________________
व्याश्रयमहाकाव्ये [जयसिंहः ] ६. तदायतनं स्वयंभूरुद्रमहाकालदेवगृहं संप्रति लोके रुद्रमहालयेति नाम्ना प्रसिद्धUषाचरै राक्षसैविकीर्णं भग्नं यत्र स कश्चिद्विवक्षितस्तवास्माकं च पूर्वत्वेन प्रसिद्धो द्विजो निशि प्राक् प्राचि काले त्वया परीक्षितः। कीदृक्सन् । ब्रुवाणः । किमित्याह । न विभो कलिङ्गाञ्जगमेति । अहो द्विज त्वया कलिङ्गेषु द्विजो हत इति त्वयोक्तः । किल कलिङ्गेषु हि गतमात्रोपि द्विजोतिनिन्द्यत्वाच्चण्डाल इव द्विजपतेर्बाह्यः स्यात्कि पुनर्मत्सदृशो ब्राह्मणघातीत्यतितरां निन्दाभयात्कलिङ्गगमनमप्यपढुवान आह । हे विभो नाहं कलिङ्गान् ब्राह्मणीभूतचण्डालकान्देशभेदाञ् जगम गत एव न । एवं च ब्रमहत्या दूरापास्तैव । ननु मया कलिङ्गेषु ब्राह्मणो हत इति त्वया सुप्तेन प्रलपितं तत्कथमिदमुच्यत इत्याह । सुप्तोहं यत्कलिङ्गेपु ब्राह्मणस्य हननं विललाप तदनृतमिति ॥
सुप्तो यद्विललाप । न कलिङ्गाञ्जगम । इत्यत्र “कृत०" [११] इत्यादिना परोक्षा ॥ निचकार विप्रान्ह जघानं शश्वद्रुभुजे स यदल्लवणो यथा वा । इतिह न्यहञ्शश्वदभुत लोकान्स खरस्तथा किं न विवेदिथैनम् ७
७. तथा तादृशं द्विजाल्लोकांश्च नन्तं भुञ्जानं चैनं क्षपाटाधिप किं त्वं न विवेदिथ नाज्ञासीयद्वद्यथा स प्रसिद्धो लवणो नाम दानवो विप्रान्निचकार पराभूतवान् । ह इति संबोधने हननक्रियायां __ १ डी कारं वि . २ ए प्रान्जघा. ३ डीन श्व. ४ ए लोखान्न,
१ सी डी ति प्र. २ ए °मुखाच. ३ डी तत्तवा'. ४ बी च स पू. ५ ए °ति त्रयो . ६ बी क्तः । क. ७ वी पि आते . ८ ए जो इति°. ९ ए सी कलङ्गा०. १० ए भुजानं. ११ डी प्रद्धो'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org