________________
[है० ६.४.११४.] सप्तदशः सर्गः ।
मासिकं ब्रह्मचर्य ते मासिकब्रह्मचारिवत् ।।
किं पाण्मास्यार्भमुग्धेति तटस्थो जहसेन्यया ॥ ६९ ॥ ६९. तटस्थः पतिरन्यया जहसे । कथमित्याह । रे पाण्मास्या - मुग्ध जलकेलिरसानभिज्ञतया षण्मासान्भूतो योर्भो बालकस्तद्वन्मूर्ख यत्त्वं जलकेलिं न करोषि तत्कि ते मासिकब्रह्मचारिवन्मासोस्य ब्रह्मचारिणो मासिको यो ब्रह्मचारी तस्येव ब्रह्मचर्यमस्ति। कीदृशम् । मासोस्य ब्रह्मचर्यस्य मासिकमिति ॥
पाण्मास्याभिः सखीदासीभिः। पण्मासिकैमित्रभृत्यैः । अत्र “षण्मासाद्" [१०८] इत्यादिना ण्येकौ ॥ अवयसीति किम् । षण्मास्यमृग ॥
समीन । इत्यत्र “समाया ईनः" [ १०९ ] इतीनः ॥ त्रिरात्रीणम् । व्यहीना । द्विसंवत्सरीण । द्विसमीना । इत्यत्र “रात्रि." [ ११० ] इत्यादिना वा-ईनः ॥ पक्ष इकण् । द्वैरात्रिकम् । द्वैयह्निकम् । द्विसांवत्सरिकी । द्वैसमिक ॥
त्रिवर्षान् । द्विवर्षीणान् । अत्र "वर्षादश्च वा” [१११] इति अ-ईनश्च वा ॥ पक्षे । द्विवार्षिकम् । इकण् ॥ द्विवर्षेहँसैः । अन्न "प्राणिनि भूते" [ ११२ ] इति अः ॥ द्विमास्यैहसः। अत्र “मासाद' [ ११३ ] इत्यादिना यः ॥ मासीन । मास्यहँसैः । अत्र "ईनञ्च' [ ११४ ] इति-ईनञ् यश्च ॥
१ बीयं त मा.
१ बी साभि. २ ए लवास्त°. ३ सी को ब. ४ बी तस्यैव. ५ सी र्यस्य मासि'. ६ ए ह्मचारस्य'. ७ बी 'ति । घण्मा. ८ बीभिः । पाण्मा. ९ सी यवादिति. १० बी ग। मी. ११ ए त्रीणां । य'. १२ सी हीनाः । दि. १३ सी मिकः । त्रि. १४ ए °न् । त्रिव.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org