________________ 614 व्याश्रयमहाकाव्ये [ कुमारपालः ] दाण्डिनायनः / हास्तिनायनः / अत्र "दण्डि०" [45 ] इत्यादिनान्त्य. स्वरादेर्लुग्न // वाशिनायनिः / अत्र “वाशिन आयनौ" [ 46] इत्यन्त्यस्वरादेर्न लुक् // रथोद्धता // जैमाशिनेयानिगमाध्वनीना सामन्यकाथर्वणिकात्स विद्याम् / प्रापात्मनीनादथ सौत्वनाचा दौरात्म्यसद्यौवनिका तनूजाम् // 68 // 68. स पुत्रो जैलोशिनेयाज्जिह्माशिनो ब्राह्मणस्यापत्यात्सकाशाद्विद्यां प्राप / किंभूतात् / अज्ञातः सामनि सामवेदे सान्त्वने वा साधुः सामन्यको य आथर्वणिकोथर्ववेदज्ञस्तस्मात्तथा निगमेषु वेदेध्वर्थादृग्यजुषोरध्वनीनोध्वानमलंगामी यस्तस्माचतुर्वेदीविद इत्यर्थः। तथात्मनीनाद्धार्मिकत्वेनात्मने हितात् / अथ विद्याप्रात्यनन्तरमात्मनीनात्सौत्वनाच सुत्वनो याज्ञिकस्यापत्यात्सकाशात्तनूजां पुत्रिकां प्राप / किंभूताम् / अविद्यमानं दौरात्म्यं कुरूपत्वनिर्गुणत्वादिना दुष्टं स्वरूपं यस्याः सादौरात्म्या या सद्यौवनिका शोभनयौवना ताम् // जैह्याशिनेयात् / इत्यत्र “एये." [ 47 ] इत्यादिनान्त्यस्वरादेलुग्न // १बी मासिने . सी माशने'. 2 ए चौथनि. १ए दिनां स्व. 2 सी वासिना . 3 एनायिन / अ. 4 सी वासिन आयिनी. ५सी झाशने. 6 ए शिनया . बी नेवाजिह्मा. 8 बी वेदसा. 9 ए बी सामान्य. 10 सी दुष्टख. 11 बी सा आदौ . 12 सी झाशने. 13 सी इत्यैये. Jain Education International For Private & Personal Use Only www.jainelibrary.org