________________ [ है० 7. 4. 55.] विंशः सर्गः। अध्वनीनात् / आत्मनीनात् / अत्र “ईनेध्वात्मनोः" [48] इति न लुके // आथर्वणिकात् / अत्रै “इकणि." [ 49 ] इत्यादिना न लुक् // यौवनिकाम् / अन्न “यूनोके" [ 50 ] इति न लुक् // सामन्य / इत्यत्र “अनोट्ये ये"[५१] इति लुग्नं // अन्य इति किम् ।दौराम्य // सौत्वनात् / इत्यत्र "अणि" [52 ] इति लुग्न // इन्द्रवज्रा // शालिनगाथिनवैदथिनायैः कैशिनपाणिनगाणिनमुख्यैः / गौणिनवादमदत्त स मैधावस्तनयो मम मङ्घ मुदं च // 69 // 69. मैधावो मेधाविनोपत्यं [स] मम तनयः शङ्खिनो गाथिनो विदथिनः केशिनः पा[प]णिनो गा[ग]णिनश्चापत्यैराचार्यैः सह गुणिनां पण्डितानामयं गौणिनो यो वादस्तमदत्तात्यन्तं सर्वशास्त्रवेत्तृत्वादनेकाचार्यैः सह पण्डितवादं चकारेत्यर्थः / तथा सर्वत्र जेतृत्वान्मम मङ्क मुदं चादत्त // शालिन / इत्यत्र "संयोगादिनः" [53 ] इति लुन्न / संयोगादिति किम् / मैधौवः // गाथिन / वैदथिन / कैशिन / पाणिन / गाणिन / इत्यत्र "गाथि०" [54 ] इत्यादिना लुग्न // गौणिन / इत्यत्र "अनपत्ये" [55] इति लुग्न // अनपत्य इति किम् / मैधावः // दोधकवृत्तं छन्दः // 1 ए शान्तिन. 2 बी चैः कौशि. १बी नीत्. 2 ए ध्वानोः. 3 सी क् / अथ°. 4 एत्र क. 5 बी 'ना लु. 6 सी यूनेके. 7 एन / इ°. 8 ए °यः शालि. ९ए यं गोणि. 10 एण्डितं चौ. 11 बी व जैतृ. 12 सी धाव / गा° 31 ए "दयिनः / कै. 14 ए °न / गणि. 15 ए णित्य'. 16 एम् / मेधा . 17 सी धावं / दो'. Jain Education International For Private & Personal Use Only www.jainelibrary.org