________________
[है० ५.३.७५.] द्वादशः सर्गः।
११३ विष्टारपति । इत्यत्र “छन्दोनाम्नि" [७० ] इति घञ् ॥ केचित्तु वेरन्यतोपीच्छन्ति । आस्तारपति ॥ विश्राव । विक्षावाः । अत्र "क्षुश्रोः"[७१ ] इति घम् ॥ निगाराः । उद्गारान् । इत्यत्र "न्युदो ग्रः" [ ७२ ] इति पञ् ॥
श्यामकानां निकारान् । नीवारोस्कारान् । इत्यत्र “किरो धान्ये" [७३ ] इति घन ॥ नीवार । इत्यत्र "नैवुः" [ ७४ ] इति घञ् ॥
न्यायं श्रयिष्यति न तु न्ययमस्य नन्तुं __ पर्याय आश्रमविशाय इहावनाय । राजोपशायवदितीह परिबुवयां
रक्षःपति तममुचजयसिंहदेवः॥ ८ ॥ ८०. जयसिंहदेवस्तं रक्षःपतिमैमुचत् । कस्यां सत्याम् । इह पिङ्गालिकायां परिब्रुवत्याम् । किमित्याह । हे राजन्बर्बरो न्यायं नीति श्रयिष्यति न तु न्ययं निकृष्टमयनं न्ययोन्यायस्तं न श्रयिष्यति । यतोस्य बर्बरस्य नन्तुं त्वां मुनींश्च प्रणन्तुं पर्यायोवसरस्तथास्येह नदीतीरेवनाय मुनीनां रक्षार्थमाश्रमविशाय आश्रमेषु मुनिस्थानेषु क्रमप्राप्तं पर्यायसाध्यं शयनं राजोपशायवद्यथास्य राज्ञोवैनाय राजनि जयसिंह उपशायः समीपे शयितुं पर्यायः। यतोसौ त्वां मुनींश्च नस्यति रक्षार्थ समीपावस्थानेन सेविष्यते चातो युष्माकं शिक्षयान्यायमसौ न करिप्यतीत्यर्थ इति ॥ __ १ बी गार । उ॰. २ ए नेवुपरिरिति. सी नेषुपरिनिति. डी नेषुपरिति. ३ डी ममुंच. ४ सी डी स्तंश्र०. ५ ए सी डी मुनीश्च. ६ ए सी डी यनी रा. ७ ए वनीय. ८ ए सी डी ते वातो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org