________________
१६४
घ्याश्रयमहाकाव्ये
[जयसिंहः ]
६. उ हे नृप किं किमिति नोस्माञ् शाक्रिनिंकारं शपेः शाकिनीशब्दमुच्चार्याक्रोशसि शाकिन्यो यूयमित्याक्रोश सीत्यर्थः । तथा किमित्यत्र पृथव्यां भोज्यं भक्ष्यं स्वादुंकारं रुच्यं कृत्वा नात्तासि न भोक्ष्यसे । अथ तथा भोगं वैषयिकं सुखं मृष्टंकारं रुच्यं कृत्वेह जगति किमिति न भोक्ष्यसे । तथा नोस्माकं चर्चया विचारेण किं मुधा निरर्थकमायस्यसि खिद्यसे ॥ विलासिनीनां पिवसीह मृष्टां कृत्वा न किं गीतसुधां हताश । किं योगिनीदर्शमिह व्यराध्यस्त्वं वैरिणीवेदमिवातिमूढ ॥ ७ ॥ ____७. पूर्वार्धं स्पष्टम् । हेतिमूढेह पृथ्व्यां योगिनीदर्श यां यां योगिनीमपश्यस्ती तां वैरिणीवेदमिव वैरिणी ज्ञात्वेव लब्ध्वेव विचार्येव वा किमिति त्वं व्यराध्योभ्यभवः ॥
शाकिनिंकारं शपेः । अत्र “शापे व्याख्यात्' [ ५२ ] इति ख्णम्वा ॥ स्वादुंकारम् । मृष्टंकारम् । अत्र "स्वादु०" [ ५३ ] इत्यादिना वा ख्णम् ॥ अदीर्घादिति किम् । मृष्टां कृत्वा ॥ वैरिणीवेदम् । योगिनीदर्शम् । अन्न “विग्भ्यः०" [५४ ] इत्यादिना
णम्वा
॥
यदीच्छसि स्वस्य सुखानि यावजीवं चिरायोदरपूरमाशु । तचर्मपूरं ननु देहि यावद्वदं बलिं नः परिखादिनीभ्यः ॥ ८ ॥
१ डी ह प्यरा'.
१ वी भक्षं स्वा. २ बी कारं कृष्यं कृ. ३ डी कार कृत्वां कृ. सी कारं कृस्त्व्यं कृ. ४ बी °ष्टं कृत्वा रु. ए कार २०. ५ ए “ति ना भो. ६ सी डी यां यो'. ७ सी स्तां वै. ८ बी °णी वैरिणी ज्ञा०. ९ डी °ति श्वं विरा". १० सी त्वं विरा. ११ डी किनी का.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org