________________
[है० ६.१.११०.] पञ्चदशः सर्गः ।
२११ रेणाचालीत् । कीदृक्सन । पाञ्चालायन्याद्यैः पाञ्चालानां राजा पाञ्चालस्तस्यापत्यं पाञ्चालायनिस्तदादिभिर्नृपैर्वृतस्तथा दाक्षायणार्थितो दारपत्यैर्युवभिन(क)षिभिर्माङ्गलिक्याय प्रस्थाने कृतार्थः । पाञ्चालीपतिवत् । यथा पाञ्चाल्या द्रौपद्याः पतियु(यु)धिष्ठिरः सोमनाथं प्रति पझ्यामचालीत्सोपि पाञ्चालायन्यायैधृष्टद्युम्नायैः श्यालकैतो दाक्षायणार्थितश्च ॥
पाञ्चालायनि । पाञ्चाली । इत्यत्र "अवृद्धादोर्न वा” [ ११० ] इत्यायनिचा ॥ अवृद्धादि ति किम् । दाक्षायण ॥
गार्गीपुत्रायणि गार्गीपुत्रिचार्मिणवत्तदा । चार्मिकायणिवच्चापि वार्मिणं वार्मिकायणिः ॥ १९ ॥ कार्कट्यायनवद्गारेटिं च गारेटकायनिः।। काककायनिवत्कार्कट्यं (टिय) च कार्कठ्यकायनिः ॥२०॥ काकिवच्चापि लाङ्केयं लाङ्काकायनिरुत्सुकः । लाङ्ककायनिवद्वाकिनि च वाकिनकायनिः ॥ २१ ॥ स्वानप्रतीक्षमाणास्तं संभ्रमाद्यान्तमन्वयुः ।
लाङ्किगार्गीपुत्रकायण्यादिमार्गाश्रयान्तरे ॥ २२ ॥ १९-२२. तदा राज्ञो गमनकाले यथा गार्गीपुत्रायणिं चार्मिण ऋषिरन्वयात्तथा गार्गीपुत्रिऋषिर्जयसिंहमन्वयात् । एवं सर्वत्र संबन्धः कार्यः । विनीतत्वादनुज्येष्ठमृषीननुव्रजन्तो राज्ञोनुयानेत्युत्कण्ठितत्वान्निजानप्यूषीनप्रतीक्षमाणाश्च सन्तः सर्वेपि गार्गी__ १ बी श्वार्मणिव.
१बी सीन् । पञ्चा. २ बी सी पैवृत. ३ सी कृत्यार्थः. ४ ए °पि पञ्चा. ५ वी धृष्टयद्यु. ६ बी चैः शाल. ७ बी नि । पञ्चा. ८ ए यणः । गा. ९ बी चाम्मिण, १० सी ने उत्क. ११ वी वानिजा. १२ सी तीक्ष्यमा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org