________________
घ्याश्रयमहाकाव्ये
[ कुमारपालः]
होभ्यां तिसृभी रात्रिभिश्च निवृत्तं द्वे अहनी तिस्रो रात्रीर्वा भूतं वा द्वैयहिकं त्रिरात्रीणं च । चोप्यर्थ उभयत्रापि योज्यः। नूतनमपीत्यर्थः । द्वैसमिकेशीधुवद्यथा द्वाभ्यां समाभ्यां निवृ(वृ)त्तैस्ते भूतैर्वा परिपूर्णनिष्पन्नैरित्यर्थः । शीधुभिर्मद्यैः कृत्वातिमत्तत्वात्पत्यागो विस्मरति ॥
द्विसांवत्सरिकी कापि भार्या प्रेम द्विवार्षिकम् ।
द्वैरात्रिकमिवात्याक्षीत्पत्यावन्यां जलैनति ॥ ६६ ॥ ६६. स्पष्टः । किं तु द्विवार्षिकं चिरप्ररूढमपीत्यर्थः । द्वैरात्रिकमिवाप्ररूढमिव ॥
द्विवर्षीणांत्रिवर्षांश्च पद्मकन्दान्ददत्यलम् ।
रेमे हंसैविढिमास्यैर्मास्यैश्च काचन ॥ ६७ ॥ ६७. स्पष्टः । किं तु द्वौ वर्षों द्वौ मासौ मासं च भूतैः॥
मीनान्मासीनषण्मास्यानभि पाण्मासिके बके।
छन्नस्थे त्वद्वदेषोस्तीत्येकयोचे शठः पतिः ॥ ६८ ॥ ६८. एकया शठः पतिरूचे । क सति । पाण्मासिके बके । किंभूते । मासीनषण्मास्यांश्च मासं पण्मासांश्च भूतान्मीनानभिलक्ष्यीकृत्य छन्नस्थे मीनभक्षणार्थं मायया छन्नं तिष्ठति । यथोचे तथाह । हे शटैष प्रत्यक्षो बकस्त्वद्वदस्ति यथा त्वं शठत्वान्मामीक्षसेन्यां च ध्यायसि तथैषोप्यन्यदीक्षतेन्यच्च ध्यायतीत्यर्थ इति ॥
१ ए लैनति. २ बी द्विवापी'. ३ ए द्विमा . बी पेंद्विर्मास्यै'. ४ ए 'स्यैश्च. ५ सी पण्मास्या . ६ सी भिषण्मा . - १ बी सी निवृत्तं द्वे अह. २ सी कसीधु . ३ सी त्वासत्तथात्रियागो. ४ ए °त्वात्या. ५ सी भूतौ । मी . ६ सी "ति । षण्मा”. ७ बी सिब. ८ सी सीनान् प०. ९ ए सी ण्मास्याश्च. १० ए °ण्मासंश्च. ११ बी लक्षीकृ. १२ सी स्त्वदतस्ति. १३ ए पोन्य, १४ बी सी ते मीनांश्च ध्या,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org