________________ 618 ब्याश्रयमहाकाव्ये [कुमारपालः] कालाप / कौथुम / तैतलजाजललाङ्गलाः / शैखण्ड / शैलाल। साब्रह्मचारः / पैठसर्पाः / सौकरसन / सौपर्व / इत्यत्र "कलापि०" [62] इत्यादिना लुक् // आश्मः / अनाश्मनः / अन्न “वाश्मनो विकारे" [63] इति लुक् // इन्द्रवज्रा॥ स चार्मकोशस्थगितास्यबाह्योतिशौवसंकोच इहानहंयुः / गुरोरपार्थक्य इवांहिमूलादाह्र निनाय व्यहवद् व्यहीनः 73 73. यथा व्यहीनो द्वाभ्यामहोभ्यामधीष्टो भूतो वा व्यहं द्वयोरह्नोः समाहारं नयति तथा स मत्पुत्र आंह "श्वादिभ्योज्” [6. 2. 26 ] इत्यनि अह्नां समूहं निनायात्यवाहयत् / कीहक्सन / चार्मश्चर्मणो विकारो यः कोशः प्रत्याकारस्तेन स्थगितो योसिस्तद्वबाह्योबहिर्भूतो गुरुहृदयमभ्यस्थः / कुत ईदृगित्याह / यतो गुरोर्मातापित्रादेः पूज्यस्यांहिमूलादपार्थक्य इवापृथग्भूत इव / ईदृगपि कुत इत्याह / यत इह गुरोरहिमूले शुनोयं शौवो यः संकोचः शीतादिना संकुचनं तमतिक्रान्तो विनीततमत्वेन नतसंलीनाङ्गत्वादतिसंकुचित इत्यर्थः / ईदृशोपि कुत इत्याह / यतोनहंयुर्विद्याद्यवलेपरहितः / विनयोत्कर्षण गुरूनावर्जयन्प्रभूतानि दिनानि दिनद्वयवत्सुखेनातिचक्रामेत्यर्थः / चार्मकोश / शौवसंकोचः / अत्र " चर्म०" [64 ] इत्यादिनान्त्यस्वरादेलुक् // __ 15 रोपा. १ए जलाला. 2 सी ङ्गल शैला'. 3 ए खण्डः / शै'. 4 ए °महाभ्या. 5 बी सी हं स्वादि. 6 सी नि आह्नां. 7 ए शुनेयं. 8 सी यं शोवाय सं. ९ए नि निदन. 10 सी कोच / अ. ..:: Jain Education International www.jainelibrary.org For Private & Personal Use Only