________________
[ है ० ७.२.२३.] अष्टादशः सर्गः।
४६९ शन्तान् । कंवान् । अशंव । अकम्भान् (कम्भ)। अशम्भान् । इत्यत्र कंशंभ्यां०" [१८] इत्यादिना युस्-ति-यस्-तु-त-व-भाः ॥
बललः । वातूल । दन्तूल । ललाटूलकान् । इत्यत्र "बल." [१९] इत्यादिनोलः॥
चूडाल । इत्यत्र “प्राणि." [२०] इत्यादिना लः ॥ सिंधमलान् । पृथुल । क्षुद्रजन्तु । मक्षिकालान् ॥ रुगू । मूर्छालान् । इत्यत्र "सिध्मादि०" [२१] इत्यादिना लः ॥
प्रज्ञालः । प्रज्ञिलेन । पर्णल । पर्णिलः। उदकल। उदकिल। फेनल । फेनिल । इत्यत्र "प्रज्ञा०" [२२] इत्यादिना ल-इलौ ॥ शालिनी छन्दः ॥
ऊचेथ जाङ्गलनृपोभिसरनकाला
लोकालिलं तमिति संप्रहरख दोष्मन् । काडालघाटिलजटालतमैरघाटी
लाकाडिलैरजटिलैश्च हतैः किमेभिः ॥७८ ॥ ७८. अथातिप्रकाशत्वात्क्षेप्या काला पादस्रसाविशेषो यस्य स तथा नाकालालो जाङ्गलनृप आन्नोभिसरन्नभिमुखं गच्छन्सन्नकालिलं तं चौलुक्यमुवाच । कथमित्याह । हे दोष्मन्सपँहरस्व युध्यस्व । यत एभिभेटैर्हतैः किं न किंचित् त्वमेव मे वध्य इत्यर्थः । किंभूतैरेभिः । काडा पादत्रसामेदो घाटा काटिका जटाश्च क्षेप्याः सन्त्येषां तेतिशयितास्तैः काडालघाटिलजटालतमैस्तथाघोटालाकाडिलैरजटिलैश्च ॥
१ सी काकिलं. २ सी टाकालाडि'. ३ ए °श्च हितैः. १एन् । स्वागन । अक. सीन् । अक. २ एतिशव. ३ ए लूल । वा. ४ ए °ल। लला. ५ ए सिध्माला'. ६ सी °न् । ई०. ७ बी मूर्छला. ८ ए प्रशिल:. ९ ए फेनिल । फे. १० बी नलः । फे. ११ ए दखस्तावि. १२ बी प अन्नो'. १३ बी प्रहार. १४ए दस्तसापादो.सीदप्रसा. १५सी टालका. १६बी रजिटि'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org