________________
[है० ६.३.१६१.] षोडशः सर्गः।
३१९ कृत्वा । छान्दोग्ययाज्ञिक्यं बाढच्यौक्थिक्यमाथर्वणकाठकं च छन्दोगानां याज्ञिकानों बढचानामौक्थिकानामाथर्वणिकानां कठानां च धर्ममाम्नायं सङ्घ वापास्य ॥ किं दाक्षकं रैवत(ति?)कीयगौरग्रीवीयकौपिञ्जलमातिथेयम् । उपस्थितं तचुलुकेश्वराय यदस्फुटन्काञ्चनकेतकानि ॥ ८३ ॥
८३. काञ्चनकेतकानि ग्रीष्मर्तुभवानि स्वर्णवर्णकेतकीपुष्पाणि यदस्फुटन्विकसितानि तत्किं मन्ये चुलुकेश्वराय कुमारपालनिमित्तमातिथेयमातिथ्यमुपस्थितमुपागतम् । किंभूतम् । दक्षिकं रैवत(ति?)कीयगौरग्रीवीयकौपिञ्जलं दाक्षीणां रैवतिकानां गौरग्रीवाणां कौपिञ्जलानां चर्षीणां संबन्धि वनेवासिभिर्दाक्ष्यापिभिर्वनेषु विकसितानि काञ्चनकेतकानि नृपार्थमातिथ्यमिव प्रगुणीकृतमित्यर्थः । राज्ञो हि काञ्चनादिभिर्विशिष्टवस्तुभिरातिथ्यं क्रियते ॥ संधेषु घोषेषु च वै(बै?)दगार्गदाक्षेष्वलं हास्तिपदद्विजेषु । अमिन्नदृश्यन्त न वै(बै)दगार्गदाक्षाङ्कलक्ष्माण्यतिवात्परागैः।।८४॥
८४. अस्मिन्प्रीष्मेतिवान्तो गाढवात्यावानेनात्यन्तं परिभ्राम्यन्तो ये परागाः कुसुमरजांसि तैः कृत्वा वैदगार्गदीक्षाङ्कलक्ष्माणि विदांनी गर्गाणां दाक्षीणामृषीणां सत्कान्यङ्काः स्वस्वामिसंबन्धविशेषज्ञापकाः स्वस्तिकादयो लक्ष्माणि च स्वस्यैव ज्ञापकानि शिखादीनि नादृश्यन्त ।
१ सी दाक्षिकं. २ ए च खेद'. ३ सी गार्यदाक्ष्येष्व. ४ सी गार्यदाक्ष्याङ्क. १ बी बाहन्यौक्थि. २ सी स्थिकमा. ३ बीनां वाढ. ४ ए सघं वा. ५ सी दाक्षिकं. ६ ए ग्रीबीणां. ७ बी °णां कोपि. ८ सी णां च सं'. ९ सी विकासि . १० बी ञ्चनकेतकादि. ११ ए बी न्तो ग्राढ'. १२ सी °दाक्ष्याङ्क. १३ बी लक्ष्म्याणि. १४ बीनां गार्गा. १५ ए बी क्षीणां स. १६ ए °त्कापि अङ्काः. १७ बी लक्ष्म्याणि. १८ सी नि शेखा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org