________________
२०६
व्याश्रयमहाकाव्ये
माणवैः । इति " माणवः कुत्सायाम् ” [ ९५ ] इत्यनेन निपात्यते ॥
त्यक्त्वा बहुकुलीनांचा कुलीनांश्च तदा द्विपान् । राज्ञां भद्रकुलीनान्स जग्राहोपायनीकृतान् ॥ ४ ॥
२
४. तदा पथि गमनकाले स नृप उपायनीकृतान्ढौकनीकृतान्भद्रकुलीनान्भद्र जातीये भेन्द्र कुलस्यापत्यानि राज्ञां द्विपाञ्जग्राह । किं कृत्वा । त्यक्त्वा । कान् । बहुकुलीनांश्च मन्दजातित्वेनेषद संपूर्ण कुलापत्यानि तथाकुलीनांश्च मृगजाति मिश्रजातित्वान्न कुलस्यापत्यानि ॥ कौलेयकानामात्तानां तेनेभानां पुरो बभौ ।
बहुकुल्यो न्वकुल्यो नु शङ्के शक्रद्विपोपि सः ॥ ५॥ ५. शङ्के सर्वगजोत्कृष्टतया प्रसिद्धः शक्रद्विपोप्यैरावणोपि तेन राज्ञात्तानां राजभ्यो गृहीतानां कौलेयकानां भद्रजातीयानामिभानां पुरो बभौ । कीदृग् । बहुकुल्यो न्वीषदसमाप्तकुलापत्यमिवाकुल्यो न्वकुलीन इव वा । केषांचित्तेषामपेक्षया हीनगुणत्वात्केषांचिच्च हीनतम - गुणत्वात् ॥
[ जयसिंहः ]
3
प्रेक्ष्य जिष्णुं तमायान्तं ग्राम्यैर्वाहुकुलेयकैः । दौष्कुलेयैर्दुष्कुलीन निम्नैश्वात्मा कृतार्थितः ॥ ६ ॥
।
६. स्पष्टः । किंतु कैश्चिद्वाहुकुलेयकैः किंचिद्धीनकुलापत्यैः । कैविच दौष्कुलेयैर्दुष्कुलस्यापत्यैः । कैश्चिदुष्कुलीन निम्नैश्च दुष्कुलापत्येभ्योऽपि नीचैरतिनीच कुलैश्चेत्यर्थः । आत्मा कृतार्थितोदृष्टपूर्वतास्नृपदर्शनात्स्वजन्म सफलितमित्यर्थः ॥
१ एन्स ग्रा. २ एकानां मत्ता. बी कानामत्ता ३ बी ष्णुं त्वमा". ४ सी 'कुलः स्या'.
१ए पानी. ५ एत्वात्.
Jain Education International
२ बी 'येनकु . ३ बी 'यामि'.
For Private & Personal Use Only
४ सी ' नकुलत्वा'.
www.jainelibrary.org