________________
[है० ५.४.४१. ]
त्रयोदशः सर्गः ।
१५३
९०. हे हुल्लड त्वमस्मदर्चाया अस्मत्कर्तृकपूजायाः कर्मणो वोढा वोढुमर्हः सञ्जीया जीवेतिवादिनस्तान्नागान्विसृज्य मुत्कलयित्वा । शिष्टं स्पष्टम् ॥
क्ष्मामप्युत्पाटयामैवंवादिनो ये पुराहयः ।
मा कुपडुलड इति भीता वारेषु तेप्ययुः ॥ ९१ ॥
९१. स्पष्टः ।।
वोढास्मदचीयाः । अत्र “अर्हे तृच्" [ ३७ ] इति तृच् ॥
जीयाः । जीव । इत्यत्र “आशिषि " [ ३८ ] इत्यादिनाशीः पञ्चम्यौ ॥ क
1
श्चित्तु समर्थनायां पञ्चमीमिच्छति । क्ष्मामप्युत्पाटयाम ॥
मा कुपत् । इत्यत्र "माझ्यद्यतनी " [ ३९ ] इत्यद्यतनी ॥ माम धाक्षीद्धिमं मेति हिमेनोपाय मादिशत् । दमनो मा स्म गृहान्मे दारानित्यागमं त्विह ।। ९२ ॥
९२. हिमं मा स्म मा मां धाक्षीद्दहदिति हेतोर्दमनो हिमेनोपाय मामादिशदहं तु मे दारान्दमनो मा स्म गृह्णादिति हेतोरिह स्थान आगमम् ॥
मास्म गृह्णात् । मा स्म धाक्षीत् । इत्यत्र "सस्मे ह्यस्तनी च " [ ४० ] इति ह्यस्तन्यद्यन् ॥
तत्पतित्वात्र कूपेहमप्राप्तोषोपि चान्तरा । वज्रास्यमक्षिकाक्षुण्णो भविष्यामि सुखी क्षणात् ॥ ९३ ॥
९३. स्पष्टः ॥
मक्षिकाक्षुण्ण भविष्यामि । इत्यत्र “धातोः ०” [४१] इत्यादिना क्षु
४ एसी
१ बी 'प्युताट २ सी डी यामेव ' .
म.
१ ए सी डी मनौषा,
२०
Jain Education International
३ ए सी डी 'मनौषा'.
For Private & Personal Use Only
www.jainelibrary.org