________________
सप्तदशः सर्गः।
३३५ रेचुण्टयन् । किंभूताः सत्यः । हगोलो गिरिराभिजनो निवासो येषां तैर्हगोलीयैः शस्त्रिभिः शस्त्राजीवैः कृतारक्षाः ॥ सालातुरीयाः । अत्र "सला." [ २१७ ] इत्यादिनेयण् ॥ तौदेव्यः । वामतेय्यः । अत्र "तूदी०" [ २१८ ] इत्यादिनैयण् ॥ हृद्गोलीयैः । अत्र "गिरे०" [२१९] इत्यादिनेयः ॥
त्रयोविंशः पादः ॥ आक्षिकी चाक्षिकादाक्षिकं लिप्सुः पुष्पमुच्चतः । काप्युत्क्षिपन्ती दोमूलं कौतुकादीक्षिताभ्रिकैः ॥ ४ ॥ ४. कापि कामिन्याभ्रिकैरभ्या तीक्ष्णाग्रया काष्ठमय्या कुद्दालिकया खनद्भिरश्रान्तखननेनातिश्रान्तैरपीत्यर्थः । कौतुकात्साभिलाषमीक्षिता । यतो दोर्मूलं कक्षाप्रदेशमुक्षिपन्त्यूचं नयन्ती । एतदपि कुत इत्याह । यत उच्चतो वृक्षस्योचादुपरिभागात्पुष्पं पुष्पजातिं लिप्सुर्लब्धुमिच्छुः । यथाक्षिक्यक्षैः पाशकैजयन्ती रूयाक्षिकाद:र्दीव्यतो द्यूतकारादाक्षिकमर्जितं पणं लिप्सुः स्यात् ॥
आक्षिकम् । आक्षिकी। आक्षिकात् । आभ्रिकैः । अत्र "तेन." [२] इत्यादिना जितादिष्वर्थेषु “इकण्" [१] इतीकण् ॥
मौद्गदाधिककौलत्तैन्तिडीकेष्विवोज्झती। कौलस्थमनवं पुष्पं पुष्पेष्वन्यान्यदाददे ॥५॥
१ वी ताम्रकैः. २ बी मौद्गादा'. ३ ए त्यतेन्ति . ४ ए सी लत्थम. ५ सी न्यपाद.
__१ ए सी देव्यः । वा. २ सी नेति'. ३ ए पन्तीमूवं. ४ सी पाशै. दीव्य. ५ ए कैदी, ६ सी जितपाणिं लि. ७ सी °क्षिकी। अक्षि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org