________________
[ है०५.२.११.
द्वादशः सर्गः।
अरुणक्षपाटाधिपतिः प्रचारम् । इत्यत्र "ख्याते दृश्ये" [८] इति ह्यस्तनी ॥
स्मरसीश यस्मिन्विहरिष्यसि त्वं स्मरसीदमाराधदखेल एणैः। स्मरसीदर्चिष्यसि यच्च विप्रान्यदु दास्यसे तनिरभजि तीर्थम् ५
५. उ हे ईश स्मरसि यस्मिंस्तीर्थे विरिष्यसि बाल्ये क्रीडार्थ विचरितवांस्तथा यस्मिंस्त्वमेणैः सहारान्नैकट्येन निकटीकृत्येत्यर्थः । यदखेलो बाल्येक्रीड इदं स्मरसि तथा यस्मिंस्त्वं यच्च विप्रानर्चिष्यसि पादप्रक्षालनादिना पूजितवान् यदास्यसे च विप्रेभ्यो दानं दत्तवांश्वेदं स्मरसि तत्तीर्थं श्रीस्थलपुराख्यं संप्रति सिद्धपुरेत्याख्यया प्रसिद्ध निरभनि ॥
स्मरसीश यस्मिन्विहरिष्यसि । इत्यत्र "अयदि०" [९] इत्यादिना भविप्यन्ती ॥ अयदीति किम् । सरसीदं यस्मिन्यदखेल एणैः ॥
स्मरसीदं यस्मिन्नचिष्यसि । यच्च विप्रान्यद्दास्यसे । अत्र "वाकाङ्क्षायाम्" [१०] इति भविष्यन्ती वा ॥ अत्रार्चा लक्षणं दानं लक्ष्यमिति लक्ष्यलक्षणसंबन्धे प्रयोक्तुराकाङ्क्षा स्यात् । पक्षोदाहरणं ज्ञेयम् ॥ न विभो कलिङ्गाञ्जगेमानृतं तद्विललाप सुप्तो यदिति बुवाणः । स परीक्षितो यत्र निशि त्वया प्राक्तदुपाचरैरायतनं विकीर्णम् ६ ___ १ ए सी डी स्यते त°. २ डी गमोनृ. ३ ए सी डी नं प्रकी.
१ ए णक्षपा. २ सी डी पायधि'. ३ ए तिति ह्य. ४ बी विचारि. ५ ए सी डी था तस्मि . ६ ए नैकाट्ये. ७ डी से तंथा. ८ डी प्राभचिं. ९ ए सी डी क्षालादि . १० सी डी यददास्य. ११ डी राख्यन्संप्र. १२ ए ख्यं प्र. १३ ए सी डी ध्यसीति । य . १४ ए सी डी काङ्क्षया . १५ ए °न्ती ॥ अ. १६ बी दानलक्षमि. १७ ए त् । यक्षो. सी डी त् । व्यक्षो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org