________________
[है० ५.२.२८.]
द्वादशः सर्गः ।
धीर्यं पठन्त्यस्नपि प्राणानपि कृच्छ्रतो धारयन्ति तत्तस्मादनयं विधातृन्करणशीलांस्तान्मनुजानशितॄन्भक्षणधर्मान्राक्षसान्निहन्ता साधु हिंसिता भव यतस्त्वमनयं द्विपन् । मनुजानशितृनिति पाठस्थानेशितॄन्मनुष्यानिति मनुजाशितॄंस्त्वमिति वा पाठो यदि स्यात्तदा छन्दोभङ्गो न स्यात् । यावद्दृष्टप्रतिषु च मनुजानशितृनित्येव पाठः ॥
चूलां वहमानः । ऐभं दलमानः । आत्मानमर्शसमानः । अत्र "वैयः ०" [२४] इत्यादिना शानः ॥
धारयन् । अधीयतः । अत्र "धारी० " [ २५ ] इत्यादिनाश || अकृच्छ्र इति किम् । कुतो धारयन्ति । कृच्छ्रतोधीयते ॥
सुन्वत् । द्विषन् । अर्हन् । इत्यत्र "सुग्० " [२६] इत्यादिनातृश् ॥
विधातृन् । मनुजानशितृन् । निहन्ता । इत्यत्र " तृन् ० " [२७] इत्यादिना तृन् ॥
प्रजनिष्णुरोचिष्णुरदप्रभाभिः खमलंकरिष्णुः क्षितिपोसहिष्णुः । प्रचरिष्णुरक्षांसि निराकरिष्णुनिजगाद भ्राजिष्णुरपत्रपिष्णु: १६
७१
१६. क्षितिपो जयसिंहो मुनीन्निजगाद । कीदृक्सन् । अपत्रपिष्णुर्मुनिवचः श्रवणालज्जालुरत एव प्रचरिष्णुरक्षांसि प्रसृमरान्राक्षसानसहिष्णुरत एव निराकरिष्णुस्तथा प्रजनिष्णुरोचिष्णुरदप्रभाभिरुद्धविष्णुदीप्रदन्तकान्तिभिः कृत्वा खमलंकरिष्णुरत एव भ्राजिष्णुः || ननु शान्तिवर्तिष्णुभिरुत्पदिष्णुः प्रभविष्णुवर्धिष्णुव लोन्मदिष्णुः । जगदुत्पचिष्णुर्वियदुत्पतिष्णुर्मयि जिष्णुभूष्णौ किमुपैक्षिं सर्वैः १७ १७. जिष्णुभूष्णौ जिष्णोरिन्द्राद्भूष्णुरर्जुनस्तत्तुल्ये मयि सति न२ एक्षित सर्वोः ॥
२ ए मिक्ष ३ बी "जासितुं" ४ सी डी व ३०.
१ ए राधारि".
१ बी यन्ते प
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org