________________
[ है० ५.४.५९. ] चतुर्दशः सर्गः ।
१६५
८. नतु हे राजन्नाशूदरपूर मिष्टभोज्यैरुदरं पूरयित्वा यावज्जीवं यावज्जीवसि तावच्चिराय चिरकालं स्वस्य यदि सुखानीच्छसि ततदा यावद्वेदं यावल्लभामहे तावत्परिखादिनीभ्यो भक्षिकाभ्यो नोस्मभ्यं चर्मपूरं कडित्रं पूरयित्वा बलिं देहि ||
२
यावद्वेदम् । यावज्जीवम् । अत्र " यावतः ०" [ ५५ ] इत्यादिना णम् ॥ चर्मपूरम् । उदरपूरम् । अत्र “ चर्म ०" [ ५६ ] इत्यादिना णम् ॥
रुष्टासु चारमा स्वभिवर्पितादो न सिन्धुपूरं न च गोष्पदप्रम् । न कम्बलको महो न चेलनोपं च देशे तव राजजाल्म ॥ ९ ॥
९. अहो राजजात्म नृपाधमास्मासु रुष्टासु सतीषु तव देशे यावता सिन्धुर्नदी गोष्पदं च पूर्यते तावत्किंबहुना यावता कम्बलचेले क्नूयेते आर्द्रीभवतस्तावदुष्यब्दो मेघौ न वर्षिता न वर्षिष्यति ।।
। ऊ
गोष्पदम् । सिन्धुपूरम् । अत्र “वृष्टि ० " [ ५७ ] इत्यादिना कारस्य लुक्च वा ॥
चेलक्कोपम् । कम्बलक्लोपम् । अत्र “चेल० " [ ५८ ] इत्यादिना णम् ॥ मेघे च गात्रात्पुरुषात्परस्थस्नायं ह्यवृष्टे वदनाय पिंषन् । कः शुष्कपेषं क उ रूक्षपेषं कथूर्णपेपं च भवेन्न गर्ह्यः ॥ १० ॥
१०. उ हे राजन् हि स्फुटं स्वदनाय धान्याभावेन बुभुक्षया म्रियमाणत्वादत्यन्तं भोजनाय को नरः शुष्कपेषं पिंषञ् शुष्कं वद
१२
१ सी डी गोस्पद'. २ ए च गोत्रा'. ३ सी डी
१ ए जीवसि. २ बी "रिवादि". ३ ए म् । अहो. ५ डी मेघामवकपिं . ६ सी वोमेि ७ सी डी
'ति । मास्पद'. ९ सी गोस्पद. १० सीस्ता । ओका. डी गया । ऊ°. ११ ए वा । ओका'.
१२ बी सी डी को वरः .
Jain Education International
For Private & Personal Use Only
रुपापर
४ सी डी गोस्पदं. वष्यिष्य. ८ डी
www.jainelibrary.org