________________
व्याश्रयमहाकाव्ये
[ जयसिंहः ]
न्वित्यक्षमायाम् । शान्तिवर्तिष्णुभिः क्षमायां स्थास्नुभिः सद्भिः स र्वैरपि भवद्भिः क्षपाटाधिपः किमुपैक्ष्युपेक्षितः । इयन्ति दिनानि मासौ किमिति नोक्त इत्यर्थः । कीदृक्सन् । प्रभविष्णुवर्धिष्णुबलोन्मदिष्णुरत एव विययोमोत्पतिष्णुरुल्लवनशीलस्तथा जगदुत्पचिष्णुः संतापनशीलः सन्नत्पदिष्णुरुद्भवन शीलः ॥
७२
भ्राजिष्णुः | अलंकरिष्णुः । निराकरिष्णुः । प्रभविष्णुः (ष्णु) । असहिष्णुः । रोचिष्णु । वर्तिष्णुभिः । वर्धिष्णु । प्रचरिष्णु । प्रजनिष्णु | अपत्रपिष्णुः । अत्र
3
"भ्राजि० " [ २८ ] इत्यादिना इष्णुः ॥
उत्पचिष्णुः । उत्पतिष्णुः । उत्पदिष्णुः । उन्मदिष्णुः । अत्र "उदः पचि०" [२९] इत्यादिना इष्णुः ॥
भूष्णौ । जिष्णुः (ष्णु) । अत्र "भूजेः ष्णुक् " [३०] इति ष्णु ||
परिमाणुभि: स्थाष्णु (तु) मनोभिरग्ला
सुभिरात्मना पक्ष्णुता भवद्भिः ।
स्थितमापदि म्लानुभिरद्य याव
द्विगधि (ध) ष्णुकं क्षेष्णुवलं ततो माम् ॥ १८ ॥
१८. ततस्तस्माद्धेतोर्मां धिक् । किंभूतं सैन्तम् । अधृष्णुकं कुत्सिताप्रगल्भमप्रचण्डमित्यर्थः । तथा क्षेष्णुबलं क्षयणशीलपराक्रमम् ।
१ ए सी डी माक्ष्णुभिः . २ सी डी स्थितिमा,
१ बी स्थाष्णुभिः. २ ए सी डी ष्णुः । अ°. ३ ए सी डी 'चिष्णुः | व'. ४ ए सी डी 'धिष्णुः । प्र'. ५ ए सी डी 'रिष्णुः । प्र ६ ए ली डी 'निष्णु: । अ° ७ ए बी 'पिष्णु । अँ, ८ बी सी १० ए सी सतम्. ११ ए अधूष्णु बी अविष्णु .
दि.
९ ए
ष्णुः । अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org