________________
[ है० ५.३.४०. ]
द्वादशः सर्गः ।
१०५
निघ । उद्घ । संधैः । उद्धन । अपधनः । उपन्नम् । इत्येते "निघोद्र० "
[ ३६ ] इत्यादिना निपात्याः ॥
घन | घनम् । घनः । एते " मूर्ति ० " [ ३७ ] इत्यादिना निपात्याः ॥
विधनैः । अयोघन । ब्रुवन । इत्येते " व्ययः ० " [३८] इत्यादिना निपात्याः ॥
निजघान स स्तम्बपरघ्नमुष्टी रथवाजिनः स्तम्बहनन्य ऋष्ट्या | असिमग्रहीत्स्तम्बधनं नु मुष्ट्या नृप उत्तरस्तम्बपदादिहेत्या ६८
६८. स्तम्बः स्थुडं हन्यतेनेन स्तम्बन्नो मतान्तरे तु स्तम्बन्ना मुष्टिर्यस्य स स्तम्बपरन्नमुष्टिर्महाबलः सन्स बर्बरः स्तम्बहनन्या ऋष्ट्या खड्गेन कृत्वा रथवाजिनो जयसिंहरथाश्वान्निजघान । ततश्चोत्तरत्रथादवरोहन्नृपः स्तम्बपदादिहेत्या स्तम्बो हन्यते यया तया स्तम्बया मुष्ट्या कृत्वासिमग्रहीत् । कीदृशम् । महाभरत्वात्स्तम्बंधनं नु प्रचदण्डमिव ॥
स्तम्बघ्न । स्तम्बंधनम् । एतौ " स्तम्बाद् मच " [ ३९ ] इति निपात्यो । स्त्रियां तु परत्वादनडेव । स्तम्बहनन्या ॥ केचित्तु कप्रत्यये निपातनं कृत्वा स्त्रियापिस्तम्बन्ना इतीच्छन्ति । तदपि स्तम्बपरम्नमुष्टिरित्यत्र वाक्यकाले प्रकटि - तम् ॥ अन्ये तु स्तम्बपूर्वस्यापि हन्तेः सातिहेतीति निपातनात्स्तम्ब हे येतीच्छन्ति ॥
परिघद्भुजो बर्बरकाद्दयेनं विहवोन्मुखः सोपहवेन तेनं । निहवोन्मुखश्चाभिहवोन्मुखेन स समाये त्वाहवमूदीव्यत् ६९
१ ए सी डी न निह..
१ बी त्याः । विघनैः.
४.
८ सी डी स्वप्नं । ए
१४
Jain Education International
२ एन । विह° सी डी 'न । वह°.
२ ए 'नम्.
५ बी 'हाभार°
एवा ज° सी डी धान्जघा'. ७ डी'नं । स्त.
६ सी डी बन्नं नु.
For Private & Personal Use Only
www.jainelibrary.org