________________ [हिं० 7. 4.44.] विंशः सर्गः / केचित्स्थूलदृरयूनां करोत्यर्थे णौ नेच्छन्ति / स्थूलयामि / अभ्यदूरयम् / युवयामि // -- करयन्ती / करिष्टम् / करीयसी // पर्ययत् / पयिष्ठ / पयीयसीः // वसयन्ती / वसिष्ठम् / वसीयान् / अत्र "वन्तः" [43 ] इत्यादिना तृप्रत्ययान्तस्यान्त्यस्वरादेश्चावयवस्य लुक् // विन्मतोलृप्यनेकम्बरस्थान्त्यस्वरादेलवं (कं ?) विकल्पेनेच्छन्त्येके / लुंगभावपक्षे गौ गुणं चेच्छन्ति / पययत् / पयसयन् / पयिष्ट / पयसिष्टत्वा / पयीयसीः / पयसीयसी // वसयन्ती। वसवयत् / वसिष्ठम् / वसविष्ट / वसीयान् / वसवीयसः // वसन्ततिलका छन्दः // मां लपंन्सजयितास्रजीयसीमस्रजिष्ठपितरं च मुसितैः / दाण्डिनायन उ हास्तिनायनो वाशिनायनिरुतेत्यलक्षिस:६७ 67. उ हे महारुष स बालकः सौभाग्यादिगुणैः शुद्धब्राह्मणवंशजातत्वेन चालक्षि लोकैरशङ्कि / कथमित्याह / किमयं दण्डिनो हस्तिनो वॉशिनो वर्षेरपत्यं बालक इति / कीदृशः / लपन्नव्यक्तमधुरं भाषमाणः सन् सुस्मितैः कृत्वासजीयसीमस्रग्विणीं मामस्रजिष्ठपितरं चास्रग्विणं जनकं च स्रजयिता संग्विणं कर्ता // स्रजयिता / स्रजिष्ठ / स्रजीयसीम् / अत्र "नेकस्वरस्य" [44 ] इत्यन्त्यस्वरादेन लुक् // 1 बी पन्सज . 2 बी स्रजयीय. 3 बी तैः / डांडना. ण्डना. 5 बी नायुतो वासिना'. 6 ए यनैरु. 4 ए दा. 1 ए मि / वार". 2 ए बी यत्. 3 ए °यिष्ठः / प. 4 सी वशिष्ठ'. 5 ए सिष्ठः / व. 6 एत्र त्रेत्या. बीव्र त्रं त्या. ७बी लुक् भा. ८सी 'यसीः / व. ९सी वशिष्ठ'. 10 सी विष्टः / व. 11 ए°न्दः / मा ल'. 12 सी वासिनो. 13 एणी नाम. 24 सी जि. Jain Education International For Private & Personal Use Only www.jainelibrary.org