________________
[ है ० ५.२.३१.]
द्वादशः सर्गः ।
यस्माद्भवद्भिः स्थास्नुमनोभिः स्थिरचित्तैः सद्भिरद्य यावन्म्लास्नुभिर्धर्मानुष्ठानविघ्नात्परिम्लानमुखैः सद्भिरापदि कष्ठे स्थितम् । किंभूतैः । परिमाक्ष्र्णुभिस्तीर्थजलेषु स्नानेनात्मनो विशोधकैः । तथात्मना पक्ष्णुतया स्वयंपाकितया ग्लास्नुभिर्धर्मार्थत्वेन हर्षात्स्वयंपाकिभिरित्यर्थः । यद्यहं प्रचण्डोक्षीणबलश्चाभविष्यं तदा यूयं नैवमापद्यपतिष्यत । तस्मान्मे धिक्कारोस्त्वित्यर्थः ॥
ε
निदिदिक्षवः क्षिष्णव आशु नो यत्तदु विन्दवस्त्रस्नुकगृनुकं माम् । यश इच्छुराशंस्खशरारुभिक्षून्ननु वोस्मि वन्दारुरसगुदारुः ||१९||
७
१९. उ हे मुनयो यद्यूयमाशु मां नो निदिदिक्षवः क्षपाचरवधाय नाज्ञापयितुमिच्छवोभवत । न च क्षिप्णवः प्रेरणशीला अभवत तन्मन्ये मां त्रस्नुकगृभुकं विशेषणकर्मधारये कुत्सितं भीरं ( रुं ?) कुत्सितलोभिनं च यूयं विन्दवो ज्ञातारोभवत । न च वाच्यं वयमिदं सत्यं विन्दव इति । यतो नन्वित्यामन्त्रणेनुनये वा । अस्म्यहं यश इच्छुः सन्वो युष्मान् वन्दारुरभिवादकः । एतेन स्वस्यागृनुतोक्ता । तथासरखिद्यमानः सन्दारुः पालयिता च । एतेन चात्रनुतोक्ता । यतः किंभूतान्वः । आशंसवो धर्मविद्यानुपघातादिमिच्छवो शरारवः स्वयमहिंसनशीलाच ये मिक्षवो भिक्षाचरास्तान् ॥
जनधार्रुसेरुः स्वयमेष शत्रुः पतयालुको दीर्घतरं शयालुः । इति वा भवद्भिः स उपैक्षि धर्मगृहयालुश्रद्धालुदयालुचित्तैः ॥२०॥
१ ए सी डी 'रुशेरु:.
१ सी डी स्थाष्णुम २ एसी डी वन्माष्णुभि ४ बी ततस्तस्मा ५ ए बी सी धिकारो.. ७ ए सी डी नो मिदि. ८ए नुकं गृ. "नुकधा'.
90
७३
२ सी डी 'गृहालु . ३ डी 'लुचि'.
Jain Education International
३ डी 'माष्णुभि.
६ ए सी डी 'थेः । मिदि. ९ बी "तो". १० ए बी
For Private & Personal Use Only
www.jainelibrary.org