________________
[है० ६.२.८६. ]
काशिल | वाशिल । इत्यत्र “काशादेरिल : " [ ८२ ] इतीलः ॥
आरीहणके । खाण्डवक । इत्यत्र "अरीहण०" [ ८३] इत्यादिना - अकण् ॥ सोत्र सौपन्यसांकाश्यसौतङ्गमि पुरोपमम् ।
स्थानं सिंहपुरं चक्रे द्विजानां मौनिचित्तिजित् ॥ ९७ ॥
९७. स जयसिंहोत्र शत्रु जयसमीपे सिंहपुरं नाम द्विजानां स्थानं चक्रेकारयत् । यद्विजानां निमित्तं पुरादिकं क्रियते दीयते वा तत्स्थानमित्युच्यते । कीदृशम् । शोभनाः पन्थानोत्र सन्ति गणपाठान्मा - ( ना ? )गमे सौपन्थ्यं संकाशेन सुतङ्गमेन चर्षिणा निर्वृत्तं सांकाश्यं सौतङ्गमि च द्वन्द्वे एतैः पुरैर्महर्द्धिकत्वादुपमा यस्य तत् । कीदृक्सः । मौनिचित्तिं मुनिचित्तेन निर्वृत्तं देशं जयति तत्स्वामिजयेन स्ववशीकरोति मौनिचित्तिजित् ॥
५
1
सौपेंन्थ्य । सांकाश्य । इत्यत्र " सुपन्था (न्या ? ) देर्व्यः " [ ८४ ] इति यः ॥ सौतङ्गमि । मौनिचित्ति । इत्यत्र “सुतङ्गमादेरिज्" [ ८५ ] इतीञ् ॥ बल्यचुल्याह्नसाखेयसाखिदत्तेयसंपदः ।
पञ्चदशः सर्गः : ।
सस्थानाय ददौ ग्रामान् लौमपान्थायनोपमान् ॥ ९८ ॥
९८. स राजा स्थानाय ग्रामान्ददौ सिंहपुर प्रतिबद्धाननेकान्ग्रामांश्र्चकारेत्यर्थः । किंभूतान् । बलेन निर्वृत्तं बल्यं चुलानां निमर्जकानां । निवासो चुल्यमहा निवृ ( वृ ) तमाहमेतानि पुराणि | सीखेयसाखिद
१ एका', २ बी काश्यंसौ. ३ ए पुरे च'.
१ सीक । खण्ड'. निवृत्तं. ५ बी 'मिकं च. दे.
८ सी मिन'.
निवृत्तं .
Jain Education International
९
११ सी जनका.
२ ए बका. ३ सी 'पावान्मामो सौ .
६ ए सी 'चित्तं मु. पथ्यं । कां १२ ए साख्येय'.
२४७
४ सी
७ बी निवृत्तं. सी निवृक्षं
१० सी
सी पथ्यं । सां.
For Private & Personal Use Only
www.jainelibrary.org