhattikavya with Mallinatha's Commentary, Part I, by K. P. Trivedi, (No. 56 ) ... ... ... ... 9 Bhattikavya with Mallinatha's Commentary, Part II, by K. P. Trivedi, ( No. 57) ... ... ... ... Concordance to the Principal Upanisads and the Bhagavad gita, by G. A. Jacob, (No. 39) ... ... ... 4 Das'akumaracarita, Part I, by G. Buhler, (No. 10 ) and Part II, by P. Peterson (No. 42), both together ... 4 Des'i-namamala, Part I, by Pischel and Buhler ( No. 17 ) ...... Dvyas'raya-kavya, Part I, by A. V. Kathawate, (No. 69) ... 9 Dvyas'raya-kavga, Part II, I by A. V. Kathawate (No. 76)... 90 Ekavali, with Commentary, by K. P. Trivedi, (No. 63) ... 14 0 Gaudavaho, by S. P. Pandit (No. 34) .. Handbook to the Study of Rgveda, Part I, by P. Peterson (No. 41 ) ... ... ... ... ... . .." Handbook to the Study of Rgveda, Part II, by P. Peterson (No. 43) ... ... ... ... ... ... 2 8 Harsa-carita, with Commentary, by A. A. Fuhrer, (No. 66)... 20 Hitopades'a, by P. Peterson, ( No. 33) ... ... ... O 14 Hymns from Rgveda, Selection of, (First Series ), by Dr. Peterson, ( No. 36) ... ... ... ... ..2 0 Page #678 -------------------------------------------------------------------------- ________________ ( 8 ) RS. A. Hymns from Rgveda, Selection of, ( Second Series ) by Dr. Peterson, (No. 58) ... ... ... ... ... ... Kadambari, Vol. I, Text and Vol. II, Notes and Introduc tion, by Dr. Peterson, (No. 24) ... ... ... 66 Kavyapraka'sa, with a Commentary, by Vamanacharya Zalkikar, (out of Series) ... ... ... ... ... Kavyadars'a with Commentary, Notes, etc. by S. K. Belvalkar and Raddi Shastri, Parts 1 and 2 (Part 3 in Press) ... ... ... ... ... ... 4 4 Kirtikaumudi, by A. V. Kathawate, (No. 25) ... Kumarapalacarita, by S. P. Pandit, ( No. 60) ... ... 88 Mrcchakatika, Vol I, by N. B. Godbole ( No. 52) ... ... 3 Malavikagnimitra, by S. P. Pandit, ( No. 6) ... Malati-Madhava, by R. G. Bhandarkar,( No. 15) ... .. 4 4 Mahabhasya, Vyakarana, of Patanjali, Vol. I, Parts I, II, and III together ( Nos. 18, 19, 20) ... ... Mahabhasya, Vyakaranam, of Patafijali, Vol. II, Parts I, II, and III together (Nos. 21, 22 and 26 ) ... ... 9 Mahabhasya, Vyakarana, of Patanjali, Vol. III, Parts I, II, and III together ( Nos. 28, 29, 30) ... ... Mudraraksasa, by K. T. Telang, ( No. 27 ) ... ... Mahanarayana Upanisad, by G. A. Jacob ( No. 35) ... 07 Naiskarmyasiddhi by G. A. Jacob, ( No. 38) ... Navasahasankacarita Part I, by Vaman Shastri Islampur kar, ( No. 53 ) ... ... ... ... ... Nirukta of Yaska, with Durga's Commentary, Vol. I, by H. M. Bhadkamkar ... ... ... ... Niti and Vairagya S'atakas, by K. T. Telang, (No. 11) ... Nyayakos'a, by Bhimacharya Zalkikar, ( No. 49) ... ... ... Pancatantra, Book I, by F. Kielhorn, ( No. 4) ... ... Pascatantra, Books II and III, by G. Buhler, ( No. 3) ... 0 Pancatantra, Books IV and V by G. Buhler, ( No. 1) ... 04 Paras'ara Dharmasarhita, Vol. I, Part I, by Vaman Shastri Islampurkar, (No. 47) ... ... ... ... 2 2 2 8 Page #679 -------------------------------------------------------------------------- ________________ (9) RS. A. .. Paras'ara Dharmasambita, Vol. I, Part II, by Vaman Shastri Islampurkar, ( No. 48) ... ... ... 20 Paras'ara Dharmasamhita, Vol. II, Part I, by Vaman Shastri Islampurkar, (No. 59 ) ... ... ... ... 4 0 Paras'ara Dharmasauhita, Vol. II, Part II, by Vaman Shastri Islampurker, (No. 64 ) ... 5 0 Paras'ara Dharmasambita, Vol. III, Part I, by Vaman Shastri Islampurkar, ( No. 67 ) Paras'ara Dharmasambita, Vol. III, Part II, by Vaman Shastri Islampurkar, ... ... ... ... ... 5 8 Paribhasendus'ekhara, Part I, by F. Kielhorn, (No. 2) ...... Paribhasendus'ekhara, Part II A, by F. Kielhorn, (No. 7) 0 8 Paribhasendus'ekhara, Part II B, by F. Kielhorn, ( No. 9) O 8 Paribhasendus'ekhara, Part II C, by F. Kielhorn, (No. 12) O 8 Prataparudrayas'obbusana of Vidyanatha, with Commen tary, by K. P. Trivedi, ( No. 65 ) ... ... ... 11 Raghuvans'a, Part I, by S. P. Pandit, ( No. 5) ... ... 18 Raghuvan s'a, Part II, by S. P. Pandit, (No. 8) ... ... ... Raghuvams'a, Part III, by S. P. Pandit, (No. 13)... ... ... Rajatarangiai, Part I, by Pandit Durgaprasad, ( No. 45 )... 1 8 Rajatarangini, Part II, by Pandit Durgaprasad, (No. 51)... ... Rajatarangini, Part III, by P. Peterson, ( No. 54 )... ... ... Rekbagaaita, Part I, by H. H. Dhruva and K. P. Trivedi, (No. 61 ) ... ... ... ... ... 12 0 Rekhaganita, Part II, by H. H. Dhruva and K. P. Trivedi, (No. 62) ... ... ... ... ... ... 9 0 Sarogadharapaddhati, Part I, by P. Peterson ( No. 37 ) ... 30 Sadbhasacandrika of Laksmidhara, by K. P. Trivedi, (No. 71 ) ... ... ... ... ... ... 7 8 S'ribbasya, Part I, by Vasudev Shastri Abbyankar, (No. 68 ) ... ... ... ... ... ... 11 0 S'ribhasya, Part II, by Vasudeo Shastri Abhyankar, (No. 72 ) ... ... ... ... ... ... 6 0 Subhasitavali of Vallabhadeva, by P. Peterson, (No. 31) ... 2 8 Tarkakaumudi of Laugaksi Bhaskara, by N. M. Dvivedi, (No. 32) ... ... ... ... ... . .. Page #680 -------------------------------------------------------------------------- ________________ ( 10 ) RS. AS. Tarkasamgraha of Annambhatta, by Y. V. Athalye, (No. 55) 3 0 Vasistha Dharmas'astra, by A. A. Fuhrer, ( No. 23 ) ... O 12 Vaigakaranabhusana of Kondabhatta, with two Com mentaries, by K. P. Trivedi, (No. 70) ... ... 100 Vendidad, in Two Volumes, ( out of Series )... ... ... 5 Vikramankadeva-carita, by G. Buhler, ( No. 14 ) ... ... Vikramorvas'iya by S. P. Pandit, ( No. 16 ) ... ... 20 Yogasutrag of Patanjali, by Rajaram Shastri Bodas, and Vasudev Shastri Abhyankar, (No. 46) ... ... 38 . BOMBAY SANSKRIT AND PRAKRIT SERIES, (i) Works in Press. (1) Asubhasya of Vallabhacarya with an Original Commentary by Pandit Shridhar Shastri Pathak. (2) Apastamba-Dharmasutra Parts I and II, by Buhler, No. 44 and 50 (Second edition). (3) Gauqavaho of Vakpati, by S. P. Pandit, No. 34 (Second edition), (4) Hymns from Rgveda, Second Selection, by P. Peterson, No. 58 (Second edition). *15) Kavyaprakas'a of Mammata by Vamanacharya Zalkikar (Fourth edition). (6) Karyadars'a of Dandin with Commentary, Notes etc. Part 3, by S. K. Belvalkar, and Raddi Shastri (No. 75). (7) Kavyalamkarasarasamgraha by N. D. Banhatti. (8) Syadvadamanjari of Mallisena with the Com. of Hema candra and Notes by Prof. A. B. Dhruva, M. A., LL. B. (9) Tarkabbasa of Kes'avamis'ra, with Notes, by Prof. D. R. Bhandarkar, and Pandit Kedarnath. RS. AS. *Kavyaprakas'a, Ullasas I and II (available separately) ... ... 0 10 Kavyaprakas'a, Ullasas I, II, and X with Zalkikar's Sanskrit Introduction ( available separately) ... ... ... .. ... 30 Page #681 -------------------------------------------------------------------------- ________________ ( 11 ) (ii) Works under Revision. (1) Des'i-namamala of Hemacandra, Second edition, with an Index by Prof. P. V. Ramanujaswami, M. A. (No. 17.) (2) Hand-book to the study of Rgveda Parts I and II by P. Peterson, Second edition (Nos. 41 and 43). (3) Naiskarmyasiddhi, (No. 38) Second edition, by Prof. Hiriyanna, M. A. (4) Nyayakos'a by Vamanacharya Zalkikar, Second edition, revised and enlarged, (No. 49). (5) Rajatarangini of Kalbana, Parts I, II, and III, by P. Peterson and Pandit Durgaprasada, Second edition, (No. 45, 51 and 54). (iii) Works in Preparation. (1) Mucchakatika, Vol. II, Notes, etc., by K. C. Mehendale, B. A. (2) Nirukta, Vol. II, by R. G. Bhadkamkar, M. A. (3) Prakriyakaumudi of Ramacandra, by Rao Bahadur K, P. Trivedi, B. A. (4) Vyavahara-mayukha of Nilakaatha, by Prof. P. V. Kane, M. A. LL. M. GOVERNMENT ORIENTAL (HINDU) SERIES. (i) Works in Press. (1) Sarvadars'anasain graha of Sayana, with a new Commentary by Mabamahopadhyaya Vasudeo Shastri Abhyankar. (ii) Works undertaken. (1) Apastamla S'ulba Sutra by Prof. R. N. Apte, M. A., LL. B. (2) Bihatsawhita by Mr. R. V. Patwardhan, B. A., LL. B. (3) Nighamtu and Nirukta by Prof. V. K. Rajwade, M. A. (4) R. G. Bhandarkar's Collected Writings, Vol. I, by Mr. N. B. Utgikar, M. A. (5) R. G. Bhandarkar's Collected Writings, Vol. II, by Mr. N, B. Utgikar, M. A, Page #682 -------------------------------------------------------------------------- ________________ ( 12 ) (6) S'abarbhasya by Dr. Ganganath Jha, M. A., D. Litt. (7) Vyakarana-Mahabhasya, English Translation, by Prof. K. V. Abhyankar, M. A. and Mahamahopadhyaya Vasudeo Shastri Abhyankar. (8) Vyakarana-Mahabhasya, Word-Index, by Pandit Shridhar Shastri Pathak and Siddheshwar Shastri Chitrao. MISCELLANEOUS WORKS. (i) In Press. (1) List of new Mss. added to the Manuscripts Library (1895- 1915). (ii) In Preparation. (1) Catalogue of Sir R. G. Bhandarkar's Private Library. *** The Annals of the Bhandarkar Oriental Research Institute, issued six-monthly. Annual Subscription Rs. 10. Vol. I, Part I. ... ... ... July 1919. Do, Part II. ... ... January 1920. Vol. II, Part I. ... ... July 1920. Do, Part II. ... ... ... January 1921.