________________
९२
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
ये दण्डा हस्तग्रा मध्यभागे सूक्ष्मा उभयोश्चान्तयोः पृथुला वरेच्छी ति नाना प्रसिद्धा यष्टिभेदास्ते धुवित्रदण्डा द्वन्द्वे शोभनाः सवित्रकारित्रवित्रदण्डा येषु तैस्तथाब्धवित्रैर्जलक्षेपणैः ||
शिरसां लवित्रैर्वपुषां खनित्रैर्भय नेत्रयोः क्षणदाटशस्त्रैः । अतितोत्रसेत्रालघुयोनत्रिविमेढकाः पत्रहयाः प्रणेशुः ॥ ४७ ॥
४७. क्षणदाटशस्त्रैर्हेतुभिः पत्रया रथा अश्वाश्च प्रणेशुः । यतः शिरसां लवित्रैर्वपुषां खनित्रैरत एव भयनेत्रयोत्रैर्भयस्य नेत्रैः प्रापयत्रैश्च संयोजनैश्च । किंभूताः सन्तः 1 तोत्रसेत्राणि प्राजर्नरश्मीनतिक्रान्ता भयेनातिपलायनादद्वज्ञातवन्तोतितोत्र सेत्रास्तथालघवोतिशीघ्रं पलायनेन बन्धानां शिथिलीभावात्प्रलम्बमाना योकाणां यत्राणां यो वैधिका येषु ते तथा । बाहुलकात्समासान्तविधेरनित्यत्वा । कजभावे ह्रस्वोत्र । तथा स्रवो भयेन मूत्रमस्त्येषां स्रवीणि मेद्राणि लिङ्गानि येषां ते तथा । एषु विशेषणकर्मधारयः ||
अतिदात्रदंष्ट्रैरतिपोत्रवः पिशिताशनैः स्तोत्रबलैर्बलेषु । अनुधात्रि नष्टेषु नृपशुकोप विजयैकपात्रं शरसेऋधन्वा ॥ ४८ ॥
४८. शराणां से क्षरणं धनुर्यस्य स तथा महाधनुर्धर इत्यर्थः । अत एव विजयैकपात्रं नृपो जयसिंहो बलेषु विषये चुकोप । यतोनुधाच्यामलकीतरूणां समीपे नष्टेषु । कैर्हेतुभिः । पिशिताशनै राक्षसैः ः । किंभूतैः । अतिदात्रा दात्रेभ्योपि वत्रा द्रंष्ट्रा येषां तैस्त
93
१ बी रीति. २ वी 'दा धु. राशी '. ५ बी 'श्मीरति'.
णम
९ बी.
Jain Education International
३ ए सी डी 'धास्ववि". ४ एसी ६ बी वका. ७ डी. ८ बी १० एस्. ११ ए सी डी षां ते तथा.
For Private & Personal Use Only
www.jainelibrary.org